4. Saccavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

Uddesavaṇṇanā

189.Saccavinimuttaṃnatthi pavattinivattitadubhayahetusandassanavasena pavattanato. Saccesu kamatīti saccesu visayabhūtesu pavattati. Desetabbatthavisayā hi desanāti. Etesu kamatīti etesu ariyasaccesu pariññādikiccasādhanavasena pavattati. ‘‘Sīlasamādhipaññāsaṅkhāta’’nti vuttaṃ atthasabhāvaṃ kamanakiriyāya kattubhāvena gahitanti pākaṭataraṃ katvā dassetuṃ ‘‘kiṃ kamatī’’ti pucchati. Tabbohārenāti tadupacārena. Etena nippariyāyena atthasabhāvaṃ sāsanaṃ, pariyāyena vacanasabhāvanti dasseti.

Taṃsabhāvāti dukkhādisabhāvā. Amusāsabhāvāti bādhanādibhāvena bhūtasabhāvā. Aññākārarahitāti abādhanādiākāravivittā. Dvidhāti dukkhadukkhatātannimittatāhi. Rāgādikilesapariḷāho kilesadāho. Santānassa avipphārikatākaraṇaṃ puggalahiṃsanaṃ. Attano eva tikhiṇabhāvoti saṅkhatadhammassa attano sabhāveneva rujāvahatikkhabhāvo. Sarasenevāti sabhāveneva. Sampiṇḍakassa samudayassa, kilesasantāparahitassa maggassa, avipariṇāmassa nirodhassa dassanena yathāsaṅkhyaṃ dukkhassa saṅkhatasantāpavipariṇāmaṭṭhā āvi bhavantīti āha ‘‘itare yathākkamaṃ samudayamagganirodhadassanehi āvibhavanākārā’’ti. Byāpetvāti bhavādīsu nānārammaṇesu ca visaṭā hutvā. Anekatthattā dhātūnaṃ ‘‘ūhanaṃ rāsikaraṇa’’nti vatvā puna tadatthaṃ vivarati ‘‘dukkhanibbattana’’nti. Ekavokārabhavepi hi rāsibhūtameva dukkhaṃ nibbattati anekadhammasamūhato , pageva catupañcavokārabhavesu. Ettha ca byāpanatthaṃ ākāraṃ, tassa ca ya-kārāgamaṃ katvā sampiṇḍanatthaṃ āyūhananti padaṃ veditabbaṃ. Nidadātīti dukkhassa ekantakāraṇattā taṃ nidassentaṃ viya janetīti dassento ‘‘idaṃ taṃ dukkha’’ntiādimāha. Dukkha…pe… āvi bhavati rogadassanena viya roganidānaṃ. Saṃyoga…pe… dassanehīti saṃyogaṭṭho visaṃyogasabhāvassa nirodhassa, palibodhaṭṭho niyyānasabhāvassa maggassa dassanena āvi bhavatīti attho. Teti saṃyogapalibodhaṭṭhā.

Etthāti etasmiṃ ārammaṇabhūte sati. Samudayato viveko vivekaṭṭho. Nirodho ca taṇhākkhayabhāvato samudayato vivitto, tasmā avivekabhūtassa samudayassa dassanena nirodhassa vivekaṭṭho āvi bhavati, nibbānādhigamahetubhūtassāpi maggassa sappaccayatāya saṅkhatabhāvaṃ passato appaccayassa nirodhassa asaṅkhataṭṭho āvi bhavati, tathā maraṇadhammatāya dukkhaṃ vinassantaṃ passato amaraṇadhammassa nirodhassa amataṭṭho āvi bhavatīti imamatthaṃ dasseti ‘‘vivekā’’tiādinā. Itare samudayanirodhadukkhadassanehīti ettha samudayadassanena ‘‘nāyaṃ hetu nibbānādhigamāya, ayaṃ pana hetū’’ti hetuṭṭho āvi bhavati. Tathā paramagambhīrassa nipuṇatarassa duddasassa nirodhassa dassanena dassanaṭṭho sukhumarūpadassanena cakkhuno viya, dukkhadassanena pana anekarogāturakapaṇajanadassanena issarajanassa uḷārabhāvo viya maggassa ādhipateyyaṭṭho āvi bhavati.

Te panete hetuṭṭhādike sarūpato dassetuṃ ‘‘tattha palibodhupacchedavasenā’’tiādi vuttaṃ. Tattha palibodhupacchedavasenāti samudayappahānavasena. ‘‘Maggādhipatino dhammā’’ti vacanatoti yasmā satipi jhānādīnaṃ ārammaṇādhipatibhāve ‘‘jhānādhipatino dhammā’’ti evamādi na vuttaṃ, ‘‘maggādhipatino dhammā’’ icceva pana vuttaṃ. Tasmā sātisayo maggaṅgadhammānaṃ ārammaṇādhipatibhāvo. Tenāha ‘‘visesato vā ārammaṇādhipatibhūtā maggaṅgadhammā hontī’’ti. So tesaṃ ākāroti yo maggaṅgānaṃ garuṃ katvā paccavekkhaṇavasena pavattadhammānaṃ ārammaṇādhipatipaccayatāsaṅkhāto ākāro, so maggassa ādhipateyyaṭṭho. Purimo pana ādhipateyyaṭṭho sahajātādhipativasena vutto. Abhisametabbaṭṭhoti yathāvuttapīḷanādiatthameva paṭivijjhitabbatāya ekajjhaṃ katvā vadati. Tena abhisamayasaddaṃ kammatthaṃ dasseti. Abhisamayassāti ñāṇassa. Pavattiākāroti parijānanādivisesākāro. So hi maggakkhaṇe asammohato siddho, pacchā paccavekkhaṇādinā pākaṭo hoti. Ākāropi ñāṇena araṇīyato atthoti vuccatīti katvā tatiyanayo dassito. Pīḷanādinā dassito visayavibhāgenapi visayivibhāgo hoti yathā ‘‘rūpasaññā, saddasaññā’’ti (saṃ. ni. 3.57).

Kucchitaṃkhanti garahitaṃ hutvā asāraṃ. ‘‘Samāgamo’’tiādinā anvayato byatirekato ca saṃ-saddassa saṃyogatthajotakattamāha. ‘‘Uppannaṃ udita’’ntiādīsu kevalassa panna-saddassa, ita-saddassa ca payoge uppattiatthassa anupalabbhanato, u-saddassa ca payoge upalabbhanato so uppattiatthaṃ dīpetīti āha ‘‘evaṃ uppannaṃ uditanti etthāpī’’ti. Visuṃ payujjamānāti āgama-ita-padehi vinā payujjamānā. Sadhātukanti antonītena dhātunā sadhātukaṃ. Teneva te ‘‘upasaggā’’ti ca vuttā.

Dukkhavivekabhāvanti dukkhavivittataṃ. Nivattiyāti nibbānassa. Nivattetvāti anuppādasaddena visesanavasena nivattetvā. Nirodhapaccayatā nirodhassa maggassa ārammaṇapaccayatā. Puggalasacchikiriyādhammabhāvehīti puggaladhammabhāvena sacchikaraṇadhammabhāvena ca. Phalanti ariyaphalaṃ. Tassāti niṭṭhānabhūtāya phalasaṅkhātāya dukkhanirodhappattiyā abhisamayabhūtāya dukkhanirodhappattiyā paṭipadatā daṭṭhabbā.

Paṭivijjhanakāle nippariyāyena buddhādisamaññāti āha ‘‘paṭividdhakāle pavatta’’nti. Tato evāti tena pakāsitattā eva.

Tannimittabhāvoti jātiādi viya adhiṭṭhānabhāvena dukkhassa kāraṇabhāvo, na samudayasaccaṃ viya pabhavabhāvena. Udayabbayapīḷitabhāvo saṅkhāradukkhatā. Pavattanamevāti pavatti eva. Kiccaṃ rasoti rasassa kiccatthataṃ dasseti. Pavattinivattīsūti niddhāraṇe bhummaṃ. Avikāratā vikārābhāvo niccatā.

