4. Saccavibhaṅgo

1. Suttantabhājanīyaṃ

Uddesavaṇṇanā

189.Sāsanakkamoti ariyasaccāni vuccanti ariyasaccadesanā vā. Sakalañhi sāsanaṃ bhagavato vacanaṃ saccavinimuttaṃ natthīti saccesu kamati, sīlasamādhipaññāsaṅkhātaṃ vā sāsanaṃ etesu kamati, tasmā kamati etthāti kamo, kiṃ kamati? Sāsanaṃ, sāsanassa kamo sāsanakkamoti saccāni sāsanapavattiṭṭhānāni vuccanti, taṃdesanā ca tabbohārenāti.

Tathāti taṃsabhāvāva. Avitathāti amusāsabhāvā. Anaññathāti aññākārarahitā. Dukkhadukkhatātaṃnimittatāhi aniṭṭhatā pīḷanaṭṭho, dvidhāpi paridahanaṃ, kilesadāhasamāyogo vā santāpaṭṭhoti ayametesaṃ viseso. Puggalahiṃsanaṃ vā pīḷanaṃ, attano eva tikhiṇabhāvo santāpanaṃ santāpoti. Ettha ca pīḷanaṭṭho dukkhassa saraseneva āvibhavanākāro, itare yathākkamaṃ samudayamagganirodhadassanehi āvibhavanākārāti ayaṃ catunnampi viseso. Tatratatrābhinandanavasena byāpetvā ūhanaṃ rāsikaraṇaṃ dukkhanibbattanaṃ āyūhanaṃ, samudayato āgacchatīti vā āyaṃ, dukkhaṃ. Tassa ūhanaṃ pavattanaṃ āyūhanaṃ, sarasāvibhāvanākāro eso. Nidadāti dukkhanti nidānaṃ, ‘‘idaṃ taṃ dukkha’’nti sampaṭicchāpentaṃ viya samuṭṭhāpetīti attho. Dukkhadassanena cāyaṃ nidānaṭṭho āvi bhavati. Saṃyogapalibodhaṭṭhā nirodhamaggadassanehi, te ca saṃsārasaṃyojanamagganivāraṇākārā daṭṭhabbā.

Nissaranti ettha sattā, sayameva vā nissaṭaṃ visaṃyuttaṃ sabbasaṅkhatehi sabbupadhipaṭinissaggabhāvatoti nissaraṇaṃ. Ayamassa sabhāvena āvibhavanākāro. Vivekāsaṅkhatāmataṭṭhā samudayamaggadukkhadassanāvibhavanākārā, samudayakkhayaappaccayaavināsitā vā. Saṃsārato niggamanaṃ niyyānaṃ. Ayamassa sarasena pakāsanākāro, itare samudayanirodhadukkhadassanehi. Tattha palibodhupacchedavasena nibbānādhigamova nibbānanimittatā hetvaṭṭho. Paññāpadhānattā maggassa nibbānadassanaṃ, catusaccadassanaṃ vā dassanaṭṭho. Catusaccadassane kilesadukkhasantāpavūpasamane ca ādhipaccaṃ karonti maggaṅgadhammā sampayuttadhammesūti so maggassa adhipateyyaṭṭhoti. Visesato vā ārammaṇādhipatibhūtā maggaṅgadhammā honti ‘‘maggādhipatino dhammā’’ti vacanatoti so tesaṃ ākāro adhipateyyaṭṭho. Evamādi āhāti sambandho. Tattha abhisamayaṭṭhoti abhisametabbaṭṭho, abhisamayassa vā visayabhūto attho abhisamayaṭṭho, abhisamayasseva vā pavattiākāro abhisamayaṭṭho, so cettha abhisametabbena pīḷanādinā dassitoti daṭṭhabbo.

Kucchitaṃ khaṃ dukkhaṃ. ‘‘Samāgamo sameta’’ntiādīsu kevalassa āgama-saddassa eta-saddassa ca payoge saṃyogatthassa anupalabbhanato saṃ-saddassa ca payoge upalabbhanato ‘‘saṃyogaṃ dīpetī’’ti āha, evaṃ ‘‘uppannaṃ udita’’nti etthāpi. Aya-saddo gatiatthasiddho hetu-saddo viya kāraṇaṃ dīpeti attano phalanipphādanena ayati pavattati, eti vā etasmā phalanti ayoti, saṃyoge uppattikāraṇaṃ samudayoti ettha visuṃ payujjamānāpi upasagga-saddā sadhātukaṃ saṃyogatthaṃ uppādatthañca dīpenti kiriyāvisesakattāti veditabbā.

Abhāvo ettha rodhassāti nirodhoti etena nibbānassa dukkhavivekabhāvaṃ dasseti. Samadhigate tasmiṃ tadadhigamavato puggalassa rodhābhāvo pavattisaṅkhātassa rodhassa paṭipakkhabhūtāya nivattiyā adhigatattāti etasmiñcatthe abhāvo etasmiṃ rodhassāti nirodhoicceva padasamāso. Dukkhābhāvo panettha puggalassa, na nibbānasseva. Anuppādo eva nirodho anuppādanirodho. Āyatibhavādīsu appavatti, na pana bhaṅgoti bhaṅgavācakaṃ nirodha-saddaṃ nivattetvā anuppādavācakaṃ gaṇhāti. Etasmiṃ atthe kāraṇe phalopacāraṃ katvā nirodhapaccayo nirodhoti vutto. Paṭipadā ca hoti puggalassa dukkhanirodhappattiyā. Nanu sā eva dukkhanirodhappattīti tassā eva sā paṭipadāti na yujjatīti? Na, puggalādhigamassa yehi so adhigacchati, tesaṃ kāraṇabhūtadhammānañca pattibhāvena paṭipadābhāvena ca vuttattā. Sacchikiriyāsacchikaraṇadhammānaṃ aññattābhāvepi hi puggalasacchikiriyadhammabhāvehi nānattaṃ katvā niddeso kato. Atha vā dukkhanirodhappattiyā niṭṭhānaṃ phalanti tassā dukkhanirodhappattiyā paṭipadatā daṭṭhabbā.

