6. Paṭiccasamuppādavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavāravaṇṇanā

225.‘‘Vuttattā’’ti idaṃ nissakkaṃ kiṃ lakkhaṇaṃ? Hetulakkhaṇaṃ. Yadi evaṃ taṃhetuko vibhajjavādibhāvo āpajjati. Na hi moggaliputtatissattherena vuttattā buddhasāvakā vibhajjavādino ahesunti? Nayidamevaṃ. Tividho hi hetu ñāpako, kārako, sampāpakoti. Tesu ñāpakahetu idhādhippeto, tasmā tena mahātherena ‘‘kiṃ vādī, bhante, sammāsambuddho’’ti puṭṭhena ‘‘vibhajjavādī, mahārājā’’ti tadā vuttavacanena ñāyati ‘‘sammāsambuddhasāvakā vibhajjavādino’’ti imamatthaṃ dasseti kiṃ…pe… vuttattā…pe… vibhajjavādino’’ti. ‘‘Ahañhi, brāhmaṇa, vinayāya dhammaṃ desemi rāgassā’’tiādiṃ vatvā ‘‘no ca kho yaṃ tvaṃ sandhāya vadesī’’tiādinā (pārā. 5-9) verañjabrāhmaṇassa bhagavatā venayikādibhāvo vibhajja vuttoti taṃ anuvadantā sāvakāpi tathā vadantīti āha ‘‘te hi venayikādibhāvaṃ vibhajja vadantī’’ti. Cīvarādīnanti ādi-saddena somanassādīnaṃ saṅgaho daṭṭhabbo. Tānipi hi sevitabbāsevitabbabhāvena vibhajja vuttāni. Vibhajjavādiparisā vibhajjavādimaṇḍalanti etasmiṃ atthe yathā taṃ otiṇṇo nāma hoti, taṃdassanatthaṃ ‘‘ācariye anabbhācikkhantenā’’tiādi vuttaṃ. Sakasamayāvokkamādi hi paramatthato tadotāro. ‘‘Asaṃkiliṭṭhāpi avijjā atthi amaggavajjhā, yāya nivutā khīṇāsavāpi nāmagottādīsu ekaccaṃ na jānanti, sā kusalacittuppādesupi pavattatī’’ti nikāyantariyā. Taṃ sandhāyāha ‘‘avijjā puññāneñjābhisaṅkhārānaṃ hetupaccayo hotītiādiṃ vadanto’’ti. Upalakkhaṇañhetaṃ sahajātakoṭiyā. Ādi-saddena akusalacittenapi ñāṇaṃ uppajjati, yā saṃkiliṭṭhā paññāti, acetasikaṃ sīlaṃ, aviññattisaṅkhātaṃ rūpabhāvaṃ dussilyanti evamādiṃ saṅgaṇhāti. Parasamayāyūhanaṃ parasamaye byāpārāpattiyā. Yo tattha sakasamayena viruddho attho, tassa vā dīpanena siyā, parasamaye vādāropanena vā . Tesu purimaṃ ‘‘ācariye anabbhācikkhantenā’’ti iminā apanītanti itaraṃ dasseti ‘‘parasamayaṃ…pe… anāyūhantenā’’ti. Asampiṇḍentenāti upacayatthaṃ sandhāya vadanti. Āyūhana-saddo pana upacayattho na hotīti kecivādo na sārato gahetabbo.

Tabbipariyāyenāti yathāvinayaṃ avaṭṭhānena. Sāvajjassa anavajjatādīpanādinā kammantaraṃ bhindanto vināsento, āloḷento vā dhammataṃ dhammasabhāvaṃ vilometi viparītato dahati. Mahāpadeseti mahāapadese, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇāni. Mahāpadeseti vā mahāokāse, mahantāni dhammassa patiṭṭhānaṭṭhānānīti vuttaṃ hoti. Tatrāyaṃ vacanattho – apadisīyatīti apadeso, buddho apadeso etassāti buddhāpadeso. Esa nayo sesesupi. Atthato cāyaṃ mahāpadeso ‘‘sammukhā metaṃ bhagavato suta’’ntiādinā kenaci ābhatassa ‘‘dhammo’’ti vā ‘‘adhammo’’ti vā vinicchayane kāraṇaṃ. Kiṃ pana tanti? Tassa yathābhatassa suttotaraṇādi eva. Yadi evaṃ kathaṃ cattāroti? Dhammassa dve sampadāyo bhagavā, sāvakā ca. Tesu sāvakā saṅghagaṇapuggalavasena tividhā. Evaṃ ‘‘amumhā mayā ayaṃ dhammo paṭiggahito’’ti apadisitabbānaṃ bhedena cattāro. Tenāha ‘‘sammukhā metaṃ bhagavato suta’’ntiādi. Nettiyampi vuttaṃ ‘‘buddhāpadeso saṅghāpadeso sambahulattherāpadeso ekattherāpadeso’’ti.

Suttasuttānulomaācariyavādaattanomatimahāpadeseti ettha tisso saṅgītiyo āruḷhāni tīṇi piṭakāni atthasūcanādiatthena suttaṃ. Yathāvuttassa suttassa anulomato yathāvuttā eva cattāro mahāpadesā suttānulomaṃ. Pāḷiyā atthagāhaṇena dhammatāyaṃ patiṭṭhāpanato aṭṭhakathā ācariyavādo. Nayaggāhena anubuddhiyā attano paṭibhānaṃ attanomati. Ettha ca suttaācariyavādaattanomatīnampi kenaci ābhatassa dhammādhammādibhāvavinicchayane kāraṇabhāvasabhāvato mahāpadesatā vuttāti veditabbā. Santiṭṭhati appaṭibāhanto, avilomento ca. Tabbipariyāyena atidhāvati. Ekassa padassa ekena pakārena atthaṃ vatvā tasseva puna pakārantarena atthaṃ vadanto vā aparehi pariyāyehi niddisati nāma yathā ‘‘avijjā dukkhasaccassa yāthāvasarasalakkhaṇaṃ paṭivijjhituṃ na detī’’tiādiṃ vatvā puna ‘‘ayaṃ avijjā dukkhādīsu aññāṇa’’nti vuttāpi ‘‘dukkhasaccassa ekadeso hotī’’tiādivacanaṃ. Atha vā hetubhāvena vuttassa atthassa puna phalabhāvena vacanaṃ tamevatthaṃ punarāvattetvā niddisanaṃ yathā ‘‘viññāṇapaccayā nāmarūpa’’nti vatvā puna ‘‘nāmarūpapaccayā saḷāyatana’’nti vacanaṃ. Atha vā ‘‘sabbametaṃ bhavacakkaṃ kammañceva vipāko ca. Kilesakammavipākavasena tividha’’nti ca ādinā vuttassevatthassa duvidhatividhādivibhāgadassanaṃ tamevatthaṃ punarāvattetvā niddisananti evamettha attho veditabbo.

Sattavohāroti ‘‘satto’’ti samaññā. Ye hi dhamme samūhabhūte santānavasena vattamāne upādāya sattapaññatti, tassā tato aññathānāññathāaccantābhāvasaṅkhāte ante anupagamma yāthāvato saṅgahaṇaṃ, bodhanañca dhammatāyaṃ akusalassa dukkaraṃ durabhisambhavanti. Avijjādikassa paccayadhammassa saṅkhārādipaccayuppannadhammaṃ pati hetuādinā paccayena paccayabhāvo paccayākāro, paṭiccasamuppādoti attho.

Vuttanayenāti ‘‘ācariye anabbhācikkhantenā’’tiādinā vuttanayena. Kāmañcettha sabbāpi atthavaṇṇanā imināva nayena kātabbā, paṭiccasamuppādavaṇṇanāya pana garutarabhāvaṃ dassento evaṃ vadati.

Pāḷidhammanti tepiṭakabuddhavacanaṃ. Paṭiccasamuppādanti paṭiccasamuppādapāḷiṃ.

Atthaṃ katvāti hitaṃ katvā. Yathāyaṃ hitāvaho hoti, evaṃ katvā. Aṭṭhiṃ katvāti vā attānaṃ atthikaṃ katvā. Sutacintāmayādiṃ ñāṇavisesaṃ. Tadaṅgavikkhambhanādinā kilesakkhayavisesaṃ.

Bhavādīsu ādīnavappaṭicchādanato, balavūpanissayato, kammassa visesahetubhāvato ca vaṭṭassa mūlakāraṇaṃ avijjā. Vipākavaṭṭanimittassa kammavaṭṭassa kāraṇabhūtampi kilesavaṭṭaṃ avijjāmūlakanti dassanatthaṃ avijjā ādito vuttā. Taṇhāpi hi avijjāya paṭicchāditādīnave eva visaye assādānupassino pavattati, na aññathā. Mūlādidassanasāmaññañcāti valliyā mūlamajjhapariyosānassa dassanena paṭiccasamuppādassa taṃdassanasāmaññañca yojetabbaṃ, samantacakkhunā sabbassa diṭṭhattepi desanākāle desanāñāṇacakkhunā bodhetabbatāvasena ekadesadassanassa adhippetattā.

Diṭṭhisahitāya mānasahitāya vā taṇhāya ‘‘aha’’nti, itarāya ‘‘mama’’nti abhivadato. ‘‘Abhinandanato’’ti hi iminā sappītikāya taṇhāya pavatti dassitā. ‘‘Abhivadato’’ti iminā tato balavatarāya diṭṭhisahitāya mānasahitāya vā. ‘‘Ajjhosāya tiṭṭhato’’ti iminā pana tatopi balavatamāya diṭṭhisahitāya, kevalāya vā taṇhāya pavatti dassitā. Gilitvā pariniṭṭhāpetvā ṭhānañhi ajjhosānaṃ. Tappaccayanti taṇhāpaccayaṃ. Kathaṃ pana nandivacanena catubbidhampi upādānaṃ vuttanti āha ‘‘nanditā’’tiādi. Tattha nanditātadavippayogatāhīti nandibhāvena sabhāvato taṇhupādānaṃ, tāya nandiyā taṇhāya avippayogena avinābhāvena diṭṭhupādānaṃ vuttanti veditabbaṃ. ‘‘Diṭṭhābhinandanabhāvenā’’ti iminā diṭṭhiyāpi nandibhāvamāha.

Paṭisandhipavattiphassādayoti paṭisandhiyaṃ pavatte ca uppannaphassamanosañcetanāviññāṇāni. ‘‘Vipākavaṭṭabhūte’’ti ca idaṃ pavattavisesanaṃ daṭṭhabbaṃ. Vaṭṭūpatthambhakāti vaṭṭattayūpanissayā. Itareti akammajā. Tasminti yathāvutte āhāracatukke. Vattuṃ vaṭṭantīti taṇhānidānūpanissayato ‘‘taṇhānidānā’’ti vattuṃ yujjanti.

Yathā ariyamaggo antadvayavajjitamajjhimapaṭipadābhāvato ‘‘ñāyo’’ti vuccati, evaṃ paṭiccasamuppādopīti āha ‘‘ñāyoti maggo, soyeva vā paṭiccasamuppādo’’ti. Attano paṭivedhāya saṃvattati asammohapaṭivedhena paṭivijjhitabbattā. Saṃvattatīti ca nimittassa kattūpacāravasenetaṃ vuttaṃ yathā ‘‘ariyabhāvakarāni saccāni ariyasaccānī’’ti. Pakatiādayo heṭṭhā saccavibhaṅge hetuvippaṭipattikathāyaṃ dassitā eva. Akāraṇaṃ ‘‘kāraṇa’’nti gaṇhanti yathā kāpilādayo. Na kiñci kāraṇaṃ bujjhanti yathā taṃ aññe bālaputhujjanā. Itarāsanti majjhato paṭṭhāya yāva pariyosānā desanādīnaṃ tissannaṃ. Tadatthatāsambhavepīti yathāsakehi kāraṇehi pavattidassanatthatāsambhavepi. Atthantarasabbhāvatoti payojanantarasabbhāvato. Vuttāni hi aṭṭhakathāyaṃ (vibha. aṭṭha. 225) ‘‘jarāmaraṇādikassa dukkhassa attanā adhigatakāraṇasandassanatthaṃ. Āhāranidānavavatthāpanānusārena yāva atītaṃ addhānaṃ atiharitvā puna atītaddhato pabhuti hetuphalapaṭipāṭisandassanatthaṃ. Anāgataddhahetusamuṭṭhānato pabhuti anāgataddhasandassanattha’’nti tissannaṃ yathākkamaṃ tīṇi payojanāni.

Taṃtaṃphalapaṭivedhoti jātiādīnaṃ jarāmaraṇāditaṃtaṃphalāvagamo. Anuvilokayatoti purime vikappe vipassanānimittaṃ anuvilokanaṃ, dutiye desanānimittaṃ. Kāmupādānabhūtā taṇhā manosañcetanāhārasaṅkhātassa bhavassa, taṃsampayuttānaṃ, tannimittānañca sesāhārānaṃ visesapaccayo hotīti āha ‘‘āhārataṇhādayo paccuppannaddhā’’ti. Ādi-saddena yāva viññāṇaṃ gahetabbaṃ. Āhārataṇhādayoti ettha paccuppannakammavaṭṭapariyāpanne āhāre gahetvā addhayojanaṃ katvā anāgatavipākavaṭṭapariyāpanne gahetvā yojetuṃ vuttaṃ ‘‘āhārā vā taṇhāya pabhāvetabbā anāgato addhā’’ti. Pabhāvetabbāti āyatiṃ uppādetabbā. Yujjatīti phalabhūte āhāre paccuppanne paccakkhato dassetvā ‘‘taṃnidānaṃ taṇhaṃ tassā nidāna’’ntiādinā phalaparamparāya kāraṇaparamparāya ca dassanaṃ tathābujjhanakānaṃ puggalānaṃ ajjhāsayānulomato, dhammasabhāvāvilomanato ca yuttiyā saṅgayhati. Yadi taṇhādayo atīto addhā, taṇhāggahaṇeneva saṅkhārāvijjā gahitāti kimatthaṃ puna te gahitāti āha ‘‘saṅkhārāvijjā tatopi atītataro addhā vutto saṃsārassa anādibhāvadassanattha’’nti. Atītanti vā atītatāsāmaññena atītatarampi saṅgahitaṃ daṭṭhabbaṃ.

Punabbhavābhinibbattiāhārakāti punabbhavūpapattipaccayā. Iti vacanatoti evaṃ vuttavacanasabbhāvato. Viññāṇāhāro tāva punabbhavābhinibbattiyā hetu, itare pana kathanti āha ‘‘taṃsampayuttattā…pe… kabaḷīkārāhārassā’’ti. Tassa āyatiṃ punabbhavābhinibbattiāhārakā cattāro āhārāti sambandho. Saddhādīnaṃ upanissayatā pariccāgādikāle, rāgādīnaṃ gadhitassa bhojanādikāle. Tena yathākkamaṃ kusalākusalakammaviññāṇāyūhanaṃ dassitaṃ. Tasmāti yasmā āyatiṃ punabbhavābhinibbattiāhārakā cattāro āhārā gayhanti, tasmā. Purimoyevatthoti ‘‘āhārataṇhādayo paccuppannaddhā’’tiādinā vuttaattho. Atīteti atīte addhani. Tato paranti tato atītaddhato paraṃ paccuppanne anāgate ca addhani ‘‘saṅkhārapaccayā viññāṇa’’ntiādinā. Paccakkhānanti paccuppannabhavapariyāpannatāya paccakkhabhūtānaṃ. Paccuppannaṃ hetunti etarahi vattamānaṃ taṇhādikaṃ āhārādīnaṃ hetuṃ.

Suttaṃāharati ‘‘āsavasamudayā avijjāsamudayo’’ti (ma. ni. 1.103). Vaṭṭahetunoti vipākavaṭṭahetuno, sakalavaṭṭahetuno vā. Akusalañhi kammaṃ kammavaṭṭassa kilesavaṭṭassa ca paccayo hotiyeva. ‘‘Bhavataṇhāyapi hetubhūtā’’ti iminā kilesavaṭṭassāpi avijjāya paccayabhāvamāha. Evañcetaṃ, bhikkhave, vuccatī’’tiādinā vaṭṭasīsānampi avijjātaṇhānaṃ sappaccayatādassanāpadesena sabbesampi saṅkhatadhammānaṃ hetuphalaparamparāvicchedavuttiyā purimāya koṭiyā apaññāyanaṃ vibhāveti.

Avijjaṃ taṇhā anuvattatīti dukkhe taṇhaṃ abhibhavitvā pavattiyā tato avijjāya balavabhāvamāha. Avijjābhibhūtā hi sattā satipi taṇhāparitassite ekantānatthasaññitaṃ attakilamathānuyogadukkhamanuyuñjanti. Taṇhaṃ avijjā anuvattatīti sukhe avijjaṃ abhibhavitvā pavattiyā tato taṇhāya balavabhāvamāha. Yadipi sāvajjasukhānubhave balavatīyeva avijjā vijjamānaādīnavaṃ paṭicchādentī tiṭṭhati, taṇhā pana tatopi balavataratāya satte vipulānatthasañhite anariye sukhe niyojetīti avijjāya tadanuvattanaṃ vuttaṃ.

Āyatanachakkaṃ vā kāyoti sambandho. Cakkhādinissaye sesadhammeti cakkhādinissayabhūte, tappaṭibaddhe ca sasantānapariyāpanne dhamme. Cakkhādinissite eva katvāti cakkhādiggahaṇeneva gahite katvā. Cakkhādikāyanti cakkhādidhammasamūhaṃ paresaṃ pañcakkhandhaṃ. Phassena phuṭṭhoti ārammaṇaṃ phusantena viya uppannena sukhavedaniyena, dukkhavedaniyena ca phassena phuṭṭho. Phasse hi tathā uppanne taṃsamaṅgīpuggalo phuṭṭhoti vohāro hotīti.

Yathā saḷāyatanāni phassassa visesapaccayo, evaṃ vedanāyapīti dassento ‘‘saḷāyatanānaṃ vedanāya visesapaccayabhāva’’nti āha. Tannissitanti saḷāyatananissitaṃ. Atītaddhāvijjātaṇhāmūlakoti atītaddhabhūtaavijjātaṇhāmūlako. Kāyassa bhedā kāyūpagoti ubhayatthāpi kāyasaddena upādinnakkhandhapañcako gahito. Tadupagatā upapajjanaṃ paṭisandhiggahaṇaṃ. Ubhayamūloti avijjātaṇhāmūlo.

Anabhisamayabhūtattāti abhisamayassa paṭipakkhabhūtattā. Avijjāyāti avijjāya sati.

Gahaṇanti gahetabbataṃ. Tasmāti yasmā sati saṅkhārasaddena āgatasaṅkhārattepi avijjāpaccayā saṅkhārā padhānatāya visuṃ vuttā gobalībaddañāyena, tasmā. Tattha vuttampīti saṅkhārasaddena āgatasaṅkhāresu vuttampi abhisaṅkharaṇakasaṅkhāraṃ vajjetvā aggahetvā itare saṅkhārā yojetabbā. Evañhi atthassa uddharaṇuddharitabbatādvayaṃ asaṅkarato dassitaṃ hoti. ‘‘Idha vaṇṇetabbabhāvenā’’ti iminā avijjāpaccayā saṅkhārānaṃ satipi saṅkhārasaddena āgatasaṅkhārabhāve yathāvuttameva padhānabhāvaṃ ulliṅgeti. ‘‘Avijjāpaccayā saṅkhārā’’ti tadekadeso vuttoti sambandho. Imasmiṃ atthavikappe saṅgaṇhanavasena saṅkhārasaddena āgatasaṅkhārehi saṅgahitāpi avijjāpaccayā saṅkhārā idha vaṇṇetabbabhāvena padhānāti visuṃ gahitā, purimasmiṃ te vajjetvāti ayaṃ viseso. Tenāha ‘‘vaṇṇetabbasabbasaṅgahaṇavasena duvidhatā vuttā’’ti. Sāmaññato saṅgayhamānampi padhānabhāvajotanatthaṃ visuṃ gayhati yathā taṃ ‘‘puññañāṇasambhārā’’ti.

Yena kusalākusaladhammā ‘‘vipākadhammā’’ti vuccanti, taṃ āyūhanaṃ, kiṃ pana tanti? Anupacchinnataṇhāvijjāmāne santāne sabyāpāratā. Tenāha ‘‘paṭisandhi…pe… āyūhanarasā’’ti. Cetanāpadhānattā pana tassa cetanākiccaṃ katvā vuttaṃ. Rāsikaraṇaṃ, āyūhananti ca rāsibhūtassa rūpārūpasaṅkhātassa phalassa nibbattanato vuttaṃ. ‘‘Anārammaṇatā abyākatatā’’ti idaṃ abyākatasseva anārammaṇattā abyākatasambandhinī anārammaṇatāti katvā vuttaṃ. Āyatanaṃ, ghaṭananti ca taṃtaṃdvārikadhammappavattanameva daṭṭhabbaṃ.

Ananubodhādayo avijjāpadaniddese āgatā. Avijjāpadasambandhena diṭṭhivippayuttāti itthiliṅganiddeso. Asaṇṭhānattāti aviggahattā.