Marīcimāyāattānanti marīciyā māyāya attano ca ariyañāṇassāti ariyānaṃ ñāṇassa. Tena ariyānaṃ maggañāṇānusārena pavattanakañāṇampi saṅgahitaṃ hoti. Tenāha ‘‘avitathagāhakassā’’tiādi . Tesanti paṭivedhapaccavekkhaṇañāṇānaṃ. Tattha paṭivedhañāṇassa paṭivijjhitabbatā gocarabhāvo, itarassa ārammaṇabhāvo. Paṭivijjhitabbatā, ārammaṇabhāvo vā paṭivedhañāṇassa gocarabhāvo, itarassa ārammaṇabhāvova.

Bādhakappabhavabhāvenāti bādhakassa uppādakabhāvena visuṃ gahitattā na taṇhā bādhakabhāvena gahitā pavattipavattihetūnaṃ asaṅkaravasena bodhanato. Evañca katvā abhidhammabhājanīyepi ayamatthavaṇṇanā yujjateva . Yadipi evaṃ ‘‘dukkhameva bādhaka’’nti niyamānupapatti, samudayabhāvappasaṅgo cāti codanaṃ sandhāyāha ‘‘jātiādīnaṃ viya vā’’tiādi. Bādhakattassa bādhakatte ca niyamoti āha ‘‘dvidhāpi bādhakatthāvadhāraṇenā’’ti. Yathā hi bādhakattassa dukkhe niyatatā, evaṃ dukkhassa ca bādhakatte niyatatāti. Suttantabhājanīye taṇhāya eva samudayabhāvassa dassitattā taṇhāvasena niyamaṃ dassento ‘‘na taṇhāya vinā’’tiādimāha. Suttantabhājanīyavaṇṇanā hesāti. ‘‘Kusalehi vinā’’tiādinā dukkhahetutāya taṇhāya padhānabhāvamāha. Tathā hi sā kammavicittatāya hetubhāvaṃ gacchantī visesena kammassa sahakārikāraṇaṃ hotīti. Dvidhāpi niyamenāti maggova niyyānaṃ, niyyānameva ca maggoti dvippakārena niyamena.

Vacīsaccaṃ saccavācā, taṃsamuṭṭhāpikā cetanā cāti āha ‘‘viratisacceti musāvādaviratiya’’nti. Keci pana ‘‘viratisaccaṃ samādānaviratī’’ti vadanti, tesampi na samādānamattaṃ viratisaccaṃ, atha kho samādānāvisaṃvādanaṃ. Taṃ pana paṭiññāsaccattā musāvādaviratiyeva hoti. Tenāha ‘‘na hi aññaviratīsu saccasaddo niruḷho’’ti. Satipi dukkhasamudayāvabodhe yāvadeva nirodhamaggādhigamatthā paññābhāvanāti pacchimadvayasseva saccatthaṃ sātisayaṃ, tadadhigamassa ca avivādahetukaṃ sutte vibhāvitaṃ dassento ‘‘tassa panā’’tiādimāha.

Ṭhānaṃ natthīti attano vādapatiṭṭhāpanakāraṇaṃ natthīti attho. Attabhāvapaṭilābheneva sattānaṃ jātiādīnaṃ patti sammukhībhāvo ca jāyatīti āha ‘‘sampattatā, paccakkhatā ca paṭhamatā’’ti. Bhagavato desanākkameneva vā paṭhamāditā daṭṭhabbā.

Parijananādīhīti pariññāppahānasacchikiriyābhāvanāhi, nissakkavacanañcetaṃ aññasaddapekkhāya. Dhammañāṇakiccanti sabhāvadhammāvabodhakiccaṃ. Pariññeyyādīni etapparamānevāti ito paraṃ neyyaṃ natthīti dasseti.

Dukkhādīnaṃ ariyasaccabhāvassa anurūpaṃ yuttaṃ, ācariyaparamparāgataṃ vā savanaṃ anussavo. Sutānusārena, aññathā vā kakkhaḷaphusanādianiccādisabhāvasāmaññākārapariggaṇhanaṃ ākāraparivitakko. Yathāvitakkitākārassa diṭṭhisaṅkhātāya dassanabhūtāya paññāya nijjhānakkhamanaṃ rocanaṃ diṭṭhinijjhānakkhanti. Ādicco viya pabhāya nirodhaṃ phusati sacchikaroti kilesandhakāraṃ viddhaṃseti. Cattāripi saccāni passatīti vuttaṃ ‘‘yo, bhikkhave, dukkhaṃ passatī’’tiādinā.

Kālantaradassananti nānābhisamayaṃ vadati. Ekadassinoti ekasaccadassino. Na yojetabbā siyāti yojanāyañca sabbadassanaṃ dassanantaraparamanti dassanānuparamo āpajjeyya, saccānañca nānābhisamaye dukkhadassanādīhi paṭhamamaggādippaheyyānaṃ saṃyojanattayādīnaṃ ekadesappahānaṃ āpajjati. Tathā ca sati ekadesasotāpattimaggaṭṭhatā, tadanantarañca pattabbena phalena ekadesasotāpannatā ca āpajjati, tasmā na saccānaṃ nānābhisamayo yutto. Yathā ca nānābhisamayo na yutto, evaṃ ārammaṇābhisamayopi. Yadi hi ārammaṇakaraṇena catusaccābhisamayo icchito, na maggo sayameva attānaṃ ārammaṇaṃ karotīti aparipuṇṇo saccābhisamayo siyā. Aññena maggena maggo ālambīyatīti paripuṇṇovāti ce? Evaṃ sati yena maggena maggo ālambito, sopi aññena, sopi aññenāti anavaṭṭhānaṃ siyā, tasmā na ārammaṇapaṭivedhato catusaccābhisamayo yutto, vuttanayeneva pana yutto. Kiñca paricchinditabbaṃ samucchinditabbañca ālambitvā paricchedasamucchedabhāvanā maggañāṇassa na yuttā tato anissaṭabhāvato, sabbasaṅkhatavinissaṭaṃ nibbānameva pana ārammaṇatā yuttā. Ahetukadiṭṭhi akiriyadiṭṭhiggahaṇena gahitā hetubyāpārova paramatthato kiriyāti katvā.

Pavattetīti sajjati, pavattiyā vā hetu hoti. Nivattetīti saṃharati palayaṃ gameti, palokatādivasena vā mokkhahetu hoti. Padhānatoti pakatito, yaṃ ‘‘abyatta’’ntipi vuccati.

‘‘Kālo karoti bhūtāni, kālo saṃharatī pajā;

Kālo sutte jāgarati, kālo hi duratikkamo’’ti. –

Evaṃvādā kālavādino. ‘‘Kaṇṭakassa tikhiṇatā, kapiṭṭhaphalādīnaṃ parimaṇḍalatā, migapakkhisarīsapādīnaṃ vicittabhāvoti evamādayo kena kāritā? Sabhāveneva siddhā, evaṃ sabbampi, na ettha kassaci kāmakāro’’ti evaṃvādā sabhāvavādino. ‘‘Loko niyato acchejjasuttāvutābhejjamaṇisadiso , na ettha kassaci purisakāro’’ti evaṃpavattavādā niyativādino,

‘‘Yadicchāya pavattanti, yadicchāya nivattare;

Yadicchāya sukhadukkhaṃ, tasmā yadicchatī pajā’’ti. –

Evaṃpavattavādā yadicchāvādisaṅkhātā adhiccasamuppattivādino ca ettha sabhāvavāde eva antogadhāti daṭṭhabbā. Aṇūhi loko pavattatīti ājīvakavādaṃ sandhāyāha. So hi akāraṇapariggaho. Kaṇādavādo pana issaricchāvasena aṇūnaṃ saṃyogaviyogato lokassa pavattinivattiṃ vadati. Padhānassa appavattīti mahatādibhāvena apariṇāmo, anabhibyatti vā. ‘‘Ahamañño, pakati aññā’’ti evaṃ pavattapakatipurisantarajānanena attasukhadukkhamohesu avibhāgaggahaṇe nivattite kira vuttanayena padhānaṃ nappavattati, so vimokkhoti kāpilā. Evamādīti ādi-saddena mahābrahmuno samīpatā, saṃyogoti evamādīnampi saṅgaho veditabbo.