Buddhādayo ariyā paṭivijjhantīti ettha paṭividdhakāle pavattaṃ buddhādivohāraṃ ‘‘agamā rājagahaṃ buddho’’tiādīsu (su. ni. 410) viya purimakālepi āropetvā ‘‘buddhādayo’’ti vuttaṃ. Te hi buddhādayo catūhi maggehi paṭivijjhantīti. Ariyapaṭivijjhitabbāni saccāni ariyasaccānīti cettha purimapade uttarapadalopo daṭṭhabbo. Ariyā imanti paṭivijjhitabbaṭṭhena ekattaṃ upanetvā ‘‘ima’’nti vuttaṃ. Tasmāti tathāgatassa ariyattā tassa saccānīti ariyasaccānīti vuccantīti attho. Tathāgatena hi sayaṃ adhigatattā, teneva pakāsitattā, tato eva ca aññehi adhigamanīyattā tāni tassa hontīti. Ariyabhāvasiddhitopīti ettha ariyasādhakāni saccāni ariyasaccānīti pubbe viya uttarapadalopo daṭṭhabbo. Ariyāni saccānītipīti ettha avitathabhāvena araṇīyattā adhigantabbattā ariyāni, ariyavohāro vā ayaṃ avisaṃvādako avitatharūpo daṭṭhabbo.

Bādhanalakkhaṇanti ettha dukkhadukkhatannimittabhāvo bādhanā, udayabbayapīḷitatā vā. Bhavādīsu jātiādivasena cakkhurogādivasena ca anekadhā dukkhassa pavattanameva puggalassa santāpanaṃ, tadassa kiccaṃ raso. Pavattinivattīsu saṃsāramokkhesu pavatti hutvā gayhatīti pavattipaccupaṭṭhānaṃ. Pabhavati etasmā dukkhaṃ paṭisandhiyaṃ nibbattati purimabhavena pacchimabhavo ghaṭito saṃyutto hutvā pavattatīti pabhavo. ‘‘Evampi taṇhānusaye anūhate nibbattatī dukkhamidaṃ punappuna’’nti (dha. pa. 338) evaṃ punappunaṃ uppādanaṃ anupacchedakaraṇaṃ. Bhavanissaraṇanivāraṇaṃ palibodho. Rāgakkhayādibhāvena sabbadukkhasantatā santi. Accutirasanti accutisampattikaṃ. Cavanaṃ vā kiccanti tadabhāvaṃ kiccamiva voharitvā accutikiccanti attho. Acavanañca sabhāvassāpariccajanaṃ avikāratā daṭṭhabbā. Pañcakkhandhanimittasuññatāya aviggahaṃ hutvā gayhatīti animittapaccupaṭṭhānaṃ. Anusayupacchedanavasena saṃsāracārakato niggamanūpāyabhāvo niyyānaṃ. Nimittato pavattato ca cittassa vuṭṭhānaṃ hutvā gayhatīti vuṭṭhānapaccupaṭṭhānaṃ.

Asuvaṇṇādi suvaṇṇādi viya dissamānaṃ māyāti vatthusabbhāvā tassā viparītatā vuttā. Udakaṃ viya dissamānā pana marīci upagatānaṃ tucchā hoti, vatthumattampi tassā na dissatīti visaṃvādikā vuttā. Marīcimāyāattānaṃ vipakkho bhāvo tacchāviparītabhūtabhāvo. Ariyañāṇassāti avitathagāhakassa ñāṇassa, tena paṭivedhapaccavekkhaṇāni gayhanti, tesañca gocarabhāvo paṭivijjhitabbatāārammaṇabhāvo ca daṭṭhabbo. Aggilakkhaṇaṃ uṇhattaṃ. Tañhi katthaci kaṭṭhādiupādānabhedepi visaṃvādakaṃ viparītaṃ abhūtaṃ vā kadāci na hoti. ‘‘Byādhidhammā jarādhammā, atho maraṇadhammino’’ti (a. ni. 3.39; 5.57) ettha vuttā jātiādikā lokapakati. Manussānaṃ uddhaṃ dīghatā, ekaccānaṃ tiracchānānaṃ tiriyaṃ dīghatā, vuddhiniṭṭhaṃ pattānaṃ puna avaḍḍhanaṃ evamādikā cāti vadanti. Tacchāviparītabhūtabhāvesu pacchimo tathatā, paṭhamo avitathatā, majjhimo anaññathatāti ayametesaṃ viseso.

Dukkhā aññaṃ na bādhakanti kasmā vuttaṃ, nanu taṇhāpi jāti viya dukkhanimittatāya bādhikāti? Na, bādhakapabhavabhāvena visuṃ gahitattā. Jātiādīnaṃ viya vā dukkhassa adhiṭṭhānabhāvo dukkhadukkhatā ca bādhakatā, na dukkhassa pabhavakatāti natthi taṇhāya pabhavakabhāvena gahitāya bādhakattappasaṅgo. Tenāha ‘‘dukkhā aññaṃ na bādhaka’’nti. Bādhakattaniyāmenāti dukkhaṃ bādhakameva, dukkhameva bādhakanti evaṃ dvidhāpi bādhakattāvadhāraṇenāti attho. Taṃ vinā nāññatoti satipi avasesakilesaavasesākusalasāsavakusalamūlāvasesasāsavakusaladhammānaṃ dukkhahetubhāve na taṇhāya vinā tesaṃ dukkhahetubhāvo atthi, tehi pana vināpi taṇhāya dukkhahetubhāvo atthi kusalehi vinā akusalehi, rūpāvacarādīhi vinā kāmāvacarādīhi ca taṇhāya dukkhanibbattakattā. Tacchaniyyānabhāvattāti dvidhāpi niyamena taccho niyyānabhāvo etassa, na micchāmaggassa viya viparītatāya, lokiyamaggassa viya vā anekantikatāya atacchoti tacchaniyyānabhāvo, maggo. Tassa bhāvo tacchaniyyānabhāvattaṃ, tasmā tacchaniyyānabhāvattā. Sabbattha dvidhāpi niyamena tacchāviparītabhūtabhāvo vuttoti āha ‘‘iti tacchāvipallāsā’’tiādi.

Sacca-saddassa sambhavantānaṃ atthānaṃ uddharaṇaṃ, sambhavante vā atthe vatvā adhippetatthassa uddharaṇaṃ atthuddhāro. Viratisacceti musāvādaviratiyaṃ. Na hi aññaviratīsu sacca-saddo niruḷhoti. ‘‘Idameva saccaṃ, moghamañña’’nti gahitā diṭṭhi diṭṭhisaccaṃ. ‘‘Amosadhammaṃ nibbānaṃ , tadariyā saccato vidū’’ti (su. ni. 763) amosadhammattā nibbānaṃ paramatthasaccaṃ vuttaṃ. Tassa pana taṃsampāpakassa ca maggassa pajānanā paṭivedho avivādakāraṇanti dvayampi ‘‘ekañhi saccaṃ na dutiyamatthi, yasmiṃ pajā no vivade pajāna’’nti (su. ni. 890; mahāni. 119) missā gāthāya saccanti vuttaṃ.

