13. Appamaññāvibhaṅgo

1. Suttantabhājanīyavaṇṇanā

642.Disādesodhināti ‘‘ekaṃ disa’’ntiādidisodhinā, vihāragāmanigamanagarajanapadarajjādidesodhinā ca. Sattodhināti ‘‘sabbā itthiyo, sabbe purisā, ariyā, anariyā’’tiādivasappavattena sattodhinā. Etassāti etassa padassa, padatthassa vā. Anuvattakanti adhikāravasena pavattakaṃ. Taṃ dvayanti tathā-saddo, iti-saddoti ubhayaṃ. ‘‘Tathā dutiya’’nti hi vutte ‘‘tathā-saddo yathā mettāsahagatena cetasā puratthimādīsu ekaṃ disaṃ pharitvā viharati, tathā dutiyampi disaṃ mettāsahagatena cetasā pharitvā viharatī’’ti imamatthaṃ dīpeti. Sesadvayepi eseva nayo. Yasmā itīti ayaṃ iti-saddo pakāratthe, evanti vuttaṃ hoti, tasmā ‘‘yathā mettāsahagatena cetasā ekaṃ, dutiyaṃ, tatiyaṃ, catutthaṃ disaṃ pharitvā viharati, evaṃ uddhaṃ, adho, tiriyaṃ mettāsahagatena cetasā pharitvā viharatī’’ti imamatthaṃ dīpeti. Tena vuttaṃ ‘‘mettā…pe… taṃ dvaya’’nti. Tassāti dvayassa. Pharaṇantarādiṭṭhānanti pharaṇato aññaṃ pharaṇantaraṃ, taṃ ādi yassa, taṃ pharaṇantarādi. Pharaṇantarañhetaṃ mettābhāvanāya, yadidaṃ vipulatā. Ādi-saddena bhummantarapaguṇabhāvādi gayhati, tassa pharaṇantarādino ṭhānaṃ ṭhānabhūto ‘‘vipulenā’’tiādinā vuccamāno mettābhāvanāviseso. Vuttappakāramattaparāmasanassa tassa dvayassa aṭṭhānaṃ anokāsoti. Iti katvā iminā kāraṇena na vuttaṃ taṃ dvayanti attho.

643.Rāgassāti kāmarāgassa. Sinehassāti puttasinehādisinehassa. Vipattiyāti rāgasinehasaṅkhātāya mettābhāvanāya vipattiyā vināsassa. Anuppattito hirottappabalena anuppajjanato.

645.Adhimuñcitvāti bhāvanācittaṃ ārammaṇe suṭṭhu vissajjetvā, taṃ panettha adhimuccanaṃ yasmā pharaṇavaseneva hoti, tasmā vuttaṃ ‘‘suṭṭhu pasāretvā’’ti. Yasmā pana ārammaṇe suṭṭhu asaṃsappanavaseneva taṃ mettābhāvanāya adhimuccanaṃ hoti, tasmā ‘‘balavatā vā adhimokkhena adhimuccitvā’’ti ca vuttaṃ.

648.Etesaṃ padānaṃ sabbena sakalena disādesādibhedena avadhinā. Sabbāvadhidisādipharaṇākārehīti sabbāvadhibhūtadisādesapuggalapharaṇappakārehi.

650.Vighātavasenāti vikkhambhanavasena.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

699.Kathitānaṃ kusalādidhammānaṃ. Imasmiṃ pana appamaññāvibhaṅge kathitā appamaññā, tā ca sabhāvato lokiyā eva, na khandhavibhaṅgādīsu kathitā khandhādayo viya lokuttarāpīti ekaṃsato sabbāsaṃ appamaññānaṃ lokiyabhāvameva dīpetuṃ aṭṭhakathāyaṃ ‘‘imasmiṃ panā’’tiādi vuttanti imamatthaṃ dassento āha ‘‘imasmiṃ pana…pe… hotī’’ti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Appamaññāvibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app