Ekattāti ekabhāvato ekopi vutto. Tayoti kiccavibhāgena. Tānīti sammāvācādisīlāni. Chandassa saddahanānukūlāpi chandanavasena pavatti hotīti saddhindriyasaddhābalehi saddhiṃ chandiddhipādo vutto. Tādise kāle upekkhānimittānubrūhanena upakārā samādhissa samavāhitāvasena tādisakiccāva upekkhā veditabbā.

Vighātakattāti saṃharaṇīyavasena vihantabhāvato.

Ariyasaccadvayanti samudayamaggasaccadvayaṃ. Tenevāti yathāvuttadukkhādisaddānaṃ pariññeyyādivācakattā eva. Ādipadasaṅgahoti ‘‘dukkhaṃ, na ariyasacca’’nti iminā catukke ādipade saṅgaho. Tadapekkhanti ariyasaccasaddāpekkhaṃ dukkhasaddaṃ. Catutthapadasaṅgahoti ‘‘neva dukkhaṃ, na ariyasacca’’nti iminā padena saṅgaho. Avasesakilesādayoti taṇhāvajjakilesā avasesākusalā, sāsavāni kusalamūlāni, sāsavā ca kusaladhammā. Te hi abhidhammabhājanīye samudayabhāvena vuttā, na ariyasaccabhāvenāti āha ‘‘samudayo, na ariyasacca’’nti. Aññāni maggaṅgānīti phalasammādiṭṭhiādayo. Iminā nayenāti etthāyaṃ yojanā – atthi samudayo, na ariyasaccaṃ, atthi ariyasaccaṃ, na samudayo, atthi samudayo ceva ariyasaccañca, atthi neva samudayo, na ariyasaccaṃ. Tattha paṭhamapadaṃ vuttatthaṃ. Nirodho ariyasaccaṃ, na samudayo, taṇhā samudayo ceva ariyasaccañca, maggasampayuttā dhammā sāmaññaphalāni ca yassa pahānāya bhagavati brahmacariyaṃ vussati, tadabhāvato neva samudayo, na ariyasaccaṃ. Itarasaccadvayaṃ ariyasaccaṃ tassa tassa pabhāvakaṭṭhena siyā samudayo, na pana yassa pahānāya bhagavati brahmacariyaṃ vussati tathatthena. Itaracatukkadvayepi ādipadaṃ vuttatthameva. Sesesu samudayo ariyasaccaṃ, na nirodho, asaṅkhatadhātu nirodho ceva ariyasaccañca, maggasampayuttā dhammā, sāmaññaphalāni ca yassa sacchikiriyāya bhagavati brahmacariyaṃ vussati tathatthena neva nirodho, na ariyasaccaṃ. Itarasaccadvayaṃ ariyasaccaṃ, nirodhadhammatāya siyā nirodho, na pana yassa sacchikiriyāya bhagavati brahmacariyaṃ vussati tathatthena. Tathā nirodho ariyasaccaṃ, na maggo, ariyamaggo maggo ceva ariyasaccañca, maggasampayuttā dhammā, sāmaññaphalāni ca yassa bhāvanāya bhagavati brahmacariyaṃ vussati tathatthena neva maggo, na ariyasaccaṃ. Itarasaccadvayaṃ siyā maggo upapattimaggabhāvato, na pana yassa bhāvanāya bhagavati brahmacariyaṃ vussati tathatthena.

Santanti samānaṃ. Evaṃ itaresupīti kātabbāpi kiriyā kārakarahitā kevalaṃ attano paccayehi tāya pavattamānāya paccayasāmaggī kiriyaṃ karotīti vohāramattaṃ hoti. Nibbutigamakesupi eseva nayo.

Sāsavatā asubhatā kilesāsucipaggharaṇato. Dukkhādīnanti dukkhasamudayamaggānaṃ. Samudayādibhāvoti dukkhassa samudayamaggabhāvo, samudayassa maggadukkhabhāvo, maggassa dukkhasamudayabhāvo ca, na pana nirodhabhāvo dukkhādīnanti sambandho. Aññamaññasamaṅgitāti dukkhādīnaṃ itarītarasabhāvayogo. Taṇhāyāti ādhāre bhummaṃ. Punabbhavassāti punabhavasaṅkhātassa āyatidukkhassa. Pakativādīnanti kāpilānaṃ. Vikārāti mahatādayo byattā. Vibhāvatoti abhibyattito, pariṇāmato vā pubbe. Paṭippalīnā cāti pacchā pakatiyaṃ palayaṃ gatā vesammaṃ muñcitvā sattādisamabhāvena anto samoruddhā. Tenāha ‘‘pakatibhāveneva tiṭṭhantī’’ti. Pakatibhāvenevāti abyattabhāveneva . Samudayabhāvenāti taṇhāsaṅkhātapabhavabhāvena. Aññathā taṃsampayuttaavijjādīnampi samudayabhāvo labbhatevāti. Avibhattehīti vesammavirahena pakatibhāvaṃ gatehi. ‘‘Vikārehī’’ti sāmaññato vutte ‘‘mahantā’’tiādinā sarūpato dasseti. Tattha mahantoti mahābuddhi. Tañhi kāpilā ‘‘mahāajjhāsayo’’ti ca voharanti. Rūpatammattādayo pañca tammattā, ahaṃkāro cāti cha avisesā. Cakkhu sotaṃ ghānaṃ jivhā kāyo vācā pāṇi pādo pāyu upatthaṃ manoti ekādasindriyāni. Pathavī āpo tejo vāyo ākāsanti pañca bhūtavisesā, tehi. ‘‘Pakatibhāveneva ṭhitehī’’ti iminā ‘‘avibhattehī’’ti padassa atthaṃ vadati. Sagabbhāti sabījā asuññatā. Tantūsūti suttesu samavāyikāraṇabhūtesu. Tathā kapālesu. Tividhañhi te kāraṇaṃ vadanti upādānakāraṇaṃ nimittakāraṇaṃ samavāyikāraṇanti. Tattha turivemasalākādayo upādānakāraṇaṃ. Tantavāyo nimittakāraṇaṃ. Tantavo samavāyikāraṇanti. Dvīsu aṇūsūti pathavībhūtesu vā āpotejovāyobhūtesu vā dvīsu paramāṇūsu. Idhabuddhivohārajanakoti ‘‘idha tantūsu paṭo, idha kapālesu ghaṭo, idha bīraṇesu ghaṭo’’tiādinā nayena hetuphalānaṃ sambandhabhūtena sattānaṃ idhabuddhivohārā jāyanti. So govisāṇānaṃ viya avisuṃ sahasiddhānaṃ sambandho samavāyo. Khāṇusenānaṃ viya pana visuṃsiddhānaṃ sambandho saṃyogo. Tīsu aṇūsu tiaṇukaṃ phalaṃ samavetaṃ ekībhūtamiva sambandhanti yojanā. ‘‘Samaveta’’nti etassa ‘‘ekībhūtamiva sambandha’’nti idaṃ atthavivaraṇaṃ. Mahāparimāṇanti mahantaparimāṇaṃ mahāpathavīādikaṃ ekaṃ phalaṃ, yaṃ te ‘‘kāriyaṃ drabya’’nti vadanti. Yehi kāraṇehi āraddhaṃ kāriyadrabyaṃ, tadantogadhāni eva tāni kāraṇāni maññantīti āha ‘‘attano antogadhehi kāraṇehī’’ti. Sati samavāye hetumhi phalaṃ samavetanti phale hetu siyā, taṃ natthīti dassento āha ‘‘samavāyābhāvā phale hetu natthīti hetusuññaṃ phala’’nti.