Sokādīnaṃsabbhāvāti ‘‘jātipaccayā jarāmaraṇa’’nti aniṭṭhāpetvā tadanantaraṃ sokādīnampi vuttānaṃ vijjamānattā tesaṃ vasena aṅgabahuttappasaṅge paṭiccasamuppādaṅgānaṃ bahubhāve āpanne. Dvādasevāti kathaṃ dvādaseva, nanu sokādayopi dhammantarabhūtā paṭiccasamuppādadesanāyaṃ vuttāti? Saccaṃ vuttā, na pana aṅgantarabhāvenāti dassento ‘‘na hī’’tiādimāha. Tattha phalenāti phalabhūtena jarāmaraṇaṅgasaṅgahitena sokādinā. Mūlaṅgaṃ dassetunti imāya paṭiccasamuppādadesanāya mūlabhūtaṃ avijjaṅgaṃ socanādīhi sammohāpattikathanena dassetuṃ te sokādayo vuttā bhavacakkassa avicchedadassanatthaṃ. Jarāmaraṇaṃ kāraṇaṃ etesanti jarāmaraṇakāraṇā , sokādayo, tabbhāvo jarāmaraṇakāraṇatā. Jarāmaraṇaṃ nimittaṃ etassāti jarāmaraṇanimittaṃ. Taṃ tannimittānanti ettha tanti suttaṃ. Tannimittānaṃ dukkhanimittānaṃ sokādīnaṃ. Tato parāyāti anāgate dutiyattabhāvato parāya tatiyattabhāvādīsu paṭisandhiyā. Hetuhetubhūtāti kāraṇassa kāraṇabhūtā. Paṭisandhiyā hi saṅkhārā kāraṇaṃ, tesaṃ avijjā. Suttanti ‘‘assutavā puthujjano’’ti (ma. ni. 1.2, 17; saṃ. ni. 2.61; dha. sa. 1007) imaṃ suttaṃ sandhāya vadati. Avijjā sokādīnaṃ kāraṇanti dassitā assutavatāya avijjābhibhavanadīpaniyā taduppattivacanato. ‘‘Na sokādīnaṃ bālassa jarāmaraṇanimittatāmattassa sādhakaṃ sutta’’nti vuttamatthaṃ pākaṭaṃ kātuṃ ‘‘na cā’’tiādi vuttaṃ. Tena na ca jarāmaraṇanimittameva dukkhaṃ dukkhaṃ, atha kho avijjānimittampettha vuttanayena yojetabbanti dasseti. Evaṃ jarāmaraṇena sokādīnaṃ ekasaṅkhepaṃ katvā dvādaseva paṭiccasamuppādaṅgāni veditabbāni.

Kasmā panettha jarāmaraṇantā eva desanā katā, kiṃ tato parā pavatti natthīti? No natthi, appahīnakilesassa hi kammato, viññāṇādipariyosānabhūtāya ca cutiyā paṭisandhipātubhāvoti pavattitaduparamabhūtaṃ jarāmaraṇaṃ punabbhavābhinibbattinimittaṃ. Taṃ pana kammūpapattibhavato jātiyā dassitattā ‘‘bhavapaccayā jātī’’ti imināva pakāsitanti na puna vuccati, na tato paraṃ pavattiyā abhāvato. Ekakammanibbattassa ca santānassa jarāmaraṇaṃ pariyosānaṃ. Sati kilesavaṭṭe kammunā tato punabbhavūpapatti, asati pana tasmiṃ ‘‘esevanto dukkhassā’’ti jarāmaraṇapariyosānāva desanā katā. Yasmā pana na amaraṇā jarā atthi sabbesaṃ uppattimantānaṃ pākānantarabhedato, na cājaraṃ maraṇaṃ apākabhedābhāvā, tasmā tadubhayamekamaṅgaṃ kataṃ, na nāmarūpaṃ viya ubhayaṭṭhāne ekajjhaṃ uppattiyā, saḷāyatanaṃ viya vā āyatanabhāvena kiccasamatāya. Yā panāyaṃ osānaṃ gatā punabbhavābhinibbatti dīpitā, tāya ‘‘viññāṇapaccayā nāmarūpa’’ntiādi, kilesakammābhāve tadabhāvato ‘‘avijjāpaccayā saṅkhārā’’ti evamādi eva vā atthato pakāsito hotīti vaṭṭattayassa anavaṭṭhānena paribbhamanaṃ dassitaṃ hoti. Atha vā jarāgahaṇena paripakkaparipakkatarādikkamena vattamānaṃ nāmarūpādi, sokādi ca gayhati, tathāssa paripākakālavattinī avijjā ca. Yathāha –

‘‘Sa kho so, bhikkhave, kumāro vuddhimanvāya indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti cakkhuviññeyyehi rūpehi…pe… kāyaviññeyyehi phoṭṭhabbehi…pe… rajanīyehi. So cakkhunā rūpaṃ disvā piyarūpe rūpe sārajjati, appiyarūpe rūpe byāpajjati, anupaṭṭhitakāyasati ca viharati parittacetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti, yatthassa te pāpakā akusalā dhammā aparisesā nirujjhantī’’tiādi (ma. ni. 1.408).

Ettha hi paripakkindriyassa chasu dvāresu sarāgādiggahaṇena tadavinābhāvitāya vimuttiyā appajānane ca sokādīnaṃ paccayabhūtā avijjā pakāsitā. Apica ‘‘piyappabhavā sokaparidevadukkhadomanassupāyāsā’’ti vacanato kāmāsavabhavāsavehi, ‘‘tassa ‘ahaṃ rūpaṃ, mama rūpanti pariyuṭṭhaṭṭhāyino…pe… rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā’’ti (saṃ. ni. 3.1) vacanato diṭṭhāsavato, ‘‘assutavā’’tiādivacanato avijjāsavato sokādīnaṃ pavatti dīpitāti tesaṃ hetutāya taggahaṇena gahitā āsavā. Tesaṃ sayañca jarāsabhāvatāya jarāgahaṇena gayhanti, tato ca ‘‘āsavasamudayā avijjāsamudayo’’ti vacanato āsavanimittāya ca avijjāya jarāgahaṇena gahaṇaṃ. Tato ca ‘‘avijjāpaccayā saṅkhārā’’ti āvaṭṭati bhavacakkaṃ. Apica ‘‘saṅkhārapaccayā viññāṇa’’nti vatvā ‘‘bhavapaccayā jātī’’ti vadantenapi bhavacakkassa anavaṭṭhānato paribbhamanaṃ dassitaṃ. Ettha hi viññāṇena avijjānivutassa punabbhavo dassito, jātiyā taṇhāya sampayuttassa, ubhayattha ubhinnaṃ anuvattamānattāti avijjātaṇhānimittaṃ bhavacakkaṃ anavaṭṭhānato paribbhamatīti ayamattho dīpitoti jarāmaraṇantāpi desanā na tato paraṃ pavattiyā abhāvaṃ sūceti atadatthattā, na ca paccayantaradassanatthameva puna vacananti sakkā viññātuṃ ekatreva tadubhayadesanāya tassa siddhattā. Tathā yaṃ kammaṃ avijjāhetukaṃ, taṃ taṇhāhetukampi. Yaṃ taṇhāhetukaṃ, taṃ avijjāhetukampi veditabbaṃ. Kasmā? Dvinnaṃ bhavamūlānaṃ aññamaññāvirahato. Yathā hi taṇhāpaccayā kāmupādānahetukaṃ kammabhavasaṅkhāraṃ vadanto na vinā bhavataṇhāya avijjā saṅkhārānaṃ paccayoti dasseti. Tathā tameva avijjāpaccayaṃ desento na antarena avijjāya bhavataṇhā kammabhavassa paccayoti. Tato ca pubbe pavattā avijjādipaccayā saṅkhārādayo , taṇhupādānādipaccayā bhavādayo ca, tathā taṇhāhetuupādānapaccayā bhavo, avijjāpaccayā saṅkhārā, bhavapaccayā jāti, saṅkhārapaccayā viññāṇaṃ, jātipaccayā jarāmaraṇaṃ, viññāṇādipaccayānāmarūpādīti evametesaṃ aṅgānaṃ pubbāparasambandho dassito hotīti veditabbaṃ.

Uddesavāravaṇṇanā niṭṭhitā.

Avijjāpadaniddesavaṇṇanā

226.Pitākathīyatīti asuko asukassa pitāti pitubhāvena kathīyati. Kathiyamāno ca asandehatthaṃ aññehi mittadattehi visesetvā kathīyatīti taṃ dassento āha ‘‘dīgho…pe… datto’’ti.

Yāthāvoti aviparīto. Kiccajātitoti paṭicchādanakiccato, uppajjanaṭṭhānato ca.

Gahaṇakāraṇavasenāti gahaṇassa kāraṇabhāvavasena. Aññasetādīnaṃ nivattakānīti padaṃ ānetvā sambandho.

Chādentiyāti chādanākārena pavattantiyā. Tathā pavattanahetu taṃsampayuttā avijjāsampayuttā dukkhārammaṇā honti.

Tasmāti sabhāvato agambhīrattā tesaṃ duddasabhāvakaraṇī tadārammaṇatā avijjā uppajjati. Itaresanti nirodhamaggānaṃ. Samānepi paṇītaasaṃkilesikādibhāve sappaccayato appaccayassa visesaṃ dassetuṃ ‘‘maggassā’’tiādi vuttaṃ.

Avijjāpadaniddesavaṇṇanā niṭṭhitā.

Saṅkhārapadaniddesavaṇṇanā

‘‘Sodhetiapuññaphalato’’ti iminā puññassa vipākadukkhavivittataṃ āha, ‘‘dukkhato’’ti iminā cetodukkhavivittataṃ, ‘‘saṃkilesato’’ti iminā kilesadukkhavivittataṃ. ‘‘Apuññaphalato’’ti vā iminā puññassa āyatiṃ hitataṃ dasseti. ‘‘Dukkhasaṃkilesato’’ti iminā pavattihitataṃ pavattisukhatañca dasseti. Taṃnipphādanenāti hitasukhanibbattanena. Pujjabhavanibbattako pujjanibbattako.

‘‘Evamidaṃ puññaṃ pavaḍḍhatī’’tiādīsu puññaphalampi puññanti vuccatīti āha ‘‘puññupaganti bhavasampattupaga’’nti.

Ādibhāvanāti ‘‘pathavī pathavī’’tiādinā kasiṇesu pavattabhāvanā. Pathavī pathavīti vā ettha iti-saddo ādiattho, pakārattho vā. Tena itarakasiṇānaṃ gahaṇaṃ. Ādibhāvanātiādibhūtā bhāvanā. Sā hi ‘‘parikamma’’nti vuccati. Maṇḍalakaraṇaṃ kasiṇamaṇḍalakaraṇaṃ.

Dānavasenāti deyyadhammapariccāgavasena. Cittacetasikā dhammā dānaṃ diyyati etenāti. Tatthāti tesu cittacetasikesu. Dānaṃ ārabbhāti tehi nibbattiyamānaṃ pariccāgaṃ uddissa. Yathā vā so nippajjati, tathā ṭhapetvā. Adhikiccāti tasseva vevacanaṃ. Yathā vā sampayuttehi nibbattiyamānā dānakiriyā nipphattivasena adhikataṃ pāpuṇāti, tathā katvā. Cetanāvaseneva hi dānādikammanipphatti. Itaresūti ‘‘sīlaṃ ārabbhā’’tiādīsu.

Asarikkhakampīti attanā asadisampi kaṭattārūpanti sambandho. Vināpi catutthajjhānavipākena. Rūpataṇhāsaṅkhātassāti ‘‘rūpataṇhā’’ti ettha vuttarūpataṇhamāha. Guñjanti guñjaphalaparimāṇaṃ dhāraṇīyavatthuṃ. Tathā taṇḍulaṃ.

‘‘Vacanavisesamattamevā’’ti atthavisesābhāvo vuttoti atthavisesābhāvamāha ‘‘kāyadvāre pavattieva hi ādānādipāpanā’’ti. Purimenāti ‘‘kāyadvāre pavattā’’ti iminā. Tañhi pavattimattakathanato dvārūpalakkhaṇaṃ hoti. Pacchimenāti ‘‘ādānā’’divacanena.

Kāyavacīsaṅkhāraggahaṇeti uddesaṃ sandhāyāha. Kāyavacīsañcetanāgahaṇeti niddesaṃ. Viññāṇassāti paṭisandhiviññāṇassa. Sahajātassa pana anantarassa ca paccayo hotiyeva. ‘‘Kusalā vipākadhammā cā’’ti idaṃ sekkhaputhujjanasantāne abhiññācetanā idhādhippetā, na itarāti katvā vuttaṃ. Tena yathāvuttaabhiññācetanāpi paṭisandhiviññāṇassa paccayo siyā kusalasabhāvattā, vipākadhammattā vā tadaññakusalākusalacetanā viyāti dasseti. Tayidaṃ lokuttarakusalāya anekantikaṃ. Na hi sā paṭisandhiviññāṇassa paccayo. Atha vipākadāyinīti vucceyya, evampi ahosikammena anekantikaṃ. Na hi tassā vipākuppādanaṃ atthīti āha ‘‘na vipākuppādanena kusalatā vipākadhammatā cā’’ti. Kevalañhi yā aññesaṃ vipākadhammānaṃ sabyāpārā saussāhā pavatti, tadākārāvassā appahīnakilese santāne pavattīti vipākadhammatā, anavajjaṭṭhena kusalatā ca vuttā. Evampi yadi vipākadhammā abhiññācetanā, kathaṃ avipākāti? Asambhavatoti taṃ asambhavaṃ dassetuṃ ‘‘sā panā’’tiādi vuttaṃ. Abhiññācetanā hi yadi vipākaṃ uppādeyya, sabhūmikaṃ vā uppādeyya aññabhūmikaṃ vā. Tattha aññabhūmikassa tāva uppādanaṃ ayuttaṃ paccayābhāvato, tathā adassanato ca. Tenāha ‘‘na hī’’tiādi. Sabhūmikaṃ navattabbārammaṇaṃ vā uppādeyya parittādiārammaṇaṃ vā, tesu attano kammasamānārammaṇatāya rūpāvacaravipākassa dassitattā, parittādiārammaṇattā ca abhiññācetanāya navattabbārammaṇaṃ na uppādeyya. Tathā ekantanavattabbārammaṇattā rūpāvacaravipākassa parittādiārammaṇañca na uppādeyyāti ayamasambhavo. Tenāha ‘‘attanā sadisārammaṇañcā’’tiādi. Tattha tiṭṭhānikanti paṭisandhibhavaṅgacutivasena ṭhānattayavantaṃ. ‘‘Pathavīkasiṇaṃ āpokasiṇa’’ntiādinā kusalena abhinnaṃ katvā vipākassa ārammaṇaṃ desitanti āha ‘‘cittuppādakaṇḍe…pe… vuttattā’’ti. ‘‘Rūpāvacaratikacatukkajjhānāni kusalato ca vipākato ca kiriyato ca catutthassa jhānassa vipāko ākāsānañcāyatanaṃ ākiñcaññāyatanaṃ ime dhammā navattabbā ‘‘parittārammaṇā’’tipi ‘mahaggatārammaṇā’tipi ‘appamāṇārammaṇā’tipī’’ti vacanato rūpāvacaravipāko ekantanavattabbārammaṇoti āha ‘‘na ca rūpāvacaravipāko parittādiārammaṇo atthī’’ti. Svāyamasambhavo parittādiārammaṇāya abhiññācetanāya vipākābhāvaṃ sādheti, na navattabbārammaṇāya . Navattabbārammaṇāpi hi sā atthīti na byāpīti vipākānuppādane tassā aññaṃ kāraṇaṃ dassetuṃ ‘‘kasiṇesu cā’’tiādimāha. Samādhivijambhanabhūtā abhiññā samādhissa ānisaṃsamattanti ‘‘samādhiphalasadisā’’ti vuttaṃ. Tassa tassa adhiṭṭhānavikubbanadibbasaddasavanādikassa yadicchitassa kiccassa nipphādanamattaṃ pana abhiññācetanā, na kālantaraphalā, diṭṭhadhammavedanīyaṃ viya nāpi vipākaphalā, atha kho yathāvuttaānisaṃsaphalā daṭṭhabbā.

Keci pana ‘‘samānabhūmikato āsevanalābhena balavantāni jhānānīti tāni vipākaṃ denti samāpattibhāvato, abhiññā pana satipi jhānabhāve tadabhāvato tasmiṃ tasmiṃ ārammaṇe āgantukāvāti dubbalā, tasmā vipākaṃ na detī’’ti vadanti. Taṃ akāraṇaṃ punappunaṃ parikammavasena abhiññāyapi vasībhāvasabbhāvato. Yaṃ pana vadanti ‘‘pādakajjhāne attanā samānasabhāvehi javanehi laddhāsevane sammadeva vasībhāvappatte parisuddhatādiaṭṭhaṅgasamannāgamena sātisaye jāte abhiññā nibbattanti, tāsañca catutthajjhānikattā catutthajjhānabhūmiko eva vipāko nibbatteyya, so ca yathāvuttaguṇena balavatā pādakajjhāneneva katokāsena sijjhatīti anokāsatāya abhiññā na vipākaṃ detī’’ti. Tampi akāraṇaṃ avipākabhāvato tāsaṃ. Sati hi vipākadāyibhāve vipākassa anokāsacodanā yuttā, avipākatā ca tāsaṃ vuttanayā eva.

Na hotīti viññāṇassa paccayo na hotīti. Uddhaccacetanāpi abhiññācetanāto nibbisesena vuttāti maññamāno ‘‘vipāke’’ti ca vacanaṃ na vipākārahatāmattavācako, atha kho vipākasabbhāvavācakoti āha ‘‘vicāretabba’’nti. Tathā ca vuttaṃ ‘‘na hi ‘vipāke’ti vacanaṃ vipākadhammavacanaṃ viya vipākārahataṃ vadatī’’ti. Tattha yaṃ vicāretabbaṃ, taṃ heṭṭhā vuttameva. Idaṃ panettha sanniṭṭhānaṃ – yasmā uddhaccacetanā pavattivipākameva deti, na paṭisandhivipākaṃ, tasmā tassā pavattivipākassa vasena vibhaṅge vipāko uddhaṭo. Ubhayavipākadāyikāya pana cetanāya nānākkhaṇikakammapaccayo vuccatīti tadabhāvato paṭṭhāne tassā so na vutto. Yaṃ pana aṭṭhakathāyaṃ ‘‘viññāṇassa paccayabhāve apanetabbā’’ti (vibha. aṭṭha. 226 saṅkhārapadaniddesa) vuttaṃ, taṃ paṭisandhiviññāṇameva sandhāya vuttaṃ. ‘‘Evaṃ uddhaccacetanāpina hotī’’ti idampi viññāṇassa paccayatābhāvamattaṃ gahetvā vuttaṃ. Evañhettha aññamaññaṃ pāḷiyā aṭṭhakathāya ca avirodho daṭṭhabbo.

Etthāti uddhaccacetanāya vipākadāne. Amataggapatheti evaṃnāmake pakaraṇe. ‘‘Puthujjanasantāne akusalā dassanena pahātabbā, sekkhasantāne bhāvanāya pahātabbā’’ti imassa atthassa vuttattā ‘‘puthujjanānaṃ panā’’tiādi vuttaṃ. ‘‘Na vuccantī’’ti iminā puthujjane pavattabahiddhāsaṃyojanādīnaṃ bhāvanāya pahātabbapariyāyābhāvaṃ dasseti. ‘‘Yadi vucceyyu’’ntiādinā tamevatthaṃ yuttito ca āgamato ca vibhāveti. Tattha kesañcīti sakabhaṇḍe chandarāgādīnaṃ. Kecīti sakkāyadiṭṭhiādayo. Kadācīti atītādike kismiñci kāle. Cattattātiādi pariyāyavacanaṃ. Upanissāyāti upanissayapaccaye katvā.

Itaresanti nadassanenapahātabbānaṃ. Na ca na hontīti sambandho. Evañca katvāti yathāvuttapāḷiyaṃ uddhaccaggahaṇena uddhaccasahagatacittuppādo gahito, na yattha katthaci uddhaccanti evamatthe sati. Tanti diṭṭhiṃ. ‘‘Atītādibhāvena navattabbatte’’ti kasmā vuttaṃ, nanu anāgatā eva pahātabbāti? Na, uppajjanārahā nippariyāyena anāgatā nāma, pahātabbā pana na uppajjanārahāti tesaṃ atītādibhāvena navattabbatā vuttā. Dassanaṃ apekkhitvāti bhāvitaṃ dassanamaggaṃ upanidhāya. Sahāyavirahāti dassanapahātabbasaṅkhātasahakārikāraṇābhāvato. Vipākaṃ na janayantīti sakalakilesaparikkhaye viya ekaccaparikkhayepi tannimittaṃ taṃ ekaccaṃ kammaṃ na vipaccatīti adhippāyo. Vipāko vibhaṅge vuttoti paṭisandhipavattibhedaṃ duvidhampi vipākaṃ sandhāyāha.

Akusalānanti yathāvuttavisesānaṃ puthujjanasantāne akusalānaṃ. Appahātabbānanti appahātabbasabhāvānaṃ kusalādīnaṃ. Appahātabbaviruddhasabhāvatā sāvajjatā. ‘‘Evampī’’tiādi dosantaradassanaṃ. Tena yadipi tesaṃ akusalānaṃ imasmiṃ tike tatiyapadasaṅgaho na siyā, navattabbatā pana āpajjatīti dīpeti. Sabbena sabbaṃ dhammavasena asaṅgahitassa tikadukesu navattabbatāpattīti āha ‘‘nāpajjatī’’ti. Idāni taṃ navattabbatānāpajjanaṃ ‘‘cittuppādakaṇḍe’’tiādinā kāraṇato, nidassanato ca vibhāveti. Yatthāti yasmiṃ tike. Niyogatoti niyamato ekantato. Tesanti padattayasaṅgahitadhammānaṃ. Yathāvuttapadesu viyāti yathāvuttesu paṭhamādīsu tīsu padesu. Yathā bhinditabbā cittuppādā, itare ca yathārahaṃ rāsittayavasena bhinditvā bhajāpitā taṃtaṃkoṭṭhāsato katā, evaṃ. Tatthāpīti catutthakoṭṭhāsepi. Bhajāpetabbeti navattabbabhāvaṃ bhajāpetabbe. Tadabhāvāti tassa catutthakoṭṭhāsassa abhāvā. Tathāti navattabbabhāvena.

