Namo tassa bhagavato arahato sammāsambuddhassa

Abhidhammapiṭake

Vibhaṅga-anuṭīkā

1. Khandhavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Catusaccantogadhattā catunnaṃ ariyasaccānaṃ gāthāyaṃ ‘‘catusaccadaso’’ti nippadesato saccāni gahitānīti nippadesato eva tadatthaṃ vibhāvento ‘‘cattāri saccānī’’tiādimāha. Tattha samāhaṭānīti samānītāni, cittena ekato gahitānīti adhippāyo. ‘‘Samāhaṭānī’’ti ca etena samāhāre ayaṃ samāsoti dasseti. Tenevassa katekattassa catusaccanti napuṃsakaniddeso ‘‘tivaṭṭa’’ntiādīsu viya. Pattādipakkhepena hissa na itthiliṅgatā yathā pañcapattaṃ, catuyugaṃ, tibhuvananti, taṃ catusaccaṃ passi adakkhi, pariññāpahānasacchikiriyābhāvanābhisamayavasena paṭivijjhīti attho. Kasmā panettha anantāparimāṇesu anaññasādhāraṇesu mahākaruṇāsabbaññutaññāṇādīsu buddhaguṇesu saṃvijjamānesu sāvakehi, paccekabuddhehi ca sādhāraṇena catusaccadassanena bhagavantaṃ thometīti codanaṃ manasi katvā āha ‘‘satipi sāvakāna’’ntiādi. Tattha ‘‘anaññapubbakattā’’ti iminā sāvakehi, ‘‘tattha cā’’tiādinā paccekabuddhehi ca bhagavato catusaccadassanassa asādhāraṇataṃ, niratisayatañca dasseti. Parasantānesu pasāritabhāvena supākaṭattāti desanānubhāvena veneyyasantānesu catusaccadassanassa vitthāritabhāvena yāva devamanussesu suppakāsitattā. Nāthasaddaṃ loke yācanupatāpissariyāsīsāsu paṭhantīti tamatthaṃ dassetuṃ ‘‘nāthatīti nātho’’tiādi vuttaṃ. Tattha yasmā bhagavā catusaccadassanabhāveneva attano hitasukhāsīsāya kilesabyasanupatāpanassa, hitapaṭipattiyācanassa ca matthakaṃ patto, tasmā taṃ teneva pakāsitanti atthuddhāraṃ anāmasitvā paduddhāravasena nāthasaddassa atthaṃ dassento ‘‘veneyyānaṃ hitasukhaṃ āsīsatī’’tiādimāha. ‘‘Catusaccadaso’’ti vā iminā anaññasādhāraṇo bhagavato ñāṇānubhāvo pakāsitoti ‘‘nātho’’ti iminā anaññasādhāraṇaṃ karuṇānubhāvaṃ vibhāvetuṃ ‘‘veneyyāna’’ntiādi vuttaṃ. Paramena cittissariyena samannāgato bhagavā nāthoti vuccatīti yojanā. Tathā paramena cittissariyena samannāgato sabbasatte guṇehi īsatīti yojetabbaṃ. Cittissariyenāti ariyiddhiādinā citte vasībhāvena. Guṇehi īsatīti paramukkaṃsagatehi attano sīlādiguṇehi dhammena issariyaṃ vattetīti attho. Evaṃbhūto yasmā sabbābhibhū nāma hoti, tena vuttaṃ ‘‘abhibhavatī’’ti. Tathā cāha ‘‘sadevake, bhikkhave, loke…pe… abhibhū anabhibhūto, tasmā ‘tathāgato’ti vuccatī’’ti (a. ni. 4.23; dī. ni. 1.188). Duvidhenāpi issariyatthaṃ nāthasaddaṃ dasseti.

Aṭṭhārasappabhedāya desanāya thomanamevāti yojanā. Samānagaṇanaguṇehīti samānagaṇanehi guṇehi karaṇabhūtehi. Yathāvuttena niratisayena catusaccadassanenāti sabbaññutaññāṇassa, dasabalesu vasībhāvassa ca padaṭṭhānabhūtena. Saccābhisambodhena hi abhinīhārānurūpaṃ rūpārūpadhammesu chattiṃsakoṭisatasahassamukhappavattena sātisayaṃ santatisamūhakiccārammaṇaghanappabhedena mahāvajirañāṇasaṅkhātena buddhāveṇikena sammasanena sambhūtena bhagavā sammāsambodhiyaṃ patiṭṭhitova kusalādibhedena, phassādibhedena ca dhamme vibhajanto cittuppādakaṇḍādivasena dhammasaṅgahaṃ catudhā desetuṃ samattho ahosi. Tathā atītaṃse appaṭihatañāṇatādibuddhadhammasamannāgato bhagavā atītādibhedato khandhādike vibhajitvā desetuṃ samattho ahosi. Tena vuttaṃ ‘‘yathāvuttena…pe… vibhaṅga’’nti. ‘‘Sabbaññubhāsitattā’’ti vatvā puna ‘‘asabbaññunā desetuṃ asakkuṇeyyataṃ dassento’’ti etena dhammasaṅgaṇīvibhaṅgānaṃ anvayato byatirekato ca sammāsambuddhappaveditataññeva vibhāveti. Sammāsambuddhatādiguṇeti buddharatanassa sammāsambuddhatā, dhammasaṅgharatanānaṃ svākkhātatā, suppaṭipannatāti evamādiguṇe pakāseti.

Nanu ca ‘‘catusaccadaso’’tiādinā bhagavatova guṇā vibhāvitāti? Saccaṃ, teneva dhammasaṅghānampi guṇā vibhāvitā honti tappabhavassa anaññathābhāvato, tadapadesena vā dhammo, tadādhāro ca saṅgho vuttova hotīti vuttaṃ ‘‘buddhādīnaṃ…pe… vibhāvetī’’ti.

Atītaṃseti atītakoṭṭhāse, pubbanteti attho. Appaṭihatanti nappaṭihataṃ, ñāṇassa paṭighāto nāma aññāṇaṃ, sabbampi vā kilesajātaṃ. Taṃ yasmā bhagavato saha vāsanāya pahīnaṃ, tasmāssa atītaṃse sabbatthakameva ñeyyāvaraṇappahānena ñāṇaṃ appaṭihatanti vuccati. Esa nayo sesesupi. Kiṃ panetāni pāṭiyekkaṃ visuṃ ñāṇāni, udāhu atītādīsu pavattanakañāṇāni eva? Tīsu kālesu appaṭihatañāṇāni nāma pāṭiyekkaṃ bhagavato tīṇi ñāṇānevāti vadanti. Ekaṃyeva hutvā tīsu kālesu appaṭihatañāṇaṃ nāma sabbaññutaññāṇameva. Sabbaṃ kāyakammanti yaṃ kiñci bhagavatā kattabbaṃ kāyakammaṃ. Ñāṇapubbaṅgamanti ñāṇapurecārikaṃ. Ñāṇānuparivattanti ñāṇassa anuparivattanakaṃ, sabbaṃ kāyapayogaṃ pavattento bhagavā ñāṇena paricchinditvā ñāṇasahitameva pavattetīti attho. Sesapadadvayepi eseva nayo. Chandassāti kattukamyatāya, mahākaruṇāsamāyogato sattānaṃ ekantahitesitāya hitakiriyāchandassāti attho. Dhammadesanāyāti dhammakathāya. Aparikkhayāparimeyyapaṭibhānatāya hi bhagavato karaṇasampattiyā ca dhammadesanā nirantaraṃ pavattiyamānāpi na kadācipi parikkhayaṃ gacchati, aññadatthu uparūpari vaḍḍhateva. Vīriyassāti parahitapaṭipattiyaṃ ussāhassa. Vimuttiyāti phalavimuttiyā. Ettha ca samādhiādīnaṃ ahāni taṃtaṃpaṭipakkhassa savāsanapahīnattā anaññasādhāraṇatāya veditabbā. Chandādīnaṃ pana mahākaruṇāsamāyogatopi. Sesaṃ suviññeyyameva.

1.Teeva dhammeti te eva kusalādike tikadukehi saṅgahite dhamme. Suttante khandhādivasena vutte khandhādivasena vibhajitunti yojanā. Nanu suttante paṭisambhidāvasena te na vuttāti? Yadipi sarūpato na vuttā, ‘‘jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇa’’ntiādinā (saṃ. ni. 2.33) pana hetuhetuphalādīsu ñāṇavibhāgassa vuttattā atthato vuttā eva honti, paṭisambhidāmagge (paṭi. ma. 2.30) vā paṭisambhidānaṃ āgatattā suttante paṭisambhidāvasenapi te dhammā vuttā eva. Tatthāti tasmiṃ suttante. Saṅkhepenāti samāsena. Uddesaniddesamatteneva hi suttante khandhādayo desitā, na paṭiniddesādināti saṅkhepena te tattha vuttāti vuttā. Tatthāti vā dhammasaṅgahe. Tatthāpi hi ‘‘tasmiṃ kho pana samaye cattāro khandhā hontī’’tiādinā (dha. sa. 58) khandhādayo saṅkhepena vuttāti. Vibhajīyanti ettha, etena vā khandhādayoti vibhaṅgo, te eva pakirīyanti paṭṭhapīyanti ettha, etena vāti pakaraṇaṃ, vibhaṅgo ca so pakaraṇañcāti vibhaṅgappakaraṇaṃ. Ādisaddatthajotakenāti ‘‘iti vā, iti evarūpā naccagītavāditavisūkadassanā paṭivirato’’tiādīsu (dī. ni. 1.13) viya ādisaddassa atthadīpakena. Pakāratthajotakenāti ‘‘iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito’’tiādīsu (a. ni. 3.1) viya pakāratthavibhāvakena. ‘‘Ekadesena samudāyaṃ nidassetī’’ti etena ‘‘rūpakkhandho…pe… viññāṇakkhandho’’ti ettha itisaddassa nidassanatthataṃ dasseti. Nidassanatthopi hi iti-saddo diṭṭho yathā ‘‘atthīti kho, kaccāna, ayameko anto’’tiādīsu (saṃ. ni. 2.15; 3.90). Parisamāpanattho vā ‘‘tasmātiha me, bhikkhave, dhammadāyādā bhavatha, no āmisadāyādā. Atthi me tumhesu anukampā ‘kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’ti’’ (ma. ni. 1.29) evamādīsu viya. Parisamāpanañhetaṃ suttantabhājanīyassa ekadesadassanena yadidaṃ ‘‘pañcakkhandhā rūpakkhandho…pe… viññāṇakkhandho’’ti tāva tadatthassa saṅgahitattā. Tatthāti vibhaṅgappakaraṇe. ‘‘Nibbānavajjāna’’nti ettha yadi nibbānavajjānaṃ…pe… appakatarapadattā khandhānaṃ khandhavibhaṅgo ādimhi vutto, nanu saha nibbānena sabbadhammasaṅgāhakattā, sabbadhammasaṅgāhakehi ca āyatanādīhi khandhehi ca appakatarapadattā saccavibhaṅgo ādimhi vattabboti ? Na, tatthāpi dukkhasaccavibhaṅge ekadesena khandhānaṃ eva vibhajitabbato. Yathāha ‘‘tattha katamaṃ dukkhaṃ ariyasaccaṃ? Jātipi dukkhā…pe… saṃkhittena pañcupādānakkhandhā dukkhā’’ti (vibha. 190; dī. ni. 2.387; ma. ni. 1.120; 3.373). Idha pana anavasesatova khandhā vibhajīyantīti nibbānavajjānaṃ…pe… appakatarapadattā khandhānaṃ khandhavibhaṅgo ādimhi vutto.

Apica rūpasammūḷhā arūpasammūḷhā ubhayasammūḷhāti tividhā bodhaneyyapuggalā, tathā saṃkhittarucino vitthārarucino nātisaṅkhepavitthārarucino, tikkhindriyā mudindriyā majjhimindriyāti ca. Tesu arūpasammūḷhānaṃ upakārāya khandhadesanā, rūpasammūḷhānaṃ āyatanadesanā, ubhayasammūḷhānaṃ dhātudesanā. Tathā saṃkhittarucīnaṃ khandhadesanā, nātisaṅkhepavitthārarucīnaṃ āyatanadesanā, vitthārarucīnaṃ dhātudesanā. Tikkhindriyānaṃ khandhadesanā, majjhimindriyānaṃ āyatanadesanā, mudindriyānaṃ dhātudesanāti iminā payojanena anukkamena ca khandhāyatanadhātuvibhaṅgānaṃ desanākkamova veditabbo. Taṃ panetaṃ khandhādittayaṃ pavattinivattitadubhayahetumukheneva ñāyamānaṃ yathābhūtāvabodhāya hoti, nāññathāti dassanatthaṃ saccavibhaṅgadesanā pavattā. So ca yathābhūtāvabodho visesato indriyasannissayenāti indriyavibhaṅgadesanā. Indriyānañca indaṭṭho taṃtaṃpaccayadhammabhūtānaṃ yathāsakaṃ paccayuppannesu paccayabhāvavisesenevāti paccayapaccayuppannavibhāgasandassanī paccayākāravibhaṅgadesanā. Paccayākārassa khandhādīnañca aviparītasabhāvāvabodho satipaṭṭhānādīsu sammāmanasikārenāti satipaṭṭhānasammappadhānaiddhipādabojjhaṅgamaggaṅgavibhaṅgadesanā. Svāyaṃ satipaṭṭhānādīsu sammāmanasikāro imāya paṭipattiyā hotīti jhānaappamaññāvibhaṅgadesanā, sā sammāpaṭipatti ettake sīle patiṭṭhitassa sambhavatīti sikkhāpadavibhaṅgadesanā, yathāvuttāya ca sammāpaṭipattiyā ime ānisaṃsāti paṭisambhidāñāṇavibhaṅgadesanā, te cime ñāṇavisesā imesu kilesesu pahīyantesu ca sambhavanti, nāññathāti kilesavibhaṅgadesanā, evaṃ vitthārato desite khandhādike saṅkhepatopi jānantassa atthasiddhi hoti evāti dassanatthaṃ pariyosāne dhammahadayavibhaṅgadesanā pavattāti evametesaṃ aṭṭhārasannaṃ mahāvibhaṅgānaṃ desanākkamakāraṇaṃ veditabbaṃ.