Netaṃ dukkhaṃ ariyasaccanti āgaccheyya, netaṃ ṭhānaṃ vijjatīti etena jātiādīnaṃ dukkhaariyasaccabhāve aviparītataṃ dasseti, aññaṃ dukkhaṃ ariyasaccanti āgaccheyya, netaṃ ṭhānaṃ vijjatīti iminā dukkhaariyasaccabhāvassa jātiādīsu niyatataṃ. Sacepi kathañci koci evaṃcitto āgaccheyya, paññāpane pana sahadhammena paññāpane attano vādassa ca paññāpane samattho natthīti dassetuṃ ‘‘ahametaṃ…pe… paññāpessāmīti āgaccheyya, netaṃ ṭhānaṃ vijjatī’’ti vuttaṃ. Jātiādīnaṃ anaññathatā aññassa ca tathābhūtassa abhāvoyevettha ṭhānābhāvo. Sacepi koci āgaccheyya, āgacchatu, ṭhānaṃ pana natthīti ayamettha suttattho. Esa nayo dutiyasuttepi. Tattha pana sampattatā paccakkhatā ca paṭhamatā, taṃnimittatā dutiyatā, tadupasamatā tatiyatā, taṃsampāpakatā catutthatāti daṭṭhabbā.

Nibbutikāmena parijānanādīhi aññaṃ kiñci kiccaṃ kātabbaṃ natthi, dhammañāṇakiccaṃ vā ito aññaṃ natthi, pariññeyyādīni ca etapparamānevāti cattāreva vuttāni. Taṇhāya ādīnavadassāvīnaṃ vasena ‘‘taṇhāvatthuādīnaṃ etaṃparamatāyā’’ti vuttaṃ. Tathā ālaye pañcakāmaguṇasaṅkhāte, sakalavatthukāmasaṅkhāte, bhavattayasaṅkhāte vā dukkhe dosadassāvīnaṃ vasena ‘‘ālayādīnaṃ etaṃparamatāyā’’ti vuttaṃ.

Sahetukena dukkhenāti etena dukkhassa abbocchinnatādassanena atisaṃvegavatthutaṃ dasseti.

Na paṭivedhañāṇaṃ viya sakideva bujjhati, atha kho anu anu bujjhanato anubodho, anussavākāraparivitakkadiṭṭhinijjhānakkhantianugato vā bodho anubodho. Na hi so paccakkhato bujjhati, anussavādivasena pana kappetvā gaṇhātīti. Kiccatoti parijānanādito. Taṃkiccakaraṇeneva hi tāni tassa pākaṭāni. Vivaṭṭānupassanāya hi saṅkhārehi patilīyamānamānasassa uppajjamānaṃ maggañāṇaṃ visaṅkhāraṃ dukkhanissaraṇaṃ ārammaṇaṃ katvā dukkhaṃ paricchindati, dukkhagatañca taṇhaṃ pajahati, nirodhañca phusati ādicco viya pabhāya, sammāsaṅkappādīhi saha uppannaṃ taṃ maggaṃ bhāveti, na ca saṅkhāre amuñcitvā pavattamānena ñāṇena etaṃ sabbaṃ sakkā kātuṃ nimittapavattehi avuṭṭhitattā, tasmā etāni kiccāni karontaṃ taṃ ñāṇaṃ dukkhādīni vibhāveti tattha sammohanivattanenāti ‘‘cattāripi saccāni passatī’’ti vuttaṃ.

Dukkhasamudayampi so passatīti kālantaradassanaṃ sandhāya vuttanti ce? Na, ‘‘yo nu kho, āvuso, dukkhaṃ passati, dukkhasamudayampi so passatī’’tiādinā (saṃ. ni. 5.1100) ekadassino aññattayadassitāvicāraṇāya tassā sādhanatthaṃ gavaṃpatittherena imassa suttassa āharitattā paccekañca saccesu dissamānesu aññattayadassanassa yojitattā. Aññathā anupubbābhisamaye purimadiṭṭhassa pacchā adassanato samudayādidassino dukkhādidassanatā na yojetabbā siyāti. Suddhasaṅkhārapuñjamattadassanato sakkāyadiṭṭhipariyuṭṭhānaṃ nivāreti. ‘‘Lokasamudayaṃ kho, kaccāna, yathābhūtaṃ sammappaññāya passato yā loke natthitā, sā na hotī’’ti vacanato samudayadassanaṃ hetuphalappabandhāvicchedadassanavasena ucchedadiṭṭhipariyuṭṭhānaṃ nivatteti. ‘‘Lokanirodhaṃ kho…pe… passato yā loke atthitā, sā na hotī’’ti (saṃ. ni. 2.15) vacanato nirodhadassanaṃ hetunirodhā phalanirodhadassanavasena sassatadiṭṭhipariyuṭṭhānaṃ nivāreti. Attakārassa paccakkhadassanato maggadassanena ‘‘natthi attakāre, natthi parakāre, natthi purisakāre’’tiādikaṃ (dī. ni. 1.168) akiriyadiṭṭhipariyuṭṭhānaṃ pajahati. ‘‘Natthi hetu, natthi paccayo sattānaṃ saṃkilesāya, ahetū appaccayā sattā saṃkilissanti. Natthi hetu…pe… visuddhiyā, ahetū appaccayā sattā visujjhantī’’tiādikā ahetukadiṭṭhi ca idha akiriyadiṭṭhiggahaṇena gahitāti daṭṭhabbā. Sāpi hi visuddhimaggadassanena pahīyatīti.