Uppannattike atītā, idha yathāvuttaakusalā na vuttā, apekkhitabbabhāvenārahitāpi taṃsabhāvānativattanato tathā vuccantīti navattabbatāpattidosaṃ pariharanto tassa udāharaṇaṃ tāva dassetuṃ ‘‘athavā yathā sappaṭighehī’’tiādimāha. Taṃsabhāvo cettha sāvajjatāvisiṭṭho dassanapahātabbabhāvābhāvo. ‘‘Evañca satī’’tiādinā imasmiṃ pakkhe laddhaguṇaṃ dasseti. Bhāvanāya pahātabbānanti pariyāyena nippariyāyena ca bhāvanāya pahātabbānaṃ, tattha purimānaṃ amukhyasabhāvattā, pacchimānaṃ avipākattā nānākkhaṇikakammapaccayatā na vuttāti adhippāyo. Yathā ca bhāvanāya pahātabbānaṃ nānākkhaṇikakammapaccayabhāvo natthi, evaṃ dassanena pahātabbānaṃ vasena tesaṃ paccayalābhopi natthīti dassento ‘‘na ca…pe… vuttā’’ti vatvā tattha kāraṇamāha ‘‘ye hi…pe… pavattantī’’ti. Tattha na te dassanato uddhaṃ pavattantīti ye dassanena pahātabbapaccayā kilesā, te dassanena pahātabbapakkhikā evāti tesaṃ bhāvanāya pahātabbapariyāyo eva natthi, kathaṃ tesaṃ vasena dassanena pahātabbā bhāvanāya pahātabbānaṃ kenaci paccayena paccayoti vucceyyāti attho. Atha vā ye puthujjanasantāne na dassanena pahātabbā, na te paramatthato bhāvanāya pahātabbā. Ye pana te sekkhasantāne, na tesaṃ paccayabhūtā dassanena pahātabbā atthīti evampi dassanena pahātabbā bhāvanāya pahātabbānaṃ kenaci paccayena paccayoti na vuttāti veditabbaṃ. Yadi dassanenapahātabbapaccayā kilesā dassanapakkhikā, tappaccayaṃ uddhaccasahagataṃ dassanena pahātabbaṃ siyāti kathaṃ tassa ekantabhāvanāya pahātabbatā vuttāti codanaṃ sandhāyāha ‘‘dassanena pahātabbapaccayassā’’tiādi. Tasmāti yasmā sarāgavītarāgasantānesu sahāyavekallena kammassa vipākāvipākadhammatā viya puthujjanasekkhasantānesu uddhaccasahagatassa vuttanayena savipākāvipākatā siddhā, tasmā. Tassāti uddhaccasahagatassa. Tādisassevāti uddhaccasahagatabhāvena ekasabhāvassa.

Ettha ca yaṃ ‘‘na bhāvanāya pahātabbampi atthi uddhaccasahagata’’ntiādi amataggapathe vuttaṃ, taṃ akāraṇaṃ, kasmā? Tassa ekantena bhāvanāya pahātabbattā. Yathāha ‘‘katame dhammā bhāvanāya pahātabbā? Uddhaccasahagato cittuppādo’’ti (dha. sa. 1583). Yadi hi uddhaccasahagataṃ na bhāvanāya pahātabbampi abhavissa, yathā atītārammaṇattike ‘‘niyogā anāgatārammaṇā natthī’’ti vatvā ‘‘kāmāvacarakusalassa vipākato dasa cittuppādā’’tiādinā puna vibhajitvā vuttaṃ, evamidhāpi ‘‘katame dhammā bhāvanāya pahātabbā? Niyogā bhāvanāya pahātabbā natthī’’ti vatvā ‘‘uddhaccasahagato cittuppādo siyā bhāvanāya pahātabbo, siyā na vattabbo ‘dassanena pahātabbo’tipi ‘bhāvanāya pahātabbo’tipī’’tiādi vattabbaṃ siyā, na ca tathā vuttaṃ. Yā ca tamatthaṃ paṭipādentena ‘‘yadi vucceyyu’’ntiādinā yutti vuttā, sāpi ayutti. Kasmā? Dassanena pahātabbārammaṇānaṃ rāgadiṭṭhivicikicchuddhaccānaṃ dassanena pahātabbabhāvasseva icchitattā.

Yañca ‘‘uddhaccaṃ uppajjatī’’ti uddhaccasahagatacittuppādo vuttoti dassetuṃ adhipatipaccayaniddese uddhaccassa anuddharaṇaṃ kāraṇabhāvena vuttaṃ, tampi akāraṇaṃ aññathāpi sāvasesapāṭhadassanato. Tathā hi ‘‘atīto dhammo paccuppannassa dhammassa, anāgato dhammo paccuppannassa dhammassa ārammaṇapaccayena paccayo’’ti (paṭṭhā. 2.18.2) etesaṃ vibhaṅge cetopariyañāṇaggahaṇaṃ katvā ‘‘paccuppanno dhammo paccuppannassa dhammassā’’ti imassa vibhaṅge labbhamānampi cetopariyañāṇaggahaṇaṃ na kataṃ.

Sahāyabhāvo ca dassanena pahātabbānaṃ bhāvanāya pahātabbassa vipākadānaṃ pati vicāretabbo. Kiṃ avijjādi viya dānādīnaṃ uppattiyā eva vikuppādanasamatthatāpādanena dassanena pahātabbā bhāvanāya pahātabbānaṃ sahakārikāraṇaṃ honti, udāhu kileso viya kammassa paṭisandhidāne satīti, kiñcettha – yadi purimanayo, sotāpannādisekkhasantāne bhāvanāya pahātabbassa kiriyabhāvo āpajjati, sahāyavekallena avipākasabhāvatāya āpāditattā khīṇataṇhāvijjāmāne santāne dānādi viya. Atha dutiyo, bhāvanāya pahātabbābhimatassāpi dassanena pahātabbabhāvo āpajjati, paṭisandhidāne sati apāyagamanīyasabhāvānativattanato. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vuttameva, tasmā pāḷiyā aṭṭhakathāya ca avirujjhanavasenettha atthavinicchayo vuttanayeneva veditabbo.

ti uddhaccacetanā. Viññāṇapaccayabhāveti sampuṇṇavipākaviññāṇapaccayabhāve. Kāraṇaṃ dassentoti avikalaphaluppādanādhikāre tadabhāvato yadipi uddhaccacetanā viññāṇassa paccayabhāve apanetabbā, avijjāya pana paccayuppannabhāve gahetabbāti imaṃ kāraṇaṃ dassento. Sabbāpīti vīsatipi. Tenāha ‘‘ekavīsatīti vattabba’’nti. Tanti yena kāraṇena saṅkhāraggahaṇena abhiññācetanāya aggahaṇaṃ, taṃ kāraṇaṃ. Itarāvacanassāpīti uddhaccacetanāvacanassāpi. Kiṃ pana taṃ? Viññāṇassa paccayabhāvābhāvo eva. Bhedābhāvāti kāyavacīsaṅkhāravasena vibhāgābhāvato. Saṃyogoti tikantarapadavasena saṃyojanaṃ, tathā saṅgahoti attho.

Sukhasaññāya gahaṇaṃ assādananti adhippāyenāha ‘‘sukhasaññāya…pe… dassetī’’ti. ‘‘Sukhasaññāyā’’ti ca idaṃ karaṇatthe karaṇavacanaṃ. Vipallāso hi dukkhe sukhasaññā. Yaṃ pana aṭṭhakathāyaṃ ‘‘aññāṇenā’’ti vuttaṃ, taṃ hetumhi karaṇavacanaṃ vipallāsassādanānaṃ avijjāya hetubhāvadassanato. ‘‘Ratho setaparikkhāro’’tiādīsu (saṃ. ni. 5.4) parivāratthopi parikkhārasaddo hotīti vuttaṃ ‘‘taṇhāya parivāre’’ti. Taṇhāparivāreti ca taṇhāya kiccasādhanena saṅkhārānaṃ sahakārikāraṇabhāvaṃ sandhāya vuttaṃ. Parikkhāraṭṭho saṅkhāraṭṭho viya bhūsanaṭṭho hotīti dassento ‘‘saṅkhate alaṅkate’’ti āha. Parikkharoti yathā phaladānasamatthā honti, tathā saṅkharoti. Amaraṇatthāti amatatthā, nibbānatthāti attho. Dukkarakiriyāti pañcātapatappanādidukkaracariyā. Devabhāvāya tapo devabhāvatthaṃ tapo. Māretīti maro hetuatthaṃ antonītaṃ katvā. Amaṅgalampi maṅgalapariyāyena voharanti maṅgalikāti vuttaṃ ‘‘diṭṭhe adiṭṭhasaddo viyā’’ti yathā ‘‘asive sivā’’ti.

Papātaṃ patanadukkhasadisanti katvā vuttaṃ ‘‘jātiādipapātadukkha’’nti. Indaduddabrahmakūṭasaññitapabbatasikharappapāto marupapāto. Taṃ puññaphalaṃ attho payojanaṃ etassāti tadattho.

Paribbājikāya taruṇiyā. Asavaso aserivihārī. Kilesāsucipaggharaṇena paṇḍitehi jigucchanīyaṃ. Rāgādipariḷāhena, kaṭukavipākatāya ca dukkhaṃ. Ārabhati karoti. Sabhayassāpi pisācanagarassa kāmaguṇasamiddhiyā sukhavipallāsahetubhāvo viyāti yojanā. Bhinnajātiyena avomissatā nirantaratā. Jarāya maraṇena ca aññathattaṃ vipariṇāmo.

‘‘Na tāvāhaṃ pāpima parinibbāyissāmī’’ti vacanato ‘‘tāta ehi, tāva idaṃ rajjaṃ paṭipajjāhī’’tiādīsu yadipi parimāṇaniyamanakamapadapūraṇamattādīsupi tāva-saddo dissati, idha pana vakkhamānattāpekkho adhippetoti vuttaṃ ‘‘tāvāti vattabbantarāpekkho nipāto’’ti. Avijjāpaccayā pana…pe… dassetīti pubbenāparaṃ aṭṭhakathāyaṃ avirujjhanamāha.

Rāgādiassādanakālesūti rāgādīnaṃ assādanakālesu. ‘‘Rāgadiṭṭhisampayuttāyā’’ti ettha rāgasampayuttāya tāva avijjāya yojanā hotu rāgassa assādanabhāvato, diṭṭhisampayuttāya pana kathanti āha ‘‘tadavippayuttā ca diṭṭhī…pe… veditabbā’’ti. Taṃsampayuttasaṅkhārassāti rāgādisampayuttasaṅkhārassa. Avijjārammaṇāditanti avijjāya ārammaṇāditaṃ. Ādi-saddena ārammaṇādhipatiārammaṇūpanissayapakatūpanissaye, anantarādike ca paccaye saṅgaṇhāti. Anavijjārammaṇassāti na avijjārammaṇassa avijjaṃ anārabbha pavattassa. Ārammaṇādhipatianantarādipaccayavacanesūti ārammaṇādhipatiārammaṇūpanissayapaccayavacanesu avuttassa anavijjārammaṇassa, anantarādipaccayavacanesu avuttassa paṭhamajavanassa, dvīsupi vuttassa avijjārammaṇassa dutiyādijavanassāti yojetabbaṃ. Anantarapaccayalābhino anantarādinā, sahajātassa hetuādinā, asahajātassa upanissayādinā saṅkhārassa avijjā paccayo hotīti ayamattho ‘‘yaṃ kiñcī’’tiādinā dassitoti veditabbaṃ. Samatikkamabhavapatthanāvasenāti avijjāsamatikkamatthāya arūpāvacarajjhānāni uppādentassa, avijjāsammūḷhattā arūpabhavasampattiyo patthetvā tāneva jhānāni nibbattentassāti puññābhisaṅkhāre vuttena nayena, vuttanayānusārenāti attho.

Ekakāraṇavādoāpajjati yathā pakatiissarapajāpatipurisakālādivādā. Ekasmiṃyeva lokassa kāraṇabhūte sati tato sakalāya pavattiyā anavasesato, sabbadā ca pavattitabbaṃ apekkhitabbassa kāraṇantarassa abhāvato. Na cetaṃ atthi kameneva pavattiyā dassanato. Kāraṇantarāpekkhatāya pana ekakāraṇavādo apahato siyā ekassa ca anekasabhāvatābhāvā. Yattakā tato nibbattanti, sabbehi tehi samānasabhāveheva bhavitabbaṃ, na visadisehi, itarathā tassa ekabhāvo eva na siyāti imamatthamāha ‘‘sabbassa…pe… pattito cā’’ti. Pārisesenāti ekato ekaṃ, ekato anekaṃ, anekato ekanti imesu tīsu pakāresu avijjamānesu anupalabbhamānesu pārisesañāyena. Anekato anekanti ekasmiṃ catutthe eva ca pakāre vijjamāne. Yadidaṃ ‘‘avijjāpaccayā saṅkhārā, phassapaccayā vedanā’’tiādinā ekahetuphaladīpanaṃ, taṃ ettha desanāvilāsena, vineyyajjhāsayavasena vā dhammānaṃ padhānapākaṭāsādhāraṇabhāvavibhāvanatthanti ekahetuphaladīpanaṃ na nupapajjati upapajjatiyevāti dasseti ‘‘yasmā’’tiādinā.

Yathāphassanti sukhavedanīyādicakkhusamphassāditaṃtaṃphassānurūpanti vuttaṃ hotīti dassento ‘‘sukhavedanīya’’ntiādiṃ vatvā ‘‘vedanāvavatthānato’’ti padassa atthaṃ dassetuṃ ‘‘samānesū’’tiādi vuttaṃ. Tattha samānesūti avisiṭṭhesu. Phassavasenāti sukhavedanīyādiphassavasena. Vipariyāyābhāvatoti byattayābhāvato. Na hi kadāci sukhavedanīyaṃ phassaṃ paṭicca dukkhavedanā, dukkhādivedanīyaṃ vā phassaṃ paṭicca sukhavedanā uppajjati. Sukhādicakkhusamphassajādīnanti sukhādīnaṃ, cakkhusamphassajādīnañca vedanānaṃ. Oḷārikasukhumādīti ādi-saddena hīnapaṇītādisaṅgaho daṭṭhabbo. Tattha yaṃ upādāya yā vedanā ‘‘oḷārikā, hīnā’’ti vā vuccati, na taṃyeva upādāya tassā kadācipi sukhumatā paṇītatā vā atthīti vuttaṃ ‘‘oḷārikasukhumādisaṅkarābhāvato’’ti. Yathāvuttasamphassassāti sukhavedanīyādiphassassa. Sukhavedanīyaphassatoyeva sukhavedanā, na itaraphassato. Sukhavedanīyaphassato sukhavedanāva, na itaravedanā. Tathā sesesupīti ubhayapadaniyamavasena yathāphassaṃ vedanāvavatthānaṃ, yathāvedanaṃ phassavavatthānanti padadvayena kāraṇantarāsammissatā phalassa, phalantarāsammissatā ca kāraṇassa dassitā paṭhamapakkhe asaṃkiṇṇatāvavatthānanti katvā. Dutiyapakkhe pana paccayabhedabhinnena kāraṇavisesena phalaviseso, phalavisesena ca kāraṇaviseso nicchīyatīti ayamattho dassito sanniṭṭhānaṃ vavatthānanti katvā. Purimasmiñca pakkhe dhammānaṃ asaṅkarato vavatthānaṃ vuttaṃ, dutiyasmiñca yathāvavatthitabhāvajānananti ayametesaṃ viseso. Utuādayoti ādi-saddena cittavisamācārā pittavātādayopi saṅgayhanti. Ekasmiṃ dose kupite itarepi khobhaṃ gacchanti. Santesupi tesu semhapaṭikārena rogavūpasamato semho pākaṭoti attho.

‘‘Bhavo’’ti vuttānaṃ saṅkhārānaṃ kāraṇassa pakāraṇaṃ, kāraṇameva vā taṇhāti āha ‘‘taṇhāya saṅkhārakāraṇabhāvassa vuttattā’’ti. Tassāpīti taṇhāyapi. Taṇhā hi kāmāsavo bhavāsavo ca. Kāmāsavabhavāsavā kāmupādānaṃ, diṭṭhāsavo itarupādānanti āha ‘‘caturupādānabhūtākāmabhavadiṭṭhāsavā’’ti. Te ca ‘‘upādānapaccayā bhavo’’ti vacanato upādānañca, ‘‘taṇhāpaccayā upādāna’’nti vacanato taṇhā ca saṅkhārassa kāraṇanti pākaṭā. Anassādanīyesu anekādīnavavokiṇṇesu saṅkhāresu assādānupassanā avijjāya vinā na hotīti dassento āha ‘‘assādānupassino…pe… dassitā hotī’’ti. Khīṇāsavassa saṅkhārābhāvatoti byatirekenapi avijjāya saṅkhārakāraṇabhāvaṃ vibhāveti. Ekantena hi khīṇāsavova viddasu. Etena bālānaṃ eva sambhavato avijjāya asādhāraṇatā vuttāti dasseti. Vatthārammaṇādīni hi itaresampi sādhāraṇāni. Vatthārammaṇataṇhupādānādīni viya avijjāpi puññābhisaṅkhārādīnaṃ sādhāraṇakāraṇanti codanaṃ manasi katvā āha ‘‘puññabhavādī’’tiādi. Tattha ādi-saddena apuññāneñjabhavā gahetabbā. Puññabhavoti puññābhisaṅkhārahetuko upapattibhavo. Esa nayo sesesu. Ettha ca kiccakaraṇaṭṭhānabhedena kiccavatī avijjā bhinditvā dassitā. Na hi yadavatthā avijjā puññābhisaṅkhārānaṃ upanissayo, tadavatthā eva itaresaṃ upanissayoti sakkā viññātuṃ. Ettha ca bhavādīnavappaṭicchādananti atthato puññābhisaṅkhārādīnaṃ taṃtaṃbhavasaṅkhātadukkhahetusabhāvānabhisamayanimittatā.

Ṭhānanti dharamānatā adhippetāti vuttaṃ ‘‘ṭhānaviruddhoti atthitāviruddho’’ti. Ṭhānāviruddhā cakkhurūpādayo. ‘‘Purimacittañhī’’tiādinā ṭhānaviruddho ca udāhaṭoti āha ‘‘na idaṃ ekantikaṃ siyā’’ti. ‘‘Cakkhurūpādayo’’tiādinā hi parato ṭhānāviruddhā udāharīyantīti. Purimasippādisikkhā hi pacchā pavattamānasippādikiriyānaṃ samodhānāsambhavā ṭhānavirodhoti yathāvuttamatthaṃ samatthetuṃ ‘‘na ca sippādīna’’ntiādi vuttaṃ. Tattha tanti paṭisandhiādiṭhānaṃ. Idhāti ṭhānasabhāvakiccādiggahaṇe. Ādi-saddena ārammaṇabhūmisantānādiviruddhā gahetabbā, te ca anulomato gotrabhussa, gotrabhuto maggassa liṅgaparivattanādivasena ca pavattiyaṃ veditabbā. Namanaruppanavirodhā sabhāvaviruddho paccayoti yojanā. Tattha namanaruppananti arūparūpabhāvameva dasseti. Kammaṃ cetanāsabhāvaṃ, rūpaṃ ruppanasabhāvanti sabhāvaviruddhaṃ. Madhurambilarasādīti khīraṃ madhurarasaṃ pittupasamanaṃ madhuravipākasabhāvaṃ, dadhi ambilarasaṃ pittabrūhanaṃ kaṭukavipākasabhāvanti ato sabhāvavirodhā.

Dadhiādīnīti dadhipalālāni. Bhūtiṇakassāti bhūtiṇakanāmakassa osadhivisesassa. Avī nāma eḷakā, tā pana yebhuyyena rattalomakā hontīti vuttaṃ ‘‘rattā eḷakā’’ti. Vipākānampi paccayabhāvato, avipākānampi paccayuppannabhāvato na vipākadhammavipākāpekkhā paccayapaccayuppannatāti vuttaṃ ‘‘vipākāyeva te ca nā’’ti. Tenāha ‘‘tasmā’’tiādi. Tadavipākānanti tassā avijjāya avipākabhūtānaṃ. Na na yujjati yujjati eva paccayuppannatāmattassa adhippetattā. Tadaviruddhānanti tāya avijjāya aviruddhānaṃ.

Pubbāpariyavavatthānanti kāyapavattigatijātiādīnaṃ yathārahaṃ pubbāparabhāvena pavatti, sā pana kenaci akaṭā akaṭavidhā paṭiniyatasabhāvāti dassetuṃ niyativādinā vuttanidassanaṃ āharanto ‘‘acchejjasuttāvutābhejjamaṇīnaṃ viyā’’ti āha. Dutiyavikappe saṅgatīti adhiccasamuppādo yādicchikatā, yaṃ sandhāya ‘‘yadicchāya pavattanaṃ nivattanaṃ yadicchāyā’’tiādi vuccati. Bhāvoti dhammānaṃ sabhāvasiddhitā, yaṃ sandhāya vadanti ‘‘kaṇṭakassa koṭitikhiṇabhāvaṃ, kapiṭṭhaphalassa vaṭṭabhāvaṃ, migapakkhīnaṃ vā vicittavaṇṇasaṇṭhānāditaṃ ko abhisaṅkharoti, kevalaṃ sabhāvasiddhovāyaṃ viseso’’ti. Tenāha ‘‘sabbe sattā, sabbe pāṇā , sabbe bhūtā, sabbe jīvā avasā abalā avīriyā niyatisaṅgatibhāvapariṇatā’’ti (dī. ni. 1.168). Etehi vikappanehīti cutiādīsu sammūḷhatāya ‘‘satto maratī’’tiādivikappanehi kāraṇabhūtehi. Akusalaṃ cittaṃ katvāti ayonisomanasikāraparibrūhanena cittaṃ akusalaṃ katvā.

Suttādidhammanti suttageyyādipariyattidhammaṃ. Pariyattidhammañhi sammadeva jānanto paṭipattidhammaṃ paripūretvā paṭivedhadhamme patiṭṭhahati. Tanti taṃ jānanaṃ, nibbānābhisamayoti attho.