Rūpādīnanti rūpavedanāsaññāsaṅkhāraviññāṇānaṃ. Vedayitādisabhāvattābhāvāti yathākkamaṃ anubhavanasañjānanābhisaṅkharaṇādisabhāvattābhāvā. Na hi rūpaṃ vedayitādisabhāvaṃ, vedanādi vā ruppanādisabhāvaṃ. Yato rūpādīnaṃ vedanāsamavarodhanena ‘‘cattāro khandhā’’tiādinā saṅkhipitvā khandhā 06 desetabbā siyuṃ. Ruppanādito aññassābhāvāti ruppanānubhavanādisabhāvato aññassa atītādike gahetvā rāsivasena vattabbassa saṃkhittassa sabhāvassa abhāvā. Na hi cetasikādibhāvo vedanādīnaṃ sabhāvo. Heṭṭhā gaṇanesūti pañcato heṭṭhā gaṇanesu. Aniṭṭhānanti apariyosānaṃ. Rūpādīsu hi katipaye, ekampi vā aggahetvā vuccamānā khandhavasena desanā anavasesasaṅkhatadhammasaṅgāhinī na sambhavati. Khandhassāti rāsaṭṭhassa khandhassa. Tenevāha ‘‘na hī’’tiādi. Savibhāgadhammehīti sappabhedadhammehi.

‘‘Saddatthasahitaṃ khandhasaddassa visayaṃ dassetī’’ti etena rāsisaddassa viya rāsaṭṭhe khandhasaddassa vācakabhāvena pavattiṃ dasseti pariyāyantarabhāvato. Guṇādīsu pana kevalaṃ tabbisayapayogabhāveneva pavatti, na vācakabhāvenāti āha ‘‘guṇe…pe… na saddattha’’nti. Khandhasaddoti sīlādisadde sannidhāpito khandhasaddo. Tenevāha ‘‘sīlādiguṇavisiṭṭhaṃ rāsaṭṭhaṃ dīpetī’’ti. Kecīti dhammasirittheraṃ sandhāya vadati. Etthāti ‘‘sīlakkhandho samādhikkhandho’’ti (dī. ni. 3.355) ettha. Na kevalañca so eva, aṭṭhakathācariyehipi ettha guṇatthatā icchitā eva. Tathā hi aṭṭhasāliniyaṃ ‘‘sīlakkhandho samādhikkhandhotiādīsu guṇaṭṭhenā’’ti (dha. sa. aṭṭha. 5) vuttaṃ. Nanu ca kevalopi khandhasaddo ‘‘tiṇṇaṃ kho, māṇava, khandhānaṃ vaṇṇavādī, na kho, āvuso visākha, tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’ti (ma. ni. 1.462) ca ādīsu sīlādivācako diṭṭhoti? Na, tatthāpi adhikārādivacchedakavasenevassa sīlādīsu pavattidassanato. Na khandhasaddo paññattisaddassa atthe vattatīti niruttivohārādisaddā viya paññattipariyāyo na hotīti attho. Dārukkhandhoti paññatti hotīti tassa khandhasaddassa paññattivisesappavattitaṃ dasseti. Viññāṇakkhandhoti khandhasaddoti ‘‘viññāṇaṃ viññāṇakkhandho’’ti (yama. 1.khandhayamaka.32) ettha vutto khandhasaddo. Samudāye niruḷhoti atītādibhedabhinnassa paññāya abhisaṃyūhanena rāsikate viññāṇasamūhe niruḷho. Tāya eva ruḷhiyā pavattatīti tāya samudāye niruḷhatāya tadavayave ekasmimpi viññāṇe pavattatīti. Ettha ca ñāṇasampayutte niruḷho kosallasambhūtaṭṭhena kusalabhāvo viya ñāṇavippayutte viññāṇasamudāye niruḷho tadekadesepi ruḷhiyā pavattatīti veditabbaṃ. Atha vā kiñci nimittaṃ gahetvā satipi aññasmiṃ tannimittayutte kismiñcideva visaye sammutiyā cirakālatāvasena nimittavirahepi pavatti ruḷhi nāma, yathā mahiyaṃ setīti mahiṃso, gacchantīti gāvoti, evaṃ khandhasaddassāpi ruḷhibhāvo veditabbo.

Rāsito guṇatoti sabbattha bhummatthe vā nissakkavacanaṃ daṭṭhabbaṃ. Niyametvāti vavatthapetvā. Piṇḍaṭṭhoti saṅghātattho. Tasmāti yasmā pañceva khandhā vuttā, koṭṭhāsaṭṭhe ca khandhaṭṭhe nibbānassa vasena chaṭṭhenāpi khandhena bhavitabbaṃ, tasmā khandhaṭṭho nāma rāsaṭṭhoti yuttaṃ. ‘‘Yesaṃ vā atītādivasena bhedo atthī’’tiādinā atītādivibhāgabhinnesu ruppanādisabhāvadhammesu visuṃ visuṃ koṭṭhāsabhāvena gayhamānesu tabbibhāgarahitassa ekassa nibbānassa rāsaṭṭhatā viya koṭṭhāsaṭṭhatāpi na sambhavatīti dasseti. Etena paññattiyāpi khandhesu aggahaṇe kāraṇaṃ vuttanti veditabbaṃ.

Kasmā panettha phassādike viya saṅkhārakkhandhe anavarodhetvā vedanāsaññā visuṃ khandhabhāvena gahitāti? Vivādamūlatādivisesadassanatthaṃ. Gahaṭṭhānañhi vivādakāraṇaṃ kāmajjhosānaṃ. Vuttañcetaṃ ‘‘puna caparaṃ, bhikkhave, kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu mātāpi puttena vivadati, puttopi mātarā vivadatī’’tiādi (ma. ni. 1.168, 178). Pabbajitānaṃ diṭṭhābhiniveso. Vuttampi cetaṃ ‘‘ye diṭṭhimuggayha vivādayanti, ‘idameva sacca’nti (su. ni. 838; mahāni. 67) ca vādayantī’’tiādi. Tesu kāmajjhosānaṃ vedanassādena hoti, diṭṭhābhiniveso saññāvipallāsena. Saññāvipallāsena hi cittavipallāso, cittavipallāsena diṭṭhimānataṇhāpapañcānaṃ vipallāsoti. Tathā vedanānugiddho vipallatthasañño ca saṃsarati. Vedanānugiddhassa hi vedanāpaccayā taṇhā siddhā hoti, tato ca taṇhāpaccayā upādānanti āvaṭṭati bhavacakkaṃ. Vipallatthasaññissa ca ‘‘saññānidānā hi papañcasaṅkhā’’ti (su. ni. 880) vacanato diṭṭhimānataṇhāpapañcānaṃ anupacchedato saṃsārassa anupacchedova. Iti vivādakāraṇānaṃ kāmajjhosānadiṭṭhābhinivesānaṃ kāraṇabhāvo saṃsārahetubhāvoti imassa vivādamūlatādivisesassa dassanatthaṃ saṅkhārakkhandhe anavarodhetvā vedanāsaññā visuṃ khandhabhāvena gahitāti veditabbaṃ.

Okāsesūti vibhajanakiriyāya pavattiṭṭhānabhāvato atītādayo okāsāti vuttā. Itisaddenāti ‘‘upādāyarūpa’’nti evaṃ aṭṭhakathāyaṃ vuttaitisaddena. Nidassanatthenāti udāharaṇatthena. Sabboti sakalo ekādasasu okāsesu vibhatto vibhajananayo. Idañca vibhajananti ‘‘cattāro ca mahābhūtā…pe… upādāyarūpa’’nti evaṃ vibhattaṃ idañca vibhajanaṃ. Oḷārikādīsūti oḷārikasukhumahīnapaṇītadūrasantikesu. Cakkhāyatanantiādivibhajanañcāti ‘‘cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ itthindriyaṃ…pe… kabaḷīkāro āhāro rūpā saddā gandhā rasā phoṭṭhabbāti evaṃ pavattaṃ vibhajanañca. Yathāsambhavanti yathārahaṃ. Ekādasasu okāsesu yaṃ yattha vibhajanaṃ yuttaṃ, taṃ tattha yojetabbaṃ. Evaṃ vedanākkhandhādīsupīti yathā rūpakkhandhe yathāsambhavaṃ ekādasasu okāsesu vibhajanaṃ yojetabbanti vuttaṃ, evaṃ vedanākkhandhādīsupi yathāsambhavaṃ ekādasasu okāsesu vibhajanaṃ yojetabbanti attho.

Tattha vedanākkhandho tāva purime okāsapañcake sukhādivedanāttikavasena vibhatto, itarasmiṃ kusalattikavedanāttikasamāpannadukasāsavadukavasena. Saññākkhandho pana purime okāsapañcake chaphassadvāravasena, itarasmiṃ oḷārikaduke paṭighasamphassadukavasena ceva yathāvuttakusalattikādivasena ca vibhatto. Sesesu kusalattikādivaseneva. Tathā saṅkhārakkhandho. Paṭighasamphassaduko panettha nattheva. Cetanāya eva cettha niddeso saṅkhārakkhandhadhammānaṃ cetanāppadhānabhāvadassanatthaṃ. Tathā hi sā ‘‘saṅkhārakkhandho’’ti vuttā. Tatthāti tasmiṃ viññāṇakkhandhassa vibhajane paṭiniddese. Taṃ pana dvayanti manodhātumanoviññāṇadhātudvayaṃ. Yañhi sattaviññāṇadhātudesanāyaṃ ‘‘manodhātu, manoviññāṇadhātū’’ti dvayaṃ desitaṃ, taṃ chaviññāṇakāyadesanāyaṃ ‘‘manoviññāṇa’’ntveva vuccatīti.

Pāḷinayenāti khandhavibhaṅgapāḷinayena. Aññena pakārenāti dhammasaṅgahe, tadaṭṭhakathāyañca āgatena pakārantarena.

1. Rūpakkhandhaniddesavaṇṇanā

2. ‘‘Kiñcī’’ti padaṃ ‘‘ekacca’’nti iminā samānatthanti āha ‘‘kiñcīti pakārantarabhedaṃ āmasitvā aniyamanidassana’’nti. Ubhayenāti pakārabhedaṃ anāmasitvā āmasitvā ca aniyamadassanavasena pavattena ‘‘yaṃ kiñcī’’ti padadvayena. Adhippetatthanti rūpaṃ. Aticcāti atikkamitvā. Pavattitoti pavattanato. Niyamanatthanti nivattanatthaṃ.

‘‘Kiñcā’’ti ettha kiṃ-saddo pucchāyaṃ hetuatthadīpako, karaṇe cetaṃ paccattavacanaṃ, ca-saddo vacanālaṅkāroti āha ‘‘kena kāraṇena vadethā’’ti. Dutiyavikappe pana vuttanayeneva kāraṇatthe pavattaṃ kiṃ-saddaṃ ‘‘vadethā’’ti kiriyāpadasambandhanena upayogavasena pariṇāmetvā vadati ‘‘taṃ kāraṇaṃ vadethā’’ti.

Purimasantānassa bhedanti purimasantānassa vināsaṃ, vināsāpadesena cettha santāne visadisuppādameva dasseti. Tenevāha ‘‘visadisasantānuppattidassanato’’ti. Nanu ca arūpadhammānampi virodhipaccayasamavāye visadisuppatti atthīti? Saccaṃ atthi, sā pana na pākaṭatarā, pākaṭatarā ca idhādhippetā. Tenevāha ‘‘sītādisannipāte’’ti. Tathā cāha bhagavā ‘‘sītenapi ruppati, uṇhenapi ruppatī’’tiādi (saṃ. ni. 3.79). Idāni bheda-saddo ujukameva vikārāpattiṃ vadatīti dassento ‘‘bhedo cā’’tiādimāha . Visadisarūpuppattiyeva, na uppannassa aññathābhāvoti adhippāyo. Tena kāpiliyaṃ pariṇāmavādaṃ paṭikkhipati. Yadi purimasantānato bhedo visadisuppatti ruppanaṃ, evaṃ sante lakkhaṇassa atippasaṅgo siyāti codanaṃ manasi katvā āha ‘‘arūpakkhandhāna’’ntiādi. Ettha sītādīhīti ādi-saddena yathā uṇhajighacchādayo saṅgayhanti, evaṃ āhārādīnampi saṅgaho daṭṭhabbo. Yenāti yena sītādīhi samāgamena. Tatthāti tesu rūpadhammesu. Āhārādikassa vā ṭhitippattassāti sambandho. Yathā rūpadhammānaṃ ṭhitikkhaṇe sītādīhi samāgamo hoti, evaṃ arūpakkhandhānaṃ aññehi samāgamo natthi atilahuparivattito, tasmā arūpadhammā rūpadhammānaṃ viya pākaṭassa vikārassa abhāvato ‘‘ruppantī’’ti, ‘‘ruppanalakkhaṇā’’ti ca na vuccantīti sambandho. ‘‘Ruppatī’’ti padassa kattukammasādhanānaṃ vasena atthaṃ dassetuṃ aṭṭhakathāyaṃ ‘‘kuppati ghaṭṭīyati pīḷīyati bhijjatī’’ti vuttanti tadatthaṃ vivaranto ‘‘kuppatīti etenā’’tiādimāha. Kopādikiriyāti kopasaṅghaṭṭanapīḷanakiriyā. Kopa-saddo cettha khobhapariyāyo veditabbo. Kattubhūto kammabhūto ca atthoti kattukammasādhanānaṃ vasena vuccamāno bhūtupādāyarūpasaṅkhāto attho. Kammakattutthena bhijjati-saddenāti yadā kammakattuttho ruppati-saddo, tadā bhijjati-saddopi tadattho eva veditabboti attho. Tattha yadā kammatthe ‘‘ruppatī’’ti padaṃ, tadā ‘‘sītenā’’tiādīsu kattuatthe karaṇavacanaṃ. Yadā pana ‘‘ruppatī’’ti padaṃ kattuatthe kammakattuatthe vā, tadā hetumhi karaṇavacanaṃ veditabbaṃ. ‘‘Yaṃ pana ruppatī’’tiādinā ‘‘kuppatī’’tiādīnaṃ kattukammatthānampi atthavacanānaṃ vacane kāraṇaṃ dasseti. Yadipi attha-saddo ‘‘pīḷanaṭṭho’’tiādīsu (paṭi. ma. 1.17; 2.8) sabhāvapariyāyopi hoti, ‘‘kenaṭṭhenā’’ti panettha abhidheyyapariyāyo adhippetoti āha ‘‘kenaṭṭhenāti pucchāsabhāgavasena ruppanaṭṭhenā’’ti, ruppanasaddābhidheyyabhāvenāti attho. Tenevāha ‘‘na kevalaṃ saddatthoyeva ruppana’’nti. Tassa atthassāti tassa bhūtupādāyappabhedassa sabhāvadhammassa. Ruppanalakkhaṇañca nāmetaṃ aniccatādi viya kakkhaḷattādito aññanti na gahetabbaṃ. Paññattiviseso hi tanti, kakkhaḷattādīnaṃyeva pana arūpadhammavidhuro sabhāvavisesoti veditabbaṃ.