Dukkhañāṇaṃ samudayaphalassa dukkhassa adhuvādibhāvaṃ passatīti phale vippaṭipattiṃ nivatteti. ‘‘Issaro lokaṃ pavatteti nivatteti cā’’ti issarakāraṇino vadanti, padhānato āvi bhavati, tattheva ca patilīyatīti padhānakāraṇino. ‘‘Kālavaseneva pavattati nivattati cā’’ti kālavādino. ‘‘Sabhāveneva sambhoti vibhoti cā’’ti sabhāvavādino. Ādi-saddena aṇūhi loko pavattati, sabbaṃ pubbekatahetūti evamādi akāraṇapariggaho daṭṭhabbo. Rāmudakāḷārādīnaṃ viya arūpaloke, nigaṇṭhādīnaṃ viya lokathupikāya apavaggo mokkhoti gahaṇaṃ . Ādi-saddena padhānassa appavatti, guṇaviyuttassa attano sakattani avaṭṭhānaṃ, brahmunā salokatā, diṭṭhadhammanibbānavādāti evamādiggahaṇañca daṭṭhabbaṃ. Ettha guṇaviyuttassāti buddhisukhadukkhaicchādosapayattadhammādhammasaṅkhārehi navahi attaguṇehi vippayuttassāti kaṇādabhakkhavādo. Indriyatappanaputtamukhadassanādīhi vinā apavaggo natthīti gahetvā tathāpavattanaṃ kāmasukhallikānuyogo.

Ajjhattikabāhiresu dvādasasu āyatanesu kāmabhavavibhavataṇhāvasena dvādasa tikā chattiṃsa taṇhāvicaritāni. Khuddakavatthuvibhaṅge vā āgatanayena kālavibhāgaṃ anāmasitvā vuttāni. Vīmaṃsiddhipādādayo bodhipakkhiyā kiccanānattena vuttā, atthato ekattā sammādiṭṭhimukhena tattha antogadhā. Tayo nekkhammavitakkādayoti lokiyakkhaṇe alobhamettākaruṇāsampayogavasena bhinnā maggakkhaṇe lobhabyāpādavihiṃsāsamucchedavasena tayoti ekopi vutto. Esa nayo sammāvācādīsu. Appicchatāsantuṭṭhitānaṃ pana bhāve sammāājīvasambhavato tena tesaṃ saṅgaho daṭṭhabbo. Bhavantarepi jīvitahetupi ariyehi avītikkamanīyattā ariyakantānaṃ sammāvācādisīlānaṃ gahaṇena yena saddhāhatthena tāni pariggahetabbāni, so saddhāhattho gahitoyeva hotīti tato anaññāni saddhindriyasaddhābalāni tattha antogadhāni honti. Tesaṃ atthitāyāti saddhindriyasaddhābalachandiddhipādānaṃ atthitāya sīlassa atthibhāvato tividhenapi sīlena te tayopi gahitāti tattha antogadhā. Cittasamādhīti cittiddhipādaṃ vadati. ‘‘Cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192) hi cittamukhena samādhi vuttoti samādhimukhena cittampi vattabbataṃ arahati. Cittiddhipādabhāvanāya pana samādhipi adhimatto hotīti vīmaṃsiddhipādādivacanaṃ viya cittiddhipādavacanaṃ avatvā idha ‘‘cittasamādhī’’ti vuttaṃ. ‘‘Pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyatī’’ti (dī. ni. 3.359; saṃ. ni. 5.376; a. ni. 3.96; 11.12) vacanato samādhiupakārā pītipassaddhiyo, tasmā samādhiggahaṇena gahitā, upekkhā pana samādhiupakārakato taṃsadisakiccato ca, tasmā sammāsamādhivasena etesaṃ antogadhatā daṭṭhabbā.

Bhāro viya vighātakattā. Dubbhikkhamiva bādhakattā. ‘‘Nibbānaparamaṃ sukha’’nti (ma. ni. 2.215, 217; dha. pa. 203, 204) sukhabhāvato subhikkhamiva. Aniṭṭhabhāvato sāsaṅkasappaṭibhayato ca dukkhaṃ verīvisarukkhabhayaorimatīrūpamaṃ.

Tathatthenāti tathasabhāvena, pariññeyyabhāvenāti attho. Etena ariyasaccadvayaṃ siyā dukkhaṃ, na ariyasaccaṃ, siyā ariyasaccaṃ, na dukkhanti imamatthaṃ dasseti. Ariyasacca-saddaparā hi dukkhādisaddā pariññeyyādibhāvaṃ vadanti. Teneva ariyasacca-saddānapekkhaṃ dukkha-saddaṃ sandhāya maggasampayuttasāmaññaphaladhammānaṃ ādipadasaṅgaho vutto, tadapekkhaṃ sandhāya catutthapadasaṅgaho. Samudayādīsu avasesakilesādayo samudayo, na ariyasaccaṃ, saṅkhāranirodho nirodhasamāpatti ca nirodho, na ariyasaccaṃ, ariyamaggato aññāni maggaṅgāni maggo, na ariyasaccanti iminā nayena yojanā kātabbā. Dukkhaṃ vedanīyampi santaṃ vedakarahitaṃ, kevalaṃ pana tasmiṃ attano paccayehi pavattamāne dukkhaṃ vedetīti vohāramattaṃ hoti. Evaṃ itaresupi.

Kiriyāva vijjatīti samudayameva vadati, tassa vā dukkhapaccayabhāvaṃ. Maggo atthīti vattabbe ‘‘maggamatthī’’ti okārassa abhāvo katoti daṭṭhabbo. Gamakoti gantā. Sāsavatā asubhatāti katvā nirodhamaggā subhā eva. Dukkhādīnaṃ pariyāyena samudayādibhāvo ca atthi, na pana nirodhabhāvo, nirodhassa vā dukkhādibhāvoti na aññamaññasamaṅgitāti āha ‘‘nirodhasuññāni vā’’tiādi. Samudaye dukkhassābhāvatoti ponobbhavikāya taṇhāya punabbhavassa abhāvato. Yathā vā pakativādīnaṃ vikārāvibhāvato pubbe paṭippalīnā ca pakatibhāveneva tiṭṭhanti, na evaṃ samudayasampayuttampi dukkhaṃ samudayabhāvena tiṭṭhatīti āha ‘‘samudaye dukkhassābhāvato’’ti. Yathā avibhattehi vikārehi mahantā visesindriyabhūtavisesehi pakatibhāveneva ṭhitehi pakati sagabbhā pakativādīnaṃ, evaṃ na phalena sagabbho hetūti attho. Dukkhasamudayānaṃ nirodhamaggānañca asamavāyāti etaṃ vivaranto āha ‘‘na hetusamavetaṃ hetuphala’’ntiādi. Tattha idha tantūsu paṭo, kapālesu ghaṭo, biraṇesu kaṭo, dvīsu aṇūsu dviaṇukantiādinā idha buddhivohārajanako avisuṃ siddhānaṃ sambandho samavāyo, tena samavāyena kāraṇesu dvīsu aṇūsu dviaṇukaṃ phalaṃ samavetaṃ ekībhūtamiva sambandhaṃ, tīsu aṇūsu tiaṇukanti evaṃ mahāpathavimahāudakamahāaggimahāvātakkhandhapariyantaṃ phalaṃ attano kāraṇesu samavetanti samavāyavādino vadanti. Evaṃ pana vadantehi aparimāṇesu kāraṇesu mahāparimāṇaṃ ekaṃ phalaṃ samavetaṃ attano antogadhehi kāraṇehi sagabbhaṃ asuññanti vuttaṃ hoti, evamidha samavāyābhāvā phale hetu natthīti hetusuññaṃ phalanti attho.

