16. Ñāṇavibhaṅgo

1. Ekakamātikādivaṇṇanā

751. Sampayuttānaṃ nissayapaccayatāya, ārammaṇassa pavattiṭṭhānatāya okāsaṭṭho veditabbo. Nahetādīti ādi-saddena ‘‘ahetukā’’tiādikaṃ sabbaṃ ekavidhena ñāṇavatthuṃ saṅgaṇhāti. Ekaṃ nahetūti nahetutāya ekaṃ pañcaviññāṇaṃ nahetūti vuttā tesaṃ nahetutā. Ekantāhetubhāvena hi te ekappakārāvāti. Aññampīti ahetukādi. Avitathasāmaññayuttanti teneva ahetukatādinā yathābhūtena samānabhāvena yuttaṃ. Ñāṇārammaṇanti ñāṇassa ārammaṇaṃ yathāvuttapañcaviññāṇādi. Vatthuvibhāvanāti pañcaviññāṇādikassa ñāṇavatthussa yathāvuttavisesena vibhāvanā pakāsanā paññā.

Osānadukassāti ‘‘atthajāpikā paññā, jāpitatthā paññā’’ti imassa dukassa. Dukamātikā dhammasaṅgaṇiyaṃ vuttadukamātikāti āha ‘‘dukamātikaṃ anissāyā’’ti.

‘‘Cintāmayā paññā’’tiādikā tikamātikaṃ anissāya vuttāti āha ‘‘evaṃ tikānurūpehīti etthāpi daṭṭhabba’’nti. Yadipi jāpa-saddo byattavacane, mānase ca pavattati, jananatthepi pana daṭṭhabboti dassento āha ‘‘anekatthattā dhātusaddāna’’ntiādi. Kusalapaññā vipākasaṅkhātassa, kiriyapaññā parikammādibhūtā attanā nibbattetabbaphalasaṅkhātassa atthassa nibbattanato atthajāpikāti vuttāti āha ‘‘atthajāpikā kāraṇagatā paññā’’ti. Vipākapaññā, kiriyapaññā ca sahajātādipaccayavasena taṃtaṃvipākādiatthaṃ jāpeti janetīti āha ‘‘jāpito janito attho etissāti jāpitatthā’’ti. Satipi sahajātānaṃ paccayabhāve vipākakiriyapaññā na kusalā viya vipākānaṃ nippariyāyena kāraṇavohāraṃ labhatīti āha ‘‘kāraṇapaññāsadisī’’ti. Vibhāvanatthena paññā ārammaṇaṃ viya sampayuttepi pakāsetiyevāti vuttaṃ ‘‘phalappakāsanabhūtā’’ti. Yato sā ālokobhāsapajjotapariyāyehi vibhāvitā.

10. Dasakamātikāvaṇṇanā

760. ‘‘Jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ, asati jātiyā natthi jarāmaraṇanti ñāṇaṃ. Yampissa taṃ dhammaṭṭhitiñāṇaṃ, tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ. Bhavapaccayā…pe… avijjāpaccayā saṅkhārā…pe… nirodhadhamma’’nti (saṃ. ni. 2.34) evamāgatāni sattasattati ñāṇāni. ‘‘Jarāmaraṇe ñāṇaṃ, jarāmaraṇasamudaye ñāṇaṃ, jarāmaraṇanirodhe ñāṇaṃ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ. Jātiyā ñāṇaṃ…pe… saṅkhāresu ñāṇaṃ…pe… paṭipadāya ñāṇa’’nti (saṃ. ni. 2.33) evamāgatāni catucattārīsaṃ ñāṇāni. Sutamayañāṇādīni anāvaraṇañāṇapariyosānāni paṭisambhidāmagge (paṭi. ma. mātikā 1.1 ādayo) āgatāni tesattati ñāṇāni. Tenāha ‘‘tesattati pana…pe… na saṃyuttake’’ti. ‘‘Saṃyuttake’’ti vā idaṃ ‘‘sattasattati ñāṇānī’’ti iminā sambandhitabbaṃ, na ‘‘tesattatī’’ti iminā. Aññattha nikkhepakaṇḍādīsu. Yathā sammāpaṭivedhābhāvato micchāñāṇādi thusarāsimhi nikhātakhāṇuko viya ārammaṇe cañcalaṃ hoti, na evaṃ hoti yathābhūtāvabodhakaṃ ñāṇanti āha ‘‘yāthāvapaṭivedhato sayañca akampiya’’nti. Adhibalakaraṇaṃ upatthambhananti taṃ puggale āropento āha ‘‘puggalañca…pe… karotī’’ti. Visabhāgadhammesu vā akampiyattho, sabhāgadhammesu upatthambhanattho veditabbo.

Abhimukhaṃ gacchantīti ‘‘upagacchantī’’ti padassa atthavacanaṃ. Upagamanañcettha sabbaññutāya paṭijānanamevāti vuttaṃ ‘‘paṭijānanavasenā’’ti. Aṭṭha vā parisā upasaṅkamantīti etthāpi paṭijānanavasena sabbaññutanti yojetabbaṃ. Aṭṭhasu parisāsu dassitaakampiyañāṇayuttoti sambandho.