Mucchāpattiyāti mucchāya mohassa āpajjanena. Kappasaṇṭhānaṃ udakanti kappasaṇṭhāpakamahāmeghavuṭṭhaṃ udakaṃ. Tathāti tappakāratāya khārabhāve sati udakena kappavuṭṭhānakāle viya pathavī vilīyeyya. Lokantariyasattānaṃ pana pāpakammabalena akhārepi khāre viya sarīrassa vilīyanā veditabbā. Tenevāti saussadanissayanirayassa vuttattā eva. Na hi avīcimhi pañcavidhabandhanādikammakāraṇaṃ karonti.

3. Pakaraṇappattaṃ rūpaṃ pakkhipitvā mātikā ṭhapitāti ānetvā sambandho. Mahābhūtu…pe… āpajjati tappakārabhāvena atītaṃse gaṇanaṃ gatanti vuttattāti adhippāyo. ‘‘Na hī’’tiādinā dhammantaranivattanatthatā pakārantaranivattanatthatā ca bhūtupādāyagahaṇassa natthīti dasseti. Taṃdassaneti gaṇanantaradassane. Taṃsabhāvattāti bhūtupādāyasabhāvattā. ‘‘Na cā’’tiādinā bhūtupādāyasabhāvo atītaṃsagaṇitatāya taṃsabhāvassapi aññathā gaṇitattā, ataṃsabhāvassa ca tathā gaṇitattā akāraṇanti dasseti. ‘‘Ajjhatta…pe… labbhatī’’ti etena dutiyanaye na kevalaṃ yathāvuttova doso, atha kho abyāpitopi dosoti dasseti. Tadetaṃ pana akāraṇaṃ kāraṇabhāvasseva anadhippetattā. Na hettha bhūtupādāyarūpabhāvo atītaṃse gaṇanassa kāraṇanti adhippetaṃ, yato yathāvuttadosāpatti siyā.

‘‘Kintī’’ti ettha ‘‘ki’’nti pubbe yaṃ ‘‘rūpa’’nti sāmaññato gahitaṃ, tassa sarūpapucchā. Iti-saddo nidassanattho, na kāraṇattho. Tenassa yaṃ rūpaṃ atītaṃ niruddhaṃ…pe… atītaṃsena saṅgahitaṃ atītakoṭṭhāse gaṇanaṃ gataṃ, taṃ kinti ce? ‘‘Cattāro ca…pe… rūpa’’nti bhūtupādāyavibhāgadassanamukhena visesaṃ nidasseti. Yattakā hi idha visesā niddiṭṭhā cakkhāyatanādayo, tesamidaṃ nidassananti. Na cettha purimanayato aviseso. Tattha hi rūpassa bhūtupādāyatāmattasabhāvadassanatā vuttā. Tenāha aṭṭhakathāyaṃ ‘‘atītarūpampi bhūtāni cevā’’tiādi. Idha pana bhūtupādāyena nidassanabhūtena rūpassa sabbavisesavibhāvanatā dassitā. Evañca katvā abyāpitadosopi cettha anokāsova, yaṃ rūpaṃ ajjhattaṃ…pe… upādinnaṃ, kinti? Cattāro ca…pe… rūpanti tadaññavisesanidassanassa adhippetattā. Tathā cāha ‘‘evaṃ sabbattha attho veditabbo’’ti.

Pariyāyadesanattāti sabhāvato pariyāyanaṃ parivattanaṃ pariyāyo, ujukaṃ appavattīti attho. Pariyāyena, pariyāyabhūtā vā desanā etthāti pariyāyadesanaṃ, suttantaṃ. Suttantañhi veneyyajjhāsayavasena desetabbadhamme lesato labbhamānabhāvakathanaṃ, na ujunippadesabhāvakathananti pariyāyadesanaṃ nāma. Teneva taṃ ‘‘yathānulomasāsana’’nti vuccati. Abhidhammo pana desetabbadhamme ujunippadesakathananti nippariyāyadesanaṃ nāma, yato ‘‘yathādhammasāsana’’nti vuccati. Nicchayena desoti vavatthānato kathanaṃ. Tathā bhaddekarattasuttādīsu (ma. ni. 3.272 ādayo) viya atītādibhāvo atītānāgatapaccuppannabhāvo addhāvasena idhāpi khandhavibhaṅge suttantabhājanīyattā niddisitabbo siyāti yojanā.

Sannipatitanti samāgataṃ. Santānavasenāti pubbāparavasena. Pubbenāparassa samappamāṇatāya anūnaṃ anadhikaṃ, tato eva ekākāraṃ. Pavattikālavasena vā anūnaṃ anadhikaṃ, samānasabhāvatāya ekākāraṃ. Tena visabhāgautunā anantaritataṃ dasseti. Evaṃ āhārepīti ettha visabhāgāhārena anantarito anekavāraṃ anekadivasampi bhutto sabhāgekāhāraṃ nāma. ‘‘Tato pubbe visabhāgautuāhārasamuṭṭhānaṃ atītaṃ, pacchā anāgata’’nti hi vuttanti. ‘‘Ekāhārasamuṭṭhāna’’nti pana vuttattā ekasseva āhārassa yojanā yuttarūpāti apare. Pañcadvāravasenāti ettha pañcadvārāvajjanato paṭṭhāya yāva tadārammaṇaṃ, yāva javanaṃ, yāva vā voṭṭhabbanaṃ, tāva pavattā cittasantati ekavīthi. Ekajavanasamuṭṭhānanti ekajavanavārasamuṭṭhānaṃ. Ettha ca samayaṃ anāmasitvāva santativasena, santatiñca anāmasitvāva samayavasena atītādivibhāgo gahetabbo.

Tesanti hetupaccayānaṃ. Kalāpassāti rūpakalāpassa. Kammānantarādīti kammādi, anantarādīti paccekaṃ ādi-saddo yojetabbo. Tattha paṭhamena ādisaddena upanissayapaccayassa āhārādino ca dutiyena samanantarānantarūpanissayādino saṅgaho veditabbo. Cittuppādassa cettha kammānantarādipaccayavasena, itarassa kammādivaseneva janakabhāve yojanā daṭṭhabbā. Tathā cittuppādassa purejātavasena, itarassa pacchājātavasena, ubhayesampi sahajātavasena upatthambhanaṃ veditabbaṃ . Tenevāha ‘‘yathāsambhavaṃ yojetabba’’nti. Uppādakkhaṇeti hetukiccakkhaṇe. Hetukiccaṃ nāma tassa tassa uppādetabbassa uppattikaraṇaṃ, tañca tasmiṃ khaṇe uppannaphalattā tato paraṃ kattabbābhāvato niṭṭhitañcāti daṭṭhabbaṃ. Itaraṃ pana tīsupi khaṇesu paccayakiccaṃ daṭṭhabbanti yojanā.

6.Aniṭṭhanāmanivattanassāti aniṭṭhanāmanivattiyā akāraṇabhāvadassanena iṭṭhanāmalābhāpanassa akāraṇabhāvaṃ dasseti.

Devamanussasampattibhaveti sampattiyutte sampanne devamanussabhave. Samiddhasobhanatāti abhivuddhasobhanatā. Tato evāti sampattivirahato eva, asampannattā evāti attho. Tesaṃyeva hatthiādīnaṃ sukhassa hetubhāvaṃ na gacchanti sāraṇādivasena dukkhapaccayattā. Tesanti hatthirūpādīnaṃ. ‘‘Tassa tassevā’’tiādinā yathāvuttamatthaṃ vivarati. Akusalena attanā katena nibbattaṃ dukkhassa paccayo hotīti yojanā. Tasmāti yasmā kammaṃ yasmiṃ santāne nibbattaṃ, tattheva sukhadukkhānaṃ paccayo hoti, na aññattha, tasmā. Aṭṭhakathāyaṃ panāti ekaccamatadassanaṃ. Tattha ‘‘aniṭṭhaṃ nāma natthī’’ti yasmā paṭisedhadvayena kusalakammajassa iṭṭhabhāvo niyato, tasmā ‘‘kusalakammajameva iṭṭha’’nti evaṃ aniyametvā ‘‘kusalakammajaṃ iṭṭhamevā’’ti evamettha niyamo gahetabboti dassento ‘‘akusalakammajampī’’tiādimāha. Kinti akusalakammajaṃ sobhanaṃ, yaṃ paresaṃ iṭṭhaṃ nāma siyā? Yadi duggatiyaṃ kesañci tiracchānānaṃ saṇṭhānādisampatti sugatiyaṃ sattānaṃ akusalanissandena virūparūpatā viya kusalanissandena, kathaṃ tassā akusalakammajatā. Atha pana yaṃ kesañci amanāpampi samānaṃ rūpaṃ manāpaṃ hutvā upaṭṭhāti, taṃ sandhāya vuttaṃ, evampi yathā kesañci tiracchānādīnaṃ kusalakammajaṃ manussādirūpaṃ amanāpato upaṭṭhahantampi kusalavipākasseva ārammaṇabhāvato atthato iṭṭhameva nāma hoti, evaṃ akusalakammajaṃ kesañci manāpaṃ hutvā upaṭṭhahantampi akusalavipākasseva ārammaṇabhāvato atthato aniṭṭhameva nāma hoti, evañcetaṃ sampaṭicchitabbaṃ. Aññathā ‘‘aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko uppajjeyyā’’tiādiaṭṭhānapāḷiyā (ma. ni. 3.131) virodho siyā. Tenevāha ‘‘kusalakammajassa panā’’tiādi. Sabbesanti attano, paresañca . Iṭṭhassa abhāvo vattabboti yathā ‘‘kusalakammajaṃ aniṭṭhaṃ nāma natthī’’ti vuttaṃ, evaṃ kiñcāpi ‘‘akusalakammajaṃ iṭṭhaṃ nāma natthī’’ti aṭṭhakathāyaṃ na vuttaṃ, tena pana nayadassanena akusalakammajassa abhāvo vutto eva hotīti so saṃvaṇṇanāvasena niddhāretvā vattabboti adhippāyo. Etena kusalakammajameva iṭṭhanti purimapadāvadhāraṇassa gahetabbataṃ dasseti.

Idāni ‘‘hatthiādīnampī’’tiādinā tamevatthaṃ vivarati. Kusalavipākassāti etthāpi kusalavipākasseva ārammaṇanti attho. Manussānanti ca nidassanamattaṃ daṭṭhabbaṃ. Itaresampi ca akusalakammajaṃ akusalavipākasseva, kusalakammajañca kusalavipākasseva ārammaṇanti dassitovāyaṃ nayoti. Kasmā pana iṭṭhāniṭṭhamissite vatthumhi manāpatāva saṇṭhātīti āha ‘‘iṭṭhārammaṇena…pe… sakkā vattu’’nti. Suṭṭhu vuttanti ‘‘iṭṭhāniṭṭhaṃ ekantato vipākeneva paricchijjatī’’ti vadantehi iṭṭhāniṭṭhārammaṇavavatthānaṃ sammadeva vuttaṃ. Taṃ anugantvāti vipākavasena iṭṭhāniṭṭhārammaṇavavatthānaṃ anugantvā. Sabbatthāti sugatiduggatīsu, sabbesu vā ārammaṇesu.

‘‘Aniṭṭhā’’ti vacaneneva tesaṃ iṭṭhatā nivattitāti āha ‘‘sadisatā ca rūpādibhāvoyevā’’ti. Iṭṭhāneva rūpādīni kāmaguṇāti sutte vuttānīti mittapaṭipakkho amitto viya iṭṭhapaṭipakkhā aniṭṭhāti adhippetāti vuttaṃ ‘‘aniṭṭhāti…pe… vohāro viyā’’ti. Sabbāni vāti ettha ‘‘piyarūpaṃ sātarūpa’’nti (dī. ni. 2.400; ma. ni. 1.133; vibha. 203) vacanato kathaṃ aniṭṭhānaṃ rūpādīnaṃ kāmaguṇabhāvāpattīti ce? Tesampi vipallāsavasena taṇhāvatthubhāvato piyarūpabhāvassa adhippetattā. Yadi evaṃ kathaṃ ‘‘cakkhuviññeyyāni rūpāni iṭṭhānī’’tiādisuttapadaṃ (ma. ni. 1.166; 2.155; 3.57; saṃ. ni. 5.30) nīyatīti āha ‘‘atisayenā’’tiādi.

