5. Indriyavibhaṅgo

1. Abhidhammabhājanīyavaṇṇanā

219.Cakkhudvārabhāveti cakkhudvārabhāvahetu. Taṃdvārikehīti tasmiṃ dvāre pavattanakehi cittacetasikehi. Te hi ‘‘taṃ dvāraṃ pavattiokāsabhūtaṃ etesaṃ atthī’’ti taṃdvārikā. Nanu ca tabbatthukehipi taṃ indaṭṭhaṃ kāreti. Tenāha aṭṭhakathāyaṃ ‘‘tikkhe tikkhattā, mande ca mandattā’’ti? Saccaṃ kāreti, tabbatthukāpi pana idha ‘‘taṃdvārikā’’icceva vuttā. Apariccattadvārabhāvaṃyeva hi cakkhu nissayaṭṭhena ‘‘vatthū’’ti vuccati. Atha vā taṃdvārikesu tassa indaṭṭho pākaṭoti ‘‘taṃdvārikehī’’ti vuttaṃ. Indaṭṭho parehi anuvattanīyatā paramissarabhāvoti dassento ‘‘tañhi…pe… anuvattantī’’ti āha. Tattha tanti cakkhuṃ. Teti taṃdvārike. Kiriyāniṭṭhānavācī āvī-saddo ‘‘vijitāvī’’tiādīsu (dī. ni. 1.258; 2.33; 3.199) viyāti āha ‘‘pariniṭṭhitakiccajānana’’nti.

‘‘Cha imāni, bhikkhave, indriyāni. Katamāni cha? Cakkhundriyaṃ…pe… manindriya’’nti (saṃ. ni. 5.495-499) evaṃ katthaci chapindriyāni āgatāni, kasmā pana suttante khandhādayo viya indriyāni ekajjhaṃ na vuttāni, abhidhamme ca vuttānīti āha ‘‘tattha suttante’’tiādi. Nissaraṇūpāyādibhāvatoti ettha lokuttaresu maggapariyāpannāni nissaraṇaṃ, itarāni nissaraṇaphalaṃ, vivaṭṭasannissitena nibbattitāni saddhindriyādīni nissaraṇūpāyo, itaresu kānici pavattibhūtāni, kānici pavattiupāyoti veditabbāni.

Khīṇāsavassa bhāvabhūtoti chaḷaṅgupekkhā viya khīṇāsavasseva dhammabhūto.

Dveatthāti indaliṅgaindasiṭṭhaṭṭhā. Attano paccayavasenāti yathāsakaṃ kammādipaccayavasena. Taṃsahitasantāneti itthindriyasahite, purisindriyasahite ca santāne. Aññākārenāti itthiādito aññena ākārena. Anuvattanīyabhāvo itthipurisindriyānaṃ ādhipaccanti yojanā. Imasmiñcattheti ādhipaccatthe.

Tesanti anaññātaññassāmītindriyādīnaṃ tiṇṇaṃ. Yā sukhadukkhindriyānaṃ iṭṭhāniṭṭhākārasambhogarasatā vuttā, sā ārammaṇasabhāveneva veditabbā, na ekaccasomanassindriyādīnaṃ viya parikappavasenāti dassento ‘‘ettha cā’’tiādimāha.

Yadipi purisindriyānantaraṃ jīvitindriyaṃ rūpakaṇḍepi (dha. sa. 584) desitaṃ, taṃ pana rūpajīvitindriyaṃ, na ca tattha manindriyaṃ vatvā itthipurisindriyāni vuttāni. Idha pana aṭṭhakathāyaṃ indriyānukkamo vutto sabbākārena yamakadesanāya saṃsandatīti dassento āha ‘‘so indriyayamakadesanāya sametī’’ti. Purimapacchimānaṃ ajjhattikabāhirānanti cakkhādīnaṃ purimānaṃ ajjhattikānaṃ, itthindriyādīnaṃ pacchimānaṃ bāhirānaṃ. Tesaṃ majjhe vuttaṃ ubhayesaṃ upakārakatādīpanatthanti adhippāyo. Tena evampi desanantarānurodhena jīvitindriyassa anukkamaṃ vattuṃ vaṭṭatīti dasseti. Kāmañcettha evaṃ vuttaṃ, parato pana kiccavinicchaye idha pāḷiyaṃ āgataniyāmeneva manindriyānantaraṃ jīvitindriyassa, tadanantarañca itthipurisindriyānaṃ kiccavinicchayaṃ dassessati. Sabbaṃ taṃ dukkhaṃ saṅkhāradukkhabhāvena, yathārahaṃ vā dukkhadukkhatādibhāvena. Duvidhattabhāvānupālakassāti rūpārūpavasena duvidhassa attabhāvassa anupālakassa. Rūpārūpavasena duvidhampi hi jīvitindriyaṃ idha gahitaṃ. ‘‘Pavattī’’ti etena sahajātadhammānaṃ pavattanarasena jīvitindriyena vedayitānaṃ pavattetabbataṃ dīpeti. ‘‘Bhāvanāmaggasampayutta’’nti iminā phalabhūtaṃ aññindriyaṃ nivatteti. Bhāvanāgahaṇañcettha sakkā avattuṃ. ‘‘Bhāvetabbattā’’ti vuttattā bhāvanābhāvo pākaṭova. Dassanānantarāti samānajātibhūmikena abyavahitataṃ sandhāyāha, na anantarapaccayaṃ.