Pavattibhāvatoti saṃsārassa pavattibhāvato. Catuāhārabhedatoti iminā cattāro āhārabhede tehi bhinne tappaccayadhammabhede ca saṅgaṇhāti. Rūpābhinandanādibhedo rūpādikhandhavasena, ārammaṇavasena vā. Upādānehi upādīyatīti upādi, upādānakkhandhapañcakaṃ. Nibbānañca taṃnissaraṇabhūtaṃ tassa vūpasamo taṃsantīti katvā tassa yāva pacchimaṃ cittaṃ, tāva sesataṃ, tato parañca anavasesataṃ upādāya ‘‘saupādisesanibbānadhātu anupādisesanibbānadhātū’’ti dvidhā voharīyatīti. ‘‘Sammādiṭṭhi sammāsaṅkappo vipassanā, itare samatho’’ti vadanti. Sīlampi hi samathassa upakārakattā samathaggahaṇena gayhatīti tesaṃ adhippāyo. Atha vā yānadvayavasena laddho maggo samatho vipassanāti āgamanavasena vuttoti daṭṭhabbo. Sappadesattāti sīlakkhandhādīnaṃ ekadesattāti attho. Sīlakkhandhādayo hi sabbalokiyalokuttarasīlādisaṅgāhakā, ariyamaggo lokuttaroyevāti tadekadeso hoti.

Onatasahāyo viya vāyāmo paggahakiccasāmaññato. Aṃsakūṭaṃ datvā ṭhitasahāyo viya sati apilāpanavasena niccalabhāvakaraṇasāmaññato. Sajātitoti savitakkasavicārādibhedesu samānāya samādhijātiyāti attho. Kiriyatoti samādhianurūpakiriyato. Tato eva hi ‘‘cattāro satipaṭṭhānā samādhinimittā, cattāro sammappadhānā samādhiparikkhārā’’ti (ma. ni. 1.462) sativāyāmānaṃ samādhissa nimittaparikkhārabhāvo vuttoti.

Ākoṭentena viyāti ‘‘aniccaṃ anicca’’ntiādinā paññāsadisena kiccena samantato ākoṭentena viya ‘‘aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhenā’’tiādinā parivattantena viya ca ādāya ūhitvā dinnameva paññā paṭivijjhati. Dvinnaṃ samānakālattepi paccayabhāvena saṅkappassa purimakālassa viya niddeso kato. Sajātitoti ‘‘dukkhe ñāṇa’’ntiādīsu samānāya paññājātiyā. Kiriyatoti ettha paññāsadisakiccaṃ kiriyāti vuttaṃ, pubbe pana samādhiupakārakaṃ tadanurūpaṃ kiccanti ayamettha viseso. ‘‘Sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46) vacanato cattāripi abhimukhaṃ paccakkhato ñātabbāni, abhivisiṭṭhena vā ñāṇena ñātabbānīti abhiññeyyāni.

Durabhisambhavataranti abhisambhavituṃ sādhetuṃ asakkuṇeyyataraṃ, sattivighātena duradhigamanti attho. Bādhakapabhavasantiniyyānalakkhaṇehi vavatthānaṃ salakkhaṇavavatthānaṃ. Duravagāhatthena gambhīrattāti oḷārikā dukkhasamudayā. Tiracchānagatānampi hi dukkhaṃ āhārādīsu ca abhilāso pākaṭo, pīḷanādiāyūhanādivasena pana ‘‘idaṃ dukkhaṃ, idamassa kāraṇa’’nti yāthāvato ogāhituṃ asakkuṇeyyattā gambhīrā, saṇhasukhumadhammattā nirodhamaggā sabhāvato eva gambhīrattā duravagāhā, teneva uppanne magge natthi nirodhamaggānaṃ yāthāvato anavagāhoti. Nibbānampi maggena adhigantabbattā tassa phalanti apadissatīti āha ‘‘phalāpadesato’’ti. Vuttañhi ‘‘dukkhanirodhe ñāṇaṃ atthapaṭisambhidā’’ti (vibha. 719). Maggopi nirodhassa sampāpakabhāvato hetūti apadissatīti āha ‘‘hetuapadesato’’ti. Vuttampi cetaṃ ‘‘dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā’’ti (vibha. 719). Iti vijaññāti iti-saddena vijānanakkamaṃ dasseti. Evaṃ pakārehīti evaṃ-saddena vijānanakāraṇabhūte naye.

Uddesavaṇṇanā niṭṭhitā.

1. Dukkhasaccaniddeso

Jātiniddesavaṇṇanā

190.Tattha…pe… ayaṃ mātikāti niddesavāraādimhi vutte jātiādiniddese tesaṃ jātiādīnaṃ niddesavasena dukkhassa ariyasaccassa kathanatthāya, tesu vā jātiādīsu tesañca dukkhaṭṭhe veditabbe jātiādīnaṃ niddesavasena dukkhassa ariyasaccassa kathanatthāya dukkhadukkhantiādikā dukkhamātikā veditabbāti attho. Atha vā tatthāti tasmiṃ niddesavāre. ‘‘Jātipi dukkhā…pe… saṃkhittena pañcupādānakkhandhā dukkhā’’ti ayaṃ dukkhassa ariyasaccassa kathanatthāya mātikāti yathādassitassa jātiādiniddesassa mātikābhāvaṃ dīpeti. Taṃ dīpetvā puna yasmiṃ padadvaye ṭhatvā dukkhaṃ ariyasaccaṃ kathetabbaṃ, tassa niddhāraṇatthaṃ sabbaṃ dukkhaṃ saṅkaḍḍhento āha ‘‘idañhi dukkhaṃ nāmā’’tiādi.