Indriyabaddharūpavasena pāḷiyaṃ hīnadukaniddeso pavattoti dassetuṃ ‘‘dvīsupi hīnapaṇītapadesū’’tiādimāha. Avayavayoge sāmivacanaṃ, na kattarīti adhippāyo. ‘‘Tesaṃ tesaṃ sattāna’’nti indriyabaddharūpe niddiṭṭhe kasmā kammajavasena attho vutto, na catusantativasenāti āha ‘‘sattasantāna…pe… vutta’’nti. Padhānattā hi kammajavasena atthaṃ vatvā sesesu ‘‘evaṃ utusamuṭṭhānādīsupī’’ti aṭṭhakathāyaṃ atideso kato . ‘‘Tehi tehīti etasmiṃ atthe’’ti iminā ‘‘tesaṃ tesa’’nti kattari sāmivacanaṃ āsaṅkati. Tathā sati visaye vā sāmivacane laddhaguṇaṃ dasseti ‘‘na kammajavasenevā’’tiādinā, kammajaggahaṇañcettha upalakkhaṇaṃ daṭṭhabbaṃ.

Mariyādābhūtanti uttamamariyādābhūtaṃ. Tenevāha ‘‘yassa yeva manāpā, tassa teva paramā’’ti. Tesanti kāmaguṇānaṃ. Sabhāvatoti lakkhaṇato.

‘‘Ekasmiṃyeva assādanakujjhanato’’tiādinā ‘‘yasmā teyeva rūpādayo eko assādetī’’tiādikaṃ suttantavivaraṇaṃ iṭṭhāniṭṭhabhāve hetubhāvena vuttanti dasseti. Iṭṭhāniṭṭhaggahaṇaṃ hotīti nibbāne viya aniṭṭhaggahaṇaṃ saññāvipallāsena aññesupi ārammaṇesu iṭṭhāniṭṭhābhiniveso hotīti adhippāyo.

Vibhāgo nāma asaṅkaro, vitthāro cāti ‘‘vibhatta’’nti padassa ‘‘vavatthitaṃ, pakāsita’’nti ca atthamāha. Aññesanti atiaḍḍhadaliddānaṃ. Idaṃ iṭṭhaṃ, aniṭṭhañca hotīti ettha ca-saddena aniṭṭhaṃ, iṭṭhañca hotīti ayampi attho vuttoti veditabbaṃ. Aniṭṭhaṃ iṭṭhanti iṭṭhassa ‘‘aniṭṭha’’nti, aniṭṭhassa ‘‘iṭṭha’’nti gahaṇe yathāsaṅkhyaṃ yojanā. Indriyavikārāpattiādināti ettha ādi-saddena pubbābhisaṅkhārādiṃ saṅgaṇhāti. Puretaraṃ pavattacittābhisaṅkhāravasenāpi hi vināva saññāvipallāsaṃ iṭṭhaṃ ‘‘aniṭṭha’’nti, aniṭṭhañca ‘‘iṭṭha’’nti gayhatīti.

Tena vipākenāti tena kusalākusalavipākena. Ārammaṇassa iṭṭhāniṭṭhatanti yattha taṃ uppajjati, tassa buddharūpādikassa gūthādikassa ca ārammaṇassa yathākkamaṃ iṭṭhataṃ aniṭṭhatañca nidasseti. Vijjamānepi saññāvipallāse ārammaṇena vipākaniyamadassananti iṭṭhārammaṇe kusalavipākova uppajjati, aniṭṭhārammaṇe akusalavipākovāti evaṃ ārammaṇena vipākaniyamadassanaṃ. Ārammaṇaniyamadassanatthanti yaṃ kusalavipākassa ārammaṇaṃ, taṃ iṭṭhaṃ nāma. Yaṃ akusalavipākassa ārammaṇaṃ, taṃ aniṭṭhaṃ nāmāti dassanatthaṃ. Ārammaṇena niyāmito hi vipāko attano upakārakassa ārammaṇassa niyāmako hotīti.

Dvārantare dukkhassa paccayabhūtassa ārammaṇassa dvārantare sukhavipākuppādanato, dvārantare sukhassa paccayabhūtassa ārammaṇassa dvārantare dukkhavipākuppādanato vipākena ārammaṇaniyamadassanena vipākavasena iṭṭhāniṭṭhatā dassitāti yojanā.

7. Duppariggahaṭṭhena kāraṇabhūtena lakkhaṇassa indriyādisabhāvassa duppaṭivijjhatā, evaṃ supariggahaṭṭhena lakkhaṇasuppaṭivijjhatā veditabbā. ‘‘Dūre’’ti avuttassāti lakkhaṇato ‘‘dūre’’ti akathitassa. Vuttampīti lakkhaṇato ‘‘dūre’’ti vuttampi sukhumarūpaṃ.

‘‘Bhindamāno’’ti sambhindamānoti vuttaṃ hotīti āha ‘‘missakaṃ karonto’’ti. Yasmā pana bhedanaṃ vibhāgakaraṇampi hoti, tasmā dutiyavikappe ‘‘bhindamāno’’ti padassa ‘‘visuṃ karonto’’ti atthamāha. Tatiyavikappe pana bhindamānoti vināsentoti attho. Tenāha ‘‘santikabhāvaṃ bhinditvā dūrabhāvaṃ, dūrabhāvañca bhinditvā santikabhāvaṃ karonto’’ti. Na hi sakkā santikassa tabbhāvaṃ avināsetvā dūrabhāvaṃ kātuṃ, tathā itarassāpi. Santikabhāvakaraṇena na bhindati na vināseti, na ca okāsadūrato lakkhaṇato dūraṃ visuṃ karaṇena bhindati vibhāgaṃ karoti, nāpi okāsadūrena lakkhaṇato dūraṃ vomissakakaraṇena bhindati sambhindatīti yojanā. ‘‘Tidhā attho daṭṭhabbo’’ti saṅkhepena vuttamatthaṃ ‘‘na hī’’tiādinā vivarati. Visuṃ karoti, vomissakaṃ karotīti karoti-saddaṃ ānetvā sambandho. ‘‘Etthāpī’’tiādinā yathā ‘‘okāsato dūrameva bhindatī’’ti ettha okāsato dūrassa okāsato santikabhāvakaraṇaṃ adhippetanti vināsanaṃ bhedanaṃ, evaṃ ‘‘na lakkhaṇato dūraṃ bhindatī’’ti etthāpi lakkhaṇato dūrassa lakkhaṇato santikabhāvākaraṇaṃ abhedanaṃ avināsananti imamatthaṃ dasseti. Vomissakakaraṇavibhāgakaraṇatthataṃ sandhāyāha ‘‘bhindamānoti ettha ca aññathā bhedanaṃ vutta’’nti. Pacchimanaye vināsanatthameva sandhāya ‘‘bhedanaṃ idha ca aññathā vutta’’nti avoca.

Rūpakkhandhaniddesavaṇṇanā niṭṭhitā.

2. Vedanākkhandhaniddesavaṇṇanā

8.Cakkhādayopasādāti oḷārikattabhāvapariyāpannā cakkhusotaghānajivhāpasādā, manomayattabhāvapariyāpannā cakkhusotappasādā ca. Kāyavohāraṃ arahantīti kāyantogadhattā kāyekadesattā ca kāyoti vattabbataṃ arahanti. Kāyoti hi attabhāvopi vuccati ‘‘sakkāyadiṭṭhī’’tiādīsu (saṃ. ni. 1.21; 3.155), karajakāyopi ‘‘so imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’tiādīsu (paṭi. ma. 3.14). Tabbatthukāti cakkhādinissitā kāyikāti pariyāyena vuttā, nippariyāyena pana cetasikāva. Yathāha ‘‘yaṃ tasmiṃ samaye tajjācakkhuviññāṇadhātusamphassajaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayita’’ntiādi (dha. sa. 152). ‘‘Na hi cakkhādayo kāyappasādā hontī’’ti iminā kāyapasādanissitā vedanā nippariyāyena kāyikāti dasseti. Kāyikacetasikādibhāvenāti ādi-saddena kusalākusalābyākatādibhāvā saṅgayhanti. Tenāti sukhādivedanekadesassa addhāsamayavasena atītādibhāvābhāvena. Keci panettha ‘‘heṭṭhā dassitanayattā pākaṭattā addhāvasena, ekamuhuttādipubbaṇhādīsu utuādinā rūpassa viya vedanāya vibhāgo na gayhatīti samayavasena ca atītādibhedo na dassito’’ti vadanti. Santānavasena pavattānampi vedanānaṃ cittena samūhato gahetabbataṃ sandhāyāha ‘‘vedanāsamudāyo’’ti. Tehīti addhāsamayavasena atītādibhāvehi. Etthāti etasmiṃ vibhaṅge. Teti ‘‘vedanekadesā’’ti vuttā kāyikacetasikādibhāvena bhinnā sukhādivedanāvisesā. Yadi vedanekadesā ettha gahitā, khaṇaparicchinnāva te gahetabbā, na santatiparicchinnāti āha ‘‘ekasantatiyaṃ panā’’tiādi. Tesūti sukhādibhedesu. Bhedoti viseso. Tassāti sukhādivisesassa. Yathā cettha, evaṃ ‘‘taṃsahitataduppādakā’’ti etthāpi taṃ-saddena sukhādiviseso paccāmaṭṭhoti veditabbo. Santati paricchedikā bhavituṃ arahatīti sambandho. Santatikhaṇavaseneva paricchedo vutto, na addhāsamayavasenāti adhippāyo.

‘‘Pubbantāparantamajjhagatā’’ti niṭṭhitahetukiccā aniṭṭhitapaccayakiccāti vuttā, taṃ pana atikkantahetupaccayakiccanti evaṃ vuttassa nayassa upalakkhaṇanti āha ‘‘pubbantāparantamajjhagatāti etena hetupaccayakiccavasena vuttanayaṃ dassetī’’ti. Ettha kusalākusalakiriyavedanānaṃ rūpassa viya, vipākānaṃ viya ca ayaṃ nāma janakahetūti nippariyāyena na sakkā vattuṃ, pariyāyena pana anantarapaccayabhūto hetūti vattabbo.

11.Santāpanakiccanti pariḍahanakiccaṃ. Jātiādisaṅkaranti jātisabhāvapuggalalokiyalokuttarato saṅkaraṃ sambhedaṃ akatvā. Samānajātiyanti ekajātiyaṃ. Sukhato tajjātiyā adukkhamasukhā paṇītāti yojetabbāti sambandho. Samānabhedeti bhūmantarādisamānavibhāge. Upabrūhitānaṃ dhātūnanti uḷārarūpasamuṭṭhāpanena paṇītānaṃ rūpadhammānaṃ. Vibādhitānanti nippīḷitānaṃ milāpitānaṃ. Ubhayanti sukhādidvayaṃ. Ettha ca khobhanā, āluḷanā ca kāyikasukhassa vasena veditabbā. Abhisandanā jhānasukhassa. Madayanā kāmasukhassa. Tathā chādanā. Āsiñcanā sabbassa. Chādanā āsiñcanā vā sabbassa vasena veditabbā.

Sabhāvādibhedena cāti sabhāvapuggalalokiyādibhedena ca. Ekantapaṇīte lokuttare hīnapaṇītānaṃ paṭipadānaṃ vasena hīnapaṇītatā. Ekantahīne akusale chandādivasena hīnapaṇītatā, oḷārikasukhumatā ca. Tathā hi vuttaṃ aṭṭhakathāyaṃ ‘‘yā oḷārikā, sā hīnā. Yā sukhumā, sā paṇītā’’ti (vibha. aṭṭha. 11). Akusalādīsu dosasahagatādiantarabhedavasena upādāyupādāya oḷārikasukhumatā taṃtaṃvāpanavasena vuccati, na kusalākusalādivasenāti āha ‘‘taṃtaṃvāpanavasena kathanepi parivattanaṃ natthī’’ti. Dosussannatāyāti kilesādhikatāya. Tathāti dosussannatāya. Kathaṃ pana kusalesu dosussannatā? Upanissayavasena, kilesādhikehi santāne pavattamānā kusalā dhammā kilesehi sambādhappattiyā tiṇādīhi sambādhappattāni viya sassāni vipulaphalauḷāraphalā na hontīti. Tathāti mandadosatāya. Kusalānaṃ mandadosatāpi vuttanayānusārena veditabbā. Oḷārikasukhumanikantīti ettha antogadhavisesaṃ nikantiyā oḷārikasukhumatāsāmaññaṃ vuttaṃ. Yathā hettha oḷārikasāmaññena oḷārikoḷārikataroḷārikatamā nikantiyo gayhanti, tathā sukhumasukhumatarasukhumatamā sukhumatāsāmaññena gayhantīti. Sukhumatamanikantivatthunti cettha yāva bhavaggaṃ vipassanāñāṇañca veditabbaṃ.

13.Yadi siyāti yadi asampayogo visaṃsaṭṭho siyā.

Santikatoakusalatoti akusalabhāvena santikato lobhasahagatādiakusalavedayitato. Akusalāti dosasahagatādiakusalavedanā dūreti yathā uddharīyati. Tato dūrato kusalatoti tato akusalato dūrato kāmāvacarādikusalavedayitato kusalā kāmāvacarādikusalavedanā. ‘‘Na sakkā’’ti vuttaṃ uddharituṃ asakkuṇeyyataṃ ‘‘tathā hi satī’’tiādinā vivarati. Tasmāti yasmā dūrato santikuddharaṇaṃ vuttanayena santikato santikuddharaṇameva hoti, tathā sati atthaviseso na hoti, upādāyupādāya dūrasantikatā idha vuccati. Tasmā santikato santikuddharaṇañca na sakkā kātuṃ atthavisesābhāvato, anadhippetattā cāti adhippāyo.

Nanu ca atisayavacanicchāvasena attheva atthavisesoti codanaṃ manasi katvā āha ‘‘dūradūrataratāya viya santikasantikataratāya ca anadhippetattā’’ti. ti akusalavedanā. Tatoti kusalavedayitato. Idha vuttassa dūrassāti imasmiṃ vedanākkhandhavibhaṅge ‘‘akusalā vedanā kusalābyākatāhi vedanāhi dūre’’tiādinā (vibha. 13) vuttassa dūrassa. Dūrato accantavisabhāgattāti yato yaṃ ‘‘dūre’’ti vuttaṃ, tato accantavisadisattā tassa vasena dūre santikaṃ natthīti na sakkā dūrato santikaṃ uddharituṃ. Ayañhettha adhippāyo – heṭṭhā yā vedanā yāya vedanāya dūreti vuttā, sā eva tassā kenacipi pariyāyena santiketi na uddharitabbāti. Santiketi vuttavedanaṃyeva sandhāya vadati. Bhinneti lobhasahagatādivasena vibhatte. Tatthevāti ‘‘santike’’ti vuttaatthe eva. Idaṃ vuttaṃ hoti – ‘‘akusalā vedanā akusalāya vedanāya santike’’ti evaṃ vuttaakusalāya vedanāyameva lobhasahagatādivasena vibhattāya dūrabhāvopi labbhati. Evaṃ sesesupīti.