Āhārabhedeti kabaḷīkārādiāhāravisese. Tappaccayadhammabhedeti ajjhoharaṇīyavatthusaḷāyatanaavijjāabhisaṅkhārasaṅkhāte tesaṃ paccayabhūtadhammavisese, ojaṭṭhamakarūpavedanāpaṭisandhiviññāṇanāmarūpasaṅkhāte vā tannibbattadhammavisese, te paccayā etesaṃ dhammavisesānanti tappaccayadhammabhedā. Rūpādiārammaṇavasena vāti yojanā. Yānadvayavasenāti samathavipassanāyānadvayavasena. Kiñcāpi maggakkhaṇe samathavipassanā yuganaddhāva, yathā pana suññatādisamaññā, evaṃ samathavipassanāsamaññāpi āgamanato maggassa siyunti āha ‘‘āgamanavasena vutto’’ti. Yassa vā paññindriyaṃ adhikaṃ, tassa maggo vipassanā, itarassa samathoti evamettha attho daṭṭhabbo.

Samādhijāti samādhānaṭṭhova. Tato evāti samādhianuguṇakiriyattāva.

Ādāya ūhitvāti gahetvā viya takketvā vitakketvā. Dvinnanti sammādiṭṭhisammāsaṅkappānaṃ. Purimakālassa viya niddeso yathā ‘‘ekaṃ khandhaṃ paṭicca tayo khandhā’’ti, ‘‘ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā’’ti ca.

Ogāhitunti ñāṇena paṭivijjhituṃ. Gahetuṃ asakkuṇeyyatāya saṇhattaṃ. Sukhumāya paññāya gahetabbatāya sukhumattaṃ. Itīti iminā kamenāti ayamatthoti adhippāyenāha ‘‘itisaddena vijānanakkamaṃ dassetī’’ti. Evaṃ pakārehīti evaṃ-saddena jotiyamāno eva attho pakāra-saddena vuccatīti ‘‘evaṃ-saddena vijānanakāraṇabhūte naye dassetī’’ti vuttaṃ. Itīti vā nidassanattho. Tena vuttappabhede paccāmasanavasena nidasseti. Evaṃ-saddo idamattho. Tena evaṃ pakārehīti idaṃpakārehi, īdisehīti attho.

Uddesavaṇṇanā niṭṭhitā.

1. Dukkhasaccaniddeso

Jātiniddesavaṇṇanā

190.‘‘Jātiādiniddese’’ti iminā ‘‘tatthā’’ti padassa atthaṃ vadati. Dukkhamātikāti dukkhadukkhādīnaṃ dukkhavisesānaṃ uddeso. Padadvayeti ‘‘pariyāyadukkhaṃ, nippariyāyadukkha’’nti etasmiṃ padadvaye.

Dukkhattāyevāti nippariyāyadukkhataṃ vadati. Sabhāvena nāmaṃ visesetīti anvatthasaññataṃ dasseti. Purimena sabhāvadukkhavācakena dukkhasaddena. So hi visesanaṃ avacchedakabhāvato pacchimaṃ saṅkhāradukkhaṭṭhaṃ viseseti. So hi nivattetabbagahetabbasādhāraṇattā avacchinditabbo. Tenāti vipariṇāmaadhiṭṭhānādipakāravisesena.

Desetabbassa atthassa saṅkhipanaṃ idha saṅkhepo, so ca tabbibhāgānaṃ sādhāraṇabhāvoti āha ‘‘saṅkhepo sāmañña’’nti. Antokaritvāti antogadhe katvā, saṅgahetvā vā. Ubhayathāpīti saṅkhepatopi vitthāratopi. Sādhāraṇabhāgānaṃ vibhajanaṃ vibhāgo, vitthāroti āha ‘‘vitthāro pana viseso’’ti. Visesantaranivattakoti vibhāgantarāsaṅgāhako.

191.Aparatthāti bhummavacanaṃ sāmiatthe yathā ‘‘sabbattha pādaka’’nti āha ‘‘sāmiatthepi hi aparatthasaddo sijjhatī’’ti. Siddhi pana ‘‘itarāhipi dissatī’’ti iminā veditabbā. Yasmā ca evaṃ saddo sambhavati, tasmā pāḷiyaṃ sāmivasena vuttaṃ aṭṭhakathāyaṃ bhummavasena dassitanti dīpento ‘‘tesaṃ tesanti vā’’tiādimāha. Aparassāti aparassa sattassa. Manussādibhedo upapattibhavo gati, tabbisesabhūtā khattiyādisāmaññādhiṭṭhānā khandhā jātīti dassento ‘‘pañcagativasenā’’tiādimāha.

Tiṇākāroti tiṇavikappo, tiṇavisesoti attho. Evanti nidassane. Tena vuttappakāraṃ paṭhamaṃ viññāṇapātubhāvaṃ paccāmasati. Tadupādāyāti tato paṭṭhāya. Ariyabhāvakaraṇattāti ariyabhāvakāraṇattā. Karotīti hi karaṇaṃ. Ariyasadisattā vā ariyasīlaṃ. Puthujjanakalyāṇakānampi hi catupārisuddhisīlaṃ ariyasīlasadisaṃ. Ākāravikārāti uppajjanādiākāravikatiyo. Sahuppādakāti uppādasahitā uppādāvatthā khandhā. Āyatanavasenāti paripuṇṇāparipuṇṇāyatanavasena. Yonivasenāti aṇḍajādiyonivasena. Ekekeneva padenāti yathā dutiyanaye jātiādipadesu dvīhi dvīhi padehi paripuṇṇāparipuṇṇāyatanayonivibhāgena sabbasatte pariyādiyitvā jāti dassitā, na evamidha. Idha panetesu ekekeneva padena avibhāgato sabbasatte pariyādiyitvā. Ubhayatthāti purimapacchimanayesu bhāvaniddesova yutto. Anabhihite vibhattividhānaṃ, nābhihiteti. Pākaṭā nibbattīti abhibyattā nibbatti.

Dvinnaṃ dvinnanti ekavokārabhave rūpāyatanadhammāyatanavasena dvinnaṃ, catuvokārabhave manāyatanadhammāyatanavasena dvinnaṃ. Seseti pañcavokārabhave. Pañcannanti cakkhusotamanorūpadhammāyatanavasena pañcannaṃ. Tāni hi rūpabhave pañcavokāre upapattikkhaṇe uppajjanti. Kāmadhātuyaṃ paṭisandhikkhaṇe uppajjamānānanti yojanā. Vikalāvikalindriyānanti aparipuṇṇaparipuṇṇāyatanānaṃ sattānaṃ. Indriyavaseneva hi āyatanānaṃ vekallaṃ icchitabbaṃ. Tattha vikalindriyassa sattannaṃ navannaṃ dasannaṃ punapi dasannaṃ, itarassa ekādasannaṃ āyatanānaṃ vasena saṅgaho veditabbo. Sattannanti kāyamanorūpagandharasaphoṭṭhabbadhammāyatanavasena sattannaṃ. Gabbhaseyyakañhi sandhāyetaṃ vuttaṃ. Navannanti cakkhusotasaddāyatanavajjānaṃ navannaṃ. Andhabadhiravasena hidaṃ vuttaṃ. Dasannanti cakkhusaddavajjānaṃ. Puna dasannanti sotasaddavajjānaṃ. Andhavasena, badhiravasena cetaṃ dvayaṃ vuttaṃ. Ekādasannanti saddavajjānaṃ.