Phalasampattipavattīti sappurisūpanissayādīnaṃ kāraṇasampattīnaṃ phalabhūtāya patirūpadesavāsaattasammāpaṇidhiādisampattiyā pavattanaṃ. Ādi-saddena suttasesā saṅgahitā. Tattha sappurisūpanissayādike. Kasmā panettha samāne atthakicce paṭivedhañāṇassa viya desanāñāṇassāpi yāva arahattamaggā uppajjamānatā na vuttāti codanaṃ sandhāyāha ‘‘paṭivedhaniṭṭhattā’’tiādi . Paṭivedhaniṭṭhattāti paṭivedhassa pariyosānattā. Tenāti paṭivedhapariyosānabhūtena arahattamaggañāṇena. Tadadhigamena hi sampattasakalasabbaññuguṇo bhagavā anantapaṭibhāno anupamāya buddhalīḷāya dhammaṃ desetuṃ samattho ahosi. ‘‘Paṭiladdhassāpī’’ti iminā sabbathā labhāpakassa paṭivedhānurūpatā desanāñāṇassa asakkuṇeyyāti dīpeti, tena ca paṭivedhanamattenettha atthasiddhīti dasseti. Tenāha ‘‘desanāñāṇassā’’tiādi.

Hānabhāgiyadhammanti vā hānabhāgiyabhāvassa kāraṇaṃ. Kāmasahagatasaññādidhammanti kāmaguṇārammaṇaṃ saññāmanasikārādiṃ. Pubbeva katābhisaṅkhārādinti ‘‘cande vā sūriye vā ettakaṃ gate vuṭṭhahissāmī’’tiādinā samāpajjanato pubbe pavattacittābhisaṅkhāraparikammādiṃ.

Tadabhāvaggahaṇenāti kilesāvaraṇābhāvaggahaṇena. Ṭhitinti atthibhāvaṃ. Tabbiparītāyāti ‘‘natthi dinna’’ntiādikāya micchādiṭṭhiyā. Ṭhānābhāvanti appavattiṃ, natthibhāvaṃ vā. Uparīti imissā balānaṃ anukkamakathāya upari anantarameva. Vipākāvaraṇābhāvadassanādikassāti ādi-saddena kammāvaraṇābhāvadassanaṃ saṅgaṇhāti. Itaranti adhigamassa aṭṭhānadassanaṃ. Taṃsahitānaṃ dhātūnanti rāgādisahitānaṃ sabhāvānaṃ. Vemattatā ca tesaṃ paccayavisesasiddhena avatthādivisesena veditabbā. Cariyāhetūnanti rāgādicariyākāraṇabhūtānaṃ dhammānaṃ.

1. Ekakaniddesavaṇṇanā

761.Ayaṃ visesoti samānepi nayadvayassa tesaṃ ahetubhāvādidīpane ekassa hetubhāvādipaṭisedhatā, itarassa rāsantarāsaṅgahoti idaṃ nānākaraṇaṃ. Ekāya jātiyāti ādānanikkhepaparicchinnassa ekassa bhavassa. Tadantogadhatāyāti gatiantogadhatāya. Tattha tatthāti taṃtaṃgaticutibhavesu.

762.Tathāti aññadvārārammaṇatāya. Khīrādīnaṃ…pe… vilakkhaṇatāti yathā khīrassa dadhibhāvena, dadhino takkabhāvena vilakkhaṇatāpatti, na evaṃ pañcaviññāṇānaṃ nahetubhāvādito aññassa sabhāvāpatti atthīti attho.

763.Mahattepīti puthuttepi. Bahubhāvavācako hi ayaṃ mahā-saddo ‘‘mahājano’’tiādīsu viya rūpasaṅghāṭassa adhippetattā. Aññathā sabhāvadhammassa kā mahantatā, sukhumatā vā. Cakkhuviññāṇassa vacanaṃ katvā vuttattā āha ‘‘cakkhupasāde mama vatthumhī’’ti. Issariyaṭṭhānanti issariyapavattanaṭṭhānaṃ. Tathā hi naṃ aññattha bhāvitaṃ vibhāventameva tiṭṭhati, aññaviññāṇāni ca tena dinnanayāneva tattha pavattanti, api dibbacakkhuñāṇaṃ, yato taṃ andhassa na nipphajjati.

764.Vavatthitānampīti aññamaññaṃ asaṃkiṇṇānampi. Paṭipāṭiniyamo niyatānupubbikatā. Tenāti ‘‘abbokiṇṇā’’ti vacanena.

766.Āvaṭṭanabhāvo āvajjanakiccatā.

Tesanti rūpādīnaṃ. Etesañhi rūpādīnaṃ pañcahi viññāṇehi samāgamo. Abhinipatitabbāni ālambitabbāni, vijānitabbānīti attho. Tenāha ‘‘ārammaṇakaraṇena paṭivijānitabbānī’’ti. Kusalākusalacetanāya, taṃsampayuttānañca yathāvuttānaṃ ‘‘manopubbaṅgamā…pe… akusalaṃ vā’’ti (vibha. aṭṭha. 766) evaṃ vuttānaṃ paṭivijānitabbānaṃ paṭivijānananti sambandho. Kammatthe hi etaṃ sāmivacanaṃ. Sahajapubbaṅgamadhammenāti dassanādīhi sahajātaphassādinā pubbaṅgamena āvajjanādinā. Kiccantaranti dassanādikiccato aññaṃ sampaṭicchanādikiccaṃ.