Yadi santikato dūraṃ labbhati, yadaggena dūraṃ labbhati, tadaggena dūrato santikaṃ uddhariyeyyāti codanaṃ manasi katvā āha ‘‘upādāyupādāya dūrato ca santikaṃ na sakkā uddharitu’’ntiādi. Tassattho – yaṃ santikato dūraṃ labbhati, yadipi taṃ visabhāgaṭṭhena labbhati, tathāpi yaṃ tattha santikaṃ labbhati, taṃ sabhāgaṭṭheneva labbhatīti santikatova santikaṃ uddhaṭaṃ siyāti. Tasmāti yasmā visabhāgaṭṭhena dūratā, sabhāgaṭṭhena ca santikatā icchitā, tasmā. Lobhasahagatāya dosasahagatā visabhāgatāya dūre samānā kathaṃ santike bhaveyyāti adhippāyo. Nanu tāsaṃ akusalasabhāgatā labbhatevāti tattha uttaramāha ‘‘visabhāgatā’’tiādi. Tattha bhedaṃ aggahetvā na pavattatīti bhedaṃ visesaṃ asadisataṃ gahetvā eva pavattati visabhāgatā. Dūratāyāti idhādhippetāya dūratāya sabhāgassa abyāpakattā dūrato santikuddharaṇaṃ na sakkā kātuṃ. Sati hi sabhāgabyāpakatte siyā santikatāti dūrato santikuddharaṇaṃ sakkā kātunti adhippāyo. ‘‘Na hī’’tiādinā tamevatthaṃ pākaṭaṃ karoti. Sabhāgatāti sāmaññaṃ. Bhedanti visesaṃ. Antogadhaṃ katvāvāti abhibyāpetvāva. Visabhāgabyāpakattā santikatāyāti idhādhippetavisabhāgaṃ byāpetvā pavattanato heṭṭhā vuttasantikatāya santikato dūruddharaṇaṃ sakkā kātuṃ. Tamevatthaṃ ‘‘akusalatā hī’’tiādinā pākaṭaṃ karoti.

Vedanākkhandhaniddesavaṇṇanā niṭṭhitā.

3. Saññākkhandhaniddesavaṇṇanā

17.Tassāpīti saññāyapi. Tabbatthukattāti cakkhuvatthukattā. Paṭighaviññeyyoti yathāvuttapaṭighato vijānitabbo paṭighavasena gahetabbo. Uttarapadalopaṃ katvāti purimapade uttarapadalopaṃ katvā.

Viññeyyabhāve, na uppattiyanti adhippāyo. Vacananti saddo, nāmanti attho. Vacanādhīnāti gahetabbataṃ pati saddādhīnā, nāmāyattagahaṇāti attho. Yadettha vattabbaṃ, taṃ nāmarūpaduke (dha. sa. mūlaṭī. 101-108) vuttameva. Adhivacanaṃ paññattipakāsakaṃ ñāpakaṃ etesaṃ atthīti adhivacanā yathā arisasoti. Tatojoti adhivacanasaṅkhātato arūpakkhandhato jāto. Arūpakkhandhapariyāpannattā phassepi yathāvutto attho sambhavatīti dassetuṃ ‘‘samphassoyeva vā’’tiādimāha. Na kevalaṃ manodvārikaphasse eva, atha kho pañcadvārikaphassepi ‘‘viññeyyabhāve vacanaṃ adhikicca pavattā adhivacanā’’tiādivuttappakāro attho sambhavati. Itīti tasmā. Tena pariyāyenāti manosamphassajapariyāyena. Tatojāpīti pañcadvārikaphassajātāpi. Aññappakārāsambhavatoti paṭighasamphassajapariyāyassa asambhavato. Āveṇikaṃ paṭighasamphassajatā. Pakārantaraṃ adhivacanasamphassajatā.

Yadievanti yadi pañcadvārikaphassehi uppannasaññā pariyāyato nippariyāyato ca ‘‘adhivacanasamphassajā’’ti vuccanti, evaṃ cattāropi arūpino khandhā evaṃ vattuṃ yuttā. Evaṃ sante saññāva kasmā ‘‘adhivacanasamphassajā’’ti vuttāti āha ‘‘tiṇṇaṃ khandhāna’’ntiādi. Tattha tiṇṇaṃ khandhānanti vedanāsaṅkhāraviññāṇakkhandhānaṃ. Atthavasenāti ‘‘vacanaṃ adhikicca pavattā adhivacanā’’tiādinā vuttaatthavasena anvatthatāvasena. Attano pattampi nāmanti ‘‘adhivacanasamphassajā’’ti evaṃ attano anuppattampi nāmaṃ. Dhammābhilāpoti sabhāvanirutti. Pubbe catunnaṃ arūpakkhandhānaṃ sādhāraṇopi adhivacanasamphassajavohāro ruḷhivasena saññāya eva pavattoti vatvā idāni so tadaññārūpakkhandhasādhāraṇo saññāya nivesitoti dassetuṃ ‘‘atha vā’’tiādimāha. Rajjitvā olokanādīsūti ettha ādi-saddena kujjhitvā olokanādi viya rajjitvā savanādipi saṅgayhatīti veditabbaṃ, tathāsotāvadhānādinopi rattatādivijānananimittatāsambhavato. Cakkhusamphassajāsaññāya pana pākaṭabhāvaṃ nidassanavasena dassetuṃ ‘‘olokanaṃ cakkhuviññāṇavisayasamāgame’’tiādimāha.

Olokanassa apākaṭabhāve rattatādivijānanaṃ na hoti, pākaṭabhāve ca hotīti āha ‘‘pasādavatthukā evā’’ti. ‘‘Aññaṃ cintenta’’nti yaṃ pubbe tena kathitaṃ, kāyena vā pakāsitaṃ, tato aññaṃ kiñci atthaṃ cintentaṃ. Tenevāha ‘‘ñāta’’nti.

Saññākkhandhaniddesavaṇṇanā niṭṭhitā.

4. Saṅkhārakkhandhaniddesavaṇṇanā

20.‘‘Heṭṭhimakoṭiyātietthā’’ti idaṃ paṭhamaṃ ‘‘heṭṭhimakoṭiyā’’ti vacanaṃ sandhāya vuttaṃ. Tassa hi bhummavasena attho gahetabbo. Tenāha ‘‘tattha hi padhānaṃ dassita’’nti. Heṭṭhimakoṭiyāva padhānaṃ dassitanti imamatthaṃ gahetvā ‘‘yadi eva’’ntiādinā codeti. Itaro ‘‘heṭṭhimakoṭiyā padhānameva dassita’’nti evamettha niyamo gahetabboti dassento ‘‘uparimakoṭigatabhāvenā’’tiādinā taṃ pariharati. Padhānasseva dassanaṃ. Padhāne hi dassite appadhānampi atthato dassitameva hotīti. Tenāha aṭṭhakathāyaṃ ‘‘taṃsampayuttasaṅkhārā pana tāya gahitāya gahitāva hontī’’ti. Yaṃ heṭṭhimakoṭiyaṃ labbhati, taṃ uparimakoṭiyampi labbhati evāti āha ‘‘heṭṭhimakoṭi hi sabbabyāpikā’’ti. Dutiye karaṇaniddesataṃ dassetuṃ ‘‘āgatāti sambandho’’ti āha. Āgamanakiriyā hi heṭṭhimakoṭiyā karaṇabhāvena tattha vuttāti. Yathā ca āgamanakiriyāya, evaṃ vacanakiriyāyapi heṭṭhimakoṭiyā karaṇabhāvo sambhavatīti dassetuṃ ‘‘purimepi vā’’tiādimāha. ‘‘Ekūnapaññāsappabhede’’ti idaṃ lokiyacittuppāde pāḷiāgatānaṃ saṅkhārakkhandhadhammānaṃ uparimakoṭiṃ sandhāya vuttaṃ. Yevāpanakadhammehi saddhiṃ uparimakoṭiyā gayhamānāya ‘‘tepaññāsā’’ti vattabbaṃ siyā, lokuttaracittuppādavasena pana ‘‘sattapaññāsā’’ti.

Saṅkhārakkhandhaniddesavaṇṇanā niṭṭhitā.

Pakiṇṇakakathāvaṇṇanā

Samuggama-padassa tatvato pariyāyato ca atthaṃ dasseti ‘‘sañjātiyaṃ ādiuppattiya’’nti. Bhedato pana samāyoge uggamananti. Tattha kena samāyoge, kuto, kathañca uggamananti vicāraṇāyaṃ āha ‘‘taṃtaṃpaccayasamāyoge’’tiādi. Tatthevāti pañcavokārabhave eva. Tattha hi pañcakkhandhā paripuṇṇā samuggacchanti. Yathādhigatānaṃ adhigatappakārānaṃ, paṭisandhikānanti attho. Opapātikasamuggameneva cettha saṃsedajasamuggamopi gahitoti daṭṭhabbo pañcakkhandhapariyāpannānaṃ tadā uppajjanārahānaṃ uppajjanato. Tattha saṃsedajā uppajjitvā vaḍḍhanti, itare na vaḍḍhantīti idametesaṃ nānākaraṇaṃ. Sukhumajātiyalomā eva kira keci eḷakā himavante vijjanti, tesaṃ lomaṃ sandhāya ‘‘jātimantaeḷakaloma’’nti vuttaṃ atisukhumattā tesaṃ lomānaṃ. Keci pana ‘‘ajapākatikeḷakādīhi saṅkararahitānaṃ tesaṃ eḷakavisesānaṃ nibbatteḷakassa lomaṃ jātiuṇṇā, tampi taṅkhaṇanibbattassā’’ti vadanti. Gabbhaṃ phāletvā gahitassāti apare. Evaṃsaṇṭhānanti jātiuṇṇaṃsuno paggharitvā agge ṭhitatelabindusaṇṭhānaṃ. Vaṇṇappaṭibhāgoti rūpapaṭicchanno saṇṭhānapaṭicchanno ca.

Santatimūlānīti tasmiṃ bhave rūpasantatiyā mūlabhūtāni. Anekindriyasamāhārabhāvatoti yathārahaṃ cakkhādianekindriyasaṅghātabhāvato. Padhānaṅganti uttamaṅgaṃ siro.

Na tassa tassa khandhassa paripuṇṇataṃ, taṃtaṃkhandhekadesasseva vuttattāti adhippāyo. Kāmāvacarānanti kāmāvacarasattānaṃ. Parihīnāyatanassāti parihīnassa cakkhādiāyatanassa vasena. Tattha duggatiyaṃ andhassa cakkhudasakavasena, badhirassa sotadasakavasena, andhabadhirassa ubhayavasena santatisīsahāni veditabbā. Napuṃsakassa pana bhāvahāni vuttā eva. Tathā andhabadhirāghānakassa cakkhusotaghānavasena. Taṃ pana dhammahadayavibhaṅgapāḷiyā virujjhati. Taṃ parato āvi bhavissati. Rūpāvacarānaṃ pana cakkhusotavatthujīvitavasena cattāri santatisīsānīti itaresaṃ vasena santatisīsahāni veditabbā.

Tesanti pañcannaṃ khandhānaṃ. Vatthubhāvenāti vicāraṇāya adhiṭṭhānabhāvena. Paṭisandhiyaṃ uppannā pavattā pañcakkhandhāti paṭisandhikkhaṇe pavattikkhaṇe ca pañcakkhandhe dasseti. Bhummaniddesoti ‘‘pañcasu khandhesū’’ti ayaṃ bhummaniddeso. Aññathāti niddhāraṇe anadhippete. ‘‘Bhāvenabhāvalakkhaṇatthe’’ti idaṃ visayādiatthānaṃ idhāsambhavato vuttaṃ. Ubhayanti rūpārūpaṃ. Rūpārūpasantatinti rūpasamuṭṭhāpakaṃ rūpasantatiṃ arūpasantatiñca. ‘‘Vatthu uppādakkhaṇe dubbalaṃ hotī’’ti idaṃ na paṭisandhikkhaṇaṃ eva, nāpi vatthurūpaṃ eva sandhāya vuttanti dassento āha ‘‘sabbarūpānaṃ uppādakkhaṇe dubbalataṃ sandhāya vutta’’nti. ‘‘Tadā hī’’tiādi yathāvuttassa atthassa kāraṇavacanaṃ. Tattha tanti rūpaṃ. ‘‘Kammakkhittattā’’ti idaṃ na kammajatāmattaṃ sandhāya vuttaṃ, atha kho kammajassa paṭhamuppattiyaṃ apatiṭṭhitataṃ sandhāyāti dassento ‘‘satipī’’tiādimāha. Tato paranti tato paṭisandhito paraṃ. Sadisasantāne yathā patiṭṭhitaṃ, na tathā visadisasantāneti āha ‘‘samānasantatiya’’nti.

Aṅgabhāvanti kāraṇabhāvaṃ. Tenevāha ‘‘sahāyabhāva’’nti. Tesaṃ dhammānanti yehi saddhiṃ uppannaṃ, tesaṃ paṭisandhiyaṃ cittacetasikadhammānaṃ. Tadāti ṭhitikkhaṇe bhaṅgakkhaṇe ca rūpuppādanameva natthi. Anantarādipaccayalābhena uppādakkhaṇe eva cittassa balavabhāvo, na itaratra. Tenāha ‘‘yadā ca rūpuppādanaṃ, tadā uppādakkhaṇe’’ti.

Yehākārehīti āhārindriyapaccayādiākārehi. Yathāsambhavaṃ paccayā hontīti phassādayo āhārādivasena yathārahaṃ paccayā honti. Vuttañhetaṃ paṭṭhāne ‘‘paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ, kaṭattā ca rūpānaṃ āhārapaccayena paccayo’’tiādi (paṭṭhā. 1.1.429).