Saṅkhārapadaniddesavaṇṇanā niṭṭhitā.

Viññāṇapadaniddesavaṇṇanā

227.Yathāvuttasaṅkhārapaccayāti puññābhisaṅkhārādivuttappakārasaṅkhārapaccayā. Viññāṇādayo vedanāpariyosānā etarahi vipākavaṭṭabhūtā idhādhippetāti āha ‘‘taṃkammanibbattameva viññāṇaṃ bhavituṃ arahatī’’ti. Ayañca atthavaṇṇanā dhātukathāpāḷiyā na sametīti dassento ‘‘dhātukathāyaṃ panā’’tiādimāha. Tattha dhātukathāyaṃ vacanato sabbaviññāṇaphassavedanāpariggaho kato dhātukathāyanti yojanā. Sappadesāti sāvasesā, vipākā evāti adhippāyo. Viññāṇādīsu hi vipākesuyeva adhippetesu yathā –

‘‘Vipākehi dhammehi ye dhammā vippayuttā, te dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā’’ti (dhātu. 477) –

Vipākavippayuttānaṃ saṅgahāsaṅgahā vissajjitā, evamidhāpi vissajjitabbaṃ siyā. Tenāha ‘‘vipākā dhammāti imassa viya vissajjanaṃ siyā’’ti. Tasmāti yasmā vippayuttena saṅgahitāsaṅgahitapadaniddese nippadesāva viññāṇaphassavedanā gahitā, tasmā. Tatthāti dhātukathāyaṃ. Abhidhammabhājanīyavasenāti imasmiṃ paṭiccasamuppādavibhaṅge abhidhammabhājanīyavasena. Tenāha ‘‘avijjāpaccayā saṅkhārā cā’’tiādi. Tena yathāvuttaatthavaṇṇanā suttantabhājanīyavasena vuttāti yathādassitaṃ virodhaṃ pariharati. Yadi abhidhammabhājanīyavasena dhātukathāpāḷi pavattā, atha kasmā ‘‘kāmabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito. Rūpabhavo pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi saṅgahito’’tiādinā (dhātu. 67-68) upādinnakkhandhavasena bhavo vissajjitoti codanaṃ manasi katvā āha ‘‘bhavo pana…pe… na abhidhammabhājanīyavasena gahito’’ti. Evañca katvāti abhidhammabhājanīyavasena aggahitattā eva. Tatthāti dhātukathāyaṃ. Vipākañhetanti hi-saddo hetuattho. Yasmā yathāvuttabāttiṃsavidhaviññāṇaṃ vipākaṃ, tasmā taṃ saṅkhārapaccayanti imamatthaṃ dassento ‘‘viññāṇassa vipākattā’’tiādimāha.

‘‘Somanassasahagatāneva sandhāya vutta’’nti idaṃ vicāretabbaṃ upekkhāsahagatakusalākusalajavanānantarampi somanassasahagatatadārammaṇassa icchitattā. Tathā hi aṭṭhakathāyaṃ ‘‘catunnaṃ pana duhetukakusalacittānaṃ aññatarajavanassa pariyosāne ahetukacittaṃ tadārammaṇabhāvena patiṭṭhātī’’ti (dha. sa. aṭṭha. 498 vipākuddhārakathā) vatvā ‘‘iṭṭhārammaṇe pana santīraṇampi tadārammaṇampi somanassasahagatamevā’’ti vuttaṃ. Kusalākusalañhi abhiiṭṭhampi ārammaṇaṃ tathābhisaṅkharaṇena kadāci na majjhattaṃ katvā na pavattati, vipākaṃ pana yathāsabhāvatova ārammaṇarasaṃ anubhavati. Tenāha ‘‘na sakkā vipākaṃ vañcetu’’nti. Kiriyajavanānaṃ pana visayābhisaṅkharaṇassa balavabhāvato tadanantarānaṃ tadārammaṇānaṃ yathāvisayaṃ vedanāvasena tadanuguṇatā icchitā. Ye pana kiriyajavanānantaraṃ tadārammaṇaṃ na icchanti, tesaṃ vattabbameva natthi. Yaṃ pana ‘‘javanena tadārammaṇaṃ niyametabba’’nti vuttaṃ, taṃ kusalaṃ sandhāya vuttanti ca vuttaṃ. Tasmā yathāvutto vicāretabbo. Tihetukajavanāvasāne ca duhetukajavanāvasāne cāti samuccayattho ca-saddo. Keci pana vibhāgaṃ akatvā ‘‘kusalajavanāvasānepi ahetukatadārammaṇaṃ hotīti ‘yebhuyyenā’ti vutta’’nti vadanti. Lobhacittassa vā sattānaṃ bahulaṃ uppajjanato ‘‘yebhuyyenā’’ti vuttaṃ. ‘‘Sakiṃ vā’’ti vacanasiliṭṭhatāvasena vuttaṃ yathā ‘‘aṭṭha vā dasa vā’’ti dassetuṃ ‘‘dirattatirattādīsu viya veditabba’’nti āha. Vā-saddassa abhāvāti suyyamānassa -saddassa abhāvena vuttaṃ. Atthato pana tatthāpi -saddo labbhateva. Tirattaṃ pana vāsādike labbhamāne diratte vattabbameva natthīti dirattaggahaṇaṃ visuṃ na yojetīti adhippāyena ‘‘vacanasiliṭṭhatāmattenā’’ti vuttaṃ. Kevalaṃ ‘‘tiratta’’nti vutte aññattha vāsādinā antaritampi tirattaṃ gaṇheyya, dirattavisiṭṭhaṃ pana tirattaṃ vuccamānaṃ tena anantaritameva tirattaṃ dīpetīti āha ‘‘nirantaratirattadassanatthaṃ vā’’ti. Balavarūpādike ārammaṇeti atimahati rūpādiārammaṇe. ‘‘Adhippāyo’’ti etena ekacittakkhaṇāyukepi visaye kadāci tadārammaṇaṃ uppajjeyyāti ‘‘sakiṃ evā’’tiādinā vuttamatthaṃ ulliṅgeti. ‘‘Sabbadvāresu tadārammaṇe dve eva cittavārā āgatā’’ti vuttattā ayampi attho vicāretvā gahetabbo. Anurūpāya paṭisandhiyāti attano attano anucchavikena paṭisandhānakiccena.

‘‘Kati paṭisandhiyo, kati paṭisandhicittānī’’tiādinā paṭisandhivicāro parato vitthārato kathīyatīti āha ‘‘paṭisandhikathā mahāvisayāti katvā pavattimeva tāva dassento’’ti. Ahetukadvayādīnanti ādi-saddena mahāvipākamahaggatavipāke saṅgaṇhāti. Dvāraniyamāniyamāvacananti dvārassa niyatāniyatāvacanaṃ, niyatadvāraṃ aniyatadvāranti vā avacananti attho. Anuppattitoti na uppajjanato. Yadipi ‘‘anurūpāya paṭisandhiyā’’ti paṭisandhipi heṭṭhā gahitā, ‘‘pavattiyaṃ panā’’ti adhikatattā pana pavattiyeva paccāmaṭṭhā. Paccayuppannabhāvena paṭhamuddiṭṭhāni sabbānipi lokiyavipākacittāni anvādesaṃ arahantīti āha ‘‘tatrassāti pavattiyaṃ bāttiṃsavidhassā’’ti.

Yathā kāmāvacarapaṭisandhiviññāṇasaṅkhātassa bījassa abhāvepi rūpabhave cakkhusotindriyapavattiānubhāvato cakkhusotaviññāṇānaṃ sambhavo, evaṃ teneva kāraṇena sampaṭicchanādīnampi tattha sambhavoti dassento ‘‘indriyapavattiānubhāvato evā’’tiādimāha. Tattha cakkhusotadvārabhedenāti cakkhusotadvāravisesena bhavitabbanti sambandho. Tassāti cakkhusotadvārassa. Dvāravantāpekkho dvārabhāvoti āha ‘‘viññāṇavīthibhedāyattattā’’ti. Tasmiñca satīti tasmiṃ dvārabhede vīthibhede ca sati. Bhāvoti uppatti. Janakaṃ anubandhati nāmāti taṃsadise tabbohāraṃ katvā vuttaṃ.

Idaṃ pana vatvāti rūpārūpāvacaradhamme ārabbha tadārammaṇānuppattiṃ vatvā. Bhāvanāyāti akusalabhāvanāya saṃkilesavaḍḍhanena, saṃkiliṭṭhasamādhānenāti attho. Tathā hi lobhadosasahagatacittuppādepi samādhi ‘‘avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā’’tiādinā (dha. sa. 11) niddiṭṭho. Avatthubhāvadassanatthanti aṭṭhānabhāvadassanatthaṃ, anārammaṇabhāvadassanatthanti attho.

‘‘Kena katthā’’ti padassa ‘‘kena cittena kasmiṃ bhave’’ti saṅkhepena vuttamatthaṃ vitthārato dassetuṃ ‘‘ekūnavīsatī’’tiādi vuttaṃ. Tattha tena tena cittenāti tena tena ahetukadvayādicittena saddhiṃ pavattamānā paṭisandhikkhaṇe rūpārūpadhammā ekūnavīsati paṭisandhiyoti yojanā. Tena tena cittena sahajātādipaccayatāya hetubhūtena, karaṇabhūtena vā. Tattha tattha bhave.

Anussaraṇattho byāpāro anussaraṇabyāpāro. Kecīti dhammasirittheraṃ sandhāya vadati. Tīsu javanavāresu…pe… bhavitabbanti kammādiupaṭṭhānassa parato tīhi javanavārehi pavattitabbanti attho. Tenāha ‘‘aneka…pe… abhippalambanañca hotī’’ti. Tasmāti yasmā ekajavanavārasseva kammādiupaṭṭhānena maraṇaṃ na sambhavati, tasmā. Phoṭṭhabbassāti pahāraphoṭṭhabbassa . Bhavaṅgacitte vattamāne, antarantarā pañcadvāravīthiyā vā vattamānāya phoṭṭhabbasamāyoge paṭhamaṃ kāyadvārāvajjanuppatti yuttā, tathāpi kismiñci cintiyamāne tamevārabbha ekasmiṃ javanavāre pavatte pacchā kāyadvārāvajjanuppatti siyā cittassa lahuparivattibhāvatoti kecivādassa adhippāyo. Yathā niddāyantassa phoṭṭhabbasamāyogena pabujjhanakāle manodvārāvajjanameva āvaṭṭeti, na kāyadvārāvajjanaṃ. ‘‘Pañcahi viññāṇehi na paṭibujjhatī’’ti (vibha. 751) hi vuttaṃ. Evaṃsampadaṃ vā etaṃ daṭṭhabbaṃ. Lahukapaccupaṭṭhānanti lahuupaṭṭhānaṃ. Manodvārassa visayo kammādiko. Lahukatāti lahupaṭṭhānatā. Rūpānanti cakkhādirūpadhammānaṃ. Visayabhāvepīti rūpāyatanādivisayasabbhāvepi. Yesaṃ visayo atthīti yesaṃ nippariyāyena visayo atthi. Taṃdassanatthamevāti tesaṃ sārammaṇānaṃyeva dassanatthaṃ. Tenāti tasmā.

‘‘Bhūmicittuppādādivasenā’’ti idaṃ kammaṃ sandhāya vuttaṃ, kammanimittassapi vasena labbhateva tassa chaḷārammaṇabhāvato. Gatinimittassa pana pabhedo nīlādikoyeva.

Anupacchinnesu maggena appahīnesu. Tañca kammādiṃ. Bhavantaraninnāditā cittasantānassa bhavapatthanāya tathābhisaṅkhatattā. Yasmiñhi cittasantāne puññādicetanāya viya bhavapatthanāya paribhāvanā anupacchinnā, tattheva bhavantarapariyāpannacittuppatti. Taṃ pana cittaṃ tathā uppajjamānaṃ tāya vināmitaṃ viya hotīti vuttaṃ ‘‘anupacchinnakilesabalavināmita’’nti. Sabbatthāti sugatiduggatīsu. Itarāyāti sugatipaṭisandhininnāya cutiyā. ‘‘Nicchinantī’’ti vuttassa nicchayassa nibandhanaṃ āgamaṃ dassento ‘‘nimittassādagadhitaṃ vā’’tiādimāha.

Akusale hi duggatūpanissaye niyamite kusalaṃ sugatūpanissayoti niyamitameva hotīti.

Aniṭṭhaṃ ārammaṇaṃ āha yato duggatipaṭisandhi dassīyatīti adhippāyo. Yadi evaṃ ‘‘rāgādihetubhūta’’nti kasmā vuttanti āha ‘‘tampi hi…pe… hotī’’ti. Tampīti aniṭṭhārammaṇampi. Yasmā pana hīnaṃ ārammaṇanti ārammaṇabhūtakammanimittaṃ adhippetaṃ, tasmā ‘‘akusalavipākajanakakammasahajātānaṃ vā’’tiādi vuttaṃ. Kammanimittabhūtañhi ārammaṇaṃ yaṃ vipākassa janakaṃ kammaṃ, tena sahajātānaṃ, tassa kammassa sadisāsannajavanasahajātānañca rāgādīnaṃ ārammaṇapaccayasaṅkhāto hetu hoti, so eva cassa hīnabhāvoti dassetuṃ ‘‘tañhī’’tiādi vuttaṃ. Kammavasena aniṭṭhanti hīnassa akusalakammassa ārammaṇato ārammaṇatāvasena hīnanti katvā aniṭṭhaṃ, sabhāvena iṭṭhampīti adhippāyo. ‘‘Aññathā cā’’tiādinā kammanimittārammaṇassa akusalavipākassa na sambhavoti dasseti. Āsannakatakammārammaṇasantatiyanti āsannakatassa kammassa ārammaṇasantāne. Taṃsadisanti yathāvuttakammārammaṇasadisaṃ. Paṭisandhiārammaṇūpaṭṭhāpakanti paṭisandhiyā ārammaṇassa upaṭṭhāpakaṃ. Cutiāsannajavanānaṃ paṭisandhijanakatte ayamattho labbheyyāti codanaṃ manasi katvā āha ‘‘na ca paṭisandhiyā’’tiādi. Taṃsamānavīthiyanti tāya paṭisandhiyā ekavīthiyaṃ. Na assāditānīti assādanabhūtāya taṇhāya na āmaṭṭhāni.

Samattāti paripuṇṇā, pariyattā vā. ‘‘Maraṇakāle…pe… samādinnā’’ti vacanato yathāvuttacutiāsannajavanānaṃ paṭisandhidānaṃ siddhanti codanaṃ sandhāyāha ‘‘na ca dubbalehī’’tiādi. ‘‘Vakkhati cā’’tiādinā vuttamevatthaṃ upacayena pākaṭataraṃ karoti. Ñāṇavatthuvibhaṅgavaṇṇanāyañhi ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātī’’ti padānaṃ atthaṃ vivaranto vakkhati ‘‘sabbampi…pe… paṭikkhittānī’’ti. Tattha paṭivijānanādīti ādi-saddena iriyāpathakappanakāyavacīkammupaṭṭhāpanakusalākusaladhammasamādānasamāpajjanavuṭṭhānāni saṅgaṇhāti. Upapajjanasupinadassanādīnaṃ manodvārikacitteneva pavatti pākaṭāti tāni bahi karonto ‘‘cavanapariyosānaṃ kicca’’nti āha. Sahajavanakānīti javanasahitāni, pañcadvārikajavanehi saddhinti attho.

Tatthāti ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānātī’’ti pāḷivaṇṇanāyaṃ. Na kañci dhammaṃ paṭivijānātīti ettha na sabbe rūpādidhammā dhammaggahaṇena gahitāti yathādhippetadhammadassanatthaṃ ‘‘manopubbaṅgamā dhammāti (dha. pa. 1-2) evaṃ vuttaṃ ekampi kusalaṃ vā akusalaṃ vā na paṭivijānātī’’ti aṭṭhakathāyaṃ vuttanti dassetvā tassa atthaṃ vivaranto ‘‘yesa’’ntiādimāha. Tassattho – yesaṃ kusalākusaladhammānaṃ paṭivibhāvanappavattiyā siddhā vipākadhammatā yonisomanasikāraayonisomanasikārasamuṭṭhānā, yāya sukhaṃ vā dukkhaṃ vā taṃsantāne anveti anugacchati, pañcaviññāṇānaṃ vipākadhammatā paṭikkhittā paṭisedhitāti. Tādisamevāti kusalākusaladhammapaṭivijānanasadisameva. Yadi pañcadvāre yathāvuttakiccassa karaṇe sahajavanakāni vīthicittāni paṭikkhittāni, kathaṃ tattha cavanupapajjanāni sambhavantīti codanaṃ sandhāyāha ‘‘tadārammaṇānantaraṃ panā’’tiādi. Nippariyāyena manodvārikabhāvo manodvārāvajjanuppattipubbakoti tadabhāvenāha ‘‘iminā adhippāyenā’’ti. Avasesekacittakkhaṇāyuke rūpādimhīti yojanā.

Upacāro viya daṭṭhabbā samānārammaṇattā, upapattinimittattā ca. Kecīti dhammasirittheraṃ sandhāya vadati. Mahaggatāvasānaṃ vadantīti yathāpaccayaṃ mahaggatasamāpattiṃ samāpajjitvā vuṭṭhitassa sā vīthi uppajjati, tato cuticittaṃ hotīti vadanti. Atītārammaṇā ekādasavidhāti nava kāmāvacarasugaticutiyo, dve viññāṇañcāyatananevasaññānāsaññāyatanaāruppacutiyoti evaṃ atītārammaṇā ekādasavidhā sugaticutiyo. Pañca rūpāvacarā, vuttāvasesā dve arūpāvacarāti navattabbārammaṇā sattavidhā cutiyo. Duggaticuti pana parato vuccatīti idha na gahitā. Tathā hi vakkhati ‘‘duggaticutiyā pana…pe… na dassitā’’ti.

Evamādiketi ādi-saddena ‘‘suddhāya vā javanavīthiyā’’tiādivacanaṃ saṅgaṇhāti. Tathā hi vuttaṃ ‘‘suddhāya vāti mahaggatakammanimittārammaṇāya javanavīthiyā’’ti. ‘‘Viññāyatī’’ti iminā yadipi ‘‘pathavīkasiṇādī’’tiādisaddena arūpāvacarajjhānārammaṇassāpi saṅgaho sambhavati, ‘‘cakkhusotānaṃ vā’’ti pana dvāradvayasseva vasena vikappantarakaraṇaṃ yathādhippetassa atthassa ñāpakanti dasseti. Ñāpakañca nāma agatikā gatīti yathāvuttaṃ ñāpakaṃ asambhāvento ‘‘athāpī’’tiādimāha. Yo yattha sambhavati, tassa yojanā yathāsambhavayojanā, tāya. Ayampi paṭisandhīti āruppacutiyā anantaraṃ paṭisandhiṃ vadati. Tatthevāti ‘‘pathavīkasiṇādikaṃ vā nimitta’’nti vutte paṭhame vikappe eva. Heṭṭhimā heṭṭhimā paṭisandhi natthīti yojanā. Tenāti tasmā. Tatoti catutthāruppacutito. Tatthevāti catutthāruppe eva. Atītārammaṇā paṭisandhi, tato catutthāruppacutito kāmāvacare atītapaccuppannārammaṇā paṭisandhi. Itarāhīti āruppacutīhi. Dutiyā āruppapaṭisandhi atītārammaṇā, itarā navattabbārammaṇāti āha ‘‘yathāsambhava’’nti. Atītapaccuppannārammaṇā ca kāmāvacarapaṭisandhīti etthāpi itarāhīti sambandho. Sabbattha ca ‘‘yojetabbā’’ti sambandhitabbaṃ. Imassa visesassāti ‘‘tenā’’tiādinā yathāvuttassa visesassa. Visuṃ uddharaṇaṃ kataṃ adhikavacanamaññamatthaṃ bodhetīti.

Ārammaṇavasenaekavidhāyāti atītārammaṇatāvasena ekavidhāya. Duvidhāti atītārammaṇā, paccuppannārammaṇā cāti dvippakārā. Duggaticutiyā ārammaṇavasena ‘‘ekavidhāyā’’ti padaṃ ānetvā yojetabbaṃ. Atītapaccuppannārammaṇatāya dvippakārā kāmāvacarapaṭisandhi, navattabbārammaṇatāya ekappakārā rūpāvacarapaṭisandhi, navattabbātītārammaṇatāya dvippakārā āruppapaṭisandhīti āha ‘‘dviekadvippakārānaṃ kāmarūpāruppānaṃ vasenā’’ti. ‘‘Tathevā’’ti iminā ‘‘dviekadvippakārānaṃ kāmarūpāruppānaṃ vasenā’’ti padadvayaṃ ākaḍḍhati. Duvidhāyāti navattabbātītārammaṇatāvasena duvidhāya. Paccekanti visuṃ visuṃ. Dvinnaṃ dvinnaṃ kāmāruppānanti etthāyaṃ yojanā – navattabbārammaṇāya āruppacutiyā anantarā atītārammaṇā paccuppannārammaṇā ca dve kāmapaṭisandhī, navattabbārammaṇā atītārammaṇā ca dve āruppapaṭisandhī, tathā atītārammaṇāyapīti imāsaṃ vasena aṭṭhavidhā.

‘‘Dvidvī’’ti gāthāya vuttamevatthaṃ sukhaggahaṇatthaṃ saṅgahetvā dasseti. Yadipi ‘‘kammassa katattā’’tiādināpi kammassa vipākānaṃ upanissayapaccayabhāvo gahitoyeva hoti, ‘‘kusalākusalaṃ kamma’’ntiādinā pana visuṃ upanissayapaccayabhāvo dassīyatīti ‘‘kāmāvacarassa…pe… ādinā nānākkhaṇikakammapaccayabhāvo dassitappakāro’’ti āha.