Avipākabhāvena kāraṇena, tena vā saddhiṃ. Aññanti rūpabhāvādiṃ. Bhāsanakaraṇakarāti viññattisamuṭṭhāpanavasena pavattakusalākusalacittuppādadhammā. Te eva kāyaṅgavācaṅgaṃ acopetvā pavattā taṃsadisā. Pubbaṅgamapaṭivijānananti pubbaṅgamabhāvena vijānanaṃ manodvārikajavanānaṃ purecarabhāvena gahaṇaṃ. Tatthāti pañcadvāre. ‘‘Na paṭisiddha’’nti vatvā svāyamappaṭisedho sāmatthiyaladdhoti dassetuṃ ‘‘na kāyakammaṃ…pe… anuññātattā’’ti vuttaṃ. ‘‘Tathā’’ti idaṃ yathā kāyavacīkammapaṭṭhapanaṃ, evaṃ kusalādidhammasamādānampi natthīti upasaṃharaṇatthaṃ veditabbaṃ. Yadi na bhavato cavati, kathaṃ pañcadvāre cuti vuttāti āha ‘‘na pañcadvārika…pe… ataṃdvārikattā’’ti. Tassā pāḷiyā. Āpāthamattanti āpāthagamanamattaṃ ārammaṇapaccayabhāvamattaṃ. Aññanti ‘‘rūpaṃ nīla’’nti evamādidhammavisesaṃ. Tenāha ‘‘dhammasabhāva’’nti. Rūpanti ca na gaṇhātīti rūpārammaṇampi samānaṃ ‘‘rūpaṃ nāmeta’’nti na gaṇhāti. Tathā cāhu eke ‘‘cakkhuviññāṇasamaṅgī nīlaṃ vijānāti, no tu nīla’’nti. Rūpanīlādiākāro rūpārammaṇarūpādānākārapaññatti. Tajjāpaññatti hesā yathā aniccatādi. Sātisayaṃ savitakkasavicārattā. Tato aññanti saddārammaṇato aññaṃ nāmapaññattiārammaṇaṃ, aññathā sahuppattipaṭisedho na sambhaveyyāti adhippāyo.

Manodvārepīti na pañcadvāreyeva dutiye moghavāre, atha kho manodvārepi. Āvajjanaṃ dvattikkhattuṃ…pe… daṭṭhabbaṃ ekacittakkhaṇikassa āvajjanassa uppattiyaṃ tathā asambhavato.

Tassāti yāthāvakavatthuvibhāvanāya paññāya.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

767.Adhikaraṇesūti padatthesu. Aññatra sabhāvaṃ gahetvāti atthasaddassa tattha pavattanākāradassanaṃ, tena atthasaddassa sabhāvatthataṃ dasseti. Adhikaraṇavasena liṅgaparivattiṃ gacchati. ‘‘Abhidheyyānurūpaṃ liṅgavacanānī’’ti hi saddavidū vadanti.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

768.Paripācitesūti sādhitesu. ‘‘Vihitesū’’ti ettha duddhādīsu viya bhūtakālatā nādhippetāti āha ‘‘visayavisesanamattamevā’’ti. ‘‘Kammaṃ, sippa’’nti paññā kāraṇūpacārena vuttāti āha ‘‘paññā eva vā…pe… veditabbā’’ti.

Kusalaṃkammaṃ sakaṃ ekantaṃ hitasukhāvahattā. Tappaṭipakkhattā itaraṃ akusalaṃ kammaṃ nosakaṃ. Saccapaṭivedhānulomanaṃ saccānulomanaṃ vuttanti āha ‘‘tappaṭivedhapaccayabhāvenā’’ti. Maggasaccassa anulomanato vā saccānulomikatā, tathā paramatthasaccassa anulomanato. Tenāha aṭṭhakathāyaṃ ‘‘maggasaccassā’’tiādi. Paññā vuttā paññāvisaye paññākiccassa dassitattā. ‘‘Yogavihitesū’’tiādinā vuttabhūminiddeso, ‘‘kammassakataṃ saccānulomika’’nti vuttasarūpaniddeso, ‘‘rūpaṃ anicca’’ntiādinā vuttappakāraniddeso ca yathāvuttā…pe… niddesā. ‘‘Yogavihitesu kammāyatanesu khantiṃ, kammassakataṃ khantiṃ, ‘rūpaṃ anicca’nti khanti’’ntiādinā khantiādipadehi yojetabbā. Olokanaṃ paccakkhakaraṇaṃ. Dhammā olokanaṃ khamantīti paññāya tadolokanasamatthatamāha.

769.Muñcatīti pajahati. Ārabbha-kiriyāya adhiṭṭhānaṃ samaṅgibhāvo, adhikaraṇaṃ paṭṭhapananti āha ‘‘muñca…pe… vattuṃ yutta’’nti.

770. Pañcasīladasasīlāni kammavaṭṭekadesabhūtāni sandhāya tesaṃ dhammaṭṭhitiyaṃ samavarodho vutto. Satipi savaneti ‘‘idha, bhikkhave, ariyasāvako pāṇātipātā paṭivirato’’tiādinā (a. ni. 8.39; katā. 480) tathāgatato savane satipi. Bhikkhuādīnampi taṃ vuttaṃ adhisīlapaññāpanaṃ viya na buddhāveṇikanti.

Adhipaññānibbattesūti ṭhapetvā adhipaññaṃ tadaññesu maggaphaladhammesu. Tadadhiṭṭhānesūti tassā adhipaññāya adhiṭṭhānesu vipassanādhammesu.