Cuticittena saddhiṃ uppajjamānaṃ, cuticittena vā kāraṇabhūtena uppajjamānaṃ. Tato purimatarehi uppajjamānaṃ viyāti yathā cuticittato āsannehi purimatarehi uppajjamānaṃ rūpaṃ bhavantare na uppajjati, evaṃ cuticittena uppajjamānampi anupacchinnepi vaṭṭamūleti akāraṇaṃ vaṭṭamūlāvūpasamo cuticittassa rūpuppādaneti dasseti.

Arūpassāti āruppassa.

Utunāti paṭisandhicittassa ṭhitikkhaṇe uppannena utunā. Samuṭṭhite rūpeti paṭisandhicittassa bhaṅgakkhaṇe rūpe samuṭṭhite paṭisandhianantaraṃ paṭhamabhavaṅgacittaṃ rūpaṃ samuṭṭhāpeti. Uppādanirodhakkhaṇāti yathāvuttesu soḷasasu cittesu ādicittassa uppādakkhaṇo, soḷasamacittassa nirodhakkhaṇo cāti vadanti, rūpasseva pana uppādanirodhakkhaṇā veditabbā.

Dharamānakkhaṇe evāti tassa utuno vijjamānakkhaṇe eva yadi gahitā, ‘‘soḷasacittakkhaṇāyukaṃ rūpa’’nti vuttaṃ hoti soḷasaheva cittehi tassa dharamānatāya paricchinnattā. Uppādakkhaṇaṃ aggahetvāti utuno dharamānakkhaṇe uppādakkhaṇaṃ aggahetvā nirodhakkhaṇo atha gahito, ‘‘sattarasacittakkhaṇāyukaṃrūpa’’nti vuttaṃ hoti uppādakkhaṇasahitena ca ekassa cittakkhaṇassa gahitattā. ‘‘Adhikasoḷasacittakkhaṇāyuka’’nti vuttaṃ hoti nirodhakkhaṇassa bahikatattā.

Evaṃ uppādanirodhakkhaṇesu gahitesu aggahitesu ca soḷasasattarasacittakkhaṇāyukatā, tato adhikacittakkhaṇāyukatā ca siyāti dassetvā idāni tattha ṭhitapakkhaṃ dassento ‘‘yasmā panā’’tiādimāha. Tattha tassa dharamānakkhaṇe uppannesūti tassa utuno dharamānakkhaṇe uppannesu soḷasasu cittesu paṭisandhipi yasmā gahitā, tasmā utuno uppādakkhaṇo dharamānakkhaṇe gahitotinirodhakkhaṇe aggahite ‘‘rūpe dharanteyeva soḷasa cittāni uppajjitvā nirujjhanti, taṃ pana sattarasamena cittena saddhiṃ nirujjhatī’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā) evaṃ aṭṭhakathāyaṃ vakkhamānā adhikasoḷasacittakkhaṇāyukatā adhippetā. Gahite vā nirodhakkhaṇe soḷasacittakkhaṇāyukatā adhippetāti sambandho. Ettha ca ‘‘adhikasoḷasacittakkhaṇāyukatā’’ti idaṃ paṭisandhicittassa uppādakkhaṇo gahitoti katvā vuttaṃ. Yasmā pana paṭiccasamuppādavibhaṅgavaṇṇanāyaṃ ‘‘dve bhavaṅgāni, āvajjanaṃ, dassanaṃ, sampaṭicchanaṃ, santīraṇaṃ, voṭṭhabbanaṃ, pañca javanāni, dve tadārammaṇāni, ekaṃ cuticittanti pañcadasa cittakkhaṇā atītā honti, athāvasesaekacittakkhaṇāyuke’’ti (vibha. aṭṭha. 227), tathā tadārammaṇapariyosānāni, ‘‘ekaṃ cuticittaṃ, tadavasāne tasmiññeva ekacittakkhaṇaṭṭhitike ārammaṇe paṭisandhicittaṃ uppajjatī’’ti (vibha. aṭṭha. 227) ca vakkhati. Tasmā rūpassa soḷasacittakkhaṇāyukatāyapi atthasiddhi hotiyeva. Tenāha ‘‘soḷasacittakkhaṇāyukatā adhippetā’’ti. Tathāpi uppajjitvā bhavaṅgacalanassa paccayo hoti, na uppajjamānamevāti sattarasacittakkhaṇāyukatā veditabbā.

Ojāya sabhāvasukhumatā upādārūpabhāvato. Ettha ca mātarā ajjhohaṭā ojā bāhirabbhañjanaṃ viya gabbhamallinā tasmiṃ santāne ojaṭṭhamakarūpuppattiyā paccayo hoti. Āhārasamuṭṭhānarūpapaveṇiyā ojāya viya sesatisantatiojāya rūpuppādananti udariye ojā rūpaṃ na samuṭṭhāpeti utusamuṭṭhānabhāvato, upādinnakaṭṭhāne eva pana samuṭṭhāpeti, rasaharaṇīhi gantvā kāyānusaṭanti veditabbaṃ.

Cittañcevāti ettha ca-saddena paṭiyogīnaṃ kammameva samuccinoti, na cittena sampayuttadhammeti katvā āha ‘‘cittassa pubbaṅgamatāya vutta’’nti. ‘‘Cittuppādaṃ gaṇhāti ‘cittaṃ uppannaṃ hotī’tiādīsu (dha. sa. 1) viya, na kammacetanaṃ viya ekadhammamevā’’ti vutte ‘‘yathā cittasamuṭṭhānarūpassa hetuādayo cittasampayuttadhammāpi samuṭṭhāpakāva, evaṃ kammasamuṭṭhānarūpassa kammasampayuttāpī’’ti codanaṃ samuṭṭhāpetvā tassa parihāraṃ vattuṃ ‘‘kammasamuṭṭhānañcā’’tiādimāha.

Rūpassāti rūpakkhaṇassa, rūpassa vā addhuno. Nayadassanamattaṃ daṭṭhabbaṃ paṭisandhikkhaṇe eva rūpārūpadhammānaṃ ekakkhaṇe pātubhāvoti imassa atthassa anadhippetattā. Tenevāha ‘‘tato parampi rūpārūpānaṃ sahuppattisabbhāvato’’ti. Yathā ca ‘‘paṭisandhikkhaṇe evā’’ti niyamo na gahetabbo, evaṃ ‘‘ekakkhaṇe eva pātubhāvo’’tipi niyamo na gahetabboti dassento ‘‘na paneta’’ntiādimāha. Taṃdīpanatthamevāti asamānakālatādīpanatthameva, na sahuppādadīpanatthaṃ. Addhānaparicchedakathā hi ayanti.

Yadi evanti yathā phalapattāni, evaṃ rūpārūpadhammā yadi dandhalahuparivattino. Asamānaddhattāti atulyakālattā. Nicchiddesūti nibbivaresu. Tena nirantarappavattiṃ eva vibhāveti. Ayanti addhānaparicchedakathā. Cittajarūpādīnaṃ na tathā nirantarabhāvena pavatti, yathā kammajarūpānanti āha ‘‘kammajarūpappavattiṃ sandhāyā’’ti. Kammajarūpānaṃ vā itaresaṃ mūlabhāvato padhānanti ‘‘kammajarūpappavattiṃ sandhāyā’’ti vuttaṃ. Acittuppādakattā abyābajjhatāya nirodhasamāpattiyā nibbānapaṭibhāgatā veditabbā. Pade padaṃ akkamitvāti lakuṇḍakapādatāya attano akkantapadasamīpe padaṃ nikkhipitvā. Yo hi sīghapadavikkamo lakuṇḍakapādo, so idhādhippetoti āha ‘‘lahuṃ lahuṃ akkamitvāti attho’’ti. Saheva nirujjhantīti rūpaṃ kammajamidhādhippetanti katvā vuttaṃ. Utujaṃ pana cutito uddhampi pavattati eva. Pubbe vuttanti ‘‘rūpassa sattarasacittakkhaṇā, arūpassa tato ekabhāgo’’ti (vibha. mūlaṭī. 20 pakiṇṇakakathāvaṇṇanā) evaṃ vuttaṃ addhānappakāraṃ.

Ekuppādatoti samānuppādato. Samānattho hi ayaṃ eka-saddo. Eko daṭṭhabbākāroti eko ñātapariññāya passitabbākāro. Evañhi soḷasākārā siyuṃ, itarathā vīsati, tato adhikā vā ete ākārā bhaveyyuṃ. Tassāti pacchimakammajassa. Heṭṭhā soḷasaketi pariyosānasoḷasakassa anantarātītasoḷasake. Pacchimassāti tattha pacchimacittassa. Nānānirodhabhāvaṃ viya ekuppādabhāvampi pacchimakammajassa ṭhapane kāraṇaṃ anicchanto ‘‘yadi panā’’ti sāsaṅkaṃ vadati. ‘‘Sabbampī’’tiādinā tattha atippasaṅgaṃ dasseti. Vajjetabbaṃ nānuppādaṃ ekanirodhaṃ. Gahetabbaṃ ekuppādanānānirodhaṃ. Ubhayampi tadā natthi anuppajjanato. Tenevāha ‘‘kammajarūpassa anuppattito’’ti. Tato pubbeti pacchimakammajarūpuppajjanato oraṃ. Aññassāti yassa cittassa uppādakkhaṇe uppannaṃ, tato aññassa cittassa. Ṭhitikkhaṇe uppannassa ekuppādatā, bhaṅgakkhaṇe uppannassa nānānirodhatā ca natthīti āha ‘‘ṭhitibhaṅgakkhaṇesuuppannarūpāni vajjetvā’’ti. Tenāti rūpena. ‘‘Saṅkhalikassa viya sambandho’’ti etena avicchinnasambandho idha ‘‘paveṇī’’ti adhippetoti dasseti. Aññathāti vicchijjamānampi gahetvā ‘‘paveṇī’’ti vuccamāne. Na hi rūpadhammānaṃ arūpadhammānaṃ viya anantarapaccayabhāvo atthīti rūpadhammānaṃ bhaṅgakkhaṇe uppannarūpadhamme aggahetvā ‘‘aṭṭhacattālīsā’’ti vuttaṃ. Tesaṃ pana gahaṇe ekūnapaññāsāva siyāti āha ‘‘ekūnapaññāsakammajiyavacanaṃ kattabbaṃ siyā’’ti.

Sudīpanattāti sukhadīpanattā, nayadassanabhāvena vā suṭṭhu dīpanattā. Tenevāha ‘‘etena hi nayenā’’tiādi. Tattha tanti rūpaṃ. Tenāti rūpena. Ubhayatthāti pacchimakammajarūpappavattiyaṃ, tato pubbe ca. Aññassāti ekassa cittassa ṭhitikkhaṇe uppajjitvā tato aññassa cittassa. Tassāti rūpassa. Ettha ca pacchimakammajarūpappavattiyaṃ nirujjhanakanti vuttaṃ tato puretarappavattaṃ rūpaṃ veditabbaṃ. Catusantatikarūpenātiādi yathāvuttasaṅgahagamanadassanaṃ. Etthāti etasmiṃ nānuppādekanirodhatādīpane. Ṭhitikkhaṇeti arūpassa rūpassa ca ṭhitikkhaṇe uppannassa rūpassa ca arūpassa ca dassitattā. Adassitassāti yathā eva ettha, evaṃ tattha vibhajitvā adassitassa. Kasmā panettha pacchimakammajena dīpanāyaṃ samatiṃsakammajarūpaggahaṇaṃ katanti āha ‘‘samatiṃsa…pe… yojita’’nti. Tato kammato jātā taṃkammajā, tesu. Saṅkharotīti saṅkhāro, jīvitañca taṃ saṅkhāro cāti jīvitasaṅkhāro, āyu. Jīvitena saṅkharīyantīti jīvitasaṅkhārā, usmādayo.

Aññassauppādakkhaṇeti yassa cittassa uppādakkhaṇe uppannaṃ rūpaṃ aññassa tato sattarasamassa uppādakkhaṇe, ṭhitikkhaṇe uppannaṃ aññassa ṭhitikkhaṇeti sambandho. ‘‘Vuttanti adhippāyo’’ti idaṃ pāḷiyā virujjhantampi aṭṭhakathāyaṃ āgatabhāvadassanatthaṃ vuttanti ayamettha adhippāyoti attho. Kasmāti cittasamuṭṭhānarūpaṃ sandhāya pāḷi pavattā, aṭṭhakathāyaṃ pana kammajarūpanti sā tāya kena kāraṇena virujjhatīti āha ‘‘catu…pe… bhavitabbattā’’ti, nipphannassāti adhippāyo. Tenāha aṭṭhakathāyaṃ ‘‘yo cāyaṃ cittasamuṭṭhānassa…pe… kammādisamuṭṭhānassāpi ayameva khaṇaniyamo’’ti (vibha. aṭṭha. 26 pakiṇṇakakathā). Etehīti yathānīto yamakapāṭho, ‘‘kāyasaṅkhāro cittasamuṭṭhāno’’tiādiko aṭṭhakathāpadesoti etehi . Natthiyeva ekuppādaekanirodhadīpanatoti adhippāyo. Tena hi vuttaṃ ‘‘yena cittena saddhiṃ uppajjati, tato paṭṭhāya sattarasamena saddhiṃ nirujjhatī’’tiādi.