Ādinā vimissaviññāṇenāti ekassa bhavassa ādibhūtena rūpavimissena paṭisandhiviññāṇena. Aññatthāti saṃsedajaopapātikayoniyaṃ. Avacanaṃ paṭikkhepaṃ maññamāno ‘‘gandharasāhārānaṃ paṭikkhittattā’’ti vatvā sabbena sabbaṃ rūpabhave te natthīti adhippāyenāha ‘‘cakkhusotavatthusattakajīvitachakkabhāvepī’’ti. Pāḷiyanti dhammahadayavibhaṅgapāḷiyaṃ. Pañcāyatanānīti cakkhusotamanarūpadhammāyatanāni. Pañca dhātuyoti tā eva pañca dhātuyo. Vuttañhi – ‘‘rūpadhātuyā upapattikkhaṇe katamāni pañcāyatanāni pātubhavanti? Cakkhāyatanaṃ rūpāyatanaṃ sotāyatanaṃ manāyatanaṃ dhammāyatanaṃ. Imāni pañcāyatanāni pātubhavanti. Katamā pañca dhātuyo pātubhavanti? Cakkhudhātu…pe… dhammadhātu. Imā pañca dhātuyo pātubhavantī’’ti (vibha. 1016). Cha āyatanāni saddāyatanena saddhiṃ tāniyeva. Nava dhātuyoti cakkhurūpacakkhuviññāṇasotasaddasotaviññāṇamanodhammamanoviññāṇadhātuyo. Sabbasaṅgahavasenāti anavasesapariggahavasena. Tatthāti rūpadhātuyaṃ. ‘‘Kathāvatthumhi cā’’tiādinā na kevalaṃ dhammahadayavibhaṅgapāḷiyaṃyeva, atha kho pakaraṇantarepi gandhādayo paṭikkhittāti dasseti. Tattha ghānāyatanādīnaṃviyāti sadisūdāharaṇadassanaṃ. Yathā ghānāyatanādīnaṃ tattha rūpabhave bhāvo atthi, tā paṭikkhittā, evaṃ gandhāyatanādīnañcāti. Atthi tattha ghānāyatananti pucchā sakavādissa. Yañhi tattha āyatanaṃ natthi, tassa vasenāyaṃ codanā. Tato paravādī yaṃ tattha ajjhattikānaṃ tiṇṇaṃ āyatanānaṃ ghānādikaṃ saṇṭhānanimittaṃ, tadeva āyatananti laddhiyā ‘‘āmantā’’ti paṭijānāti. Bāhirānaṃ gandhāyatanādīnaṃ vasena puṭṭho yasmā ghānappasādādayo tattha na icchati, tasmā tesaṃ gocaraṃ paṭisedhento ‘‘na hevaṃ vattabbe’’ti paṭikkhipati. Ādi-saddena ‘‘atthi tattha jivhāyatananti? Āmantā. Atthi tattha rasāyatananti? Na hevaṃ vattabbe’’tiādinayappavattānaṃ anulomapaṭilomasaṃsandanapañhādīnaṃ saṅgaho daṭṭhabbo. Aphoṭṭhabbāyatanānanti phoṭṭhabbāyatanabhāvarahitānaṃ, aphoṭṭhabbasabhāvānanti attho.

Idāni anāyatanasabhāve gandharase paṭijānitvāpi dosaṃ vadanto ‘‘yadi cā’’tiādimāha. Avacane natthi kāraṇaṃ yathādhammasāsane abhidhamme, tesaṃ vā nisattanijjīvasabhāvattāti adhippāyo. Yathā ca dhātubhāvo, evaṃ dhammabhāvo ca tesaṃ ekantiko, tathā āyatanabhāvo cāti sabbathāpi tattha vijjamānānaṃ gandharasānaṃ āyatanesu avacane kāraṇaṃ natthīti dassento ‘‘dhammabhāvo cā’’tiādimāha. Aññassa paramatthassa abhāvā. Koci āyatanasabhāvoti dhammāyatanameva sandhāya vadati. Tena yadi rūpabhave gandharasā vijjanti, yathāvuttakāraṇato gandharasāyatanabhāvena avuccamānāpi dhammāyatanabhāvena vattabbā siyuṃ, na ca vuttā. Tasmā niṭṭhamettha gantabbaṃ ‘‘nattheva rūpabhave gandharasā’’ti dasseti. Kiñca rūpadhātuyaṃ gandharasabhāvena avuttānaṃ, kāmadhātuyaṃ vuttānaṃ tesaṃ kiṃ gandharasabhāvato aññena sabhāvena rūpadhātuyaṃ atthibhāvo, udāhu gandharasabhāvena. Yadi purimo pakkho dhammāyatane tesaṃ saṅgaho siyā anāyatanasabhāvassa sabhāvadhammassa abhāvā, atha dutiyo teneva kāraṇena nesaṃ gandharasāyatanabhāvo siddhoti imamatthaṃ dassento ‘‘yadi cā’’tiādimāha. Tasmāti yasmā gandharasā dhammahadayavibhaṅge na vuttā, kathāvatthumhi ca tesaṃ bhāvo paṭikkhitto, phusituṃ asakkuṇeyyā pathavīādayo viya ghāyituṃ sāyituñca asakkuṇeyyā te natthi, dhātusaddena ca te gahitā, dhammabhāvo ca tesaṃ ekantiko, tasmiñca sati siddho āyatanabhāvo, tasmā. Tathāti pāḷiyaṃ avuttadhamme hāpetvā cakkhusattakādivasena. Evanti cakkhusattakādivasena rūpagaṇanāya kariyamānāya. Dhammatāti pāḷidhammo , rūpabhave vā pavattanakarūpadhammatā. ‘‘Na vilomitā’’ti iminā yathāpaṭiññātaṃ dhammaṃ dīpitaṃ ulliṅgeti.

Ettha ca rūpāvacarasattānaṃ ghānajivhāyatanābhāvato vijjamānāpi gandharasā āyatanakiccaṃ na karontīti te anāmasitvā pāḷiyaṃ ‘‘pañcāyatanāni pātubhavanti, cha āyatanānī’’tiādi vuttaṃ. ‘‘Tayo āhārā’’ti ca ajjhoharitabbassa āhārassa abhāvena ojaṭṭhamakarūpasamuṭṭhāpanasaṅkhātassa āhārakiccassa akaraṇato, na sabbena sabbaṃ gandharasānaṃ ojāya ca abhāvato. Iti visayino kiccassa ca abhāvena visayo, kiccavā ca dhammo na vutto. Yasmiñhi bhave visayī natthi, tasmiṃ taṃhetuko nippariyāyena visayassa āyatanabhāvo natthīti vijjamānassāpi avacanaṃ, yathā rūpabhave pathavītejovāyodhātūnaṃ phoṭṭhabbāyatanabhāvena. Yassa pana yattha vacanaṃ, tassa tattha visayīsabbhāvahetuko nippariyāyena āyatanabhāvo vutto diṭṭho yathā tattheva rūpāyatanassa. Yadi visayīsabbhāvahetuko visayassa nippariyāyena āyatanabhāvo, kathaṃ asaññasattānaṃ devānaṃ dve āyatanāni pātubhavantīti. Asaññasattānañhi cakkhāyatanaṃ natthi, acakkhāyatanabhāvena ca nesaṃ rūpāyatanaṃ aññesaṃ avisayoti? Nāyaṃ virodho. Yena adhippāyena rūpadhātuyaṃ saññīnaṃ gandhāyatanādīnaṃ avacanaṃ, tena rūpāyatanassāpi avacananti asaññīnaṃ ekaṃ āyatanaṃ vattabbaṃ. Yathāsakañhi indriyagocarabhāvāpekkhāya yesaṃ nippariyāyena āyatanabhāvo atthi, tesu niddisiyamānesu tadabhāvato rūpadhātuyaṃ saññīnaṃ gandhādike visuṃ āyatanabhāvena avatvā dhammasabhāvānativattanato, manoviññāṇassa ca visayabhāvūpagamanato dhammāyatanantogadhe katvā ‘‘pañcāyatanānī’’ti pāḷiyaṃ vuttaṃ. Etadatthañhi ‘‘dhammāyatana’’nti sāmaññato nāmakaraṇaṃ, piṭṭhivaṭṭakāni vā tāni katvā ‘‘pañcāyatanānī’’ti vuttaṃ. Yena ca pana adhippāyena asaññīnaṃ rūpāyatanaṃ vuttaṃ, tena saññīnampi gandhādīnaṃ visuṃ gahaṇaṃ kātabbanti imassa nayassa dassanatthaṃ ‘‘asaññasattānaṃ devānaṃ dve āyatanāni pātubhavantī’’ti (vibha. 1017) vuttaṃ. Asatipi hi attano indriye rūpassa vaṇṇāyatanasabhāvātikkamo natthevāti taṃ rūpāyatanantveva vuccati. Iminā ca nayadassanena gandhādīni tīṇi pakkhipitvā saññīnaṃ aṭṭha āyatanāni, asaññīnaṃ pañcāti ayamattho dassito hoti. Evañcetaṃ sampaṭicchitabbaṃ. Aññathā rūpaloke phusitumasakkuṇeyyatāya pathavīādīnaṃ vacīghoso eva na siyā. Na hi paṭighaṭṭanānighaṃsamantarena saddappavatti atthi, na ca phusanasabhāvānaṃ katthaci aphusanasabhāvatā sakkā viññātuṃ. Phoṭṭhabbāyatanasaṅkhātassa ca bhūtattayassa abhāve rūpabhave rūpāyatanādīnampi sambhavo eva na siyā, tasmā phusituṃ sakkuṇeyyatāyapi pathavīādīnaṃ tattha kāyindriyābhāvena tesaṃ phoṭṭhabbabhāvo na vutto. Evañca katvā rūpadhātuyaṃ tesaṃ sappaṭighavacanañca samatthitaṃ hoti. Vuttañhi ‘‘asaññasattānaṃ anidassanasappaṭighaṃ ekaṃ mahābhūtaṃ paṭicca dve mahābhūtā’’tiādi (paṭṭhā. 2.22.17). Paṭigho hettha bhūtattayassa kāyappasādaṃ pati taṃnissayabhūtaghaṭṭanadvārena abhimukhabhāvo, so ca phusituṃ asakkuṇeyyasabhāvassa ghaṭṭanāya abhāvato natthi. Nanu ‘‘dve āyatanānī’’ti ettha pariyāyāyatanaṃ adhippetaṃ, atha kasmā gandhāyatanādīnipi gahetvā ‘‘pañcāyatanānī’’ti na vuttanti? ‘‘Nayadassanavasena desanā pavattā’’ti vuttovāyamattho. Atha vā tattha rūpāyatanasseva vacanaṃ kadāci aññabhūmikānaṃ pasādassa visayabhāvaṃ sandhāya, na pana itaresaṃ abhāvato. Nāpi pariyāyena gandhāyatanādīnaṃ āyatanasabhāvābhāvato. Asaññīnañhi rūpāyatanaṃ samānabhūmikānaṃ vehapphalānaṃ, uparibhūmikānañca suddhavāsānaṃ pasādassa visayabhāvaṃ gacchati, na pana gandharasāti tesaṃyeva tatthāvacanaṃ yuttaṃ. Kathāvatthumhi ca nippariyāyena gandhāyatanādīnaṃ atthibhāvaṃ paṭijānantaṃ sandhāya paṭisedho kato. Yadipi cetaṃ vacanaṃ tattha gandhāyatanādīnaṃ abhāvavibhāvanaṃ na hoti, atthibhāvadīpanampi pana aññavacanaṃ natthevāti? Nayidamevaṃ aṭṭhakathāsu tattha nesaṃ atthibhāvassa niddhāretvā vuttattā. Yañhi aṭṭhakathāvacanaṃ pāḷiyā na virujjhati, taṃ pāḷi viya pamāṇabhūtaṃ agarahitāya ācariyaparamparāya yāvajjatanā āgatattā. Tattha siyā – yaṃ pāḷiyā na virujjhati aṭṭhakathāvacanaṃ, taṃ pamāṇaṃ. Idaṃ pana virujjhatīti? Nayidamevaṃ yathā na virujjhati , tathā paṭipāditattā. Cakkhādīnaṃ āyatanānaṃ, tannissayānañca viññāṇānaṃ sattasuññatāsandassanatthaṃ bhagavato dhātudesanāti āyatanabhāvena vuttānaṃyeva dhātubhāvadīpanato dhātubhāvassāpi nesaṃ avacanaṃ yujjati eva, tasmā yathā pāḷiyā avirodho hoti, tathā cakkhudasakādivasena aṭṭhakathāyaṃ rūpagaṇanā katāti na ettha dhammatāvilomanāsaṅkāya okāsoti veditabbaṃ.

Eḷakassa jātakāle uṇṇā jātiuṇṇāti paṭhamo attho. Tato sukhumatarataṃ sandhāya ‘‘gabbhaṃ…pe… itipi vadantī’’ti vuttaṃ. Sambhavanassa bhedo vā sambhavabhedo, pavattibhedoti attho.

Rūpībrahmesūti adhikaraṇe bhummaṃ, opapātikayonikesūti niddhāraṇeti dassento ‘‘opapātikayonikehi rūpībrahme niddhāretī’’ti āha. Tena ‘‘opapātikayonikesū’’ti sāmaññato vuttarāsito ‘‘rūpībrahmesū’’ti visesaṃ niddhāreti. Na sametīti na saṃsandati, virujjhatīti attho. Yāya pāḷiyā na sameti, taṃ dassento ‘‘dhammahadayavibhaṅge hī’’tiādimāha.

Ekādasāti paripuṇṇāyatanassa saddāyatanavajjāni ekādasāyatanāni. Kassaci dasāyatanānīti andhassa cakkhāyatanavajjāni. Kassaci aparāni dasāyatanānīti badhirassa sotāyatanavajjāni. Kassaci navāyatanānīti andhabadhirassa cakkhusotāyatanavajjāni. Kassaci sattāyatanānīti gabbhaseyyakassa rūpagandharasakāyaphoṭṭhabbamanodhammāyatanavasena vuttaṃ.

‘‘Na vuttaṃ aṭṭhāyatanāni pātubhavantī’’ti idaṃ ‘‘na hi pāḷiyaṃ…pe… vuttā’’ti etassa atthavivaraṇaṃ. Cakkhusotaghānavikalassa hi upapajjamānassa aṭṭheva āyatanāni siyunti. Sati ca aghānakupapattiyaṃ punapi ‘‘kassaci aparāni dasāyatanāni pātubhavantī’’ti vattabbaṃ siyā. Tathā ca sati yathā andhabadhirassa vasena ‘‘kassaci navāyatanāni pātubhavantī’’ti (vibha. 1007) ekavāraṃ vuttaṃ, evaṃ andhāghānakassa, badhirāghānakassa ca vasena ‘‘kassaci aparāni navāyatanāni, kassaci aparāni navāyatanāni pātubhavantī’’ti vattabbaṃ siyā, evaṃ na vuttanti imamatthaṃ dasseti ‘‘tathā…pe… naca taṃ vutta’’nti. Evaṃ dhātupātubhāvādipañhesūti ‘‘kassaci ekādasa dhātuyo pātubhavanti, kassaci dasa dhātuyo, kassaci aparā dasa dhātuyo, kassaci nava dhātuyo, kassaci satta dhātuyo pātubhavantī’’ti (vibha. 1007) evaṃ dhātupātubhāvapañho veditabbo. Ādi-saddena ‘‘kassaci cuddasindriyāni pātubhavantī’’tiādi (vibha. 1007) nayappavattā indriyapañhādayo saṅgahitā.

Ettha ca yathā ‘‘sattati ukkaṃsato ca rūpānī’’ti padaṃ ‘‘saṃsedajopapātīsū’’ti ettha yonidvayavasena yojīyati, na evaṃ ‘‘avakaṃsato tiṃsā’’ti idaṃ, idaṃ pana saṃsedajayonivaseneva yojetabbaṃ, ekayoganiddiṭṭhassāpi ekadeso sambandhaṃ labhatīti. Saṃsedajasseva ca jaccandhabadhiraaghānakanapuṃsakassa jivhākāyavatthudasakānaṃ vasena tiṃsa rūpāni uppajjantīti vuttaṃ, na opapātikassāti ayamettha aṭṭhakathāya adhippāyo. Ye pana ‘‘opapātikassa jaccandha…pe… uppajjantīti mahāaṭṭhakathāyaṃ vutta’’nti vadanti, taṃ na gahetabbaṃ. So hi pamādapāṭho. Evañca katvā āyatanayamakavaṇṇanāya ‘‘kāmadhātuyaṃ pana aghānako opapātiko natthi. Yadi bhaveyya, ‘kassaci aṭṭhāyatanāni pātubhavantī’ti vadeyyā’’ti (yama. aṭṭha. āyatanayamaka 18-21) vakkhati. Apare panāhu ‘‘kassaci ekādasāyatanāni pātubhavanti, yāva ‘kassaci navāyatanānī’ti pāḷi opapātike sandhāya vuttā. Tasmā pubbenāparaṃ aṭṭhakathāyaṃ avirodho siddho hoti, tathā ca yathāvuttapāḷiyā ayamatthavaṇṇanā aññadatthu saṃsandati sametiyevā’’ti. Yaṃ paneke vadanti ‘‘opapātikaggahaṇena saṃsedajāpi saṅgayhanti. Tathā hi dhammahadayavibhaṅge ‘kāmadhātuyā upapattikkhaṇe kassaci ekādasāyatanāni pātubhavantī’tiādīnaṃ (vibha. 1007) uddese ‘opapātikānaṃ petāna’ntiādinā opapātikaggahaṇameva kataṃ, na saṃsedajaggahaṇa’’nti, taṃ paripuṇṇāyatanānaṃyeva saṃsedajānaṃ opapātikesu saṅgahaṇavasena vuttanti veditabbaṃ. Tathā hi vakkhati ‘‘saṃsedajayonikā paripuṇṇāyatanāparipuṇṇāyatanabhāvena opapātikasaṅgahaṃ katvā vuttā’’ti ‘‘padhānāya vā yoniyā sabbaṃ paripuṇṇāyatanayoniṃ dassetuṃ ‘opapātikāna’nti vutta’’nti ca. Aṭṭhakathāyaṃ pana yonidvayaṃ sarūpeneva pakāsetuṃ, saṃsedajayonivaseneva ca avakaṃsato pavattiṃ dassetuṃ opapātikayoniyā itaraṃ asaṅgahetvā ‘‘saṃsedajopapātīsū’’ti vuttanti. Sabbaṃ taṃ vīmaṃsitvā gahetabbaṃ.

Cutipaṭisandhīnanti anantarātītacutiyā, tadanantarāya missāmissabhedāya paṭisandhiyā. Khandhādīhīti khandhārammaṇagatihetuvedanāpītivitakkavicārehi. Mahaggataajjhattārammaṇāya mahaggataajjhattārammaṇā, amahaggatabahiddhārammaṇāya amahaggatabahiddhārammaṇāti evamādino arūpabhūmīsuyeva cutipaṭisandhīnaṃ bhedābhedavisesassa sambhavato ‘‘nayamukhamattaṃ dassetvā’’ti vuttaṃ. Ekaccasugatīti mahaggatavajjasugati adhippetāti āha ‘‘rūpārūpāvacarāna’’ntiādi. Keci pana ‘‘yathā mahaggatāvajjā, evaṃ uttarakurukavajjā’’tipi vadanti. Ekaccasugaticutiyāti vuttasugaticutiyā. Yadipi ‘‘ayaṃ nāma duggatipaṭisandhi na hotī’’ti niyamo natthi, desanā pana sotapatitā gatāti vadanti. Niyatabodhisattāpekkhāya vā evaṃ vuttaṃ. Tesañhi ekaccaduggatipaṭisandhi natthi avīciādīsu anupapajjanato. ‘‘Ekaccaduggaticutiyā’’ti etthāpi iminā nayena attho veditabbo.

Ekaccasugatipaṭisandhīti pana kāmāvacarasugatipaṭisandhi veditabbā. Sayamevāti attanā eva. ‘‘Bhedaviseso eva ca evaṃ vitthārena dassito’’ti idaṃ ‘‘amahaggatabahiddhārammaṇāyā’’tiādiṃ sandhāya vuttaṃ. ‘‘Catukkhandhāya…pe… paṭisandhi hotī’’ti idaṃ pana abhedavisesadassanamevāti. Ekekasmiṃ bhedeti ‘‘amahaggatabahiddhārammaṇāyā’’ti evamādike ekekasmiṃ bhāge. Tattha tatthevāti ‘‘amahaggatabahiddhārammaṇāya mahaggatabahiddhārammaṇā, amahaggatajjhattārammaṇāya mahaggatajjhattārammaṇā’’tiādinā tasmiṃ tasmiṃ bhede, tattha tattheva vā bhavādike cavitvā upapajjantassa vasena cutipaṭisandhiyojanā veditabbā. Bhummatthe ayaṃ to-saddoti dassento ‘‘tato hetuṃ vināti tattha hetuṃ vinā’’ti āha. Tassattho – tasmiṃ purimabhave nipphannaṃ avijjāsaṅkhārādikaṃ kāraṇaṃ vinā na hotīti.

Atimandabhāvūpagamanaṃ sakiccāsamatthatā. Pañcadvārikaviññāṇavasena cuti paṭisiddhā, na tadanantaraviññāṇavasena. Svāyamattho ‘‘pañcannaṃ dvārāna’’ntiādinā heṭṭhā aṭṭhakathāyamāgatoti āha ‘‘pañcadvārikaviññāṇānantarampi hi pubbe cuti dassitā’’ti. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Cuticittena saddhiṃ cakkhāyatanādīnaṃ nirodho hotīti dassetuṃ ‘‘yamake cā’’tiādi vuttaṃ. Pariṇatattāti paripākavasena pariyosānaṃ gatattāti adhippāyo. Phassādayo yathāvuttacetanāsahajātaphassādayo. Yathāupaṭṭhite kammādiārammaṇe anekavāraṃ uppattiyā santānassa abhisaṅkharaṇaṃ tattha paṭisandhiviññāṇapatiṭṭhānassa hetubhāvo.