771.Apāyuppādanaṃ avaḍḍhinibbattanaṃ. Tasmiṃyeva ṭhāneti tasmiṃyeva khaṇe.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

793. Paritassanaṃ parittāso, cittutrāso cāti ‘‘na paritassatī’’ti padassa ‘‘na pattheti na uttasatī’’ti atthamāha.

796.Ariyasaccesudhammasaddo ‘‘diṭṭhadhammo’’tiādīsu viya. Ariyamaggo, tassa ca phalaṃ dhammo yathānusiṭṭhaṃ paṭipanne apāyesu apatamāne dhāretīti. Tattha paññāti tasmiṃ ariyamaggaphale nissayabhūte paññā. Tenāha ‘‘taṃsahagatā’’ti. Aviditaṃ viditaṃ viya neti ñāpetīti nayo, anumānaṃ, tassa nayanaṃ pavattanaṃ, taṃ pana visuṃyevekaṃ ñāṇuppādananti āsaṅkāya nivattanatthamāha ‘‘na añña…pe… viseso’’ti. Attano hi adhigamānusārena parādhigatānaṃ kālattaye maggādīnaṃ pavattiākārānumānaṃ nayanayanaṃ. Anuminanākārameva hissa sandhāya vuttaṃ ‘‘ñāṇasseva pavattiviseso’’ti. Kāraṇañca nayanayanassa saccesu paccakkhapavattanato. ‘‘Tathā’’ti iminā yathā maggañāṇato aññāpi ‘‘iminā dhammenā’’ti vattuṃ yuttaṃ, tathā pakārantarenapi ‘‘iminā dhammena ñāṇenā’’ti ettha attho yujjatīti imamatthaṃ upasaṃharati. Tenāti tasmā ñāṇena ñātato sampayogehi nayanayanato. Ñāṇavisayabhāvenāti paṭivedhañāṇassa visayabhāvena. Ñātena paṭividdhena catusaccadhammena, ñāṇasampayogena vā ñātena jānitvā ṭhitena maggaphaladhammena.

Sabbena sabbanti sabbappakārena sabbaṃ, anavasesanti attho. Addhattayapariyāpannañhi sabbaṃ tebhūmakasaṅkhāragataṃ sammasīyati. Nayanatoti nayaggāhato. Anurūpatthavācako vā kāraṇasaddo ‘‘kāraṇaṃ vadatī’’tiādīsu viya.

Anvayañāṇassapi pariyogāhetvā pavattanato saviseso visayāvabodhoti vuttaṃ ‘‘dhamme ñāṇa…pe… abhāvā’’ti. Visayobhāsanamattajānanasāmaññenāti asatipi abhisamecca gahaṇe visayavibhāvanasaṅkhātaavabodhasāmaññamattena. ‘‘Ñāṇa’’nti sammatesūti ‘‘ñāṇa’’nti voharitesu laddhañāṇavohāresu. Sammutivasenāti dhammañāṇādi viya samukhena visaye appavattitvā paññattimukhena pavattaṃ. Avasesanti sammutiñāṇamevāha. Itarañāṇattayavisabhāganti dhammañāṇādiñāṇattayavidhuraṃ.

797.Kāmabhavadhammeti kāmabhavasaṅkhāte dhamme.

798.ti paṭhamajjhānapaññā. Vītarāgabhāvanāvatthassāti ‘‘vītarāgo hotī’’ti evaṃ vuttassa. Tanti chaṭṭhābhiññaṃ. Maggañāṇañhi kiccato maggasaccampi paṭivijjhati. Itarāti heṭṭhimamaggapaññā. Tadupanissayattāti tassā chaṭṭhābhiññāya, tassa vā paṭivijjhanassa upanissayattā paṭivijjhati nāma. Yathānurūpanti diṭṭhāsavādīnaṃ yathānurūpaṃ. Āsavakkhayeti āsavakkhayapariyāye kāraṇūpacārena. Taṃnibbattanatoti tassa āsavakkhayasaṅkhātassa phalassa nibbattanato. Idañca ‘‘āsavānaṃ khaye ñāṇaṃ chaṭṭhābhiññā’’ti sutte āgatattā vuttaṃ.

801.Abhivisiṭṭhena vā ñāṇena pākaṭaṃ karontassāti adhigamavasena pakāsaṃ vibhūtaṃ karontassa.

802.Vasitāpañcakarahitaṃ vasibhāvaṃ apāpitaṃ paṭiladdhamattaṃ. Paṭipadārammaṇasahagatā paññā paṭipadārammaṇasambandhinīti āha ‘‘paññāya paṭipadārammaṇuddesenā’’ti.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

804.Tameva paññaṃ ‘‘dvīsu jhānesu paññā pītipharaṇenā’’tiādinā vibhajati. Abhisandanaparisandanaparipūraṇānipi parippharaṇaṃ viya pharaṇāpītiyā, taṃsahagatasukhassa ca kiccavisesabhūtāni adhippetānīti āha ‘‘abhisandetīti…pe… veditabba’’nti. Ādinā nayenāti ‘‘abhisandetī’’tiādinā (dī. ni. 1.226; ma. ni. 1.427) sutte āgatanayena. Pharaṇañcettha pītisukhasamuṭṭhitapaṇītarūpehi kāyassa abhibyāpanaṃ daṭṭhabbaṃ. Ārammaṇeti pītipharaṇatāsukhapharaṇatāsīsena vuttānaṃ tikadukajhānānaṃ ārammaṇe. ti pītipharaṇatāsukhapharaṇatā.

Samādhimukhenāti samādhiṃ mukhaṃ pamukhaṃ katvā, samādhisīsenāti attho, samādhipamukhena vā uddesaniddesena. Aññe kilesā diṭṭhimānādayo . Appayogenāti jhānavimokkhādīnaṃ viya uppādanīyaparikammapayogena vinā. Āvajjanāsadiso hi phalasamāpattiattho sammasanacāro. Ṭhapitattāti pavattitattā. Satibahulatāyāti satiyā abhiṇhuppattiyā. Paricchindanasatiyā kālassa satoti dassetīti yojanā.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

805.Visuddhibhāvanti visuddhiyā sabbhāvaṃ. ‘‘Dibbacakkhuñāṇekadesattā’’ti idaṃ tassa paribhaṇḍañāṇattā vuttaṃ. Tathā hi pāḷiyaṃ ‘‘sattānaṃ cutūpapātañāṇāya cittaṃ abhinīharati abhininnāmetī’’ti (dī. ni. 1.247) ārabhitvā ‘‘so dibbena cakkhunā visuddhenā’’tiādi (dī. ni. 1.246) vuttaṃ. Dibbassa tirohitavippakaṭṭhādibhedassa, itarassa ca rūpāyatanassa dassanasamatthassāpi dibbacakkhuñāṇassa sikhāpatti cavamānopapajjamānasattadassananti āha ‘‘muddhappattena cā’’tiādi.