Taṃdukkhabhāvoti pariyāyadukkhabhāvo. Tattha nibbattinivāraṇenāti uppalapadumādīsu uppattipaṭikkhepena abhāvakathanena. Dukkhuppattikāraṇeti dukkhuppattiyā hetubhūte dukkhuppattiṭṭhāne.

Maraṇaniddesavaṇṇanā

193.Khandhabhedassāti khandhavināsassa. Soti khandhabhedo. Pabandhasamucchedoti pabandhassa accantasamucchedo. Tabbhāvatoti sammutimaraṇabhāvato. Tadekadesabhāvatoti tadavayavabhāvato. Tasseva nāmanti asammohatthaṃ vuttaṃ sabbassāpi ekakammanibbattajīvitindriyappabandhavicchedabhāvato. Sammutimaraṇameva hi jātikkhayamaraṇaṃ, taṃ pana jātikkhayamaraṇaṃ upakkamamaraṇaṃ, sarasamaraṇanti duvidhaṃ. Tattha sarasamaraṇampi āyukkhayamaraṇaṃ, puññakkhayamaraṇanti duvidhaṃ. Evametesaṃ tadekadesatā veditabbā. Yañcettha upakkamamaraṇaṃ, taṃ akālamaraṇaṃ. Sarasamaraṇaṃ kālamaraṇaṃ. Maraṇena sattā yathāladdhaattabhāvena viyujjantīti āha ‘‘sampattibhavakkhandhehi viyojetī’’ti.

Kāraṇatthoti mūlattho. Mūlañhi ‘‘ādī’’ti vuccati ‘‘ko cādi kusalānaṃ dhammānaṃ? Sīlañca suvisuddhaṃ, diṭṭhi ca ujukā’’tiādīsu (saṃ. ni. 5.369). Tenāha ‘‘sandhibandhanacchedamūlakanti attho’’ti.

Phalakiriyāgabbhā īdisī hetukiriyāti katvā vuttaṃ ‘‘antogadhā’’ti. Byasanassa hi āpādakehi āpādanaṃ āpādetabbaāpattiyā saheva sijjhatīti.

Sokaniddesavaṇṇanā

194. Sukhaṃ hinoti pavattati etenāti sukhakāraṇaṃ hitaṃ. Bhogabyasanādipadatthavisesanti bhogabyasanaṃ, sīlabyasananti evaṃ bhogasīlapadānaṃ vasena atthavisesaṃ. Samāsavisesanti ‘‘rogoyeva byasanaṃ, diṭṭhi eva byasana’’nti samānādhikaraṇavasena samāsavisesaṃ. Annapānavatthayānādi paribhuñjitabbato bhogoti adhippeto, so ca dhammasamūhabhāvena. Tabbināsāti ñātibhogabyasanāni vuttānīti te vikārabhāvena paññāpetabbattā paṇṇattimattā. Parinipphannaṃ nāma khandhapañcakaṃ. Ataṃsabhāvattā paṇṇatti aparinipphannā, anipphannā ca hotīti vuttaṃ ‘‘aparinipphannataṃ sandhāya anipphannānīti āhā’’ti. Na hi paṇṇatti kenaci nipphādīyati. Aññatthāpi aparinipphanne anipphannavohāro āgatoti dassetuṃ ‘‘aparinipphannataṃyevā’’tiādimāha. Kāmañcettha aparinipphannaṃ ‘‘anipphanna’’nti vuttaṃ, ‘‘nipphanna’’nti pana na parinipphannameva vuccati, nāpi sabbo sabhāvadhammoti dassento ‘‘khandhavibhaṅge cā’’tiādimāha. Nipphannatā vuttāti sambandho. Anipphannatā sabhāvadhammattepi kenaci na nipphādīyatīti katvā.

Saṅkucitaṃ cintananti pītisomanassapaṭipakkhato, dosasampayogato ca ārammaṇe anabhiratippavattimāha. Anto attano nissayassa niddahanavasena vā jhānaṃ cintanaṃ antonijjhānaṃ. Satipi anusocanabhāve attano katākatakusalākusalavisayo manovilekhabhūto vippaṭisāro kukkuccaṃ, yathāvuttaantonijjhānaṃ sokoti ubhinnaṃ viseso veditabbo.

‘‘Manodvārajavanakkhaṇe’’ti paribyattamantonijjhānaṃ sandhāyāha, itaraṃ pana pañcadvārajavanesupi labbhateva. Tenāha ‘‘kāyaviññāṇādī’’tiādi. Domanassassāti asocanākārassa domanassassa, socanākārassāpi vā nānāvīthikassa. Tampi hi dukkhamevāti. Aññathāti manodvārajavane eva gahite. Tatthāti kāyavatthukamanodvārikesu.

Paridevaniddesavaṇṇanā

195.Ādevanasaddaṃ katvāti ādevitvā, vilapitvāti attho. Puggalassa sambhamabhāvoti yassa sattassa uppajjati, tassa anavaṭṭhānabhāvo. Sambhamaṃ vā abbhantaragataṃ tassa paccupaṭṭhāpeti pākaṭabhāvakaraṇenāti sambhamapaccupaṭṭhāno.

Muṭṭhīhi pothanādīni muṭṭhipothanādīni.

Yena domanassena. Pubbe vuttadukkhatoti ‘‘attano khandhaṃ muṭṭhīhi pothetī’’tiādinā vuttadukkhato. Taṃnidānanti paridevanidānaṃ.

Dukkhadomanassaniddesavaṇṇanā

196-7. Kāyadukkhābhibhūtassa patikārābhilāsāya tādisadukkhāvahapayogakālādīsu kāyikadukkhassa tadupanissayatā veditabbā. Etena dukkhenāti anāthatāhatthapādacchedanādidukkhena.

Upāyāsaniddesavaṇṇanā

198. Dukkhaṭṭhānanisajjādīni dukkhaṭṭhānādīni. Domanassassa vatthu hoti upāyāsoti sambandho.

Appiyasampayoganiddesavaṇṇanā

199. Aññasāpekkhasaddo asamatthasamāsoti taṃ dasseti ‘‘yena samāso, na tassāyaṃ paṭisedhako a-kāro’’ti.

Pacchimadvayanti ‘‘samodhānaṃ missībhāvo’’ti idaṃ padadvayaṃ. Tadatthavasenāti samodhānatthassa, missībhāvatthassa ca vasena saṅkhāresu labbhati. Āgatehi ca tehi saṅkhārehi puggalassa saṃyogo hotīti yojanā.

Taṃgahaṇamattanti āpāthagatārammaṇaggahaṇamattaṃ.

Icchāniddesavaṇṇanā

201.Taṃkālanti cuticittanirodhato uddhaṃ kālaṃ. ‘‘Yampī’’ti yaṃ-saddo karaṇatthe paccattanti yenapīti attho vutto. ‘‘Yaṃ iccha’’nti yaṃ-saddo yadā icchāpekkho, tadā ‘‘na labhatī’’ti ettha alābhapadhānābhāvato icchā visesīyatīti āha ‘‘alābhavisiṭṭhā icchā vuttā hotī’’ti. ‘‘Icchaṃ na labhati ya’’nti evaṃ kiriyāparāmasanabhūto yaṃ-saddo yadā ‘‘na labhatī’’ti etaṃ apekkhati, tattha guṇabhūtā icchā, padhānabhūto alābhoti āha ‘‘tadā icchāvisiṭṭho alābho vutto hotī’’ti.

Hirottapparahitā chinnikā, dhuttikāti vuccantīti āha ‘‘chinnabhinnagaṇenāti nillajjena dhuttagaṇenā’’ti. Kappaṭikā sibbitapilotikadhārino.

Alabbhaneyyaicchanti alabbhaneyyavatthusmiṃ icchaṃ.

Upādānakkhandhaniddesavaṇṇanā

202.Tādisassa vatthuno sabbhāvāti sāmaññato anavasesaggahaṇaṃ sandhāyāha.