Puna ‘‘etehī’’ti iminā ekuppādanānānirodhanānuppādaekanirodhadīpanavasena pavattā aṭṭhakathāpadesā gahitāti veditabbaṃ, ubhayatthāpi vā etehi ācariyehīti attho. Tatiyo bhāgo, tena adhikā soḷasacittakkhaṇāyukatā tatiya…pe… yukatā vuttāti sambandho. Tatiya bhāgoti ca uppādaṭṭhitikkhaṇe upādāya bhaṅgakkhaṇo adhippeto. Yasmiṃ ekādasa cittakkhaṇā atītā, avasesapañcacittakkhaṇāyuke, yasmiṃ pañcadasa cittakkhaṇā atītā, avasesaekacittakkhaṇāyuke tasmiṃyeva ārammaṇeti yojetabbaṃ. Ubhayañcetaṃ yathākkamaṃ manodvāre pañcadvāre ca āpāthagataṃ veditabbaṃ. Na kho panevaṃ sakkā viññātuṃ ekacittakkhaṇātītaṃ ārammaṇaṃ sandhāya paṭiccasamuppādavibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 227) tathā vuttanti dassento ‘‘na hi sakkā’’tiādimāha. Pañcadasāti atirekapañcadasa cittakkhaṇā atītāti sambandho. ‘‘Tasmā’’tiādinā yattha khaṇekadesaṃ aggahitanti na sakkā vattuṃ, tameva dasseti. Evaṃ tāva na rūpaṃ sattarasacittakkhaṇāyukaṃ, nāpi tatiyabhāgādhikasoḷasacittakkhaṇāyukaṃ, atha kho soḷasacittakkhaṇāyukamevāti dassitaṃ hoti.

Kasmā panettha rūpameva samānepi aniccasaṅkhatādibhāve cirāyukaṃ jātanti? Dandhaparivattibhāvato. Arūpadhammā hi sārammaṇā cittapubbaṅgamā, te yathābalaṃ attano ārammaṇavibhāvanavasena pavattantīti tadatthanipphattisamanantarameva nirujjhanato lahuparivattino. Tenāha bhagavā, ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi evaṃ lahuparivattaṃ, yadidaṃ, bhikkhave, citta’’nti (a. ni. 1.48). Rūpadhammā pana anārammaṇā, te ārammaṇavasena arūpadhammehi vibhāvetabbā. Sā ca nesaṃ vohārānuguṇā vibhāvetabbatā attano dandhaparivattitāya, tesañca lahuparivattitāya soḷasahi sattarasahi vā cittakkhaṇehi nippajjatīti rūpamevettha cirāyukaṃ jātaṃ. Kiñca – lahuviññāṇavisayasantatimattādhīnavuttitāya tiṇṇaṃ khandhānaṃ, ārammaṇūpaladdhimattabhāvato viññāṇassa ca lahuparivattitā, dandhamahābhūtappaccayatāya pana rūpassa dandhaparivattitā. Nānādhātūsu tathāgatasseva yathābhūtañāṇaṃ, tena ca rūpameva purejātapaccayo vutto, pacchājātapaccayo ca tassevāti na ettha aniccasaṅkhatādibhāvasāmaññena rūpārūpaṃ samānāyukaṃ parikappetabbaṃ. Vuttanayena rūpameva cirāyukanti niṭṭhamettha gantabbaṃ.

Yathā ca rūpassa sattarasacittakkhaṇāyukatā, tatiyabhāgādhikasoḷasacittakkhaṇāyukatā vā na hoti, taṃ dassetvā yvāyaṃ aṭṭhakathāyaṃ cittassa ṭhitikkhaṇe rūpuppādo vutto, tattha ṭhitikkhaṇameva tāva cittassa ananujānanto ‘‘yo cettha…pe… vicāretabbo’’ti vatvā yamake uppannauppajjamānavārādipāḷiṃ āharanto ‘‘cittayamake’’tiādimāha. Tattha paripuṇṇavissajjaneti ubhayampi yamakapadaṃ ahāpetvā katavissajjane. Uppādakkhaṇe anāgatañcāti uppādakkhaṇe ca cittaṃ, anāgatañca cittaṃ na niruddhaṃ, nirujjhamānanti attho. Ṭhitikkhaṇābhāvaṃ cittassa dīpetīti uppannauppajjamānavārādīsu ‘‘ṭhitikkhaṇe’’ti avacanaṃ cittassa ṭhitikkhaṇaṃ nāma natthīti imamatthaṃ dīpeti bodheti. Na hi yathādhammasāsane abhidhamme labbhamānassa avacane kāraṇaṃ dissatīti adhippāyo. Na kevalamabhidhamme avacanameva cittassa ṭhitikkhaṇābhāvajotakaṃ, apica kho suttantapāḷipīti dassento ‘‘suttesupī’’tiādimāha. Tattha aññathattaṃ nāma pubbāparaviseso. Khaṇadvayasamaṅgiṃ ṭhitanti paccuppannassa ṭhitabhāvamāha. Aññathattaṃ pana santāneyeva veditabbaṃ.

Ettha ca keci ‘‘yathābhūto dhammo uppajjati, kiṃ tathābhūtova bhijjati, udāhu aññathābhūto? Yadi tathābhūtova bhijjati, na jaratāya sambhavo. Atha aññathābhūto, añño eva soti sabbathāpi ṭhitikkhaṇassa abhāvoyevā’’ti vadanti. Tattha ekadhammādhārabhāvepi uppādanirodhānaṃ aññova uppādakkhaṇo, añño nirodhakkhaṇo. Uppādāvatthañhi upādāya uppādakkhaṇo, nirodhāvatthaṃ upādāya nirodhakkhaṇo. Uppādāvatthāya ca bhinnā nirodhāvatthāti ekasmiṃyeva sabhāvadhamme yathā icchitabbā, aññathā aññova dhammo uppajjati, añño dhammo nirujjhatīti āpajjeyya, evaṃ nirodhāvatthāya viya nirodhābhimukhāvatthāyapi bhavitabbaṃ. Sā ṭhiti, jaratā cāti sampaṭicchitabbametaṃ. Yadi evaṃ kasmā pāḷiyaṃ ṭhitikkhaṇo na vuttoti? Vineyyajjhāsayānurodhena nayadassanavasena pāḷi gatāti veditabbā. Abhidhammadesanāpi hi kadāci vineyyajjhāsayānurodhena pavattati. Tathā hi rūpassa uppādo ‘‘upacayo, santatī’’ti bhinditvā desito. Hetusampayuttadukādidesanā cettha nidassitabbā.

‘‘Yassavā panā’’tiādi pucchāvacanaṃ. Tassa ‘‘no’’ti vissajjanaṃ. Samudayasaccaṃ nirujjhatīti cittuppādassa nirodhakkhaṇo vutto. Ayamettha adhippāyo – yadi cittassa bhaṅgakkhaṇe rūpaṃ uppajjeyya, taṃ dukkhasaccanti katvā ‘‘no’’ti vattuṃ na sakkā, vuttañcetaṃ. Tasmā viññāyati ‘‘cittassa nirodhakkhaṇe rūpuppādo natthī’’ti. Tayidamakāraṇaṃ. Arūpalokañhi sandhāya, cittasamuṭṭhānarūpaṃ vā ‘‘no’’ti sakkā vattunti. Ayañhi yamakadesanāya pakati, yadidaṃ yathāsambhavayojanā. Etena ‘‘na ca cittasamuṭṭhānarūpamevā’’tiādivacanaṃ paṭikkhittaṃ daṭṭhabbaṃ. Atha vā paccāsattiñāyena yaṃ samudayasaccaṃ nirujjhati, tena yaṃ dukkhasaccaṃ uppādetabbaṃ cittacetasikatappaṭibaddharūpasaṅkhātaṃ, tassa tadā uppatti natthīti ‘‘no’’ti vissajjanaṃ, na sabbassa.

Sahuppādekanirodhavacanatoti ‘‘yassa kāyasaṅkhāro nirujjhati, tassa cittasaṅkhāro nirujjhatīti? Āmantā’’ti (yama. 2.saṅkhārayamaka.79) evaṃ sahuppādasahanirodhavacanato. Tena vacanenāti ‘‘yassa kāyasaṅkhāro’’tiādivacanena. Aññarūpānanti kammautuāhārajarūpānaṃ. Sahuppādasahanirodhādikānanti etthāyaṃ yojanā – appaṭikkhittasahuppādasahanirodhaananuññātanānuppādanānānirodhaanivāritaabyākatabhāvānaṃ kammajādīnanti. Etenāti ‘‘yassa kusalā dhammā uppajjantī’’tiādikena (yama. 3.dhammayamaka.163) pāṭhena, ‘‘na cittasamuṭṭhānarūpamevā’’ti yuttivacanena ca. Yamakapāḷianussaraṇeti yathādassitacittayamakapāḷiyā yathārutavaseneva anussaraṇe vijjamāne. Bhijjamānatāti cittassa bhijjamānatā nāma nirujjhamānatā ṭhitiyā abhāvato. Sahāyabhāvaṃ nāpi gacchati nissayatthibhāvādinā paccayabhāvābhāvato. Uppādakkhaṇe eva hi anantarādipaccayalābhena cittassa balavatā. Evañca satīti evañca utunāpi bhavaṅgacittassa uppādakkhaṇeyeva rūpasamuṭṭhāpane sati. Taṃcittakkhaṇeti tassa cittassa khaṇe, khaṇadvayepīti attho. Tenevāti atilahuparivattibhāveneva. Atha vā tenevāti dandhaparivattikatāya rūpassa sakalaṃ ekacittakkhaṇaṃ uppajjamānabhāveneva. Tanti cittaṃ. Paṭisandhicittaṃ sampayuttadhammānaṃ viya sahajātarūpadhammānampi sahajātādipaccayena paccayo hotīti āha ‘‘paṭisandhito uddha’’nti. Cittasamuṭṭhānānaṃ cittaṃ sahajātādipaccayo hotiyevāti vuttaṃ ‘‘acittasamuṭṭhānāna’’nti. Tadanantaranti yena cittena sahuppannaṃ, tassa cittassa anantaraṃ. Tanti rūpaṃ. Tadanantaraṃ cittanti sahuppannacittānantaraṃ cittaṃ. Yadi evanti yadi sakalaṃ cittakkhaṇaṃ rūpaṃ uppajjamānameva hoti, cittassa uppādakkhaṇe eva rūpassa uppādārambhoti āha ‘‘na, cittanirodhakkhaṇe rūpuppādārambhābhāvato’’ti. Cittakkhaṇeti attanā sahuppannacittassa khaṇe. Tanti rūpaṃ. Rūpasamuṭṭhāpanapurejātapaccayakiccanti rūpasamuṭṭhāpanakiccañca purejātapaccayakiccañca. Ṭhitippattivisesālābhanti ṭhitippattiyā laddhabbo yo viseso, tassa alābhaṃ. Idaṃ vuttanti ‘‘yena sahuppajjati, taṃcittakkhaṇe rūpaṃ uppajjamānamevā’’ti idaṃ pariyāyena vuttaṃ.

Yaṃ yassa sambandhibhāvena vuttaṃ, taṃ dūre ṭhitampi tena sambandhanīyanti āha ‘‘tato paraṃ…pe… etena saha sambandho’’ti. Tasmā ‘‘tato’’ti ettha taṃsaddena cutiṃ paccāmasatīti vuttaṃ ‘‘cutito paranti attho’’ti.

Natthītikatvāti yadipi yathā aṭṭhakathāyaṃ vuttaṃ, tathā ekuppādekanirodhatā rūpānaṃ arūpehi, arūpānañca rūpehi natthi. Yathā ca amhehi vuttaṃ, tathā atthevāti adhippāyo.

Catutthassa pakārassa vuccamānattā ‘‘tayo pakāre āhā’’ti vuttaṃ.

‘‘Tesaṃyeva rūpānaṃ kāyavikāro’’tiādinā parinipphannānaṃ vikārādibhāvaṃ dassetvā ‘‘sabbaṃ parinipphannaṃ saṅkhatamevā’’ti vadantena parinipphannatāpariyāyo dassito. Pubbantāparantaparicchinnoti pātubhāvaviddhaṃsabhāvaparicchinno, udayabbayaparicchinno vā. ‘‘Ayaṃ datto nāma hotū’’tiādinā nāmakaraṇaṃ nāmaggahaṇaṃ. Samāpajjanaṃ nirodhasamāpattiyā samathavipassanānukkamena nāmakāyassa nirodhameva. Ādi-saddena sattakasiṇādipaññattiyā paññāpanaṃ saṅgaṇhāti. Nipphādiyamānoti sādhiyamāno.

Pakiṇṇakakathāvaṇṇanā niṭṭhitā.

Kamādivinicchayakathāvaṇṇanā

Uppattikkamādīsu desanākkamopi labbhatevāti ‘‘cattāro satipaṭṭhānātiādiko desanākkamovā’’ti vuttaṃ. Anupubbukkaṃsatoti dānasīlakāmādīnavādidassananekkhammakathānaṃ anukkamena ukkaṭṭhabhāvato kathānaṃ anupubbukkaṃsatā vuttā. Tena ukkaṃsakkamo nāmāyaṃ visuṃ kamoti dasseti. Tathāpi dānādīnaṃ desanākkamāvarodhane kāraṇamāha ‘‘uppattiādivavatthānābhāvato’’ti. Tattha ādi-saddena pahānapaṭipattibhūmikkame saṅgaṇhāti. ‘‘Cakkhuādīnampi visayabhūta’’nti iminā pañcarūpindriyagocaratā adhippetāti āha ‘‘ekadesenā’’tiādi. Ekadesenāti bāhiroḷārikāyatanehi. Etthāti ‘‘yaṃ vedayati, taṃ sañjānātī’’ti etasmiṃ pade vuttanayena.

Taṃsabhāvatānivattanatthanti anāsavadhammasabhāvatānivattanatthaṃ. Anāsavā khandhesveva vuttāti attho sāsavānampi khandhesu vuttattā. Nanu ca anāsavadhammo khandhesu avuttopi atthīti? Saccaṃ atthi, khandhādhikāre khandhapariyāpannā eva anāsavā gayhantīti nāyaṃ doso.

