18. Dhammahadayavibhaṅgo

1. Sabbasaṅgāhikavāravaṇṇanā

978. ‘‘Pañcakkhandhā’’tiādinā khandhādīnaṃ dhātusambhavapariyāpannapātubhāva bhūmantaratīsu dhātūsuuppādakadānādikusala kammatabbipākaabhiññeyyādiārammaṇadukadvayadiṭṭhādikusalattikāditikapañcakarūpalokiyadukadvayabhedabhinnānaṃ niravasesato saṅgahitattā dutiyavārādīnañca ettha anuppavesato sabbasāmaññena vutto paṭhamo sabbasaṅgāhikavāro nāma, dutiyo uppattānuppattidassanavāro nāmāti vuttaṃ. Tattha pana ‘‘kāmadhātuyā kati khandhā kati āyatanānī’’tiādinā (vibha. 991) tesaṃ atthitā eva vuttā, kiriyāvisesassa appayogo ‘‘atthi bhavati saṃvijjatī’’ti sāmaññakiriyāya viññeyyabhāvato, tenāyaṃ ‘‘sambhavāsambhavadassanavāro’’ti vattuṃ yutto, catuttho ca upapattikkhaṇe uppattānuppattidassanavāroti tattha pātubhāvāpātubhāvavacanato.

979.Yathāpucchanti pucchānurūpaṃ avitathabyākaraṇaṃ parehi katampi sabbaññuvacanaṃ viññāya katattā sabbaññubyākaraṇameva nāma hoti, ko pana vādo sabbaññunā eva kateti adhippāyo.

2. Uppattānuppattivāravaṇṇanā

991.Kāmadhātusambhūtānañcāti iddhiyā rūpadhātugatānaṃ kāmāvacarasattānañcāti attho. Ghānāyatanādīnaṃ abhāvenāti ettha yadi tadabhāvena gandhāyatanādīni āyatanādikiccaṃ na karonti , asaññasattesu cakkhāyatanassa abhāvena rūpāyatanaṃ āyatanādikiccaṃ na kareyya. Tato ‘‘asaññasattānaṃ devānaṃ upapattikkhaṇe dvāyatanāni pātubhavantī’’tiādivacanaṃ na vattabbaṃ siyā. Kāmāvacarādiokāsā tattha uppajjamānasattānaṃ, tattha pariyāpannadhammānaṃ vā adhiṭṭhānabhāvena ‘‘dhātū’’ti vuccanti, tathā yesu kāmāvacarādisattanikāyesu kāmāvacarādisattā uppajjanti, tesaṃ sattānaṃ uppatti etthāti sattuppattīti vuccamānā te sattanikāyā ca, na panettha apariyāpannokāso apariyāpannasattanikāyo ca atthi, yo ‘‘dhātū’’ti vucceyyāti imamatthaṃ dassento ‘‘okāsavasena vā sattuppattivasena vā apariyāpannadhātu nāma natthī’’ti āha. Sattuppattivasenāti iminā vā okāsasattalokadvayaṃ saha gahetvā tādisāya apariyāpannadhātuyā abhāvaṃ dasseti, sattabhāvena vā uppatti sattuppatti, sattāvāsavasena taṃtaṃbhavavasena uppajjamānā upādinnakakkhandhā taṃtaṃpariyāpannānaṃ sadisādhiṭṭhānabhāvena dhātūti vuccantīti evaṃ apariyāpannadhātu natthīti attho.

3. Pariyāpannāpariyāpannavāravaṇṇanā

999.Bhavavasena okāsavasena ca paricchinnāti tattha aññattha ca uppajjamānā upādinnakakkhandhā taṃtaṃpariyāpannā sabbe daṭṭhabbā.

6. Uppādakakammaāyuppamāṇavāro

(1.) Uppādakakammavaṇṇanā

1021. Khandhādīnaṃ dhātusambhavādivasena pabhedaṃ vatvā ye sattā dhātuppabhedavanto, yañca tesaṃ uppādakakammaṃ, yo ca tassa vipāko, tesaṃ vasena pabhedaṃ dassetuṃ ‘‘tayo devā’’tiādiko chaṭṭhavāro āraddho. Khandhādayo eva hi dhātuttayabhūtadevavasena dānādikammavasena taṃtaṃāyuppamāṇaparicchinnaupādinnakakkhandhavasena ca bhinnāti. Catudoṇaṃ ambaṇaṃ, chadoṇanti eke.

Uppādakakammavaṇṇanā niṭṭhitā.

(2.) Āyuppamāṇavaṇṇanā

1024.Tayopijanāti tayo janasamūhāti adhippāyo.

1025.Ābhāti sobhanā pabhā.

1026. Kañcanapiṇḍo viya sassirikā kañcanapiṇḍasassirikā. Tattha pana sobhanapabhāya kiṇṇā subhākiṇṇāti vattabbe ā-kārassa rassattaṃ antimaṇa-kārassa ha-kārañca katvā ‘‘subhakiṇhā’’ti vuttā, atha pana subhena kiṇṇā subhakiṇṇā. Purimapadesupi parittaṃ subhaṃ etesanti parittasubhā, appamāṇaṃ subhaṃ etesanti appamāṇasubhāti subha-saddena samāso yojetabbo hoti.