Chakkaniddesavaṇṇanā niṭṭhitā.

7. Sattakaniddesavaṇṇanā

806.Chabbidhampi paccavekkhaṇañāṇanti ‘‘jātipaccayā jarāmaraṇanti ñāṇa’’ntiādinā (vibha. 806) vuttaṃ paṭiccasamuppādaṅgānaṃ paccavekkhaṇavasena pavattañāṇaṃ. Saha gahetvāti ekajjhaṃ gahetvā vipassanārammaṇabhāvasāmaññena ekattena gahetvā. Saṅkhipitvā vuttenāti pubbe chadhā vuttaṃ viya dassitaṃ dhammaṭṭhitiñāṇanti evaṃ saṅkhipitvā vuttena. ‘‘Khayadhamma’’ntiādinā pakārena dassananti sambandho. Pavattañāṇassāti ‘‘jātipaccayā jarāmaraṇa’’ntiādinā pavattassa ñāṇassa, pavatte vā saṃsāravaṭṭe ñāṇassa. Ñāṇārammaṇā vipassanā ñāṇavipassanā. Vipassanāti ca ‘‘jātipaccayā jarāmaraṇa’’ntiādinā paccayapaccayuppannadhamme vibhāgena dassanato dhammaṭṭhitiñāṇaṃ idhādhippetaṃ. Tassa khayadhammatādijānanaṃ paṭivipassanā. Tenāha ‘‘vipassanāpaṭivipassanādassanamatta’’nti.

Evamettha aṭṭhakathādhippāyavasena pāḷiyā atthaṃ dassetvā idāni attano adhippāyavasena dassetuṃ ‘‘pāḷiyaṃ panā’’tiādimāha. Sabbatthāti addhattaye paccayavisesena paccayuppannavisesaniddhāraṇe. Ñāṇavacanenāti ‘‘jātipaccayā jarāmaraṇa’’ntiādinā ñāṇassa gahaṇena. Aṅgānanti sattasattatiyā aṅgānaṃ. Itisaddenāti ‘‘nirodhadhamma’’nti ettha vuttaitisaddena. Pakāsetvāti ñāṇassa pavattiākāraṃ jotetvā. Tena dhammaṭṭhitiñāṇato aññaṃyeva pariyosāne vuttaṃ ñāṇanti dasseti. Tenāha ‘‘vipassanāñāṇaṃ sattamaṃ ñāṇa’’nti. Ayameva cettha attho yuttoti dassento ‘‘na hī’’tiādimāha. Tattha ‘‘tampi ñāṇanti sambandho na hotī’’ti evaṃ sambandho na yutto aṅgantarabhāvassa avibhāvanatoti attho. Tena vuttaṃ ‘‘taṃñāṇa…pe… anadhippetattā’’ti. Na hi visuṃ visuṃ vuttameva ekajjhaṃ vacanamattena atthantaraṃ hotīti. ‘‘Khayadhammaṃ…pe… cā’’ti iminā purimasmiṃ pakkhe upacayena dosamāha.

Sattakaniddesavaṇṇanā niṭṭhitā.

8. Aṭṭhakaniddesavaṇṇanā

808.Paccanīkadhammeti nīvaraṇādipaccanīkadhamme. Dukkhanti samāpajjane asati uppajjanakadukkhaṃ.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddeso

Paṭhamabalaniddesavaṇṇanā

809. Na ṭhānanti aṭṭhānaṃ, anupalabbhanattho ayamakāroti āha ‘‘avijjamānaṃ ṭhānaṃ aṭṭhāna’’nti. Abhāvattho vā, na aññapaṭipakkhādiatthoti āha ‘‘natthi ṭhānanti vā aṭṭhāna’’nti. Ko panetassa atthadvayassa visesoti? Paṭhamo hetupaccayehi anupalabbhamānataṃ vadati, dutiyo sabbena sabbaṃ abhāvanti ayametesaṃ viseso. Taṇhupādānādīnampi sukhato upagamanassa hetubhāve diṭṭhivipallāsassa so sātisayo asukhepi daḷhaṃ pavattāpanatoti āha ‘‘diṭṭhivipallāsova…pe… adhippeta’’nti. ‘‘Attadiṭṭhivasenā’’ti kasmā visesetvā vuttaṃ, nanu ariyasāvakassa sabbāpi diṭṭhiyo natthīti? Saccaṃ natthi, attadiṭṭhisannissayā pana sabbadiṭṭhiyoti dassetuṃ ‘‘attadiṭṭhivasenāti padhānadiṭṭhimāhā’’ti vuttaṃ. Bhedānurūpassa vatthuno. Bhedānurūpena ‘‘adhamme dhammo’’tiādinayappavattena.

So evāti yo liṅge aparivatte tasmiṃ attabhāve bhavaṅgajīvitindriyappabandho, so eva. Tañhi upādāya ekajātisamaññā, na cettha bhāvakalāpajīvitindriyassa vasena codanā kātabbā tadaññasseva adhippetattā. Tañhi tattha avicchedavuttiyā pabandhavohāraṃ labhati, itarampi vā bhāvānupālanatāsāmaññenāti anokāsāva codanā.