Atipākaṭena ati viya pakāsena dukkhenāti attho.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

2. Samudayasaccaniddesavaṇṇanā

203.Mano viyāti mano-saddassa viya. Ika-saddenāti ‘‘ponobhavikā’’ti ettha ika-saddena. Gamiyatthattāti ñāpitatthattā. Karaṇasīlatā hi idha sīlattho, so ca ika-saddena vuccatīti kiriyāvācakassa karaṇasaddassa adassanaṃ appayogo. Vuttatthānañhi appayogo. Sati paccayantarasamavāye punabbhavassa dāyikā, tadabhāve adāyikāti vuttāti āha ‘‘adāyikāpi punabbhavaṃ deticcevā’’ti taṃsabhāvānativattanato. Tenevāha ‘‘samānasabhāvattā, tadānubhāvattā cā’’ti. Tattha sabhāvo taṇhāyanaṃ. Ānubhāvo paccayasamavāye phalanipphādanasamatthatā. Itaresūti avasiṭṭhakilesādīsu. Pavattivipākadāyino kammassa sahāyabhūtā taṇhā ‘‘upadhivepakkā’’ti adhippetāti āha ‘‘upadhimhi yathānibbatte’’tiādi. Yathānibbatteti attano paccayehi nibbattappakāre. Nandanaṃ saṃuppilāvanaṃ abhitassanaṃ. Rañjanaṃ vatthassa viya raṅgajātena cittassa vipariṇāmanaṃ, ramāpanaṃ vā. Rāgasambandhenāti rāgapadasambandhena ‘‘uppannassā’’ti pulliṅgavasena vuttaṃ. Rūpārūpabhavarāgo visuṃ vakkhatīti ettha vakkhati-kiriyāpadaṃ kammatthe veditabbaṃ.

‘‘Savatthukaṃ cakkhu’’nti iminā sakalaṃ cakkhudasakamāha, dutiyena sasambhāracakkhuṃ. Chiddanti kaṇṇassa chiddapadesaṃ. Kaṇṇabaddhanti kaṇṇapāḷi. Vaṇṇasaṇṭhānato rattakambalapaṭalaṃ viya, kiccato mudusiniddhamadhurarasadaṃ maññanti. Sāmaññena gahitāti visayena avisesetvā gahitā. Visayavisiṭṭhāti cakkhādivisayavisiṭṭhā. Ettha uppajjatīti samudāyāvayavehi viya sāmaññavisesehi na nānattavohāro na hoti yathā ‘‘rukkho siṃsapā’’ti. Na hi sabbo rukkho siṃsapā. Tasmā kiriyābhedasabbhāvato ‘‘sayānā bhuñjanti sadhanā’’tiādīsu viya ‘‘uppajjamānā’’ti ettha kiriyāya lakkhaṇatā, itarattha lakkhitabbatā ca vuttā. Yadi uppajjamānāhotīti anicchitattā sāsaṅkaṃ uppādakiriyāya atthibhāvamāha. Tena uppāde satīti ayametassa atthoti ‘‘uppajjamānā’’ti ettha uppādo hetubhāvena vutto, itaro ca tassa phalabhāvenāti āha ‘‘so hi tena upayojito viya hotī’’ti. Uppajjamānāti vā taṇhāya tattha uppajjanasīlatā uppajjanasabhāvo, uppajjanasamatthatā vā vuttā. Tattheva cassā uppajjanasīlatā sakkāyato aññasmiṃ visaye pavattiyā abhāvato, samatthatā paccayasamavāyena, aññathā asamatthatā, yato kadāci na uppajjati. Nivisamānā nivisatīti etthāpi iminā nayena attho veditabboti.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

3. Nirodhasaccaniddesavaṇṇanā

204. Taṇhāya virajjanaṃ haliddirāgassa viya palujjananti katvā āha ‘‘khayagamanavasenā’’ti. Vicchinnaṃ nirujjhananti vuttaṃ ‘‘appavattigamanavasenā’’ti. Cajanaṃ chaḍḍanaṃ, hāpanaṃ vāti āha ‘‘anapekkhatāya cajanavasena, hānivasena cā’’ti.

Tadappavatti viyāti tassā tittaalābuvalliyā appavatti viya. Appavattihetubhūtampi nibbānaṃ taṇhāya appavatti viya gayhatīti āha ‘‘tadappavatti viyā’’ti yathā ‘‘rāgakkhayo’’ti (saṃ. ni. 4.315, 330). Appavattibhūtanti taṇhāya appavattiyā pattaṃ, pattabbanti attho. Nibbānaṃ āgamma niruddhāyapi taṇhāya piyarūpasātarūpesu niruddhāti vattabbatādassanatthaṃ vuttāti yojanā. Ettha ca yasmā maggo, nibbānañca taṇhāya samucchedasādhanaṃ, tasmā ‘‘purimā vā upamā’’tiādinā upamādvayaṃ ubhayattha yathākkamaṃ yojitaṃ, ubhayaṭṭhāniyaṃ pana ubhayatthāpi labbhateva.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

4. Maggasaccaniddesavaṇṇanā

205.Titthiyehikappitassa maggassa pakatipurisantarañāṇādikassa. Ariyaṃ labhāpetīti ariyaṃ sāmaññaphalaṃ labhāpeti.

Tabbipakkhaviratisabhāvāti tassā sammāvācāya vipakkhato micchāvācāya viratisabhāvā. Bhedakaramicchāvācā pisuṇavācā, sabbāpi vā micchāvācā visaṃvādanādivasena bhedakarīti āha ‘‘bhedakaramicchāvācāpahānenā’’ti. Visaṃvādanādikiccatāya hi lūkhānaṃ apariggāhakānaṃ musāvādādīnaṃ paṭipakkhabhūtā siniddhabhāvena pariggāhakasabhāvā sammāvācā tappaccayasubhāsitasampaṭiggāhake jane, sampayuttadhamme ca pariggaṇhantī pavattatīti pariggahalakkhaṇā. Tenāha ‘‘jane, sampayutte ca pariggaṇhanakiccavatī’’ti. Cīvarakammādiko tādiso payogo. Kātabbaṃ cīvararajanādikaṃ. Niravajjasamuṭṭhāpanakiccavāti niravajjassa kattabbassa, niravajjākārena vā samuṭṭhāpanakiccavā. Sampayuttadhamme ca samuṭṭhāpentoti ettha samuṭṭhāpanaṃ micchākammantapaṭipakkhabhūtassa attano kiccassa anuguṇabhāvena sampayuttānaṃ pavattanameva, ukkhipanaṃ vā nesaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Sampayuttadhammānaṃ, ājīvasseva vā visodhanaṃ vodāpanaṃ.

Diṭṭhekaṭṭhāti diṭṭhiyā sahajapahānekaṭṭhā, paṭhamamaggasammādiṭṭhivaseneva taṃ veditabbaṃ. ‘‘Diṭṭhekaṭṭhaavijjādayo’’tipi pāṭho. Etasmiṃ pakkhe catumaggasammādiṭṭhiyā saṅgaho kato hoti. Uparimaggasammādiṭṭhiyā pana diṭṭhiṭṭhāne taṃtaṃmaggavajjho māno gahetabbo. So hi ‘‘aha’’nti pavattiākārato diṭṭhiṭṭhāniyo. Pakāsetīti kiccapaṭivedhena paṭivijjhati. Teneva hi aṅgenāti teneva sammādiṭṭhisaṅkhātena maggaṅgena. Tathāpavattitena karaṇabhūtena, tena vā kāraṇena. Aṅga-saddo hi kāraṇatthopi hotīti. Tatthāti magge, maggacittuppāde vā.

Imassevāti ariyamaggapariyāpannasseva. Yadipi viramitabbato viramantassa cetanāpi labbhateva, viratiyā eva pana tadā padhānabhāvoti āha ‘‘viramaṇakāle vā viratiyo’’ti. Subhāsitādīti asamphappalāpādi. Ādi-saddena apisuṇādi saṅgahitā. Bhāsanādīti ettha pana kāyasucaritādi. Amaggaṅgattāti amaggasabhāvattā. Tameva cetanāya amaggasabhāvataṃ dassetuṃ ‘‘ekassañāṇassā’’tiādi vuttaṃ. Tattha sammāvācādikiccattayaṃ nāma micchāvācādīnaṃ tiṇṇaṃ pāpadhammānaṃ samucchindanaṃ, maggacetanā ca taṃsabhāvā na hotīti na tassā maggakkhaṇe sammāvācādibhāvasiddhi. Taṃsiddhiyanti kiccattayasiddhiyaṃ. Yathā panassā pubbabhāge subhāsitavācādibhāvo, evaṃ maggakkhaṇepi siyā. Evaṃ sante yathā tattha ekassa sammāsaṅkappassa tikiccatā, sammādiṭṭhiādīnañca ekekānaṃ catukiccatā, evaṃ ekā maggacetanā sammāvācādikiccattayassa sādhikā bhaveyya, tathā ca sati magge sammāvācādīni tīṇi aṅgāni na bhaveyyuṃ, chaḷaṅgiko ca ariyamaggo siyāti tayidamāha ‘‘ekāya cetanāyā’’tiādinā. Yasmā panetaṃ natthi, tasmā maggapaccayatāvacanato ca na cetanāya maggabhāvoti maggakkhaṇe viratiyova sammāvācādayo.

Brūhanaṃ sukhaṃ. Santasukhaṃ upekkhā. Sā hi ‘‘upekkhā pana santattā, sukhamicceva bhāsitā’’ti (visuddhi. 2.644; vibha. aṭṭha. 232) vuttā. Vitakkādīnanti teyeva abhiniropanādayo pākaṭapariyāyena vuttā.

Vacīsaṅkhārabhāvato vacībhedassa upakārako vitakko. ‘‘Sāvajjā…pe… upakārako evā’’ti iminā vacībhedataṃ samuṭṭhāpakacetanānaṃ viya viratiyāpi visesapaccayo vitakkoti dasseti. Vacībhedaniyāmikā vācāti vacīduccaritaviratimāha. Sā hi sammāvācābhūtā micchāvācāsu saṃyaminī. Tattha yathā visaṃvādanādimicchāvācato avirato micchākammantatopi na viramateva. Yathāha – ‘‘ekaṃ dhammaṃ…pe… akāriya’’nti (dha. pa. 176). Tathā avisaṃvādanādinā sammāvācāya ṭhito sammākammantampi pūretiyevāti āha ‘‘vacībheda…pe… upakārikā’’ti. Dhammānaṃ pavattiniṭṭhābhāvato yathā gatīti nibbatti vuccati, evaṃ pavattibhāvato rasalakkhaṇānipīti āha ‘‘kiccādisabhāve vā’’ti.

Abhinandananti taṇhādivasena abhinandanaṃ.

Vācuggatakaraṇaṃ uggaho, atthaparipucchanaṃ paripucchāti tadubhayaṃ savanādhīnanti āha ‘‘savanañāṇe eva avarodhaṃ gacchantī’’ti. Ñāṇena paricchinditvā gahaṇaṃ pariggaṇhanaṃ.

Tassāti payogassa.

Soti kāmavitakkappavattiyā kāraṇabhūto subhanimitte ayonisomanasikāro. Tassāti kāmavitakkassa. Gataṃ gamanaṃ pavatti, tassa upāyoti gatamaggo.

Pahātabbaekattanti pahātabbatāsāmaññaṃ.

Maggabhāvena catubbidhampi ekattenāti sotāpattimaggādivasena catubbidhampi maggabhāvena ekattena sāmaññato gahetvā ‘‘assā’’ti ekavacanena vuttanti attho. Sabbassa maggassa aññamaññaṃ sadisatā, tathā asadisatā ca ekaccasadisatā ca jhānaṅgavasena sabbasadisasabbāsadisaekaccasadisatā, so eva visesoti yojetabbaṃ. Vipassanāniyāmaṃ dhuraṃ katvā āhāti sambandho. Idha panāti imissā sammohavinodaniyaṃ. Sammasi…pe… nivattanatoti paṭhamattheravādaṃ vadanto tadajjhāsayaṃ purakkhatvā vadatīti adhippāyena vuttaṃ. Itarathā itaravādāpettha dassitā evāti. Pādakajjhānaniyāmanti pādakajjhānaniyāmaṃ dhuraṃ katvā āhāti yojanā. ‘‘Vipassanā …pe… daṭṭhabbo’’ti kasmā vuttaṃ. Na hi tassā idha paṭikkhepatā atthi. Tathā hi vuttaṃ ‘‘keci vuṭṭhānagāminivipassanā niyāmetīti vadantī’’ti? Nayidamevaṃ. Idhāpīti idha pādakajjhānaniyāmepi vipassanāniyāmo na paṭikkhittoti ayañhettha attho. Tenevāha ‘‘sādhāraṇattā’’ti. ‘‘Idha panā’’ti imināpi paṭhamattheravādo saṅgahitoti veditabbo. Yadi evaṃ kasmā vipassanāniyāmo visuṃ gahitoti? Vādattayāvidhuratādassanatthaṃ. Aññe cācariyavādāti sammasitajjhānapuggalajjhāsayavādā.

‘‘Āruppe tikacatukkajjhānaṃ…pe… na lokiya’’nti idaṃ theravāde āgataṃ porāṇaṭṭhakathāyaṃ tantiṃ katvā ṭhapitanti aṭṭhasāliniyaṃ saṅgahetvā vuttanti āha ‘‘vuttaṃ aṭṭhasāliniyanti adhippāyo’’ti. Yesūti pacchimajjhānavajjāni sandhāya vadati. Tattha hi arūpuppattiyaṃ saṃsayo, na itarasmiṃ. ‘‘Catukkapañcakajjhāna’’nti vutte avisesato sāsavānāsavaṃ apekkhīyati, nivattetabbagahetabbasādhāraṇavacanenettha sāsavato avacchindanatthaṃ ‘‘tañca lokuttara’’nti vatvā nivattitadhammadassanatthaṃ ‘‘na lokiya’’nti vuttanti dassento āha ‘‘samudāyañca…pe… āhā’’ti. Itarathā byabhicārābhāvato ‘‘lokuttara’’nti visesanaṃ niratthakaṃ siyā. Tayo maggāti dutiyamaggādayo. Tajjhānikanti tikacatukkajjhānikaṃ sotāpattiphalādiṃ. Aññajhānikāpīti tikacatukkajjhānato aññajhānikāpi catukkajjhānikāpi maggā uppajjanti. Pi-saddena tajjhānikāpi tikacatukkajjhānikāti attho. Yadi evaṃ catuvokārabhavepi pañcavokārabhave viya maggassa tikacatukkajjhānikabhāve kenassa jhānaṅgādiniyāmoti āha ‘‘jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpattī’’ti. Pubbābhisaṅkhārasamāpattīti ca pādakabhūtā attanā atikkantadhammavirāgabhāvena vipassanāya pubbābhisaṅkhārakārī arūpasamāpatti, phalasamāpatti vā. Tenāha ‘‘pādaka’’nti. Na sammasitabbāti na sammasitabbā samāpatti jhānaṅgādiniyāmikā sammasitabbānaṃ tikacatukkajjhānānaṃ tattha anuppajjanato, itarattha ca visesābhāvato. Phalassapīti catutthapañcamajjhānikaphalassapi.

Dukkhañāṇādīnanti dukkhasamudayañāṇānaṃ. Taṃtaṃkusalārammaṇārammaṇattāti kāmāvacarādīsu yena yena kusalena saddhiṃ nekkhammasaṅkappādayo uppajjanti, tassa tassa kusalassa ārammaṇaṃ ārammaṇaṃ etesanti taṃtaṃkusalārammaṇārammaṇā , tabbhāvato. Taṃtaṃviramitabbādiārammaṇattāti visaṃvādanavatthuādiārammaṇattā. Vītikkamitabbato eva hi viratīti. ‘‘Aṅgāna’’nti idaṃ ‘‘nekkhammasaṅkappādīna’’nti etthāpi yojetabbaṃ avayavena vinā samudāyābhāvato. Visesapaccayoti bhinnasīlassa, aparisuddhasīlassa vā sammappadhānāsambhavato samādhānassa viya vāyāmassa sīlaṃ visesapaccayo. Ayañca attho yadipi purimasiddhasīlavasena yutto, sahajātavasenāpi pana labbhatevāti dassento ‘‘sampayuttassāpī’’ti āha. Sahajameva cettha adhippetanti āha ‘‘sampayuttasseva cā’’tiādi. Sammoso pamādo, tappaṭipakkho asammoso appamādo, so cittassa ārakkhāti āha ‘‘cetaso rakkhitatā’’ti.

Sīlakkhandho cāti ca-saddena samādhikkhandho ca. Khantippadhānattā sīlassa adosasādhanatā, nīvaraṇajeṭṭhakassa kāmacchandassa ujuvipaccanīkabhāvato samādhissa alobhasādhanatā daṭṭhabbā. Sāsananti paṭivedhasāsanaṃ, ‘‘sāsanabrahmacariya’’nti ca vadanti.

Maggasaccaniddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

206-214. ‘‘Pariññeyyabhāvarahite ekantapahātabbe’’ti kasmā vuttaṃ, nanu taṇhāyapi cakkhādīnaṃ viya taṇhāvatthutāvacanena pariññeyyatā vuttā. Yathāha ‘‘rūpataṇhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisatī’’tiādi (dī. ni. 2.400; ma. ni. 1.133; vibha. 203). Tappaṭibaddhasaṃkilesappahānavasena samatikkamitabbatā hi pariññeyyatā. Ekantapahātabbatā ca na taṇhāya eva, atha kho avasesānaṃ saṃkilesadhammānampi. Tathā hi tesaṃ sabbaso accantappahāyikā dassanabhāvanāti? Saccametaṃ, tathāpi yathā ‘‘dukkhaṃ ariyasaccaṃ pariññeyya’’nti (saṃ. ni. 5.1099) taṇhāvajje upādānakkhandhapañcake pariññeyyabhāvo niruḷho, na tathā taṇhāya, taṇhāya pana ‘‘yāyaṃ taṇhā ponobhavikā’’tiādinā (vibha. 203; dī. ni. 2.400; ma. ni. 1.91, 460; saṃ. ni. 5.1081; mahāva. 14; paṭi. ma. 1.34) samudayabhāvo viya sātisayaṃ pahātabbabhāvo niruḷhoti dassetuṃ ‘‘pariññeyyabhāvarahite ekantappahātabbe’’ti vuttaṃ. Yassa asaṅgahito padeso atthi, so sappadeso, ekadesoti attho. Tatthāti ariyasaccasadde. Samudayoti samudayattho. ‘‘Nippadesato samudayaṃ dassetu’’nti samudayassevettha gahaṇe kāraṇaṃ dassetuṃ ‘‘dukkhanirodhā panā’’tiādi vuttaṃ. Tattha dukkhanirodhāti dukkhaṃ, nirodho ca. Ariyasaccadesanāyanti ariyasaccadesanāyampi saccadesanāyaṃ viya. Dhammatoti desetabbadhammato nippadesā eva. ‘‘Avasesā ca kilesā’’tiādinā desanābhedo eva hi tattha viseso. Tenāha ‘‘na hi tato añño’’tiādi. Apubbo natthīti dhammato apubbo natthīti attho. Tassāti samudayassa. Sabbattha tīsupi vāresūti aṭṭhaṅgikapañcaṅgikasabbasaṅgāhikabhedesu mahāvāresu, tadantogadhesu ca pañcasu koṭṭhāsesu. Apubbassāti ‘‘avasesā ca kilesā’’tiādinā taṇhāya apubbassa. Avasiṭṭhakilesādīnañhi samudayatāvacanaṃ idha apubbadassanaṃ. Tassa yadipi dutiyatatiyavāresu viseso natthi, pañcasu pana koṭṭhāsesu uparūpari apubbaṃ dassitanti katvā evaṃ vuttaṃ. Tañhi samudayavisesadassanaṃ, itaraṃ pana maggavisesadassanaṃ. Tassa ca dhammato apubbābhāvo dassitoyeva. Yadi evaṃ dutiyādikoṭṭhāsesu, paṭhamakoṭṭhāsepi vā kasmā taṇhā gahitāti āha ‘‘apubbasamudayadassanatthāyapi hī’’tiādi. Kevalāyāti tadaññakilesādinirapekkhāya. Desanāvasena na vuttoti na dhammavasenāti adhippāyo. Tasmā dukkhādīni tattha ariyasaccadesanāyaṃ sappadesāni dassitāni honti pariyāyenāti daṭṭhabbaṃ. Abhidhammadesanā pana nippariyāyakathāti katvā aṭṭhakathāyaṃ ‘‘nippadesato samudayaṃ dassetuṃ’’icceva vuttaṃ. Paccayasaṅkhātanti paccayābhimataṃ paccayabhūtaṃ, paccayakoṭṭhāsaṃ vā.

Tesanti kusaladhammānaṃ. Paccayānaṃ pahānavasenāti hetunirodhena phalanirodhaṃ dasseti, tappaṭibaddhakilesappahānena vā kusalānaṃ pahānaṃ vuttaṃ. Yathā ‘‘dhammāpi vo, bhikkhave, pahātabbā’’ti (ma. ni. 1.240). Iti pariyāyato kusalānaṃ pahānaṃ vuttaṃ, na nippariyāyato tadabhāvatoti āha ‘‘na hi kusalā pahātabbā’’ti. Yathā ca kusaladhammesu, abyākatadhammesupi eseva nayo. Nirodhanti asaṅkhatadhātuṃ. Appavattibhāvoti yo nirodhassa nibbānassa taṇhādiappavattihetubhāvo, taṃ pahānanti vuttanti attho.

Kāyakammādisuddhiyāti pubbabhāgakāyakammavacīkammaājīvasuddhiyā dūratarūpanissayataṃ ariyamaggassa dassetīti sambandho. Pañcaṅgikaṃ…pe… pavattataṃ dīpeti, na pana ariyamaggassa pañcaṅgikattāti adhippāyo. Ñāpakanidassananti ñāpakabhāvanidassanaṃ, etena ‘‘vacanato’’ti idaṃ hetuatthe nissakkavacananti dasseti. Vacanatoti vā īdisassa vacanassa sabbhāvato. Paṭipadāya ekadesopi paṭipadā evāti attho. Niddiṭṭho dhammasaṅgāhakehi saṅgāyanavasena.

Jhānehi desanāpaveso ‘‘lokuttaraṃ jhānaṃ bhāvetī’’ti (dha. sa. 277) jhānasīsena desanāva. Tathā bhāvanāpaveso. Pāḷigamananti pāḷipavatti pāṭhadesanā. Yathāvijjamānadhammavasenāti tasmiṃ cittuppāde labbhamānavitakkādidhammavasena.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

215.Tassāti suttantabhājanīyassa. Evaṃ panāti ‘‘apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā’’tiādippakārena. Evañca katvāti lokuttaramaggasseva maggasaccabhāvassa adhippetattā. Tenāti tena kāraṇena, ariyamaggasseva uddisitvā niddiṭṭhattāti attho.

Pañhapucchakavaṇṇanā niṭṭhitā.

Saccavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app