1027.Ārammaṇamanasikārā pubbabhāgena kathitāti jhānakkhaṇe tato pacchā vā parittādikasiṇārammaṇabhāvanāya āvajjanena ca jhānassa ārammaṇamanasikāranānattatā na hoti, pubbabhāgabhāvanāya pana pubbabhāgāvajjanena ca hotīti attho. Pubbabhāgabhāvanāya vasena hi jhānaṃ parittapathavīkasiṇādīsu taṃtadārammaṇaṃ hoti, pubbabhāgena taṃtaṃkasiṇāvajjanena taṃtaṃmanasikāranti. Chandādayo pana appanākkhaṇepi vijjanti. Tattha paṇidhīti na taṇhāpatthanā, atha kho chandapatthanāva daṭṭhabbā. Adhimokkho nicchayo. Abhinīhāro cittappavattiyeva. Yadi pana bhavachandabhavapatthanādayo taṃtaṃbhavavisesaniyāmakā adhippetā. ‘‘Appanāyapi vaṭṭantī’’ti etassa appanāya pavattāya tato pacchāpi vaṭṭantīti attho daṭṭhabbo. Saññāvirāgādīhi pana visesiyamānaṃ ārammaṇaṃ tathā tathā tattha pavatto manasikāro ca bhavavisesaniyāmako pubbabhāgova vaṭṭatīti ‘‘ārammaṇamanasikārā pubbabhāgena kathitā’’ti vuttaṃ.

Vipulā phalāti vipulasantasukhāyuvaṇṇādiphalā. Suṭṭhu passanti paññācakkhunā maṃsadibbacakkhūhi ca.

1028. ‘‘Yāva na taṃ pāpakammaṃ byantī hotī’’ti (ma. ni. 3.250) vacanato ‘‘kammamevapamāṇa’’nti āha, abbudādiāyuppamāṇaparicchedo pana kammavaseneva katoti adhippāyo.

Nilīyanokāsassa abhāvāti samānajātikena accharāgaṇena sabbadā parivāriyamānassa kāmaguṇākiṇṇassa tabbirahitaṭṭhānassa abhāvāti attho.

Kiṃ niyametīti kiṃ jhānaṃ upapattiṃ niyametīti attho. Nava brahmaloketi brahmapārisajjādayo navapi sodhetvā. Matthaketi vehapphalesūti attho. Seṭṭhabhavā nāmāti tato paraṃ agamanato uttamabhavāti adhippāyo. Teneva bhavasīsānīti gahitā. Imesu tīsu ṭhānesūti vehapphalādiṭṭhānāni eva sandhāya vuttaṃ. Vehapphalato pana purimesu navasu nibbattaanāgāmī arūpadhātuṃ upapajjatīti katvā ‘‘rūpadhātuyā cutassa arūpadhātuṃ upapajjantassa kassaci satta anusayā anusenti, kassaci pañca, kassaci tayo anusentī’’ti (yama. 2.anusayayamaka.311) idaṃ vuttaṃ, na vehapphalādīsu upapannaṃ sandhāyāti ayamettha adhippāyo siyā. Yaṃ pana vuttaṃ ‘‘navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattiyeva hoti, na heṭṭhūpapattī’’ti, etena heṭṭhūpapatti eva nivāritā, na tesveva uparūpari vehapphale ca upapatti arūpadhātūpapatti ca. ‘‘Paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī nava brahmaloke sodhetvā matthake ṭhito parinibbātī’’ti idampi anupubbena ārohantaṃ sandhāya vuttanti na tena tassa matthakaṃ appattassa arūpadhātuṃ upapatti nivāritāti daṭṭhabbā.

Yo vā aññattha tattha vā maggaṃ bhāvetvā cavitvā tattha upapanno avikkhambhitarūparāgo ariyasāvako, taṃ sandhāya ayaṃ aṭṭhakathā vuttā. Teneva ‘‘navasu brahmalokesu nibbattaariyasāvakāna’’nti, ‘‘paṭhamajjhānabhūmiyaṃ nibbatto anāgāmī’’ti, ‘‘imesu tīsu ṭhānesu nibbattaanāgāmino’’ti ca sabbattha nibbattaggahaṇaṃ kataṃ. Tassa pana yena tattha upapanno, tasmiṃ rūparāge vikkhambhite puna bhavābhilāso na bhavissatīti arūparāgupacchedo ca bhavissatiyeva. Yo pana puthujjano tattha nibbatto ariyamaggaṃ bhāvetvā arūpehi vikkhambhitarūparāgo uppanne magge nibbattabhavādīnavadassanavasena anivattitabhavābhilāso, tassa vasena yamakapāḷi pavattāti vā ayamattho adhippeto siyā.

Āyuppamāṇavaṇṇanā niṭṭhitā.

7. Abhiññeyyādivāravaṇṇanā

1030. ‘‘Ruppanalakkhaṇaṃ rūpaṃ, phusanalakkhaṇo phasso’’tiādinā sāmaññavisesalakkhaṇapariggāhikā salakkhaṇapariggāhikā diṭṭhikaṅkhāvitaraṇavisuddhiyo ñātapariññā, tato paraṃ yāva anulomā tīraṇapariññā, udayabbayānupassanato paṭṭhāya yāva maggā pahānapariññā.

Tattha tatthāti khandhādīnaṃ tāva khandhavibhaṅgādīsu pañhapucchakavāre vattabbaṃ vuttaṃ, hetuādīnañca khandhādīsu antogadhattā tattha tattha pañhapucchakavāre vattabbaṃ vuttamevāti daṭṭhabbaṃ.

Abhiññeyyādivāravaṇṇanā niṭṭhitā.

Dhammahadayavibhaṅgavaṇṇanā niṭṭhitā.

Iti sammohavinodaniyā līnatthapadavaṇṇanā

Vibhaṅga-mūlaṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app