Sapattavasena yojetabbanti ‘‘sapattaṃ māremīti abhisandhinā sapattena nipannaṭṭhāne nipannaṃ manussabhūto manussabhūtaṃ mātaraṃ pitaraṃ vā mārento’’tiādinā yojetabbaṃ. Sabbatthāti catūsupi vikappesu. Purimaṃ abhisandhicittanti pubbabhāgiyo maraṇādhippāyo. Appamāṇaṃ tena atthasiddhiyā abhāvato. Puthujjanasseva taṃ dinnaṃ hotīti ettha yathā arahattaṃ patvā paribhuttampi puthujjanakāle dinnaṃ puthujjanadānameva hoti, evaṃ maraṇādhippāyena puthujjanakāle pahāre dinne arahattaṃ patvā teneva pahārena mate kasmā arahantaghātoyeva hoti, na puthujjanaghātoti? Visesasambhavato. Yathā hi dānaṃ deyyadhammassa pariccāgamattena hoti, na evaṃ vadho. So hi pāṇo, pāṇasaññitā, vadhakacetanā, upakkamo, tena maraṇanti imesaṃ pañcannaṃ aṅgānaṃ pāripūriyāva hoti, na apāripūriyā. Tasmā arahattaṃ pattasseva maraṇanti arahantaghātoyeva hoti , na puthujjanaghāto. Yasmā pana ‘‘imaṃ māremī’’ti yaṃ santānaṃ ārabbha māraṇicchā, tassa puthujjanakhīṇāsavabhāvena payogamaraṇakkhaṇānaṃ vasena satipi santānabhede abhedoyeva. Yadā ca atthasiddhi, tadā khīṇāsavabhāvo. Tasmā arahantaghātova hotīti nicchitaṃ. Kathaṃ panettha vadhakacetanā vattamānavisayā siyāti āha ‘‘vadhakacittaṃ paccuppannārammaṇampi…pe… pavattatī’’ti. Tattha pabandhavicchedavasenāti yena pabandho vicchijjati, tādisaṃ payogaṃ nibbattetīti attho. Tena yadā pabandhavicchedo, tadā arahāti yathāvuttaṃ arahantaghātaṃ patiṭṭhāpeti. Na evanti yathā kālantarāpekkhakiccasiddhaṃ vadhakacittaṃ, na evaṃ cāgacetanā. ‘‘Sā hī’’tiādinā cāgacetanāya kālantarānapekkhakiccasiddhitaṃyeva vibhāveti. Aññasakakaraṇanti attato vinimocetvā aññassa dakkhiṇeyyassa santakabhāvakaraṇaṃ. Tassāti cajitabbassa vatthuno. Yassāti yassa puthujjanassa. Tasseva taṃ dinnaṃ hoti, sacepi arahattaṃ patvā tena paribhuttanti attho.

‘‘Kappavināse’’ti idaṃ ‘‘saṇṭhahante kappe’’ti vuttattā mahākappavināsaṃ sandhāya vuttanti āha ‘‘kappaṭṭhakathāya na sametī’’ti ettha āyukappassa adhippetattā. Āyukappo cettha avīciyaṃ nibbattasattānaṃ antarakappaparimāṇaṃ paramāyu veditabbaṃ. Tañhi sandhāya ‘‘ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kāla’’nti (kathā. aṭṭha. 654-657) vuttaṃ. Tayidaṃ ‘‘ekaṃ kappa’’nti yadi ekaṃ mahākappanti attho, tathā sati vīsatiantarakappaparimāṇo eko asaṅkhyeyyakappoti vuttaṃ hoti. Atha ekaṃ asaṅkhyeyyakappanti attho, sabbathāpi ‘‘catusaṭṭhi antarakappā’’ti vacanena virujjhatīti vīmaṃsitabbaṃ. Yathā pana kappaṭṭhakathāya ayaṃ aṭṭhakathā sameti, taṃ dassetuṃ ‘‘kappavināseyevāti panā’’tiādimāha.

Pakatatto vā apārājiko. Samānasaṃvāsako kammaladdhīnaṃ vasena anānāsaṃvāsakoti evamettha attho veditabbo.

Niyatassa puggalassa vijjamānataṃ paṭisedhetvāti yojanā. Tattha paṭisedhetvāti ‘‘puggalo pana niyato nāma natthī’’ti evaṃ paṭisedhetvā. Tattha kāraṇamāha ‘‘micchattasammattaniyatadhammānaṃ viya sabhāvato’’ti. Paññattimattañhetaṃ micchattasammattaniyatadhammanissayaṃ, yadidaṃ niyato puggaloti . Yathāpucchitanti ‘‘kiṃ pubbahetu niyametī’’tiādinā pucchitappakāraṃ niyāmakahetuṃ. Yenāti yena uparimaggattayavipassanāñāṇena. Niyatāniyatabhedanti sotāpannādiniyatabhedaṃ, sattakkhattuparamādianiyatabhedañca. Sotāpanno eva hi eko sattakkhattuparamo nāma hoti, eko kolaṃkolo nāma, eko ekabījī nāmāti sotāpannassa niyatabhāvo vuttoti āha ‘‘sotāpanno ca niyato’’ti. Byatirekattho hi ayaṃ ca-saddo. Tato pubbeti sotāpattimaggato pubbe. ‘‘Pubbahetukiccaṃ natthī’’ti idaṃ sotāpannassa niyatatāya vuttattā vakkhamānañca dosaṃ hadaye ṭhapetvā vuttaṃ. Uparimaggānaṃ saupanissayatte paṭhamamaggassāpi saupanissayatā siddhā evāti codanaṃ sandhāyāha ‘‘yadi hī’’tiādi. Tañca niyatattaṃ. Assāti sotāpattimaggassa.