Sabhāvatoti dukkhavedayitasabhāvato. Nāmatoti teneva sabhāvena laddhanāmato. Tena na aññena pariyāyena idaṃ dukkhaṃ nāma, atha kho dukkhattāyevāti sabhāvena nāmaṃ viseseti. Atha vā nāmatoti udayabbayavantatāya laddhanāmato. Yathā aññe udayabbayavanto dhammā na sabhāvato dukkhā, na evaṃ idaṃ, atha kho sabhāvato dukkhā, bhūtamevedaṃ dukkhanti purimena dukkha-saddena pacchimaṃ viseseti. Vipariṇāmavantatāya sukhaṃ aniṭṭhameva hotīti dukkhaṃ nāma jātaṃ. Tenevāha ‘‘dukkhuppattihetuto’’ti. Kaṇṇasūlādīhi abhibhūtassa nitthunanādīhi dukkhābhibhūtatāya viññāyamānāyapi kiṃ tava rujjatīti pucchitvāva kaṇṇasūlādidukkhaṃ jānitabbaṃ hotīti paṭicchannadukkhatā tassa vuttā. Upakkamassa ca pākaṭabhāvatoti kāraṇāvasena dukkhavisesassa pākaṭabhāvaṃ dasseti.

Sabhāvaṃ muñcitvā pakārantarena dukkhanti vuccamānaṃ pariyāyadukkhaṃ. Kathetabbattā paṭiññātaṃ yathā kathetabbaṃ, taṃpakāradassanatthaṃ ‘‘ariyasaccañca nāmeta’’ntiādimāha. Saṅkhepo sāmaññaṃ, sāmaññañca visese antokaritvā pavattatīti tattha ubhayathāpi kathetuṃ vaṭṭati. Vitthāro pana viseso jātiādiko, viseso ca visesantaranivattakoti jātiādīsu jarādīnaṃ saṅkhipanaṃ na sakkā kātunti tattha vitthāreneva kathetabbaṃ.

191. ‘‘Aparassa aparassā’’ti dīpanaṃ aparatthadīpanaṃ. Sāmiatthepi hi aparattha-saddo sijjhatīti. Tesaṃ tesanti vā sāmivasena vuttaṃ atthaṃ bhummavasena vattukāmatāya āha ‘‘aparatthadīpana’’nti, aparasmiṃ aparasmiṃ dīpananti attho. Aparassa aparassa vā jātisaṅkhātassa atthassa dīpanaṃ aparatthadīpanaṃ. Pañcagativasena ekekāyapi gatiyā khattiyādibhummadevādihatthiādijātivasena cāti gatijātivasena.

Tiṇākāro tiṇajāti, so ca upādāpaññattīti ‘‘paññattiya’’nti āha. Tadupādāyāti taṃ paṭhamaṃ viññāṇaṃ upādāya ayaṃ jāti, nāssa kutoci niggamanaṃ upādāya. Yasmā ca evaṃ, tasmā sāvassa jāti paṭhamaviññāṇasaṅkhātāti attho. Atha vā tadupādāya sajātoti vuccatīti sāvassa jāti paṭhamaviññāṇasaṅkhātāti attho. Viññāṇamukhena ca pañcapi khandhā vuttā hontīti ‘‘paṭisandhiya’’nti āha. Ariyabhāvakaraṇattā ariyasīlanti pātimokkhasaṃvaro vuccati. Jātiādīnipi lakkhaṇāni dhammānaṃ ākāravikārāti katvā sahuppādakā sahavikārakāti vuttā. Jāyanaṭṭhenātiādi āyatanavasena yonivasena ca dvīhi dvīhi padehi sabbasatte pariyādiyitvā jātiṃ dassetuṃ vuttaṃ. Purimanaye pana ekekeneva padena sabbasatte pariyādiyitvā jāti dassitāti ayaṃ viseso. Keci pana ‘‘purimanaye kattuniddeso, pacchimanaye bhāvaniddeso kato’’ti vadanti, ‘‘tesaṃ tesaṃ sattānaṃ jātī’’ti pana kattari sāminiddesassa katattā ubhayatthāpi bhāvaniddesova yutto. Sampuṇṇā jāti sañjāti. Pākaṭā nibbatti abhinibbatti. ‘‘Tesaṃ tesaṃ sattānaṃ…pe… abhinibbattī’’ti sattavasena pavattattā sammutikathā.

Tatra tatrāti ekacatuvokārabhavesu dvinnaṃ dvinnaṃ, sese rūpadhātuyaṃ paṭisandhikkhaṇe uppajjamānānaṃ pañcannaṃ, kāmadhātuyaṃ vikalāvikalindriyānaṃ vasena sattannaṃ navannaṃ dasannaṃ puna dasannaṃ ekādasannañca āyatanānaṃ vasena saṅgaho veditabbo. Ekabhavapariyāpannassa khandhasantānassa paṭhamābhinibbattibhūtā paṭisandhikkhandhāti āha ‘‘paṭhamābhinibbattilakkhaṇā’’ti. Tameva santānaṃ niyyātentaṃ viya ‘‘handa gaṇhathā’’ti paṭicchāpentaṃ viya pavattatīti niyyātanarasā. Santatiyā eva ummujjanaṃ hutvā gayhatīti ummujjanapaccupaṭṭhānā. Dukkharāsissa vicittatā dukkhavicittatā, dukkhavisesā vā tadavayavā, taṃ paccupaṭṭhāpeti phalatīti dukkhavicittatāpaccupaṭṭhānā.

Pariyāyanippariyāyadukkhesu yaṃ dukkhaṃ jāti hoti, taṃ dukkhabhāvoyeva tassā dukkhaṭṭho. Yadi akkhānena pāpuṇitabbaṃ siyā, bhagavā ācikkheyya. Bhagavatāpi –

‘‘Taṃ kiṃ maññatha, bhikkhave, katamo nu kho mahantataro? Yo cāyaṃ mayā paritto pāṇimatto pāsāṇo gahito, yo ca himavā pabbatarājāti. Appama…pe… gahito, himavantaṃ pabbatarājānaṃ upanidhāya saṅkhampi na upeti, kalabhāgampi na upeti, upanidhampi na upeti. Evameva kho, bhikkhave, yaṃ so puriso tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti, taṃ nerayikassa dukkhassa upanidhāya saṅkhampi…pe… upanidhampi na upetī’’ti (ma. ni. 3.250) –

Upamāvasena pakāsitaṃ āpāyikadukkhaṃ. Sukhuppattikāraṇāni sucīni uppalādīnīti katvā tattha nibbattinivāraṇena jātiyā dukkhavatthubhāvaṃ dasseti ‘‘atha kho’’tiādinā. Dukkhuppattikāraṇe nibbattanena gabbhapariharaṇūpakkamena vinā mātukucchisambhavameva dukkhaṃ gabbhokkantimūlakaṃ aññānapekkhattā, upakkamanibbattaṃ pana pariharaṇamūlakaṃ okkantimattānapekkhattā. Ayametesaṃ viseso.