Tassāti indriyapaccayabhāvassa. Anaññasādhāraṇattāti aññehi anindriyehi asādhāraṇattā. Evaṃ sāmatthiyato kiccavisesaṃ vavatthapetvā pakaraṇatopi taṃ dasseti ‘‘indriyakathāya ca pavattattā’’ti. Aññesanti aññesaṃ indriyasabhāvānampi sahajātadhammānaṃ. Yehi te indaṭṭhaṃ kārenti, tesaṃ vasavattāpanaṃ natthi, yathā manindriyassa pubbaṅgamasabhāvābhāvato sayañca te aññadatthu manindriyasseva vase vattanti. Tenāha ‘‘taṃsampayuttānipi hī’’tiādi. Yadi evaṃ kathaṃ tesaṃ indaṭṭhoti? ‘‘Sukhanādilakkhaṇe sampayuttānaṃ attākārānuvidhāpanamatta’’nti vuttovāyamattho . ‘‘Cetasikattā’’ti iminā sampayuttadhammānaṃ cittassa padhānataṃ dasseti. Tato hi ‘‘cetasikā’’ti vuccanti. Sabbatthāti vasavattāpanaṃ sahajātadhammānupālananti evaṃ yāva amatābhimukhabhāvapaccayatā ca sampayuttānanti taṃkiccaniddese. ‘‘Anuppādane, anupatthambhe ca satī’’ti padaṃ āharitvā sambandhitabbaṃ. Na hi padattho sabbhāvaṃ byabhicaratīti janakupatthambhakattābhāvepīti vuttaṃ hoti. Tappaccayānanti itthipurisanimittādipaccayānaṃ kammādīnaṃ. Tappavattane nimittabhāvoti itthinimittādiākārarūpanibbattane kāraṇabhāvo. Svāyaṃ itthindriyādīnaṃ tattha atthibhāvoyevāti daṭṭhabbaṃ. Yasmiñhi sati yaṃ hoti, asati ca na hoti, taṃ tassa kāraṇanti. ‘‘Nimittabhāvo anuvidhāna’’nti iminā anuvidhānasaddassa kammatthataṃ dasseti. Sukhadukkhabhāvappattā viyāti sayaṃ sukhadukkhasabhāvappattā viya, sukhantā dukkhantā ca viyāti attho. Asantassa…pe… majjhattākārānupāpanaṃ aññāṇupekkhanādivasena veditabbaṃ. Samānajātiyanti akusalehi sukhadukkhehi akusalūpekkhāya, abyākatehi abyākatūpekkhāya, kusalasukhato kusalūpekkhāya. Tatthāpi bhūmivibhāgenāyamattho bhinditvā yojetabbo. Taṃ sabbaṃ khandhavibhaṅge vuttaoḷārikasukhumavibhāgena dīpetabbaṃ. Ādisaddenāti ‘‘kāmarāgabyāpādādī’’ti ettha vuttaādisaddena. Saṃyojanasamucchindanatadupanissayatā eva sandhāya aññātāvindriyassa kiccantarāpasutatā vuttā, tassāpi uddhambhāgiyasaṃyojanapaṭippassaddhippahānakiccatā labbhateva. Abyāpībhāvato vā aññātāvindriyassa paṭippassaddhippahānakiccaṃ na vattabbaṃ, tato aññindriyassāpi taṃ aṭṭhakathāyaṃ anuddhaṭaṃ. Maggānantarañhi phalaṃ ‘‘tāya saddhāya avūpasantāyā’’tiādivacanato (dha. sa. aṭṭha. 505) kilesānaṃ paṭippassambhanavasena pavattati, na itaraṃ. Aññathā ariyā sabbakālaṃ appaṭippassaddhakilesadarathā siyuṃ. Itarassa pana nicchandarāgesu sattavohāro viya ruḷhivasena paṭippassaddhikiccatā veditabbā.