Teneva khīṇāti sotāpattimaggeneva khīṇā. Kāraṇupacchedena hi phalupacchedo siyā. Tatoti sattakkhattuparamādito. ti sattakkhattuparamāditā. Pavattitoti vipākappabandhato. Tenāti sotāpattimaggena. Vuṭṭhāneti vuṭṭhāne sati. Kāraṇena vinā phalaṃ natthīti āha ‘‘sakkāya…pe… bhavitabba’’nti. ‘‘Nāmakaraṇanimittato’’ti iminā nāmakaraṇahetutāya niyāmakataṃ vibhāveti ekabījiādisamaññānaṃ anvatthasaññābhāvato. Tenāha ‘‘vipassanā…pe… sandhāya vutta’’nti.

Ādi-saddena ‘‘ekomhi sammāsambuddho, sītībhūtosmi nibbuto’’tiādīni (mahāva. 11; kathā. 405; ma. ni. 1.285) saṅgayhanti. Ettha ca ‘‘sadiso me na vijjati, ekomhi sammāsambuddho (mahāva. 11; kathā. 405; ma. ni. 1.285). ‘Atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiya’nti evaṃ puṭṭho ahaṃ, bhante, ‘no’ti vadeyya’’ntiādi (dī. ni. 3.161) vacanehi imissā lokadhātuyā viya aññassa buddhassa aññissā lokadhātuyā uppādo nivāritoti daṭṭhabbaṃ. Na hi vijjamāne ‘‘sadiso me na vijjatī’’tiādi sakkā vattuṃ. Yaṃ pana vadanti ‘‘lokadhātuvisesāpekkhāya vutta’’nti, tampi natthi tathā visesanassa abhāvato, buddhānubhāvassa ca asamatthabhāvavibhāvanato. Āṇākhettakittanañcettha dhammatādassanatthaṃ. Sakkoti hi bhagavā yattha yattha icchati, tattha tattha āṇaṃ vattetuṃ. ‘‘Ekissā lokadhātuyā’’ti ca idaṃ buddhakhettabhūtāya lokadhātuyā dassanatthaṃ vuttaṃ. Tatthāyamattho – buddhakhettabhūtā ekāvāyaṃ lokadhātu. Tattha ekasmiṃ kāle eko eva sammāsambuddho uppajjatīti. Tenāha ‘‘buddhakhetta…pe… adhippāyo’’ti.

Tasmāti yasmā upasampadādhīnaṃ pātimokkhaṃ, upasampadā ca pabbajjādhīnā, tasmā. Pātimokkhe siddhe, siddhāsu tāsu pabbajjūpasampadāsu. Tato paraṃ vinaṭṭhaṃ nāma hotīti pacchimapaṭivedhato paraṃ paṭivedhasāsanaṃ, pacchimasīlabhedato ca paraṃ paṭipattisāsanaṃ vinaṭṭhaṃ nāma hotīti sāsanabhāvasāmaññena pana ubhayaṃ ekajjhaṃ katvā dassento ‘‘pacchima…pe… ekato katvā’’ti āha.

Paridevanakāruññanti paridevanena karuṇāyitabbatā karuṇāyanā.

Dhammānaṃ sabhāvaviseso na sakkā dhāretuṃ, yato pāramīpavicayādīsu udakapariyantaṃ katvā mahāpathavīkampo ahosi, abhisambodhidivase ca ṭhapetvā pubbuttaradisābhāge bodhirukkhamūle bhūmibhāgo mahāpurisaṃ dhāretuṃ nāsakkhi, aññadatthu ekapasse pakkhittaatibhārabharitanāvā viya cakkavāḷagabbho viparivatto. ‘‘Samuppādikā’’ti vattabbe sa-kāre a-kārassa ā-kāro, ekassa ca pa-kārassa lopo katoti dassento āha ‘‘samaṃ uddhaṃ pajjatīti sāmupādikā’’ti. Samaṃ upādiyatīti vā samupādā, samupādā eva sāmupādikā, samupāhinīti attho.

Santatikhaṇavasenāti santativasena āyūhanasamaṅgitā, sapubbapacchābhāgassa gahaṇavasena cetanākkhaṇavasena cetanāsamaṅgitāti yojetabbā. Ekasmiṃ upaṭṭhite paccayavasena tadaññassa upaṭṭhānaṃ parivattanaṃ.

Paṭhamabalaniddesavaṇṇanā niṭṭhitā.

Dutiyabalaniddesavaṇṇanā

810. Bhoge bhuñjituṃ na jānāti, vināsetīti yojanā.

Lahuparivattitāya jīvitassāti adhippāyo.

Naadāsi payuttavācāya uppannanti adhippāyena.

Sammāpayogenāti sammāpaṭipattiyā.

Dutiyabalaniddesavaṇṇanā niṭṭhitā.

Pañcamabalaniddesavaṇṇanā

813.Dhātusabhāvoti bhūtādisaṅkhātadhātūnaṃ sabhāvo. Sabhāgavasena phalabhūtena. Ajjhāsayadhātuparicchindanatoti ajjhāsayasabhāvassa ‘‘hīnaṃ, paṇīta’’nti vā paricchijja jānanato, vuṭṭhinimittena viya mahoghena uparimeghavuṭṭhiyā.

Pañcamabalaniddesavaṇṇanā niṭṭhitā.

Chaṭṭhabalaniddesavaṇṇanā

Saddattho sambhavati samāsanteneva tathā saddasiddhito. Tesanti paroparānaṃ visadāvisadānaṃ saddhādiindriyānaṃ. Evañca katvāti āsayādito indriyaparopariyattassa, indriyaparopariyattato ca adhimuttibhedassa visiṭṭhasabhāvattā eva.

815. ‘‘Ke pana te ariyāvāsā’’ti pucchitvā te sutteneva dassento ‘‘idha, bhikkhave’’tiādipāḷiṃ āharitvā ‘‘evaṃ vuttā’’ti nigametvā puna maggādhigameneva tesaṃ adhigamaṃ dassento ‘‘etesū’’tiādimāha. Tattha itareti chaḷaṅgasamannāgamaekārakkhāsaṅkhāyapaṭisevanādayo.

816.Ārammaṇasantānānusayanesūti ārammaṇānusayanaṃ, santānānusayananti dvīsu anusayanesu. Yathā hi maggena asamucchinno rāgo kāraṇalābhe uppajjanāraho thāmagataṭṭhena santāne anusetīti vuccati, evaṃ iṭṭhārammaṇepīti tassa ārammaṇānusayanaṃ daṭṭhabbaṃ. Taṃ panassa anusayanaṃ uppattiyā pākaṭaṃ hotīti dassetuṃ aṭṭhakathāyaṃ ‘‘yathā nāmā’’tiādi (vibha. aṭṭha. 816) vuttaṃ. ‘‘Āciṇṇasamāciṇṇā’’ti etena iṭṭhārammaṇe rāgassa ciraparibhāvanaṃ vibhāveti. Yasmā pana evaṃ ciraparibhāvitaṃ pariveṭhetvā viya ṭhitaṃ hoti, tasmā ‘‘samantato veṭhetvā viya ṭhitabhāvena anusayitataṃ dassetī’’ti vuttaṃ. Tathā hi udake nimuggasadiso udāhaṭo. ‘‘Sabbepi tebhūmakā dhammā kāmanīyaṭṭhena kāmā’’tiādipāḷivasena bhavarāgassāpi vatthukāmatā veditabbā. Rāgavasenāti ārammaṇarajjanavasena.

818.Indriyaviseso vineyyānaṃ indriyaparopariyattaṃ.

819. Pahātabbena upaddutanirodhanatthaṃ pahāyakaṃ pariyesatīti paṭhamaṃ pahātabbaṃ, pacchā pahāyakanti ayaṃ pahātabbapajahanakkamo pahānakkamapadena vutto. Yassāti pahātabbassa. Tanti pahātabbaṃ. Paṭhamaṃ vuccatīti pahānavicāraṇānaṃ paṭhamaṃ vuccati. Tato pacchā appahātabbaṃ yathā taṃ dassanattikādīsu.

826.Tanti bhavaṅgaṃ. Tassāti lokuttarassa. Pādakanti antimabhavikassa bhavaṅgaṃ sandhāyāha.

Chaṭṭhabalaniddesavaṇṇanā niṭṭhitā.

Sattamabalaniddesavaṇṇanā

828.Samāpannomhīti maññatīti attho.

Samādhi vā tassa ārammaṇabhūtaṃ kammaṭṭhānaṃ vā cittamañjūsāti yojanā. Ṭhapetunti yathāparicchinnaṃ kālaṃ samāpatticittaṃ pavattetuṃ.

Tehīti saññāmanasikārehi. Taṃsabhāvatāti kāmādidutiyajjhānādianupakkhandanasabhāvatā. Paguṇavodānaṃ paguṇabhāvasiddhā jhānassa paṭipakkhato visuddhi.

Sattamabalaniddesavaṇṇanā niṭṭhitā.

Dasamabalaniddesavaṇṇanā

831.Paññāva vimuttīti rāgādīhi vimuttibhūtā paññāva vimuttīti yojanā. Kammantarassa vipākantaramevāti attho vipākantarajānanasseva dutiyabalakiccattā, kammantarajānanassa ca tatiyabalakiccattā. Balasadisatanti ekaccabalasadisataṃ. Kasmā panettha balañāṇakicce vuccamāne jhānādiabalañāṇaṃ udāhaṭanti codanaṃ sandhāyāha ‘‘yadipī’’tiādi. Tadantogadhanti tasmiṃ jhānādipaccavekkhaṇāsabhāve sattamabalañāṇe antogadhaṃ. Evanti jhānādiñāṇaṃ viya. Appetuṃ, vikubbituñcāti attanā vuttākāraṃ sandhāyāha. Samudayappahānādiekaccañāṇakiccampi akarontaṃ sabbaññutaññāṇaṃ kathamappanādikaṃ jhānādikiccaṃ kareyya, balañāṇehi pana jānitabbaṃ, tato uttariñca jānantampi yasmā ekaccabalakiccaṃ na karoti, tasmā aññāneva balañāṇāni, aññaṃ sabbaññutaññāṇanti dassanatthaṃ ‘‘etesaṃ pana kiccaṃ na sabbaṃ karotī’’tiādi (vibha. aṭṭha. 831) aṭṭhakathāyaṃ vuttaṃ. Tattha yathā sabbaññutaññāṇaṃ abalakiccaṃ ekaccaṃ na karoti, evaṃ balakiccampīti udāharaṇadassanavasena ‘‘tañhi jhānaṃ hutvā appetu’’ntiādi vuttanti dassetuṃ ‘‘atha vā…pe… daṭṭhabba’’nti vuttaṃ.

Dasamabalaniddesavaṇṇanā niṭṭhitā.

Ñāṇavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app