Attano abhimukhaṃ kaḍḍhanaṃ ākaḍḍhanaṃ, parito sabbatobhāgena kaḍḍhanaṃ parikaḍḍhanaṃ. Adho dhunanaṃ odhunanaṃ, tiriyaṃ, sabbato vā dhunanaṃ nidhunanaṃ. Tacchetvā khārapakkhipanaṃ khārāpaṭicchakaṃ.

Sakalasarīranhāpanaṃ nhāpanaṃ, ekadesadhovanaṃ dhovanaṃ, sūriyābhimukhapavattanena ātāpanaṃ, pañcaggitāpena paritāpanaṃ daṭṭhabbaṃ. Sabboyeva vā tāpo dvidhāpi vutto.

Kuhiṃ nu patiṭṭhaṃ labhetha, jātiyā vinā na tassa dukkhassa patiṭṭhānaṃ atthīti attho, jātiyā vā vinā so satto kuhiṃ nu patiṭṭhaṃ, kattha nu patiṭṭhanto taṃ dukkhaṃ labhethāti attho. Tattha tiracchānesu kathaṃ dukkhaṃ bhaveyya tahiṃ tiracchānesu jātiṃ vinā. Na cassāti na ce assa. Nanu nevatthīti sambandho kātabbo, nanu āhāti vā. Yadatoti yasmā nevatthi, tasmā āhāti attho.

Jarāniddesavaṇṇanā

192. Jīraṇameva jīraṇatā, jīraṇassa vā ākāro -saddena vutto.

Yathāpure asallakkhenteti gāravakaraṇaupaṭṭhānādīni asallakkhente taṃnimittaṃ domanassaṃ uppajjatīti attho.

Satādīnanti satisutavīriyapaññādīnaṃ vippavāsanimittaṃ attanā apasādetabbehipi attano puttadārehi apasādanīyato. Avasavattaṅgapaccaṅgatāya suciasuciādivicāraṇavirahena ca bālakumārakakālo viya jiṇṇakālo hotīti āha ‘‘bhiyyo bālattappattiyā’’ti.

Maraṇaniddesavaṇṇanā

193. ‘‘Kālassa antakassa kiriyā’’ti yā loke vuccati, sā cuti, maraṇanti attho. Cavanakāloyeva vā anatikkamanīyattā visesena kāloti vutto, tassa kiriyā cutikkhandhānaṃ bhedappattiyeva. Maccu maraṇanti etthāpi samāsaṃ akatvā yo maccu vuccati bhedo, yañca maraṇaṃ pāṇacāgo, idaṃ vuccati maraṇanti visuṃ sambandho na na yujjati.

Yassa khandhabhedassa pavattattā ‘‘tisso mato, phusso mato’’ti vohāro hoti, so khandhappabandhassa anupacchinnatāya ‘‘sammutimaraṇa’’nti vutto, pabandhasamucchedo ca ‘‘samucchedamaraṇa’’nti. Maraṇampi dukkhanti imasmiṃ panatthe dukkhasaccakathā vaṭṭakathāti katvā ‘‘sammutimaraṇaṃ adhippeta’’nti āha. Tasseva nāmanti tabbhāvato tadekadesabhāvato ca maraṇa-saddabahutte asammohatthaṃ vuttaṃ. Cutilakkhaṇanti ‘‘cavanatā’’ti nidassitacavanalakkhaṇameva vadati. Sampattibhavakhandhehi viyojetīti viyogarasaṃ, viyogakiriyābhūtatāya vā ‘‘viyogarasa’’nti vuttaṃ. Sattassa purimabhavato vippavāso hutvā upaṭṭhātīti vippavāsapaccupaṭṭhānaṃ.

Maraṇantikāti maraṇassa āsannā. Yadi maraṇaṃ na bhavissati, yathāvuttaṃ kāyikaṃ cetasikañca dukkhaṃ na bhavissatīti āha ‘‘dvinnampi dukkhānaṃ vatthubhāvenā’’ti.

Pāpakammādinimittanti pāpakammanimittaṃ pāpagatinimittañcāti attho, kammampi vā ettha ‘‘nimitta’’nti vuttaṃ upapattinimittabhāvena upaṭṭhānato. Tadupaṭṭhānepi hi ‘‘akataṃ vata me kalyāṇa’’ntiādinā anappakaṃ domanassaṃ uppajjatīti. Bhaddassāti kalyāṇakammassāti attho. Avisesatoti ‘‘sabbesa’’nti etena yojetabbaṃ. Sabbesanti ca yesaṃ kāyikaṃ dukkhaṃ uppajjati, teyeva sabbe gahitā ‘‘vitujjamānamammāna’’nti visesitattā. Sandhīnaṃ bandhanāni sandhibandhanāni , tesaṃ chedanena nibbattaṃ dukkhaṃ ‘‘sandhibandhanacchedana’’nti vuttaṃ. Ādi-saddo vā kāraṇattho, sandhibandhanacchedanamūlakanti attho.

Anayabyasanāpādanaṃ viyāti anayabyasanāpatti viyāti attho. Vāḷādīhi kate hi anayabyasanāpādane antogadhā anayabyasanāpatti ettha nidassananti.

Sokaniddesavaṇṇanā

194. Sukhakāraṇaṃ hitaṃ, tassa phalaṃ sukhaṃ. Ñātikkhayoti bhogādīhi ñātīnaṃ parihāni maraṇañca. Ayaṃ pana visesoti bhogabyasanādipadatthavisesaṃ rogabyasanādīsu samāsavisesañca sandhāyāha. Ñātibhogā paññattimattā tabbināsāvāti iminā adhippāyena aparinipphannataṃ sandhāya ‘‘anipphannānī’’ti āha. Aparinipphannataṃyeva hi sandhāya visuddhimagge (visuddhi. 2.447 ādayo) ca ‘‘dasa rūpāni anipphannānī’’ti vuttaṃ. Rūpakaṇḍavaṇṇanāyañhi (dha. sa. aṭṭha. 975 pakiṇṇakakathā) ni ‘‘aparinipphannānī’’ti vuttāni. Khandhavibhaṅge ca nipphādetabbassa nirodhasamāpattiādikassa nipphannatā vuttāti asabhāvadhammassa ca nipphannatā, nibbānasseva anipphannatāti.