Etthāha – kasmā pana ettakāneva indriyāni vuttāni, etāni eva ca vuttānīti? Ādhipaccatthasambhavatoti ce. Ādhipaccaṃ nāma issariyanti vuttametaṃ. Tayidaṃ ādhipaccaṃ attano kicce balavanti aññesampi sabhāvadhammānaṃ labbhateva. Paccayādhīnavuttikā hi paccayuppannā . Tasmā te tehi anuvattīyanti, te ca te anuvattantīti? Saccametaṃ, tathāpi atthi tesaṃ viseso. Svāyaṃ viseso ‘‘cakkhuviññāṇādippavattiyañhi cakkhādīnaṃ siddhamādhipacca’’ntiādinā (vibha. aṭṭha. 219) aṭṭhakathāyaṃ dassitoyeva.

Apica khandhapañcake yāyaṃ sattapaññatti, tassā visesanissayo cha ajjhattikāni āyatanānīti tāni tāva ādhipaccatthaṃ upādāya ‘‘cakkhundriyaṃ…pe… manindriya’’ntiādito vuttāni. Tāni pana yena dhammena pavattanti, ayaṃ so dhammo tesaṃ ṭhitihetūti dassanatthaṃ jīvitaṃ. Tayime indriyapaṭibaddhā dhammā imesaṃ vasena ‘‘itthī, puriso’’ti voharīyantīti dassanatthaṃ bhāvadvayaṃ. Svāyaṃ sattasaññito dhammapuñjo pabandhavasena pavattamāno imāhi vedanāhi saṃkilissatīti dassanatthaṃ vedanāpañcakaṃ. Tato visuddhatthikānaṃ vodānasambhāradassanatthaṃ saddhādipañcakaṃ. Tato vodānasambhārā imehi visujjhanti, visuddhippattā, niṭṭhitakiccā ca hontīti dassanatthaṃ ante anaññātaññassāmītindriyādīni tīṇi vuttāni. Sabbattha ‘‘ādhipaccatthaṃ upādāyā’’ti padaṃ yojetabbaṃ. Ettāvatā adhippetatthasiddhīti aññesaṃ aggahaṇaṃ.

Atha vā pavattinivattīnaṃ nissayādidassanatthampi etāni eva vuttāni. Pavattiyā hi visesato mūlanissayabhūtāni cha ajjhattikāni āyatanāni. Yathāha ‘‘chasu loko samuppanno’’tiādi (su. ni. 171). Tassā uppatti itthipurisindriyehi. Visabhāgavatthusarāganimittā hi yebhuyyena sattakāyassa abhinibbatti. Vuttañhetaṃ ‘‘tiṇṇaṃ kho pana, mahārāja, sannipātā gabbhassāvakkanti hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gabbho ca paccupaṭṭhito hotī’’ti (ma. ni. 1.408; 2.411; mi. pa. 4.1.6). Avaṭṭhānaṃ jīvitindriyena tena anupāletabbato. Tenāha ‘‘āyu ṭhiti yapanā yāpanā’’tiādi. Upabhogo vedanāhi . Vedanāvasena hi iṭṭhādisabbavisayupabhogo. Yathāha – ‘‘vedayati vedayatīti kho, bhikkhave, tasmā vedanāti vuccatī’’ti (saṃ. ni. 3.79). Evaṃ pavattiyā nissayasamuppādaṭṭhitisambhogadassanatthaṃ cakkhundriyaṃ yāva upekkhindriyanti cuddasindriyāni desitāni. Yathā cetāni pavattiyā, evaṃ itarāni nivattiyā. Vivaṭṭasannissitena hi nibbattitāni saddhādīni pañca indriyāni nivattiyā nissayo. Uppādo anaññātaññassāmītindriyena tassa paṭhamaṃ uppajjanato. Avaṭṭhānaṃ aññindriyena. Upabhogo aññātāvindriyena aggaphalasamupabhogato. Evampi etāni eva indriyāni desitāni. Ettāvatā yathādhippetatthasiddhito aññesaṃ aggahaṇaṃ. Etenāpi nesaṃ desanānukkamopi saṃvaṇṇito veditabbo.