Santānavasena nippajjamānānaṃ namanādikiriyānaṃ ekasmiṃ paṭisandhiviññāṇeyeva atthasiddhīti dassento āha ‘‘namana…pe… dassetī’’ti. Pathaviyaṃ sabalapayogehīti pathaviyā ādhāraṇabhūtāya attano balena payogena ca karaṇabhūtena.

Saddahetukoti saddassa padhānādibhāvaṃ sandhāya vuttaṃ. Tādiso pabbatakucchiādipadesopi tassa hetuyeva. Padīpantarādīti ādi-saddena telavaṭṭiādike saṅgaṇhāti. Tato saddādippavattito pubbe abhāvā. Paṭighosādīnañhi saddādippavattito sati purimasiddhiyaṃ te saddādipaccayadesaṃ gaccheyyuṃ, na pana te atthīti vuttaṃ ‘‘tato pubbe abhāvā’’ti. Upameyyepi evameva attho yojetabbo. Yathā ca hetudesaṃ na gacchati hetusamuppannaṃ, evaṃ tato nāgacchatīti āha ‘‘tasmā na…pe… āgata’’nti. Te saddādayo paccayā etesanti tappaccayā. Vuttanayenāti upamāyaṃ vuttanayeneva. Purimabhavahetudese sannihitaṃ hutvā paṭisandhiviññāṇaṃ tato aññatra bhavantare taṃ upagantvā tappaccayaṃ na hotīti attho. Paccayato nibbattamānaṃ paccayuppannaṃ aññatra agantvā paccayadesaṃ anupagatameva hutvā nibbattatīti paṭhamo attho. Paṭhamaṃ paccayena samodhānagataṃ hutvā tato aññatra gantvā paccayuppannavatthubhāvaṃ nāpajjatīti dutiyo attho. Yathāsambhavanti yāya ‘‘na khīrato dadhi sambhūtaṃ siyā, na khīrasāmino dadhi siyā’’ti ca khīradadhīsu ekantaṃ ekatāya nānatāya ca dosayojanā katā. Iminā nayena bījādīsu sabbahetūsu, aṅkurādīsu sabbahetusamuppannesu yathāsambhavaṃ hetuanurūpaṃ, hetusamupannānurūpañca dosayojanā kātabbā. Santānabaddhesu dhammesu ekantaekatāpaṭisedhena sassatagāhassa paṭisedhitattā vuttaṃ ‘‘sayaṃkataṃsukhaṃ dukkhanti imaṃ diṭṭhiṃ nivāretī’’ti. Tathā ekantanānatāpaṭisedhena ucchedagāho paṭisedhito hotīti āha ‘‘paraṃkataṃ sukhaṃ dukkhaṃ añño karoti, añño paṭisaṃvedetīti imaṃ diṭṭhiṃ nivāretī’’ti. Tena katanāso, akatāgamo ca nivattito hotīti adhiccasamuppannadiṭṭhinivāraṇeneva niyatisabhāvavādapaṭisedhopi katoti daṭṭhabbaṃ.

Tatthāti aṅkurādippabandhasaṅkhāte bhūtupādārūpasantāne. Tanti vijjāpāṭavādi. Aññassāti bālakāle katavijjāpariyāpuṇanādito aññassa. Saṅkhārato añño taṇhādiko aññapaccayo.

Niyyātanādi eva phalaṃ niyyātanādiphalaṃ, aphalitaṃ niyyātanādiphalaṃ etassāti aphali…pe… phalaṃ, yathāvuttakiriyākaraṇaṃ.

Piṇḍavasenāti akatāvayavavibhāgassa samudāyassa vasena. Sabbatthāti puññābhisaṅkhārādike sabbasmiṃ paccayadhamme, paṭisandhibhede vā paccayuppannadhamme. Balavakammassa vasena yojetabbo. Bhuso nissayo hi upanissayo. ‘‘Avisesenā’’ti vuttepi kāmāvacarapuññābhisaṅkhāro cakkhuviññāṇādīnaṃ pañcannaṃ pavatte, itaro paṭhamajjhānavipākādīnaṃ pavatte ca paṭisandhiyañca paccayo hotīti pākaṭoyamatthoti taṃ avibhajitvā ‘‘sabbapuññābhisaṅkhāraṃ saha saṅgaṇhāti’’cceva vuttaṃ. Dvādasākusalacetanābhedoti nayidaṃ samāsapadaṃ, sandhivasena panetaṃ vuttaṃ. Dvādasāti ca bhummatthe paccattavacanaṃ, dvādasasu akusalacetanāsu. Akusalacetanābhedoti ekādasākusalacetanāpabhedo, dvādasākusalacetanāpabhedo cāti attho veditabbo. Evañhi sati na ettha kiñci vicāretabbaṃ heṭṭhā vitthāritattā. Keci pana ‘‘dvādasākusalacetanābhedoti idaṃ ‘channaṃ pavatte’tiādinā yojetabba’’nti vadanti, tesaṃ matena uddhaccacetanāya gahaṇe payojanaṃ vicāretabbameva paṭisandhiyāpi paccayabhāvassa vuttattā. Ekassāti ettha eva-saddo luttaniddiṭṭhoti āha ‘‘ekasseva paccayabhāvaniyamo’’ti. Milātamālādīnanti milātamālakiliṭṭhavatthādīnaṃ. Manopadosikānaṃ tadaññavatthūnampi aniṭṭhatā kathaṃ na siyā, siyā evāti adhippāyo. Aṭṭhakathāyaṃ (vibha. aṭṭha. 227) pana pacuratābhāvato taṃ anāmasitvā ‘‘tathā kāmāvacaradevalokepī’’ti vuttaṃ . Keci pana ‘‘devaloke aniṭṭhaṃ nāma parikappanavasena, sabhāvato pana tatthuppannaṃ iṭṭhamevā’’ti vadanti.

‘‘Ekūnatiṃsacetanābhedampī’’ti iminā uddhaccacetanāyapi pavattivipākadāyitaṃ anujānāti, aṭṭhakathāadhippāyavasena vā evamāha. Pañcadasannaṃ ahetukavipākaviññāṇānaṃ pañcaṭṭhānāni dve apanetvā avasesānaṃ terasannaṃ. Dve dve cakkhusotasampaṭicchanaviññāṇāni, tīṇi santīraṇānīti navannaṃ. Ekadesapaccayabhāvenāti ekadesassa vīsaticetanābhedassa kāmāvacaracittasaṅkhārassa paccayabhāvena ekūnatiṃsacetanābhedo samudāyo vutto. Svevāti avayavagatenāpi visesena samudāyo voharīyati yathā ‘‘alaṅkato rājakumāro’’ti.

Yatthāti pañcavokārabhavaṃ sandhāyāha. Tattha hi ‘‘kāmāvacarasugatiyaṃ tāva ṭhitassā’’tiādinā (vibha. aṭṭha. 227) paṭisandhiyaṃ pavattiyañca vipākassa vitthārappakāsanaṃ kataṃ. Catutthajjhānabhūmīti vehapphalabhūmiṃ vadati. Tenāha ‘‘asaññāruppavajjā’’ti. Catutthajjhānameva hi bhāvanāvisesappavattaṃ asaññabhūmiṃ āruppabhūmiñca nipphādeti, catukkanayavasena vā saṃvaṇṇanā vuttāti veditabbā. Aṭṭha mahāvipākā, parittavipākesu pacchimo, pañca rūpāvacaravipākāti evaṃ cuddasannaṃ. Sattannanti sesānaṃ parittavipākānaṃyeva sattannaṃ.

Bhavādayoti bhavayonigatisattāvāse. Tiṇṇaṃ viññāṇānanti purimānaṃ tiṇṇaṃ āruppavipākaviññāṇānaṃ. Tīsūti pañcamādīsu tīsu viññāṇaṭṭhitīsu. Vuttanayenāti ‘‘kāmabhave pana duggatiyaṃ aṭṭhannampi parittavipākaviññāṇānaṃ tatheva paccayo pavatte, no paṭisandhiya’’ntiādinā (vibha. aṭṭha. 227) vuttanayeneva.

Viññāṇapadaniddesavaṇṇanā niṭṭhitā.

Nāmarūpapadaniddesavaṇṇanā

228. Yadipi suttante abhidhamme ca paṭiccasamuppādaniddese rūpapadassa desanābhedo natthi, abhidhamme pana ‘‘sabbaṃ rūpaṃ na hetū’’tiādinā (dha. sa. 584) suttantato tassa desanābhedo atthevāti āha ‘‘suttantā…pe… bhedo’’ti. Saṅkhyeyyesu paricchedato gahitesu atthasiddho tattha saṅkhyāparicchedoti vuttaṃ ‘‘atthato pana vuttameva hotī’’ti.

Opapātikasattesūti vā sāmaññato sabbe opapātikā vuttā. Tesu brahmakāyikādiggahaṇena rūpāvacarāva vuttāti tadaññe sandhāya sesaopapātikānanti sesaggahaṇaṃ sātthakameva. Vuttanayenāti ‘‘dve vā tayo vā dasakā, omato ādinā sahā’’tiādinā (vibha. aṭṭha. 227) rūpamissakaviññāṇe vuttanayena.

‘‘Dve santatisīsānī’’ti ārabbha yāva ‘‘satta santatisīsānī’’ti (vibha. aṭṭha. 228) ettakaṃ aṭṭhakathāpāṭhaṃ sandhāya vuttaṃ ‘‘sattakapariyosāna’’nti. Ekekacittakkhaṇe tikkhattuṃ rūpuppattiṃ ananujānanto āha ‘‘iminādhippāyenā’’ti. Cittassa uppādakkhaṇeyeva sabbaṃ rūpaṃ uppajjatīti hi attano adhippāyo.

‘‘Rūpājanakakammaja’’nti idaṃ bhūtakathanamattaṃ daṭṭhabbaṃ pañcaviññāṇānaṃ ataṃsabhāvatābhāvā. Rūpājanakakammajanti vā cuticittaṃ sandhāya vuttaṃ. Paṭisandhicittaṃ pana ‘‘pavattiya’’nti imināva nivattitaṃ. ‘‘Sabbesampi cuticittaṃ rūpaṃ na samuṭṭhāpetī’’ti (dha. sa. mūlaṭī. 636) aṭṭhasālinīṭīkāyaṃ vuttovāyamattho. Pañcaviññāṇakkhaṇe tappaccayā rūpuppattiyā abhāvena vuttaṃ ‘‘pañcaviññāṇappavattikālaṃsandhāyā’’ti. Tatthāpi asahajātaviññāṇapaccayā attheva rūpuppattīti āha ‘‘sahajātaviññāṇapaccayañcā’’ti. Bhavaṅgādīti bhavaṅgasampaṭicchanasantīraṇatadārammaṇāni. Aññenāti yathāvuttakammaviññāṇato aññena abhisaṅkhāraviññāṇena. Rūpameva hi kusalākusalakiriyacittappavattikkhaṇe abhisaṅkhāraviññāṇapaccayā uppajjati, na nāmaṃ bhavaṅgaṃ. Taṃjanakenāti bhavaṅgādijanakena. Kammaviññāṇappaccayā vipākacittappavattikāle vipākanāmassa kammasamuṭṭhānarūpassa ca vasena. Sahajātaviññāṇapaccayā pana itaracittappavattikālepi vipāko vipākanāmavasena, cittasamuṭṭhānarūpavasena ca nāmarūpassa sambhavo dassetabboti āha ‘‘sahajāta…pe… yojetabba’’nti. Rūpasaddena ca attano ekadesenāti sambandho. ‘‘Sarūpānaṃ ekadeso ekavibhattiya’’nti (pāṇinī 1.2.64) saddalakkhaṇaṃ sandhāyāha ‘‘sarūpānaṃ ekadeso’’ti. Icchito hi ekadesarūpānampi ekadeso yathā ‘‘nidassitavipakkhehī’’ti. Nidassito ca nidassitavipakkho ca nidassitavipakkhoti ayañhettha attho. ‘‘Ṭhāna’’nti iminā sesasaddassa atthaṃ vadati. Sarūpena ṭhapanañhi idha sesanaṃ.

Yaṃ-taṃ-saddānaṃ abyabhicāritasambandhattā avuttampi tato-saddaṃ ānetvā āha ‘‘tato yuttameva idanti yojetabba’’nti. Vipākassa ajanakaṃ vipākājanakaṃ, nissandaphalamattadāyakakammaṃ, taṃ samuṭṭhānaṃ etassāti vipākājanakakammasamuṭṭhānaṃ. Vuttanayenāti ‘‘vatthukāyavasena rūpato dve santatisīsāni, tayo ca arūpino khandhā’’tiādinā (vibha. aṭṭha. 228) vuttena nayena. Ubhayanti nāmaṃ rūpañca.

Kammārammaṇapaṭisandhiādikāleti ettha ādi-saddena sammasanādikālasaṅgaho daṭṭhabbo. Tanti abhisaṅkhāraviññāṇaṃ.

Yadipi ‘‘atthi rūpaṃ cittasamuṭṭhāna’’ntiādivacanato (dha. sa. 584) rūpassapi viññāṇapaccayatā suttato jānitabbā, viññāṇasannissitā iṭṭhānubhavanādayo tasmiṃ sati sabbhāvato, asati ca abhāvato yathā saddheyyādivatthumhi saddhādayoti nāmassapi yuttito viññāṇapaccayatā siddhā, aṭṭhakathāyaṃ pana vuttamatthaṃ dassento ‘‘suttato nāmaṃ…pe… jānitabba’’nti āha. Yāvadeva paccayapaccayuppannadhammamattatāvibhāvanamukhena aviparītato pavattinivattisandassanaṃ paṭiccasamuppādadesanā, tāvadeva ca dhammacakkappavattananti dassento ‘‘yasmā’’tiādimāha . Yasmā pana pavattinivattivibhāvanato saccadesanāva paccayākāradesanā, saccadesanā ca dhammacakkappavattanaṃ. Yathāha ‘‘idaṃ dukkhanti me bhikkhave…pe… bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattita’’ntiādi, tasmā ‘‘viññāṇapaccayā nāmarūpa’’nti padassa saccadesanābhāvadīpanena dhammacakkappavattanabhāvaṃ dassetuṃ ‘‘nāmarūpamattatāvacaneneva vā’’tiādi vuttaṃ.

Nāmarūpapadaniddesavaṇṇanā niṭṭhitā.

Saḷāyatanapadaniddesavaṇṇanā

229.Yathāsambhavanti sambhavānurūpaṃ. Tena catunnaṃ tāva bhūtānaṃ sahajātanissayaatthiavigatavasena cakkhāyatanādīnaṃ pañcannaṃ paccayabhāvo, vatthūsu pana hadayavatthuno chaṭṭhāyatanassa paṭisandhiyaṃ sahajātanissayaaññamaññavippayuttaatthiavigatavasena, pavattiyaṃ yasmā anantaracittena saddhiṃ uppannameva vatthu ṭhitippattiyā balavabhāvena tassa nissayo bhavituṃ sakkoti, na sahajātaṃ, tasmā purejātanissayavippayuttaatthiavigatavasena. Itaravatthūnaṃ pañcaviññāṇasaṅkhātassa chaṭṭhāyatanassa indriyapaccayavasena ca, jīvitassa indriyaatthiavigatavasena paccayabhāvo vuttoti daṭṭhabbo. Ekappakārenevāti yathā cakkhādīnaṃ manāyatanassa paṭiniyatadassanādikiccānuvidhānato niyato ekappakāreneva paccayabhāvo, na evaṃ rūpāyatanādīnaṃ, tesaṃ pana rūpārammaṇādinā pakārantarena tassa paccayabhāvoti ‘‘aniyamato’’ti vuttaṃ. Keci pana ‘‘niyamato’’ti padaṃ ‘‘sasantatipariyāpanna’’nti iminā sambandhitvā atthaṃ vadanti ‘‘ekantena sasantatipariyāpanna’’nti.

‘‘Chaṭṭhāyatanañca manāyatanañca chaṭṭhāyatana’’nti iminā viggahena atthato, itarehi dvīhi saddatopi atthatopi sarūpataṃ dasseti. ‘‘Cakkhādīhi saha ‘saḷāyatana’nti vutta’’nti vuttanayena ekasesaṃ katvā manāyatanaṃ cakkhādīhi saddhiṃ ‘‘saḷāyatana’’nti pāḷiyaṃ vuttaṃ ‘‘nāmarūpapaccayā saḷāyatana’’nti. Yathāvuttoti ‘‘chaṭṭhāyatanañca manāyatanañcā’’tiādinā attanā vuttappakāro. Sabbatthāti nāmarūpasaddena saḷāyatanasaddena ca saddasarūpatāsu, atthasarūpatāsu vā. Yadi suttantabhājanīye vipākachaṭṭhāyatanameva adhippetaṃ, atha kasmā ‘‘itaraṃ panā’’tiādi vuttaṃ. Avipākañhi tattha itaranti adhippetanti codanaṃ sandhāyāha ‘‘paccayanaye panā’’tiādi.

Sahajātādīsu hetuāhārindriyapaccaye pakkhipitvā dasadhā, tato ekaṃ apanetvā navadhā, tato ekaṃ apanetvā aṭṭhadhā paccayabhāvo veditabbo. Evamettha sādhāraṇavasena avakaṃso, hetuādiasādhāraṇavasena ukkaṃsoti jhānādīnampi vasena veditabbo.

Paṭisandhiyaṃ arūpadhammā kammajarūpassa uppādakkhaṇe paccayā hontīti ‘‘pavatte’’ti viseseti. ‘‘Pacchājātavippayuttādayo evā’’ti niyamena sahajātapurejātavippayuttādayo nivatteti.

‘‘Avasesamanāyatanassā’’ti avasesaggahaṇampi pakaraṇato visiṭṭhavisayamevāti dassetuṃ ‘‘pañcakkhandhabhave’’tiādimāha, yato aṭṭhakathāyaṃ ‘‘vatthurūpa’’ntiādi vuttaṃ. Yathāsambhavaṃ yojetabboti nāmarūpassa paṭisandhiyaṃ sahajātaaññamaññanissayaatthiavigatādipaccayabhāvo sahajātādisādhāraṇapaccayabhāvo, sampayuttavipākahetuāhārindriyādipaccayabhāvo sampayuttādiasādhāraṇapaccayabhāvo nāmassa, rūpassa pana vippayuttapaccayabhāvo yojetabbo.

Saḷāyatanapadaniddesavaṇṇanā niṭṭhitā.

Phassapadaniddesavaṇṇanā

230.Tadabhedavasenāti tassa phassassa abhedavasena, phassabhāvasāmaññenāti attho. Na yuttaṃ ekasseva vacanaṃ. Aññassāpīti yathāvuttato aññassāpi. Sabbāyatanato hi ekassa phassassa asambhavacodanāyaṃ tappasaṅgena ekāyatanato anekassāpi sambhavo natthīti codanā ‘‘īdisī dhammatā natthī’’ti ñāpanatthāti dasseti ‘‘aññassāpī’’tiādinā. Nidassanavasenāti udāharaṇadassanavasena . Ekaphassassa sambhavatoti kāraṇāpadeso. Ekaphassasambhavassa labbhamānattā ‘‘saḷāyatanapaccayā phasso’’ti bhagavatā vuttanti parihāraṃ dassentoti yojanā. Sesesūti ekantiādīsu. Navadhā paccayatte ekaṃ vipākamanāyatanaṃ vibhāvaye. Tathā cāti ārammaṇapurejātaatthiavigatavasena. Yvāyaṃ paccayabhāvo yādisānaṃ hoti, taṃ dassetuṃ ‘‘paccuppannāni…pe… sandhāya vutta’’nti āha. Atītānāgatakālavimuttānampi ārammaṇamattatāya sambhavato āha ‘‘ārammaṇa…pe… sandhāya vutta’’nti. Tattha tanti rūpāyatanādiṃ.

Phassapadaniddesavaṇṇanā niṭṭhitā.

Vedanāpadaniddesavaṇṇanā

231.Anantarādīhīti anantarasamanantarūpanissayanatthivigatapaccayehi. Upanissayeti anantarūpanissaye. Anantarasamanantarapaccayā hi anantaratāvaseneva anantarūpanissaye antogadhā. Natthivigatapaccayā pana anantarasamanantarapaccayadhammānaṃyeva tathābhāvato tadantogadhā. Tassāti upanissayassa.

Sabbassāti vipākassa, avipākassa ca. Paṭisandhibhavaṅgacuticittasampayuttāya hi vedanāya sahajātamanosamphasso vuttanayena aṭṭhadhā paccayo hoti. Anantaro anantarādinā, anānantaro upanissayavaseneva paccayo hoti. Sambhavadassanañcetaṃ, na tāsaṃ manodvārikabhāvadassananti daṭṭhabbaṃ.

Vedanāpadaniddesavaṇṇanā niṭṭhitā.

Taṇhāpadaniddesavaṇṇanā

232. Yathā ca rasāyanajāni ojājīvitāni, evaṃ taṃnimittaṃ sukhaṃ, tadapaneyyaṃ jarādidukkhañca dhammārammaṇabhāvena yojetabbaṃ.

Kammaphalābhipatthanāvasena sattā kammānipi āyūhantīti sātisayaṃ taṇhāya vipākavedanā upanissayo, na tathā itarāti āha ‘‘vipākā visesena…pe… avisesena itarā cā’’ti. Itarāti avipākāti attho. ‘‘Sukhamicceva bhāsitā’’ti idaṃ iṭṭhasabhāvaṃyeva upekkhaṃ sandhāya vuttaṃ, na aniṭṭhasabhāvaṃ. Tenāha ‘‘upekkhā panā’’tiādi. Sabbassāti avītarāgassa vītarāgassa ca vedanāvato puggalassa.

Vedanāpaccayā evāti ayaṃ niyamo niyamantaranivattanaparoti nāssa paccayantaranivattanatthatā daṭṭhabbā. Etena paccayuppannantarapaṭikkhepopi nivattito hoti.

Taṇhāpadaniddesavaṇṇanā niṭṭhitā.

Upādānapadaniddesavaṇṇanā

233.Purimadiṭṭhinti ‘‘sassato attā’’ti (dī. ni. 1.31) pageva abhiniviṭṭhaṃ sassatagāhaṃ sandhāya vuttaṃ. Tenāha ‘‘attaggahaṇaṃ…pe… daṭṭhabba’’nti. Upādiyamānanti gaṇhantaṃ. Lokoti vā gahaṇanti yaṃ ‘‘loko sassato’’ti gahaṇaṃ, sā diṭṭhīti attho. Tenāha ‘‘diṭṭhupādānabhūta’’nti. ‘‘Dhammasaṅkhepa…pe… diṭṭhimattamevā’’ti idaṃ byavahitānaṃ padānaṃ sambandhadassanaṃ. Tattha saṅkhepato taṇhādaḷhattaṃ, saṅkhepato diṭṭhimattameva cattāri upādānānīti adhippāyo. Dhammasaṅkhepavitthāratoti samudāyabhūtato dhammasaṅkhepavitthārato tadavayavabhūtaṃ saṅkhepaṃ vitthārañca niddhāreti.

Sassatagāhapubbaṅgamo, ucchedagāhapubbaṅgamo ca attagāhoti yojanā. Tesanti yathāvuttasassatucchedagāhānaṃ mūlabhāvena vidhāyakattā sāmibhūto. Ādinā vāti ‘‘paṭhamaṃ attavādupādāna’’ntiādinā vā vākyena.

Yena bhavassādena gadhitacitto bhavanibbattakaṃ kammaṃ katvā upapanno, sā bhavanikanti santāne cirānubandhā abhiṇhuppattikā upapannamattassa uppajjatīti āha ‘‘yadipi…pe… pavattitabbattā’’ti. Arahattamaggavajjhattā bhavarāgassapi kāmupādānabhāvo atthevāti āha ‘‘taṇhādaḷhattaṃ na hotīti maññamāno’’ti. Bhavarāgopi hi savisaye daḷhaṃ pavattatīti. Sabbāpi taṇhā kāmupādānanti etthāpi tassa arahattamaggavajjhatā vuttāti ānetvā yojetabbaṃ.

Uppattiṭṭhānabhūtā na ārammaṇabhūtāti adhippāyo. Tenāti khandhānaṃ ālayabhāvena. Ārammaṇānantarapakatūpanissayāti ārammaṇūpanissayaanantarūpanissayapakatūpanissayā. Anantarapaccayādīnanti anantarasamanantaraārammaṇapaccayādīnaṃ.

Upādānapadaniddesavaṇṇanā niṭṭhitā.

Bhavapadaniddesavaṇṇanā

234.‘‘Bhavatī’’ti idaṃ upapattibhavanibbacanaṃ. Dvayassāti kammupapattibhavadvayassa. Nipphādanaphalaṃ phalassa uppādanasamatthatā. Nibbattanaṃ nipphādanaṃ.

‘‘Bhagavaṃmūlakā’’ti (a. ni. 8.83; 9.1; 10.58; 11.19) viya ‘‘saññāvaṃbhavo’’ti vattabbe atthi-atthe vā vaṃ-saddo luttaniddiṭṭhoti āha ‘‘saññābhavo’’ti. Tassa vā attheti tassa vantusaddassa atthe, atthi-attheti attho. Akāraṃ katvāti yathā ‘‘pītisukhaṃ assa atthī’’ti atthe akāraṃ katvā uppādetvā jhānaṃ pītisukhanti vuccati, evaṃ saññā assa atthīti sañño, bhavo, sova saññabhavo. Ekasminti rūpakkhandhe eva. Pavattattāti pavattakapavattanaṭṭhānānaṃ abhedepi upacāravasena bhinnaṃ viya katvā dasseti.

Kammasaṅkhātatanti ‘‘kamma’’nti vattabbataṃ, kammakoṭṭhāsataṃ vā. ‘‘Cetanāhaṃ, bhikkhave, kammaṃ vadāmī’’tiādinā (a. ni. 6.63) suttepi cetanāya kammabhāvo āgatova. Nippariyāyena pana cetanāva kammabhavoti vuttamatthaṃ abhidhammapāḷiyāva sādhento ‘‘vuttañhī’’tiādimāha. Imāya hi vedanāsaññāviññāṇakkhandhehi, manāyatanamanoviññāṇadhātūhi, saṅkhārakkhandhadhammāyatanadhammadhātuekadesena ca kammabhavassa sampayuttataṃ vadantiyā dhātukathāpāḷiyā tassa cetanābhāvo dīpitoti.

Dhammabhedatoti cetanācetanāsampayuttabhāvena, kusalākusalābyākatabhāvena ca dhammavibhāgato. ‘‘Punavacana’’nti imināva punaruttidosāpatti paṭiññātāti parassa āsaṅkaṃ dassento ‘‘sātthakamevidaṃ punavacananti etaṃ na yuttanti ce’’ti āha. Bhavekadesabhāvenāti kammabhavassa ekadesattā saṅkhārānaṃ. Tena yesaṃ dhammānaṃ samudāyo bhavo vutto, tadekadesā saṅkhārā, samudāyekadesā ca atthato bhinnā evāti vuttamevetanti dasseti. Puna yathāvuttameva bhedaṃ manasi katvā atthato punavacanābhāvaṃ dassento ‘‘parena vā’’tiādimāha.

Antogadheti kāmabhavādiantogadhe saññābhavādike. Kāmabhavādiketi kāmarūpārūpabhave.

Upādānabhedanti kāmupādānādiupādānavisesaṃ.

Tenāti sīlabbatupādānena. Vakkhamānenāti ‘‘idaṃ sīlabbataṃ nāmā’’tiādinā (vibha. aṭṭha. 234) aṭṭhakathāyaṃ vakkhamānena pakārena. Purāṇaṃ brahmaṇḍaliṅgakhandapurāṇādi. ‘‘Setavadhayajjaṃ ārabhate bhūtikāmo’’tiādinā (visuddhi. mahāṭī. 2.650) pasumāraṇavidhānayutto yaññavidhi pasubandhavidhi.

Attano suddhimaggaparāmāsamattattā sīlabbatupādānassa attavādupādānanimittaṃ vuttaṃ.

Maggapaccayā honti micchāniyyānasabhāvattā. Anantarassa pana kāmakammabhavassa anantarasamanantaraanantarūpanissayanatthivigatāsevanapaccayehi upādānassa paccayabhāvo pākaṭoyevāti na vutto.

Bhavapadaniddesavaṇṇanā niṭṭhitā.

Jātijarāmaraṇādipadaniddesavaṇṇanā

235.Upapattibhavuppattīti upapattibhave, upapattibhavabhāvena vā upādinnakkhandhānaṃ uppatti. Jāyamānassa khandhassa. Jāti nibbattivikāro. Upapattibhavopi jātiyā paccayo. Kasmā? Upapattibhave asati jātiyā abhāvāti yojanā. ‘‘Jāyamānarūpapadaṭṭhānatā’’tiādināpi tassa jātiyā paccayabhāvaṃyeva vibhāveti.

Satipi sukkasoṇitādike pitugatavisesādikāraṇe bāhire paccaye tassa pana aniyatattā, hīnapaṇītādivisesassa ca adhippetattā vuttaṃ ‘‘ajjhatta…pe… abhāvā’’ti.

Jātijarāmaraṇādipadaniddesavaṇṇanā niṭṭhitā.

Bhavacakkakathāvaṇṇanā

242. Sambandhaṃ itaṃ gatanti samitaṃ. Tenāha ‘‘saṅgata’’nti.

Bhavacchando bhavarāgo. Tassāruppakathāsavananti tassa bālabhāvassa ayuttakāritāya anucchavikakathāsavanaṃ. Etena parūpavādahetukādidukkhaṃ dasseti, ‘‘kammakāraṇādassana’’nti iminā daṇḍahetukaṃ, itarena duggatinibbattihetukaṃ . Gamentīti ñāpenti. Phalenāpi hi abyabhicārinā hetu ñāyati, vuṭṭhinimittena viya mahoghena uparidese vuṭṭhinipāto. Tena vuttaṃ ‘‘bodhentī’’ti.

Visesanivattiattho mattasaddo ‘‘avitakkavicāramattā’’tiādīsu (dha. sa. tikamātikā 6) viya. Appahīnāvijjā kāraṇalābhe uppattiarahatāya samīpeyevāti āha ‘‘sannihitabhāvakaraṇenā’’ti. Vedetīti vedayati. Tassa atthavacanaṃ anubhavatīti. Vedaṃ vā ñāṇaṃ karoti uppādetīti vedeti. Tassa atthavacanaṃ jānātīti. Vediyatīti pana kammakattukammānaṃ vasena niddesoti tassapi atthaṃ dassento ‘‘jānāti, ñāyati cā’’ti āha. Ca-saddatthoti samuccayattho, brahmādinā ca kārakena, attanā ca vedakena rahitanti attho. Ca-saddatthasamāsanti dvandasamāsamāha.

Catubbidhampi vā suññatanti dhuvabhāvādisuññataṃ, attādisuññatañca sandhāya vadati.

Pubbantatoti atītakoṭṭhāsato. Vedanāvasānampi bhavacakkaṃ paripuṇṇamevāti dassetuṃ ‘‘vedanā vā’’tiādi vuttaṃ. Avijjāgahaṇena vā taṇhupādānāni, saṅkhāraggahaṇena bhavo, viññāṇādiggahaṇena jātijarāmaraṇāni sokādayo ca gahitāti evampi vedanāvasānaṃ bhavacakkanti yuttamevetaṃ. Taṇhāmūlake cāti taṇhupādānaggahaṇena avijjā gahitātiādinā yojetabbaṃ. Tenāha ‘‘dvinnaṃ…pe… hotī’’ti. Tattha dvinnanti purimapacchimānaṃ ubhinnaṃ hetuphalavajjānaṃ. Viparītābhinivesaṃ karontīti nimittaṃ kattuupacārena vadati. Anupacchedameva pakāsetīti yojanā.

Hetuphalasandhi, phalahetusandhi, punapi hetuphalasandhīti evaṃ hetuādipubbakā hetuphalahetupubbakā. Hetuphalahetuphalavasenāti avijjādihetu, viññāṇādiphala, taṇhādihetu, jātiphalavasena. Upasaggavisesena atthaviseso hotīti ‘‘ākirīyantī’’ti padassa pakāsīyantīti attho vutto. Kilesakammavipākāti avijjādike vedanāpariyosāne vadati. Vipākakilesakammehīti viññāṇādīhi bhavapariyosānehi. Puna kammassa vipākasambandho vuttanayattā na gahito. ‘‘Vaṭṭānī’’ti ca idaṃ ‘‘tīṇi vaṭṭānī’’ti viggahavasena labbhamānaṃ gahetvā vuttaṃ.

‘‘Purimakammabhavasmiṃ moho’’tiādinā (vibha. aṭṭha. 242) aṭṭhakathāya āgatattā āsannapaccakkhataṃ sandhāya vuttaṃ ‘‘imissā’’ti. Vibhaṅgapāḷiyā vasena dassitaṃ, tasmā na aṭṭhakathāya pubbāparavirodho yathāpāṭhaṃ atthassa pakāsitattāti adhippāyo. Tattha cetanāsampayuttānañca cetanāya ca saṅkhārabhāvena kammabhavabhāvena ca vattabbamevāti pāḷidvayādhippāyavivaraṇavasena dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Bhavassāti upapattibhavassa. ‘‘Bhavo’’ti vuttā cetanāsampayuttāti sambandho. Gahaṇanti nikāmanavasena ārammaṇassa gahaṇaṃ. Tenāha ‘‘kāmupādānaṃ kiccenāhā’’ti. Itarāni kiccenāhāti yojanā. Tīsu atthavikappesūti ‘‘taṃ kammaṃ karoto purimā cetanāyo’’tiādinā vuttesu tīsu āyūhanacetanānaṃ atthavikappesu. Nanu ca tatiye atthavikappe āyūhanassa avasāne cetanā na vuttāti? Yadipi sarūpato na vuttā, ‘‘taṃsampayuttā’’ti pana saddato padhānabhāvena vuttassa āyūhanassa appadhānabhāvena vuttā avasāne pacchato vuttā viya hotīti imaṃ pariyāyaṃ sandhāya ‘‘tīsupi…pe… avasāne’’ti vuttaṃ.

Nippariyāyena pana yesu āyūhanassa avasāne cetanā vuttā, te dassetuṃ ‘‘dvīsu…pe… āhā’’ti vuttaṃ. Tatiye atthavikappe vutte āyūhanasaṅkhāre taṃsampayuttāti āhāti yojanā. Kammassa paccayabhūtanti saṅkhārapaccayaṃ. Tena ‘‘kammakaraṇakāle’’ti ettha kamma-saddena sabbassapi saṅkhārassa gahitataṃ dasseti. Tenāha ‘‘na kammasampayuttamevā’’ti.

Kammānevāti kammāniyeva. Vipākadhammatāya kammasarikkhakā. Sahajātakoṭiyā, upanissayakoṭiyā ca tassa kammassa upakārakāti tadupakārakā. Saṃkhippantīti saṃkhipīyanti saṃyūhīyanti. ‘‘Saṃkhippanti etthā’’ti adhikaraṇasādhanavasena saṅkhepasaddassa atthaṃ vatvā puna kammasādhanavasena vattuṃ ‘‘saṃkhipīyatī’’tiādi vuttaṃ.

Tatthāpīti ‘‘kamma’’nti vuttakammasambhārepi. Gamanadhammanti bhaṅgupagamanadhammaṃ. Tena ittaranti bhaṅgaparanti vuttaṃ hoti. Tenāti vinassanadhammatādīpakena ittarasaddena. Nissārataṃ attasārābhāvaṃ dīpeti. Evaṃ ‘‘ittara’’ntiādinā aniccaṃ calaṃ ittaraṃ addhuvanti catunnaṃ padānaṃ atthavisesavācitaṃ dasseti. Ṭhānasoti ettha vuttaṭṭhānaṃ nāma paccayo. Aññampīti aññattha vuttaṃ. Tassa tassa phalassa. Dhammamattasambhave sati vaṭṭupacchede satīti yojanā. Evanti vuttappakārena samuccayatthe ca-sadde sati.

Saccāniyeva pabhavoti samānādhikaraṇapakkhaṃ sandhāyāha ‘‘saccappabhavatoti saccato’’ti. ‘‘Yassa pahānatthaṃ bhagavati brahmacariyaṃ vussatī’’ti evaṃbhūtaṃ ariyasaccaṃ visesaṃ akatvā.

Tehi sokādīhi. ‘‘Sokadomanassupāyāsā avijjāya aviyogino’’tiādinā pubbe vuttanayena siddhāya avijjāya. Attanoyevāti paccayuppannaṃ anapekkhitvā attanoyeva pavattasaṅkhātakiccato.

Sokādayopi hīti ettha hi-saddo hetuattho. Yasmā ‘‘sokādayo paccayāyattā avasavattino’’ti idaṃ ‘‘jātipaccayā…pe… sambhavantī’’ti etena vacanena siddhaṃ, tasmā taṃ ‘‘attā socatī’’tiādidassananivāraṇanti attho.

Sati ca pariggahe rajjaṃ viya gatiyo anekānatthānubandhanā, tāhi ca viññāṇassa upaddutatāti dassetuṃ ‘‘saṅkhārapariggahitaṃ…pe… rajje’’ti vuttanti evaṃ vā ettha attho daṭṭhabbo. Yathāupaṭṭhitāni kammādīni cutiāsannajavanehi parikappetvā viya gahitāni paṭisandhiviññāṇenapi parikappitāni viya honti, taṃ panassa parikappanaṃ atthato ārammaṇakaraṇamevāti vuttaṃ ‘‘pari…pe… to’’ti. Saṅkappanaṃ vā parikappananti vuttaṃ ‘‘vitakkena vitakkanato’’ti. Sasambhāracakkhuādayo saḷāyatanassa patiṭṭhāviseso.

Yadākārāya jātiyā yadākāraṃ jarāmaraṇaṃ sambhavati, sambhavantañca yathānupubbaṃ pavattaṃ, so attho jātipaccayasambhūtasamudāgataṭṭho, sahitassa samuditassa puggalassa jīraṇabhijjanāvatthā dhammā jarāmaraṇāpadesena vuttā, sā ca nesaṃ avatthā jātipubbikā, te ca samuditā eva pavattantīti evaṃ jātito jarāmaraṇassa sambhūtasamudāgataṭṭho veditabbo. Jātito jarāmaraṇaṃ na na hoti hotiyeva ekantena jātassa jarāmaraṇasambhavato, na ca jātiṃ vinā hoti ajātassa tadabhāvatoti jarāmaraṇassa jātipaccayataṃ anvayabyatirekehi vibhāveti ‘‘na jātito’’tiādinā. Itthanti jātipaccayā jarāmaraṇassa nibbattākāraṃ vadati.

Nirodhā nirodhasaṅkhātanti paccayanirodhā paccayuppannanirodhasaṅkhātaṃ. Anulomadesanāya ca vemajjhato paṭṭhāyāti yojanā.

Apuññābhisaṅkhārekadeso sarāgo rāgena sahajekaṭṭhoti katvā. Sabbopi apuññābhisaṅkhāro sarāgo pahānekaṭṭhabhāvato. Yasmā pana akusaladhammo akusaladhammassa sabhāgo, anakusaladhammo visabhāgo, yathārahaṃ paccayo ca hoti, tasmā ‘‘apaṭipakkhabhāvato, rāgappavaḍḍhako’’ti ca vuttaṃ . ‘‘Tadeva viññāṇaṃ sandhāvati saṃsaratī’’ti micchābhinivesasabbhāvato saṃsaraṇakiriyāyapi sabyāpāratā viññāṇassa vuttā. Sabyāpāratābhinivesabalavatāya, saṅkantiabhinivesabalavatāyāti paccekaṃ yojetabbaṃ. ‘‘Asahavattanato, sahavattanato’’ti etena asahavutti vinibbhogo, sahavutti avinibbhogoti dasseti.

Sabhāvādhigamanimittatā obhāsanaṃ. Cakkhādisannissayena hi pañcaviññāṇāni rūpādisabhāvaṃ upalabhanti. Itare phusanasaṅgatisannipātaṭṭhā. Channanti channampi samphassānaṃ.

Ādānanti upasaddena vināpi daḷhagāho adhippetoti āha ‘‘ādānaṭṭho catunnampi upādānānaṃ samāno’’ti. Gahaṇanti nikāmanavasena visayassa paṭicchannanti vuttaṃ ‘‘gahaṇaṭṭho kāmupādānassā’’ti. Itaresanti diṭṭhupādānādīnaṃ. Tasmāti vibhattiyā aluttabhāvato. Tenāti khipanasaddena. Hāni vā khīṇabhāvo khayoti ‘‘khayaṭṭho vā’’tiādi vuttaṃ. Dvinnanti jarāmaraṇānaṃ. Maraṇūpanayanarasattā vā jarāyapi maraṇaṭṭho eva dassito.

Nīyanti gamentīti nayā, ekattādayo. Kehi nīyanti? Avijjādiatthehīti imamatthamāha ‘‘avijjādī’’tiādinā. Sena bhāvenāti sakena avijjādibhāvena, taṃ amuñcitvā eva. Na hi avijjādivinimuttaṃ ekattaṃ nāma kiñci paramatthato atthi. Sena bhāvenāti vā sakena ekattādibhāvena. Avijjādīsu viññāyamāno hetuphaladhammānaṃ ekasantatipatitādisaṅkhāto ekattādibhāvo teneva sabhāvena ñāyati, na avijjādibhāvenāti. Te hi netabbāti tesaṃ nayā. Atthā eva vā avijjādayo. Anekepi samānā dhammā yena santānānupacchedena ‘‘eka’’nti ñāyanti voharīyanti, so tattha karaṇabhāvena vattabbataṃ arahati, tathā itarepīti āha ‘‘ekattādīhi ca atthā ‘eka’ntiādinā nīyantī’’ti. Tattha nīyantīti ñāyanti, paññāpīyanti ca. Purimapacchimānaṃ dhammānaṃ nirodhuppādanirantaratāya nāmakāyassa, sambandhavuttitāya rūpakāyassa, ubhayassa ca aññamaññasannissitatāya duviññeyyanānato ekībhūtassa viya ghanabhāvappabandho hetuphalabhāvena sambandho sammā tānoti santāno, tassa anupacchedo tathāpavatti ekattanti āha ‘‘santānānupacchedo ekatta’’nti.

Sambandharahitassāti hetuphalabhāvena aññamaññasambandhabhāvarahitassa. Sattantaroti añño satto. Ucchedadiṭṭhimupādiyatīti yathānurūpakāraṇato phalappavattiṃ asamanupassanto nānāsantāne viya asambandhanānattadassanato hetubhāvarahitānaṃ nippayojanānaṃ purimuppannānaṃ dhammānaṃ nirodhe hetuniyamābhāvato ekantena uppatti na yuttā, tathā santānena uppatti, sadisabhāvena uppatti, samānajātidesapariṇāmavayarūpabalasaṇṭhānānaṃ uppatti na yuttātiādīni vikappento ucchedadiṭṭhiṃ gaṇhāti.

Kasmā uppatti na siyāti vālikāhi viya tilehipi telassa, ucchuto viya gāvitopi khīrassa aññābhāvato kena kāraṇena tehi tesaṃ uppatti na siyā, itarehi eva ca nesaṃ uppatti hotīti. Tasmāti aññassa aññato uppattiyaṃ sabbassa sabbaso uppattiyā bhavitabbaṃ, na cetaṃ atthi, tasmā. Yasmā niyativādī anurūpā hetuto phaluppattiṃ na icchati, sabhāvasiddhameva ca dhammappavattiṃ icchati, tasmā ‘‘avijjamānepi hetumhī’’ti vuttaṃ. Sabhāvasiddhā eva hi acchejjasuttāvutābhejjamaṇi viya kamalaṅghanarahitā tathā tathā sarīrindriyasukhādibhāvapariṇāmāya niyatiyāva kāyā samāgacchanti, yato gatijātibandhā, apavaggo ca hotīti niyativādo. Tenāha ‘‘niyatatāya…pe… pavattantī’’ti. Niyatiattho vuttoyeva.

Etassa atthassa sādhakaṃ suttaṃ. Ākulameva, ākulabhāvo vā ākulakaṃ. Jaṭitāti heṭṭhupariyavasena pavattamānehi kilesakammavipākehi jātajaṭā. Nīḍanti kulāvakaṃ. Saṃsāranti idha sampattibhavappabandhamāha apāyādipadehi duggatippabandhassa vuttattā.

Bhavacakkakathāvaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

243.Taṃ paṭiccasamuppādaṃ. Ekekacittāvaruddhanti abhidhammabhājanīye viya ekekasmiṃ citte avaruddhaṃ antogadhaṃ akatvā. Asahajātānañca ‘‘asahajātānaṃ, sahajātānañcā’’ti evaṃ paṭhamapade ekasesaniddeso daṭṭhabbo. ‘‘Saṅkhārapaccayā viññāṇa’’nti asahajātāyeva paccayapaccayuppannā dassitā vipākaviññāṇasseva adhippetattā. ‘‘Avijjāpaccayā saṅkhārā, viññāṇapaccayā nāmarūpa’’nti (vibha. 225) ca evamādīsu asahajātā, sahajātā ca. ‘‘Ekekena nayenā’’ti purātano pāṭho, etarahi pana ‘‘ekekena catukkena’’ icceva bahūsu potthakesu pāṭho. Nayacatukkavārāti nayesu catukkānaṃ vārā, avijjāmūlakādīsu navasu nayesu paccekaṃ paccayacatukkādīnaṃ catunnaṃ catukkānaṃ ‘‘nāmapaccayā chaṭṭhāyatana’’ntiādivisesabhinnā cattāro vārāti attho. Vavatthitāti yathāvuttavisesena asaṃkiṇṇā. Catukkānanti vāracatukkānaṃ vārasoḷasakassa nayabhāvatoti adhippāyo.

1. Paccayacatukkavaṇṇanā

Paccayasahitapaccayuppannāni aṅgabhāvena vuttāni, na kevalaṃ paccayā. Tasmā ‘‘chaṭṭhāyatanapaccayā phasso’’ti ettha na chaṭṭhāyatanassa aṅgatā. Tena vuttaṃ ‘‘na, tassa anaṅgattā’’ti. Evañca katvāti paccayasahitassa paccayuppannassa aṅgabhāvato. Tīsu pakāresūti ‘‘paṭhamo sabbasaṅgāhikaṭṭhenā’’tiādinā (vibha. aṭṭha. 243) aṭṭhakathāyaṃ vuttesu tīsupi pakāresu. Paccayavisesādīti ettha nāmaṃ, chaṭṭhāyatanañca paccayaviseso. Ādi-saddena yoniviseso, āyatanānaṃ apāripūripāripūribhavaviseso ca gahito. Te hi dutiyavārādīnaṃ nānattakarā. Atthavisesenāti yadipi aññattha ‘‘saḷāyatanapaccayā phasso’’ti saḷāyatanapaccayo vutto, tathāpi sahajātādināmasannissayena pavattanato nāmamattapaccayāpi so hotīti paṭiccasamuppādassa nānānayavicittatānumitassa gambhīrabhāvassa vibhāvanasaṅkhātena, anavasesanāmapaccayadassanasaṅkhātena ca atthavisesena. Tathā hi ‘‘yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu…pe… uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā’’ti (dī. ni. 2.114) phassassa nāmapaccayatāvibhāvanavasena mahānidānadesanā pavattā. Tathā ‘‘nāmarūpapaccayā phassoti iccassa vacanīya’’nti (dī. ni. 2.97) ‘‘nāmarūpapaccayā’’ti vadantena ‘‘nāmapaccayā’’tipi vuttameva hotīti.

Vāracatukke ‘‘saṅkhāro’’ti vuttaṃ, sokādayo na vuttā, purimasmiṃ vāradvaye rūpaṃ na vuttaṃ, vārattaye saḷāyatanaṃ na vuttanti yojetabbaṃ.

Sabba…pe… raṇatoti sabbassa viññāṇassa pavattiṭṭhānabhūtasabbabhavasādhāraṇato, viññāṇassa vā pavattiṭṭhānabhūtasabbabhavasādhāraṇato. Samānaṃ phalaṃ samāno paccayo sahajātādipaccayehi upakattabbato, upakārakato ca. Tassa viññāṇassa. Viññāṇāharaṇanti vipākaviññāṇanibbattanaṃ. Assa viññāṇassa.

Gatisūcakoti hi-saddaṃ loke gatiatthaṃ vadantīti katvā vuttaṃ. ‘‘Vigata’’nti ettha vi-saddo paṭisedhadīpakoti dve paṭisedhā pakatiṃ ñāpentīti āha ‘‘vigatatānivāraṇavasena gati eva hotī’’ti.

Tidhā catudhā pañcadhā vāti ettha saññāmanasikārādayo sahajātanissayaatthipaccayavasena tidhā, phassacetanādayo tesañceva āhārādīnañca vasena catudhā, vedanāvitakkādayo tesañceva jhānindriyādīnañca vasena pañcadhā. Yathā samādhi, evaṃ vīriyampi daṭṭhabbaṃ. Tampi hi adhipatindriyamaggapaccayehi chadhā paccayo hoti.

‘‘Vacanavasenā’’ti iminā imasmiṃ catukke sahajātapaccayaṃ dhuraṃ katvā desanā pavattāti tesaṃ adhippāyoti dasseti. Atthoti paccayadhammo. Katthacīti kismiñci vāre attano paccayuppannassa yathāsakehi paccayo na na hoti. ‘‘Atthato’’ti ca pāṭho. ‘‘Bhavapaccayā jātī’’tiādi na vattabbaṃ siyā, vuttañca taṃ. Tasmā sahajātapaccayavaseneva paṭhamacatukko vuttoti na gahetabbanti dasseti. Tenāha ‘‘na ca taṃ na vutta’’ntiādi. Imassa ca ‘‘bhavapaccayā jātītiādi na vattabbaṃ siyā’’ti iminā sambandho veditabbo. Paccayavacanamevāti ‘‘avijjāpaccayā’’tiādīsu vuttapaccayavacanameva ca. Tesanti tesaṃ ācariyānaṃ. Ayojetvā vuttanti sambandho. Kathaṃ pana vuttanti āha ‘‘sāmaññena…pe… sandhāyavutta’’nti. Ettha ca ‘‘sahajātasūcaka’’ntiādinā yathādhippetassa atthassa vacanato asiddhimāha, ‘‘sahajātato’’tiādinā pana atthāpattito. Asambhave hi aññassa atthato sijjheyya vacanato vā atthato vā adhippetatthasādhanāti.

Aññatthāti aññasmiṃ sutte. Atītaddhaṃ niddhāretvā paccuppannānāgatehi saddhiṃ addhattayadassanatthaṃ. Taṃdesanāpariggahatthanti mahānidānadesanāpariggahatthaṃ. So ca ubhinnaṃ desanānaṃ aññamaññaṃ saṃsandanabhāvadassanatthaṃ. Evaṃ sabbaññubuddhabhāsitā desanā aññadatthu saṃsandatīti.

Imassāti imassa tatiyavārassa.

Aparāpekkhatāya, aparikiliṭṭhupapattitāya, asuciamakkhitatāya kāmāvacaradevānaṃ, sabbesañca brahmānaṃ tathā upapajjanato ca opapātikayoniyā padhānatā veditabbā. Saṅgahanidassanavasenāti opapātikayoniyā eva saṃsedajayoniyā saṅgahassa nidassanavasena udāharaṇavasena. Ārammaṇapaccayassāpi phassassa satipi pavattihetubhāve so pana sahajātādipaccayabhūtassa ajjhattikassa chaṭṭhāyatanassa viya na sātisayoti vuttaṃ ‘‘ārammaṇapaccayo cettha pavattako na hotī’’ti.

Kesañcīti paripuṇṇāyatanānaṃ gabbhaseyyakānaṃ. ‘‘Pacchima…pe… sadā sambhavatī’’ti idaṃ gabbhaseyyakānaṃ viya itarayonikānaṃ kamena āyatanuppatti natthīti vuttaṃ. Tathā cāha aṭṭhakathāyaṃ ‘‘sahuppattidīpanato’’ti.

Paccayacatukkavaṇṇanā niṭṭhitā.

2. Hetucatukkavaṇṇanā

244.Abhāvatoti bhāvābhāvato. Yañhi jātikkhaṇamatteyeva bhavati, na tato paraṃ, taṃ jātiyā avigatapaccayo siyā avigatapaccayaniyamasabbhāvato. Bhavo pana yasmā jātikkhaṇato parampi bhavati, tasmā na so tassā avigatapaccayo hoti. Tena vuttaṃ ‘‘tato uddhaṃ bhāvatoti attho’’ti. Bhaveti bhavapade, bhave vā nipphādetabbe. Esa nayo jātiādīsūti etthāpi. ‘‘Yathā panā’’tiādinā ‘‘avigatapaccayassa abhāvato, niyamābhāvato cā’’ti vuttānaṃ hetūnaṃ vuttanayena abyāpibhāvavibhāvanena akāraṇataṃ dasseti ayāvabhāvino paccayuppannassa, paccayadhammassa ca avigatapaccayabhāvadassanato. Saṅkhārakkhandhetiādi maggasodhanavasena vuttaṃ. Tassa parihāraṃ sayameva vadati. So khaṇo etassa atthīti taṅkhaṇiko, na taṅkhaṇiko ataṅkhaṇiko, tassa sabbhāvā, ayāvabhāvikasabbhāvāti attho. Yathā pana hetū honti, taṃ dassetuṃ ‘‘saṅkhatalakkhaṇānaṃ panā’’tiādimāha.

Evanti evaṃ yathāvuttanaye sati, evaṃ santeti attho. ‘‘Na hi…pe… atthī’’ti iminā jātiādīnaṃ avigatapaccayavasena paccayuppannabhāvo viya paccayabhāvopi natthīti dasseti. Tattha kāraṇamāha ‘‘asabhāvadhammattā’’ti.

Kathaṃ pana asabhāvadhammānaṃ jātiādīnaṃ paccayuppannatā, paccayatā cāti āha ‘‘jāyamānānaṃ panā’’tiādi. Tassāti jātijarāmaraṇassa. Vattabbapadesoti ‘‘ṭhapetvā’’ti vattabbapadeso. Ko pana soti? Yathāvuttaṃ nāmaṃ, nāmarūpañca saṅkhārakkhandhena rūpakkhandhena ca jarāmaraṇānaṃ saṅgahitattā . ‘‘Yo bhavo jātiyā paccayo’’ti etena bhavasaṅgahitānipi jātiādīni jātiyā appaccayattā eva ‘‘ṭhapetvā’’ti na vuttānīti dasseti, paccayabhāvāsaṅkā eva nesaṃ tassā natthīti adhippāyo. Teneva ṭhapetabbagahetabbavisese satīti sāsaṅkaṃ vadati.

Hetucatukkavaṇṇanā niṭṭhitā.

4. Aññamaññacatukkavaṇṇanā

246.Paccayuppannassāti paccayuppannabhāvino. Visuṃ ṭhitassāti bhavena asaṅgahitassa. Sappadesameva gahitaṃ idha vedanādikkhandhattayasseva adhippetattā niruḷhattā ca. Paccayuppannaṃ ṭhapetvā paccayabhūtaṃyeva nāmaṃ gahitaṃ, avigatapaccayaniyamābhāvo viya bhave upādānassa aññamaññapaccayaniyamābhāvoti yojanā. Vuttanayenāti ‘‘saṅkhatalakkhaṇānaṃ panā’’tiādinā vuttanayena.

Aññamaññapaccayo viya aññamaññapaccayoti ayamattho idhādhippetoti dassento ‘‘aññamañña…pe… adhippeto siyā’’ti āha. Tathā ca vadanti ‘‘aññamaññañcettha na paṭṭhāne āgataaññamaññavasena gahetabba’’nti. Cakkhāyatanupacayādīnanti uparūpari citāni viya uppannacakkhāyatanādīni, cakkhāyatanādīnaṃ vā upatthambhakāni cakkhāyatanupacayādīni.

Aññamaññacatukkavaṇṇanā niṭṭhitā.

Saṅkhārādimūlakanayamātikāvaṇṇanā

247. Yadipi sāmaññato gataviseso, tathāpi sāmaññaggahaṇena nayagato viseso sarūpato dassito hotīti ‘‘nāmapaccayā avijjā’’ti vatvāpi nāmavisesānaṃ tassā paccayabhāvo dassetabboti āha ‘‘nāmavisesānaṃ…pe… vuttā’’ti. ‘‘Yadeva pana nāma’’ntiādi kasmā vuttaṃ, nanu nāmaggahaṇena aggahitopi jātiādi bhavaggahaṇena gahitoti dassitovāyamatthoti codanaṃ sandhāyāha ‘‘bhavaggahaṇena cā’’tiādi. Idhāpīti ‘‘bhavapaccayā avijjā’’ti idhāpi. Nasiyāti ‘‘avijjāpaccayā avijjā’’ti vuttaṃ na siyā. Tasmāti yasmā sāmaññacoditaṃ visesacoditameva na hoti, tasmā. Soti bhavo. Tenāti sabhāvāsabhāvadhammasaṅgahaṇena.

Upādānassapi bhavekadesattā vuttaṃ ‘‘upādānapaccayā…pe… aggahite’’ti. ‘‘Bhavapaccayā jātī’’ti idaṃ vacanaṃ sandhāyāha ‘‘bhavasaddo…pe… vuccamāno’’ti. ‘‘Nāmapaccayā avijjā’’ti ettha paccayuppannaṃ ṭhapetvā paccayassa gahaṇato avijjāvinimuttā eva cattāro khandhā nāmasaddena vuccantīti āha ‘‘na nāmasaddo niravasesabodhako’’ti. Na cettha ekaṃsato kāraṇaṃ maggitabbaṃ. Yena bhava-saddo niravasesabodhako, na nāma-saddoti āha ‘‘evaṃsabhāvā hi etā niruttiyo’’ti. Iminā adhippāyenāti bhavasaddo niravasesabodhako upādinnacatukkhandhavisayattāti iminā adhippāyena. Jāyamānādidhammavikārabhāvato jāyamānādikkhandhapaṭibaddhā jātiādayo vucceyyuṃ, na pana jātiādipaṭibaddhā jāyamānādikkhandhāti na ekacittakkhaṇe jātiādīnaṃ avijjāya paccayabhāvo sambhavatīti imamatthamāha ‘‘jāyamānānaṃ panā’’tiādinā. Nānācittakkhaṇe pana jātiādayo avijjāya upanissayapaccayo hontīti ‘‘ekacittakkhaṇe’’ti visesitaṃ. Tenevāti asambhaveneva.

Mātikāvaṇṇanā niṭṭhitā.

Akusalaniddesavaṇṇanā

248-9.Tanti diṭṭhupādānaṃ. Itarassāti kāmupādānassa. Taṇhāgahaṇenāti ‘‘taṇhāpaccayā’’ti ettha taṇhāgahaṇena gahitattā. Yadi evaṃ nāmaggahaṇena gahitā taṇhā kasmā puna vuttāti āha ‘‘nāme viya visesapaccayattābhāvā’’ti. ‘‘Nāmapaccayā chaṭṭhāyatana’’nti ettha hi kāmataṇhāpi nāme saṅgahitāti nāmassa yathārahaṃ chaṭṭhāyatanassa paccayabhāvo vuttoti atthi tattha visesapaccayattaṃ, upādānassa pana bhavasaṅgahopi atthīti ‘‘taṇhāpaccayā upādāna’’nti etena ‘‘kāmupādānapaccayā bhavo’’ti etassa nattheva visesoti vuttaṃ ‘‘nāme viya visesapaccayattābhāvā’’ti. Taṇhā etissā paccayoti taṇhāpaccayā, diṭṭhi . Bhavassa paccayabhūtāti duvidhassapi bhavassa kāraṇabhūtā. Ubhayenapi upādānassa bhavaniddese ṭhapetabbataṃyeva vibhāveti. Paccayuppannaṃ paccayo ca ekamevāti ‘‘taṇhāpaccayā upādāna’’nti ettha vuttapaccayuppannaṃ, ‘‘upādānapaccayā bhavo’’ti ettha vuttapaccayo ca eko evattho, tasmā paccayo visuṃ paccayuppannato bhinnaṃ katvā na vibhatto.

252.Upatthambhakasamuṭṭhāpanapacchājātapaccayavasenāti upatthambhakassa cittasamuṭṭhānarūpassa samuṭṭhāpanavasena, pacchājātapaccayavasena ca.

254.Pañcannanti cakkhāyatanādīnaṃ pañcannaṃ. Sahajātādipaccayoti sahajātanissayaatthiavigatādipaccayo. Vatthusaṅkhātaṃ rūpaṃ. Purejātādipaccayoti purejātanissayavippayuttaatthiavigatapaccayo. Pacchājātādipaccayoti pacchājātavippayuttaatthiavigatapaccayo. Chaṭṭhassa sahajātādīti ādi-saddena aññamaññanissayasampayuttaatthiavigatādayo gahitā.

264.Yassāti ‘‘yassa ca hotī’’ti ettha vuttaṃ ‘‘yassā’’ti padaṃ sandhāya vuttaṃ. Tenāha ‘‘hotīti yojetabba’’nti.

280.Tassāti ‘‘balavakilesabhūtāya vicikicchāyā’’ti (vibha. aṭṭha. 280) padassa. Tenāti ‘‘taṇhāṭṭhāne’’ti padena. Cittuppādakaṇḍādīsūti ādi-saddena imasmiṃ paṭiccasamuppādavibhaṅge suttantabhājanīyādiṃ saṅgaṇhāti.

Akusalaniddesavaṇṇanā niṭṭhitā.

Kusalābyākataniddesavaṇṇanā

306.Sabyāpārānīti saussāhāni, vipākadhammānīti attho. Parihīnaṃ avijjāṭṭhānaṃ etesanti parihīnāvijjāṭṭhānā.

Sandhāyāti adhippāyaṃ vibhāvento viya vadati, sarūpeneva pana ‘‘na ca cakkhuviññāṇādīni rūpaṃ samuṭṭhāpentī’’ti (vibha. aṭṭha. 306) aṭṭhakathāyaṃ vuttaṃ. Nāmarūpaṃ na na labbhatīti yojanā.

Kusalābyākataniddesavaṇṇanā niṭṭhitā.

Avijjāmūlakakusalaniddesavaṇṇanā

334.Kusalaphaleti kusalavipākapaṭisandhiviññāṇassa gahitattā tassa sādurasavisarukkhabījasadisatā vuttā.

Yadipi ‘‘saṅkhārahetuka’’ntiādinā yojanā labbhati, avigatacatukkādīni pana na labbhanti yathālābhayojanāya dassitattā.

Avijjāmūlakakusalaniddesavaṇṇanā niṭṭhitā.

Kusalamūlakavipākaniddesavaṇṇanā

343.Kammaṃ viya paccayo hoti vipākabhāvatoti adhippāyo. Vipākassa kammaṃ paccayo hontaṃ sātisayaṃ hotīti tassa nippariyāyatā, taṃsampayuttānaṃ pariyāyatā siyāti adhippāyena ‘‘pariyāyena upanissayapaccayoti vuttānī’’ti āha. ‘‘Kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo (paṭṭhā. 1.1.423), akusalo dhammo abyākatassa dhammassa (paṭṭhā. 1.1.423), vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo’’ti (paṭṭhā. 1.3.103) pana vacanato nippariyāyena sabbepi kusalākusalā dhammā vipākassa upanissayapaccayo hotīti ayamattho dissati. ‘‘Kusalamūlaṃ akusalamūla’’nti imesaṃ anvādesopi paccayasaddāpekkhāya ‘‘esā’’ti pulliṅgavasena vuttoti dassento āha ‘‘esāti…pe… yojetabba’’nti.

‘‘Manasikāropī’’tiādinā appahīnāvijjānampi kiriyāya kusalākusalamūlāni, avijjā ca upanissayā na hontīti dasseti. Kammavaṭṭavipākavaṭṭabhūtāniyeva saṅkhāraviññāṇāni pacchimanaye adhippetānīti vuttaṃ ‘‘kiriyāni pana…pe… gacchantī’’ti. Tesaṃ paccayānaṃ vasena anekappakāratoti adhippāyoti yojanā.

Navādibhedānanti navaaṭṭhasattachāti evaṃpabhedānaṃ. Catunnaṃ catukkānanti purimanaye pacchimanaye ca āgatānaṃ yathālābhaṃ catunnaṃ catunnaṃ catukkānaṃ. ‘‘Kusalākusalānaṃ pana vipāke cā’’ti ca-saddena kusalākusale cāti samuccetabboti āha ‘‘kusala…pe… vattabba’’nti. Mūlapadekapaccayatāvasenāti mūlapadassa ekapaccayabhāvavasena upanissayapaccayatāvasena. Ekasseva nayassāti kusalākusalesu avijjāmūlakassa, vipākesu kusalākusalamūlakassāti evaṃ ekasseva nayassa vasena. Dhammapaccayabhedeti dhammassa paccayabhūtassa, paccayuppannassa vā paccayabhāvena bhedeti imamatthaṃ dassento ‘‘avijjādīna’’ntiādiṃ vatvā puna tameva ‘‘taṃtaṃcittuppādā’’tiādinā pakārantarena vibhāveti.

Kusalamūlakavipākaniddesavaṇṇanā niṭṭhitā.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Paṭiccasamuppādavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app