Yathā phassādayo visesato tadanuguṇavuttitāya saṅkhatābhisaṅkharaṇasabhāvāti saṅkhārakkhandhe samavaruddhā, na evaṃ vedanāsaññāviññāṇānīti rūpadhammā viya tāni visuṃ khandhabhāvena vuttāni. Etena phassādīnaṃ visuṃ khandhasaddavacanīyatābhāvo vuttoti veditabbo. Tena vuttaṃ ‘‘phusanādayo panā’’tiādi. Itiādīnañca suttānanti ettha ādi-saddena ‘‘rūpe kho, bhikkhave, sati rūpaṃ upādāya rūpaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa uppajjanti saṃyojanābhinivesavinibandhā’’ti (saṃ. ni. 3.158), tathā ‘‘ahaṃ rūpaṃ, mama rūpanti pariyuṭṭhaṭṭhāyī hotī’’ti (saṃ. ni. 3.1) ca evamādīnaṃ suttapadānaṃ saṅgaho daṭṭhabbo. Etenāti attanā dassitasuttena. Vakkhamānasuttavasena cāti ‘‘rūpe kho, bhikkhave, satī’’tiādikassa aṭṭhakathāyaṃ (vibha. aṭṭha. 26 pakiṇṇakakathā) vakkhamānassa suttassa vasena. ‘‘Parittārammaṇādivasena na vattabbā’’ti etena navattabbārammaṇāpi diṭṭhi khandhe eva nissāya uppajjati, pageva khandhārammaṇāti dasseti.

Vedanākāraṇāyāti vedanāyātanāya. Chādāpanatoti rocāpanato. Bāhullenāti bahulabhāvena. Upādānakkhandhā hi bāhullappavattikā, na itare.

Puṭaṃ katvāti ca chattasadisaṃ puṭaṃ bandhaṃ katvā. Vatthumhīti cakkhādivatthumhi. Vaṭṭagatavedanaṃ sandhāya vuttaṃ. Sā hi idha daṭṭhabbabhāve ṭhitā. Ūnehīti vatthunā, kilesehi ca ūnehi.

Māyāyāti indajālādimāyāya payogo māyāti adhippāyenāha ‘‘māyāya dassitaṃ rūpaṃ ‘māyā’ti āhā’’ti. Vatthubhāvāditoti ādi-saddena ārammaṇasampayuttādike saṅgaṇhāti. Katthacīti rūpakkhandhādike. Koci visesoti asubhādikova.

Tassāti ajjhattikarūpassa. Yassa kāmarāgappahānamukhena sabbarāgappahānaṃ sambhavati, taṃ sandhāyāha ‘‘kāmarāgamukhena vā sabbalobhappahānaṃ vadatī’’ti. Yojetabbanti vedanāya chandarāgaṃ pajahanto tassā samudayabhūte phassepi chandarāgaṃ pajahatīti yojetabbanti. Pariññattayassa yojanā pākaṭā eva.

Tatoti dukkhuppādanasukhavināsanānaṃ adassanato. Bhindatīti vināseti. Tanti manosañcetanāhāraṃ ñātatīraṇapariññāhi pariggaṇhāti tīreti.

Taṃ pajahantoti avijjaṃ pajahanto. Parāmaṭṭhanti parāmāsasaṅkhātāya diṭṭhiyā niccādivasena gahitaṃ. Viññāṇaṃ niccato passanto diṭṭhupādānaṃ upādiyatīti ayamattho ‘‘tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anañña’’ntiādisuttapadehi (ma. ni. 1.396) dīpetabbo.

Kamādivinicchayakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

34.Taṃvatvāti taṃ bhūmivasena jānitabbataṃ ‘‘sabbāpi catubhūmikavedanā’’tiādinā vatvā. Sampayuttato dassitatādīti ettha ādi-saddena hetujātibhūmiindriyavatthusamphassajabhedato dassitataṃ anavasesato saṅgaṇhāti.

Yadipi taṃ-saddo pubbe vuttassa sāmaññato paṭiniddeso, tathāpi anantarameva paccāmasituṃ yutto itarattha asambhavatoti āha ‘‘aṭṭha…pe… yojanā’’ti. ‘‘Aṭṭhavidhattābhāvato’’ti iminā taṃ asambhavaṃ dasseti.

Pūraṇatthameva vutto, apubbatābhāvatoti attho.

Gahaṇavaḍḍhanavasenāti gahaṇassa vaḍḍhanavasena. Gahaṇanti cettha kathanaṃ daṭṭhabbaṃ, tassa vaḍḍhanaṃ tasmiṃ tasmiṃ ṭhāne avuttassa kathanaṃ. Tenāha ‘‘pubbe gahitato aññassa gahaṇaṃ vaḍḍhana’’nti, tato eva ca ‘‘purimagahite aññupacayavasenā’’ti vuttaṃ. ‘‘Vaḍḍhanasaddo chedanattho’’ti idaṃ yathā asivā ‘‘sivā’’ti, diṭṭhañca ‘‘adiṭṭha’’nti vuccati, evaṃ daṭṭhabbaṃ. Nayanīharaṇanti nīyatīti nayo, desanā, tassa nīharaṇaṃ pavattanaṃ. Vaḍḍhanakanayoti yathāvuttavaḍḍhanakavasena pavatto desanānayo. Aññe bhedāti ekavidhacatubbidhādayo bhedā. Yadi avisiṭṭhā, kasmā vuttāti āha ‘‘tathāpī’’tiādi. Tattha paññāppabhedajananatthanti dhammavisayāya pabhedagatāya paññāya vineyyānaṃ nibbattanatthaṃ, vijjāṭṭhānādivasena vineyyānaṃ dhammapaṭisambhidāya uppādanatthanti attho. Abhiññeyyadhammavibhāgatāya sammasanavārassa visayabhāvato vuttaṃ ‘‘ekekassa vārassa gahitassa niyyānamukhabhāvato’’ti. Itarepi bhedā vuttāti duvidhatividhabhedānaṃ yaṃ nānattaṃ, tassa vasena itare bhedā anānattāpi yathāvuttakāraṇato vuttā. ‘‘Na kevala’’ntiādinā bhedānaṃ aññamaññapekkhataṃ dassetvā ‘‘tasmā’’tiādinā tesaṃ visiṭṭhataṃ dasseti.

Yathā dukamūlakādīsu bhedā gaṇanānupubbiyā pavattā pabhedantarāpekkhā, na evamete. Ete pana sattavidhādibhedā pabhedantaranirapekkhā kevalaṃ bahuvidhabhāvasāmaññeneva vuttāti dasseti ‘‘aññappabhedanirapekkhā’’tiādinā. Dukatikapadatthānaṃ yathārahaṃ apekkhitabbāpekkhakabhāvena vuttattā yathā duke ṭhapetvā vuttā tikā tattha pakkhittā nāma jātā, evaṃ tikadukapadatthānaṃ apekkhitabbāpekkhakabhāvena vuttattā duke vatvā vuttesupi tikesu te pakkhittā nāma hontīti āha ‘‘parato…pe… yojitattā’’ti.

Samānavīthiyanti ekavīthiyaṃ. Cakkhusaṅghaṭṭanāyāti cakkhurūpapaṭighātena. Soti cakkhurūpapaṭighāto. Taduppādikāti tassa cakkhusamphassassa uppādikā. ti āvajjanavedanā. Nanu ca vedanāpaccayo phasso vutto, na phassapaccayā vedanāti? Na, vedanāsīsena cittuppādassa gahitattāti. Tappayojanattāti cakkhusamphassapayojanattā. Payojayatīti payojanaṃ, phalaṃ.

Rūpāvacarārūpāvacarānaṃ vipākānanti adhippāyo. Te hi idha aggahitā. Tenevāha ‘‘tesaṃ sayameva manodvārabhūtattā’’tiādi. Tatoti bhavaṅgato. Cakkhusamphassapaccayādikusalādīnanti ettha purimena ādi-saddena ‘‘sotasamphassapaccayā’’ti evamādayo saṅgahitā, dutiyena akusalādayo. ‘‘Kāmāvacaraaṭṭhakusalacittavasenā’’tiādinā kusalābyākatānampi kāmāvacarānaṃyeva yojitattā vuttaṃ ‘‘samānavīthiyaṃ labbhamānatāaṭṭhakathāyaṃ vuttā’’ti. Vedanāpītisanidassanattikavajjānaṃ ekūnavīsatiyā tikānaṃ vasena ekūnavīsaticatuvīsatikā. Yadi asamānavīthiyampi kusalādīnaṃ labbhamānatā yojetabbā, atha kasmā samānavīthiyaṃyeva yojitāti āha ‘‘aṭṭhakathāyaṃ panā’’tiādi. Tenevāti asamānavīthiyaṃ appaṭikkhittattāyeva.

Cittasambandhoti cittena sambandho cittasambandhaṃ katvā cittasīsena vedanāya kathanaṃ. Tikabhūmivasenāti kusalattikāditikavasena, kāmāvacarādibhūmivasena ca. Dvāratikavasenāti cakkhādiuppattidvāravasena, kusalattikāditikavasena ca. Yattha katthacīti dīpetabbassa atthassa visesābhāvato sattavidhabhedādīsu yattha katthaci. Na ca dvāraṃ anāmaṭṭhanti yojanā. Tena sattavidhabhedato tiṃsavidhabhede visesaṃ dasseti. Yadipi ubhayattha bhūmiyo āgatā, rūpāvacarādibhūmiāmasanena pana asamānavīthiyaṃ labbhamānatā dassitāti āha ‘‘atibyattā ca ettha samānāsamānavīthīsu labbhamānatā’’ti. Sukhadīpanāni honti dvārabhūmiāmasanamukhena vedanākkhandhassa vibhattattā. Na bhūmiyo apekkhitvā ṭhapitāti kathetabbabhāvena bhūmiyo apekkhitvā na ṭhapitā, bhūmivibhāgena na kathitāti attho. Apekkhitabbarahitāti dvārabhūmīnaṃ aggahitattā ākaṅkhitabbadvārādivisesarahitā.

‘‘Upanissayakoṭiyā’’ti ettha nippariyāyato pariyāyato ca upanissayakoṭidassanamukhena idhādhippetaupanissayakoṭiṃ dassetuṃ ‘‘saddhaṃ upanissāyā’’tiādi vuttaṃ. Tattha upanissayānanti vedanāya upanissayabhūtānaṃ. Dassananti cakkhuviññāṇaṃ, disvā vā gahaṇaṃ. Upanissayantabhāvenāti lāmakūpanissayabhāvena. Yadi ghāyanādīni upanissayo bhaveyyuṃ, pakatūpanissayāneva siyuṃ. Pakatūpanissayo ca nānāvīthiyaṃyevāti tadalābhavacanaṃ idha nānāvīthijotakanti dasseti ‘‘ghānādidvāresū’’tiādinā. Kasiṇaparikammādīnanti kasiṇaparikammasamāpattinibbattanavipassanāvaḍḍhanādīnaṃ. Tadalābhoti upanissayālābho, so ca ghāyanādīhi paresaṃ paṭipattiyā jānituṃ asakkuṇeyyattā. Antimabhavikabodhisattādīnaṃ savanena vinā taṃphusanaṃ siyā mūlūpanissayoti ‘‘yebhuyyenā’’ti vuttaṃ.

Sampannajjhāsayoti vivaṭṭūpanissayasampattiyā sampannajjhāsayo. Tenāti ‘‘evaṃ cakkhuviññāṇa’’nti vacanena. Tadupanissayanti tato paraṃ uppannakasiṇarūpadassanādīnaṃ upanissayabhūtaṃ.

Thāmagamanaṃ nāma kāmarāgādīnaṃyeva āveṇiko sabhāvoti āha ‘‘appahīnakāmarāgādikassa vā’’ti. ‘‘Rāgo uppanno’’tiādinā iṭṭhāniṭṭhārammaṇe rāgapaṭighānaṃ uppattivicāraṇāva vuttā, na nesaṃ kiccavisesoti kiccavisesena vutte dassento ‘‘asamapekkhanāyā’’tiādimāha. Pavattā vedanāti attho. Pakārantarenāti cakkhusamphassapaccayā uppannakilesānaṃ samatikkamanasaṅkhātena pakārantarena. Tathā bhāvanāvasenāti ettha tathā-saddena cakkhusamphassassa catubhūmikavedanāya upanissayabhāvo eva pakārantarena kathitoti imamevatthaṃ ākaḍḍhati. Bhāvanāyevettha pakārantaraṃ.

Sabbaṃ sammasanaṃ bhāvanāti veditabbā, na nīvaraṇappahānapariññāva.

Aññamaññassa cāti phoṭṭhabbamahābhūtesu itarītarassa, āpodhātuyā ca vasena.

Tesanti jātiādīnaṃ, kammatthe cetaṃ sāmivacanaṃ. Sahajātassa manosamphassassa balavapaccayabhāvaṃ dassetīti sambandho. Tassa vā dassanassāti tassa vā jātiādike bhayato dassanavasena pavattassa kāmāvacarañāṇassa.

Tadeva attano phalasseva phalabhāvenāti ‘‘manosamphasso’’ti phassassa kāraṇabhāvena yaṃ vuttaṃ, tadeva viññāṇaṃ attano phalassa phalabhāvena vuttassa phassassa ‘‘cakkhusamphassaja’’ntiādinā phalabhāvena vattuṃ na yuttaṃ. ‘‘Manosamphasso’’tiādinā labbhamānopi viññāṇaṃ paṭicca phassassa paccayabhāvo hetuphalasaṅkarapariharaṇatthaṃ na vuttoti vatvā yadipi phasso viññāṇassa paccayo hoti, na pana phassassa viya viññāṇaṃ so tassa visesapaccayo hotīti viññāṇassa cakkhusamphassajāditā na vuttāti dassetuṃ ‘‘yasmā vā’’tiādi vuttaṃ.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

150.Taṃtaṃ samudāyanti taṃ taṃ cittuppādasaṅkhātadhammasamudāyaṃ, anavasesarūpadhammasamudāyañca. Yathāsambhavanti copanaṃ patto saṃvaro chaṭṭhadvāre, itaro chasupīti evaṃ yathāsambhavaṃ. Tatoti abhijjhādomanassādito. Yathāyoganti yo saṃvaritabbo, tadanurūpaṃ.

Katthacīti te eva parivaṭṭe sāmaññena vadati. Katthacīti vā tesu parivaṭṭesu kismiñcipi padese. Kiñcipi appakampi. Ekova paricchedo, na āyatanavibhaṅgādīsu viya nānāti adhippāyo.

Pañhapucchakavaṇṇanā niṭṭhitā.

Khandhavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app