Dhamma-saddo hetuatthoti āha ‘‘dukkhassa uppattihetunā’’ti. Jhāmanti daḍḍhaṃ. Pubbe vuttalakkhaṇādikā domanassavedanā sokoti tassa puna lakkhaṇādayo na vattabbā siyuṃ, tathāpi domanassavisesattā sokassa ca visiṭṭhā lakkhaṇādayo vattabbāti ‘‘kiñcāpī’’tiādimāha. Visārarahitaṃ anto eva saṅkucitaṃ cintanaṃ, sukkhanaṃ vā antonijjhānaṃ. Parinijjhāyanaṃ dahanaṃ. Ñātibyasanādianurūpaṃ socanaṃ anusocanaṃ, taṃ taṃ vā guṇaṃ dosañca anugantvā socanaṃ tappanaṃ anusocanaṃ.

Javanakkhaṇeti manodvārajavanakkhaṇe. Tathā hi taṃ dassento ‘‘ettakā me’’tiādimāha. Kāyaviññāṇādivīthiyampi pana javanakkhaṇe domanassassa paccayo hoti eva. Teneva ‘‘javanakkhaṇe cā’’ti āha. Aññathā kāyikacetasikadukkhānaṃ kāyavatthukamanodvārappavattānameva paccayoti gaṇheyya tattha visesena kāyikacetasikasaddappavattito.

Tujjatīti ‘‘tudatī’’ti vattabbe byattayavasena vuttanti veditabbaṃ.

Paridevaniddesavaṇṇanā

195.Ādevanti etenāti ādevoti ādevana-saddaṃ katvā assuvimocanādivikāraṃ āpajjantānaṃ tabbikārāpattiyā so saddo karaṇabhāvena vuttoti. Vīhipalāpādayo viya tucchaṃ vacanaṃ palāpo. Guṇadose kitteti bodhetīti guṇadosakittanaraso lālappa-saddo. Atthānatthe hiriyitabbajane ca avicāretvā puggalassa sambhamabhāvo hutvā paridevana-saddo upaṭṭhātīti ‘‘sambhamapaccupaṭṭhāno’’ti vutto, sokavatthuavighātena vā sambhamo, na uttāsasambhamo, so ca paridevana-saddena pākaṭo hotīti paridevo ‘‘sambhamapaccupaṭṭhāno’’ti vutto.

Sokābhibhūto paridevananimittaṃ muṭṭhipothanādīni karoti, paridevananimittameva ca ñātiabbhatthaṅgamanādīni cintetīti paridevassa dukkhadomanassānaṃ vatthubhāvo vutto.

Bhiyyoti yena vinā na hoti, tato paridevasamuṭṭhāpakadomanassato, pubbe vuttadukkhato vā bhiyyo, kaṇṭhoṭṭhatāluādisosajatopi vā bhiyyoti aññañca kāyikaṃ cetasikaṃ taṃnidānadukkhaṃ saṅgaṇhāti.

Dukkhadomanassaniddesavaṇṇanā

196-7. Kāyikaṃ dukkhaṃ kāyikassa dukkhassa upanissayapaccayoti ‘‘dukkhitassa dukkhaṃ uppajjatī’’ti vuttaṃ. Etena dukkhena abhibhūtattā nakkhattaṃ kīḷituṃ na labhāmīti balavadomanassaṃ uppajjatīti dukkhassa domanassavatthutā hoti.

Attano pavattikkhaṇaṃ sandhāya ‘‘pīḷetī’’ti vuttaṃ kāyikadukkhaṃ, tadupanissayato vā.

Āvaṭṭantīti parivaṭṭanti. Vivaṭṭantīti pabbhāre khittatthambho viya ludhanti. Mūlacchinnarukkho viya chinnapapātaṃ papatanti, paridayhamānacittā purimadomanassupanissayavasena cintenti, vigate domanasse tathācintanaṃ natthīti.

Upāyāsaniddesavaṇṇanā

198. Sabbavisayappaṭipattinivāraṇavasena samantato sīdanaṃ saṃsīdanaṃ, uṭṭhetumpi asakkuṇeyyatākaraṇavasena atibalavaṃ, virūpaṃ vā sīdanaṃ visīdanaṃ. Aññaṃ visayaṃ agantvā ñātibyasanādīsu virūpo āsaṅgo tattheva avabandhatā byāsatti. Nitthunanakaraṇato nitthunanaraso. Visīdanaṃ visādo.

Sayaṃ na dukkho dosattā saṅkhārakkhandhapariyāpannadhammantarattā vā. Ye pana domanassameva upāyāsoti vadeyyuṃ, te ‘‘upāyāso tīhi khandhehi ekenāyatanena ekāya dhātuyā sampayutto, ekena khandhena ekenāyatanena ekāya dhātuyā kehici sampayutto’’ti (dhātu. 249) imāya pāḷiyā paṭikkhipitabbā. Visādappattiyā sukhadukkhakāraṇaṃ agaṇayitvā dukkhaṭṭhānādīni karontānaṃ upāyāso kāyikadukkhassa vatthu hoti, visādanavaseneva ñātivināsādīni cintentānaṃ domanassassa. Attano pavattikkhaṇeyeva upāyāso domanassasampayogato cittaṃ paridahati, avipphārikatākaraṇavasena kāyaṃ visādeti, tadubhayakaraṇeneva tato paraṃ taṃnimittaṃ kāyikaṃ cetasikañca adhimattaṃ dukkhaṃ janayatīti dukkho vutto.

Appiyasampayoganiddesavaṇṇanā

199.Na appiyantīti na gamiyanti, na pavesīyantīti attho. Anatthanti byasanaṃ, dukkhaṃ vā. Ahitanti tassa hetuṃ. Dutiye atthavikappe atthaṃ na kāmentīti anatthakāmātiādi asamatthasamāsopi yojito. ‘‘Asūriyapassāni mukhānī’’tiādīsu viya hi yena samāso, na tassāyaṃ paṭisedhako a-kāroti. Yasmiṃ kismiñci nibbhaye yogakkhema-saddo niruḷho dukkhayogato khemattā.

Saṅgatiādīsu saṅkhāravasena yaṃ labbhati, taṃ gahetabbaṃ. Na hi saