17. Khuddakavatthuvibhaṅgo

1. Ekakaniddesavaṇṇanā

843-4.Atthipaṭiccaṃnāmāti atthitā paṭiccattho nāma, asatipi sahajātapurejātādibhāve yasmiṃ sati yaṃ hoti, so tassa paccayoti katvā yathā tathā atthitāmattaṃ idha paṭiccatthoti attho. Taṃ pana paṭiccatthaṃ byatirekamukhena pākaṭataraṃ kātuṃ ‘‘yathā’’tiādimāha. Tattha nissayādipaccayabhāvena paṭiccāti vuttanti nissayādipaccayabhāvato paccayabhūtaṃ cakkhādi ‘‘paṭiccā’’ti vuttaṃ. Ekissā seṇiyāti aṭṭhārasasu seṇīsu mayaṃ amukāya seṇiyā jātāmha, na aññe viya appaññātāti evamettha atthaṃ vadanti.

Purato karaṇaṃ pamukhabhāvakaraṇaṃ. Nidhānarāsīti nidahitvā ṭhapitadhananicayo. Yasoti issariyaṃ. Taṃ pana yesu vattati, tesu paṭṭhāpakaāṇākaraṇehi pākaṭo hotīti ‘‘paṭṭhāpakamado, āṇākaraṇamado’’ti ca vuttaṃ.

845.Vatthunāti jātiādipavattihetunā.

846.Patiṭṭhābhāvoti kusalakammesu patiṭṭhānābhāvo, so pana yasmā kusalakiriyāya ṭhānaṃ na hoti, tasmā ‘‘kusalakaraṇe aṭṭhāna’’nti āha. Pamādasaṅkhātassa atthassa evamādiko pariyāyoti yojanā. Ādi-saddena ‘‘vacīduccarite, manoduccarite cittassa vossaggo, makkho, paḷāso’’ti ca evamādikassa saṅgaho daṭṭhabbo. ‘‘Pamādo pamajjanādī’’tiādiko tadatthappakāsako, ‘‘cittassa vossaggo vossaggānuppādana’’ntiādiko tappariyāyappakāsako byañjanapariyāyo ca apariyantoti sambandho. ‘‘Cattāro khandhe dassetī’’ti iminā sativossaggākārappavattā cattāro akusalakkhandhā pamādoti vadati.

847. Anivātavuttitāya hetubhūto cittasampaggaho mānaviseso.

848. Uttarabhāvo uttariyaṃ, karaṇena uttariyaṃ karaṇuttariyaṃ, sārambhena parassa kiriyato uttarikiriyā.

849.Neruttikavidhānenāti i-kāracca-kārānañca ra-kāratāpādanena.

Attahitaṃ attāti uttarapadalopena niddesamāha yathā ‘‘rūpabhavo rūpaṃ, bhīmaseno bhīmo’’ti ca. Ādinno, patto vā attho attāti niruttinayena padasiddhi veditabbā.

Mudditassāti aṅkitassa.

850.Jānantasseva mahājanassa. Upādānādipaccayeti indhanudakacīvarādike pāripūrihetuke.

851.Gaṇṭhikā sayaṃ gaṇṭhikaraṇato. Patirūpavacanato, aññesaṃ gaṇṭhibhedato ca gaṇṭhibhūtā.

852. Abhejjantaratāya samāsevitatāya suṭṭhu āsevitatāya.

853. Cirakālaparibhāvitattena temanakaraṇaṃ allabhāvakaraṇaṃ, lobhavasena avassavananti attho.

Evaṃ sante kathaṃ khīyananti niddesoti āha ‘‘khīyananti cā’’tiādi.

854.Cīvaramaṇḍanādīnanti cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanāti imesaṃ. Idāni taṃ visesanabhāvaṃ yojetvā dassetuṃ ‘‘cīvarena hī’’tiādi vuttaṃ.

855. Sabhāgarahito, sabhāgapaṭipakkho vā asabhāgo, ananukūlānaṃ paṭikkūlatā vā. Tenāha ‘‘mānathaddhatā, virodho vā’’ti.

856.Saṅkampanā ukkaṇṭhanāvasena anavaṭṭhānaṃ, anavadhānaṃ vā. Tassa tassa ārammaṇassa taṇhāyanā.

857.Kāyassāti nāmakāyassa. Tasmiñhi avipphārike rūpakāyopi avipphāriko hoti.

860.Rāgādīnanti rāgamohaahirikānottappavicikicchādīnaṃ.

861. Tividhampi kuhanavatthuṃ dassetunti sambandho. Tatthāti mahāniddese. ‘‘Tattha katamā kuhanā lābhasakkārasilokasannissitassā’’tiādinā (vibha. 861) idha khuddakavibhaṅge āgataṃ desanānayaṃ nissāya mahāniddesadesanā pavattāti āha ‘‘nissayabhūtāya imāya pāḷiyā’’ti.

Antarahitānīti antavikalāni chindantāni.

Lābhasakkārasilokahetu sambhāvanādhippāyena saṃyatākāradassanaṃ kohaññanti āha ‘‘pāpicchatāya niratthakakāyavacīvipphandaniggahaṇaṃ koraja’’nti. Yo saṃvegabahulo kukkuccako pubbenāparaṃ attanopi kiriyaṃ parisaṅkanto paccavekkhamāno tiṭṭhati, tādisaṃ viya attānaṃ dassento ‘‘atiparisaṅkito’’ti vutto.

864. Pasaṃsāmukhena nindananti pasaṃsāvatthuto khipanaṃ bahi chaḍḍanaṃ yathā ‘‘adāyakaṃ aho dānapatī’’ti.

865.Gavesanakammanti appakena lābhena mahantassa pariyesanakabyāpāro.

866. Pokkharaṃ vuccati sundaraṃ, vaṇṇassa sundarabhāvo vaṇṇapāripūrī hotīti āha ‘‘vaṇṇapāripūrī vā vaṇṇapokkharatā’’ti.

879.Seyyamānādiniddesesūti ‘‘tattha katamo seyyassa ‘seyyohamasmī’ti māno’’tiādinā (vibha. 869) niddiṭṭhesu navasu mānaniddesesu. ‘‘Seyyādipuggalo’’ti idaṃ tattha pāḷiyaṃ seyyādīnaṃ navannaṃ puggalānaṃ āmaṭṭhattā vuttaṃ. Idha pana puggalāmasane sati seyyapuggalo ca āmasitabbo siyā. Tenevāha ‘‘seyyamānabhāvepī’’ti. Seyyamānabhāvepīti pi-saddo ākaḍḍhako aseyyamānaniddesepi puggalāmasanassa katattā. Yassa kassacīti seyyādīsu yassa kassaci puggalassa.

880.Purimamānassāti pubbe pavattassa sadisamānassa, hīnamānassa vā, sadisamānavaseneva pana pāḷi āgatā.

881. ‘‘Migānaṃ kotthuko anto, pakkhīnaṃ pana vāyaso’’ti (jā. 1.3.135) vacanato āha ‘‘pakkhijātīsu vāyaso anto lāmako’’ti.

882.Virāganti arahattaṃ.

883.Mānasampayuttacchando taṇhāchando. Mānasabhāvaṃ anugato seyyādito sampaggaṇhanavasena pavatto mānasampayuttakattukamyatāchando vā mānacchando.

884.Tatthāti tasmiṃ vilambane nipphādetabbe. Yuttaṃ anucchavikaṃ. Muttaṃ vissaṭṭhaṃ. Siliṭṭhaṃ sahitaṃ, atthadvayavibhāvakaṃ vā.

888.Anuddayassevāti mettāyantassa viya anukampantassa viya vikappanāti āha ‘‘sahananditādikassā’’ti, mettādipatirūpena pavattagehasitasinehassāti attho. Tenāha ‘‘tādisorāgo’’ti. Attho yujjatīti evampi ‘‘tatthā’’ti pāḷipadassa attho yujjati. Parānuddayatāhetuko hi parānuddayatāsahito so vitakkoti.

890. Kāmaguṇapāripūriyā yebhuyyena loko sambhāvetīti āha ‘‘anavaññattatthameva kāmaguṇe ca patthetī’’ti.

Ekakaniddesavaṇṇanā niṭṭhitā.

2. Dukaniddesavaṇṇanā

891.Bandhatīti kujjhanākāraṃ bandhati ghaṭeti. Upanāho hi āghātavatthunā cittaṃ bandhanto viya hoti, yato aññathā pavattitvāpi avidite upanāhe āghātavatthusannissitova hoti.

892.Dantehichinditvāti dantehi chinditvā viya ekadesaṃ apanetvā ekadesaṃ gahetvāti adhippāyo.

894.Accayaṃ katvāti vītikkamaṃ katvā. Paṭicchādaneti attanā katassa accayassa paṭicchādane. Vocchindanaṃ vītikkamakiriyāya appaṭijānavasena upacchindanaṃ, vocchindanena chādanā vocchindanachādanā.

Asammābhāsane saṭha-saddo loke niruḷhoti āha ‘‘yo na sammā bhāsati, so saṭho’’ti. Saṭhassa yakkhasūkarasadisataṃ dassento ‘‘kucchi vā piṭhi vā jānituṃ na sakkā’’ti āha, indajālasadiso vā eso daṭṭhabbo.

Yo sabbathā vipannajjhāsayopi samāno kāyavacībhedamattena attānaṃ sampannaṃ viya dassetvā lokaṃ vañcento aññathā santaṃ aññathā pavedeti. Tenāha ‘‘tenetaṃ sāṭheyyaṃ māyāto balavatarā vañcanāti daṭṭhabba’’nti. Santadosapaṭicchādanameva hi māyā. Tenevāti balavataravañcanābhāveneva. Daḷhakerāṭiyañhi ‘‘parikkhatatā’’ti vuttaṃ.

908.Abhāvepīti pi-saddena ‘‘ko pana vādo bhāve’’ti dasseti. Yadipi hi puthujjanānaṃ, ekaccānañca sekkhānaṃ yathārahaṃ attābhinivesādīhi katūpakāraṃ rūparāgādisaṃyojanakiccaṃ sādheti, ekaccānaṃ pana vinā eva tehīti kassacipi kilesassa avikkhambhitattā kathañcipi avimutto kāmabhavo ajjhattaggahaṇassa visesapaccayoti ‘‘ajjhatta’’nti vuccati, tadabhāvato ‘‘bahiddhā’’ti laddhavohāre rūpārūpabhave kevalampi saṃyojanakiccaṃ sādhentaṃ pavattatīti, tato eva rūpārūpāvacarasattānaṃ bahiddhāsaṃyojanabhāvahetajātanti ca ‘‘bahiddhāsaṃyojana’’nti vuccatīti imamatthamāha ‘‘sakkāyadiṭṭhādīnaṃ…pe… yojanaṃ nāmā’’ti.

Dukaniddesavaṇṇanā niṭṭhitā.

3. Tikaniddesavaṇṇanā

909. Avijjābhavataṇhāhi viya issāmacchariyadomanassādisahāyabhūtena dosenapi bhavābhisaṅkharaṇaṃ hotīti ‘‘akusalamūlāneva vaṭṭamūlānī’’ti. Tenāha ‘‘tīhi…pe… kathito’’ti.

919. Rūpārūpāvacaravipākānaṃ santapaṇītabhāvena uḷāratamattā tattha sātisayo bhavarāgo vutto.

920.Mānena ṭhapanāti mānena seyyādivasena attano ṭhapanā. Ṭhapanāti ca dahanā, paggaṇhanā vā.

921.Taṃsampayuttāti dosasampayuttā.

922.Tesaṃ vaṇṇabhedanti tesaṃ jīvānaṃ vaṇṇavisesaṃ, tesaṃ vā tathā kathentānaṃ sutvā. Byāpīti sakalalokabyāpī, sakalasarīrabyāpī vā. Parimaṇḍaloti paramāṇuppamāṇo hutvā parimaṇḍalo. Ādi-saddena aṅguṭṭhappamāṇo vayappamāṇotiādikaṃ saṅgaṇhāti.

923.Utuvipariṇāmajo sītādiutuviparivattajāto. Opakkamiko attano, parassa vā tādisaupakkamanibbatto. Visamaparihārajo cirāsanaciraṭṭhānādinā kāyassa visamapariharaṇato jāto. Sannipātajo sañcayato paṭṭhāya paccekaṃ visamākārato dosattayasamodhānato jāto. Kammasamuṭṭhāno utuvipariṇāmādīhi vinā kammato samuṭṭhito. Pittasemhavātasamuṭṭhānā pana pittādīnaṃ adhikabhāveneva vuttā. Sabbassāpi hi rogassa dosattayaṃ āsannakāraṇaṃ dosappakopena vinā abhāvato. Kammaṃ padhānakāraṇaṃ katokāse eva tasmiṃ uppajjanato, itaraṃ pana tassa sahakārikāraṇaṃ daṭṭhabbaṃ. Tayidaṃ pubbekatahetuvādino paṭikkhipanti. Upapajjavedanīyaphalampi pubbekatahetukapakkhikameva atītaddhikattā kammassāti arucisūcanatthaṃ kira-saddaggahaṇaṃ karoti ‘‘upapajjavedanīyañca kira paṭikkhipantī’’ti.

924.Dāhakāraṇatāyāti rāgādidasavidhaggidāhassa, narakaggidāhassa ca kāraṇatāya.

926.Puthunimittasabhāvesūti puthu nānākilesādīnaṃ kāraṇasabhāvesu.

931. Addanaṃ addā maddavo, anekatthattā dhātūnaṃ tappaṭikkhepena anaddāti āha ‘‘amudutā vā anaddā’’ti.

936. Ayonisomanasikārahetukattā āvajjanāya akusalānukūlakiccatā daṭṭhabbā.

Tikaniddesavaṇṇanā niṭṭhitā.

4. Catukkaniddesavaṇṇanā

939.Evaṃ-saddenāti nidassanatthena evaṃ-saddenāti adhippāyo. Bhavo eva abhivuddho abhavo yathā ‘‘asekkhā dhammā’’ti (dha. sa. tikamātikā 11). Dutiyasmiṃ pakkhe bhavābhavasaddena sampattivipattiyo, vuddhihāniyo vā vuttāti veditabbā.

Agatiyāti ayuttagatiyā, appatirūpakiriyāyāti attho.

Kodhūpāyāsa…pe… mātugāmā vā ūmiādibhayanti yojanā. Pañcakāmaguṇamātugāmaggahaṇeti pañcakāmaguṇaggahaṇe, mātugāmaggahaṇe ca.

‘‘Sayaṃkataṃ sukhadukkha’’ntiādikā diṭṭhi yadipi aññesampi diṭṭhigatikānaṃ attheva, timbaruko pana tathādiṭṭhiko bhagavantaṃ upasaṅkamitvā pucchīti sā diṭṭhi ‘‘timbarukadiṭṭhī’’ti (saṃ. ni. 2.18) vuttā. Tenāha ‘‘timbaruko…pe… āgatattā’’ti.

Catukkaniddesavaṇṇanā niṭṭhitā.

5. Pañcakaniddesavaṇṇanā

940.Āgamanassa paṭisandhiggahaṇavasenāti adhippāyo.

941.Upacayanatoti vaḍḍhanato. Aññathāti lābhato takkanato ca aññappakāro gahitoti taṃ dassento ‘‘saddhāruciādīhī’’ti āha. Anussavato hi saddahanaṃ, ruccanaṃ pana jātissarañāṇatopi hoti. Ādi-saddena khantiādīnaṃ saṅgaho.

942. Akkhanti mūlaṃ etesanti akkhantimūlakā. Dukkaṭadubbhāsitatādidosā tādisāni kāyavacīmanoduccaritāni.

943.Udaggatāsaṅkhāto avūpasamo na uddhaccasaṅkhātoti pītiyā eva savipphārikatāsaṅkhātaṃ asantasabhāvaṃ āha. Avūpasamahetubhūtoti vikkhepahetubhūto. Pītiyā ākāroti pītiyā pavattiākāro.

Pañcakaniddesavaṇṇanā niṭṭhitā.

6. Chakkaniddesavaṇṇanā

944.Tenāti kodhādīnaṃyeva vivādamūlattā.

945. Kusalānuyoge sātaccaṃ kusalānuyogasātaccaṃ.

Gaṇena sattasamūhena saṅgaṇi sannipatanaṃ yena saddhiṃ, tena saṅgati gaṇasaṅgaṇikā. Kassaci ghāsacchādanādikassa.

946.Upavitakketīti ārammaṇaṃ upecca takketi.

948.Adhiccasamuppannikoti ‘‘adhiccasamuppanno attā ca loko cā’’ti evaṃvādī.

Chakkaniddesavaṇṇanā niṭṭhitā.

8. Aṭṭhakaniddesavaṇṇanā

952.Osīdanākārenāti kattabbakamme anussahanākārena.

958.Te abhinivesā asaññīvādā vadanti etehīti.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

9. Navakaniddesavaṇṇanā

960-963.Dasamassāti aṭṭhānaghātassa.

Ajjhattanti gocarajjhattaṃ adhippetaṃ. Etassa gāthāvacanassa. Niṭṭhapetvāti abhinivissa.

964.Aññesaṃ phassādīnaṃ saṅkhatabhāve yathāsakaṃpaccayehi. Yenākārena mānassa sātisayā pavatti, taṃ dassetuṃ ‘‘ahanti, asmīti cā’’ti vuttaṃ. Attanoti diṭṭhigataparikappitassa attano. Yathā mānassa sampaggahavasena, evaṃ taṇhāya mamattavasena, diṭṭhiyā niccādivasena pavatti visesavatī samānepi anāgatakālāmasaneti āha ‘‘bhavissantī…pe… vutto’’ti. ‘‘Ahamasmī’’ti pana pavattamānasseva bhavatīti sabbapadasādhāraṇassa mānasseva vasena iñjitāditā aṭṭhakathāyaṃ vuttā.

Navakaniddesavaṇṇanā niṭṭhitā.

10. Dasakaniddesavaṇṇanā

970.Saṅkappananti ‘‘kusalatā’’ti vuttapadassa atthavacanaṃ. Tassā upāyacintāya. Micchābhāvo sāvajjabhāvo. Tadākāro mohoti yathāvuttākārena pavatte cittuppāde moho. Tassāpi yathāvuttapaccavekkhaṇāyapi yathākatapāpepi. Adhimānasampayuttaṃ sañjānanaṃ pakatipurisantaradassanādivasena pavattaṃ diṭṭhisampayuttacittaṃ phalaṃ viya vimuttanti gahitaṃ daṭṭhabbaṃ.

Dasakaniddesavaṇṇanā niṭṭhitā.

Taṇhāvicaritaniddesavaṇṇanā

973.Visesaṃakatvāti anupanidhānaṃ, samato ca asamato ca upanidhānanti imaṃ vibhāgaṃ akatvā, yo ‘‘itthaṃ, evaṃ, aññathā’’ti padehi pakāsito.

Visesassāti ‘‘itthaṃ, evaṃ, aññathā’’ti yathāvuttasseva visesassa. Diṭṭhiyāti diṭṭhiyā gahitāya tadavinābhāvinī taṇhā dassitā. Sīsasīsamūlakehīti catūhi sīsehi, dvādasahi ca sīsamūlakehi. Sayameva ca taṇhā dassitāti yojanā. Yadi diṭṭhimānagāhopi idhādhippeto, yato ‘‘taṇhāmānadiṭṭhivasena samūhagāhato’’ti (vibha. aṭṭha. 973) aṭṭhakathāyaṃ vuttaṃ, kathaṃ ‘‘taṇhāvicaritānī’’ti vacananti āha ‘‘diṭṭhimānesū’’tiādi. Taṃmūlakattāti taṇhāmūlakattā.

974. Na avakkarīyatīti anavakārī, taṃ anavakāriṃ katvā, taṃ padantarena vibhāvento ‘‘anavakkari, taṃ katvā’’ti āha. Vikkhepanaṃ avayavato vibhāgo. Attato avinibbhujitvāti yvāyaṃ diṭṭhigatikaparikappito attā, tato avisuṃ katvā.

976. Bahikatāni rūpādīni upagantvā pavattā taṇhā upādāyāti vuttāti yojanā.

Ekaccassa puggalassa ekasmiṃ attabhāve kassaci taṇhāvicaritassa asambhavo, kassacideva sambhavoti āha ‘‘kassaci sambhavadassanatthaṃ vutta’’nti.

Taṇhāvicaritaniddesavaṇṇanā niṭṭhitā.

Khuddakavatthuvibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app