220.Kusalākusalavīriyādīnīti ettha ādi-saddena kusalasamādhiādīnaṃ, abyākatavīriyādīnañca saṅgaho daṭṭhabbo. Paccayādīti ādi-saddena desārammaṇādayo gahitā, yathāvuttavīriyādīni, cakkhādīni ca saṅgaṇhāti. Iccevaṃ sabbasaṅgāhikāni vīriyindriyādipadāni, cakkhundriyādipadāni ca. Tenāti ‘‘evaṃ santepī’’tiādinā bhūmivibhāgakathanena. Tannivattanenāti sabbesaṃ sabbabhūmikattanivattanena. Avijjamānasaṅgāhakattanti tassaṃ tassaṃ bhūmiyaṃ anupalabbhamānassa indriyassa saṅgāhakatā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

2. Pañhapucchakavaṇṇanā

Idha imasmiṃ ‘‘sattindriyā anārammaṇā’’ti evaṃ ekantānārammaṇatte vuccamāne na ābhaṭṭhaṃ jīvitindriyaṃ na bhāsitaṃ. Ṭīkāyaṃ pana anābhaṭṭhanti katasamāsaṃ katvā vuttaṃ. Rūpadhammesu saṅgahitatanti ‘‘rūpa’’nti gaṇitataṃ. Arūpakoṭṭhāsena arūpabhāvena siyāpakkhe saṅgahitaṃ. Kasmā? Tassa parittārammaṇāditā atthīti. Yasmā pana rūpārūpamissakasseva vasena siyāpakkhasaṅgaho yutto, na ekadesassa, tasmā ekadesassa taṃ anicchanto āha ‘‘adhippāyo’’ti. Idāni tamatthaṃ pakāsetuṃ ‘‘arūpakoṭṭhāsena panā’’tiādi vuttaṃ. Navattabbatāti parittārammaṇādibhāvena navattabbatā. Kathaṃ pana rūpakoṭṭhāsenassānārammaṇassa navattabbatāti codanaṃ sandhāyāha ‘‘na hi anārammaṇa’’ntiādi. ‘‘Avijjamānārammaṇānārammaṇesū’’ti iminā ‘‘anārammaṇā’’ti bāhiratthasamāso ayanti dasseti . Navattabbesūti sārammaṇabhāvena navattabbesu. Anārammaṇattāti ārammaṇarahitattā. ‘‘Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā ‘parittārammaṇā’tipi ‘mahaggatārammaṇā’tipi ‘appamāṇārammaṇā’tipī’’tiādīsu (vibha. 223) viya na sārammaṇasseva navattabbataṃ dasseti. Yathā ca na sārammaṇasseva navattabbatāpariyāyo, atha kho anārammaṇassāpīti sārammaṇe niyamābhāvo. Evaṃ navattabbaṃ sārammaṇamevāti ayampi niyamo natthīti dassento ‘‘navattabbassa vā sārammaṇata’’nti āha. Tassa na dassetīti sambandho. ‘‘Na hī’’tiādinā tamevatthaṃ vivarati.

Tattha rūpanibbānānaṃ sukhādisampayuttabhāvena navattabbatā, na parittārammaṇādibhāvenāti codanaṃ manasi katvā āha ‘‘athāpī’’tiādi. Tattha athāpi vattatīti sambandho. Siyā anārammaṇantipi vattabbaṃ siyāti anārammaṇaṃ dhammāyatanaṃ sārammaṇehi visuṃ katvā evaṃ vattabbaṃ siyā. Navattabba-saddo yadi sārammaṇesveva vatteyya, na cevaṃ vuttaṃ, avacane ca aññaṃ kāraṇaṃ natthīti dassento āha ‘‘na hi pañhapucchake sāvasesā desanā atthī’’ti. Tasmā navattabba-saddo anārammaṇesupi vattatevāti adhippāyo. Yāpi ‘‘aṭṭhindriyā siyā ajjhattārammaṇā’’ti ajjhattārammaṇādibhāvena navattabbatā vuttā, sā jīvitindriyassa ākiñcaññāyatanakāle paṭhamāruppaviññāṇābhāvamattārammaṇataṃ sandhāya vuttā, na sārammaṇasseva navattabbatādassanatthaṃ, nāpi anārammaṇassa parittārammaṇādibhāvena navattabbatābhāvadassanatthanti dassento ‘‘aṭṭhindriyā siyā ajjhattārammaṇāti ettha cā’’tiādimāha. Tattha siyā ajjhattārammaṇātīti iti-saddo ādiattho. Tena avasiṭṭhapāḷisaṅgaṇhanena ‘‘siyā na vattabbā ‘ajjhattārammaṇā’tipi ‘bahiddhārammaṇā’tipi ‘ajjhattabahiddhārammaṇā’tipī’’ti imāya pāḷiyā vuttamatthaṃ jīvitindriyassa dassento ‘‘jīvitindriyassa…pe… navattabbatā veditabbā’’ti āha, taṃ vuttatthameva.

Pañhapucchakavaṇṇanā niṭṭhitā.

Indriyavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app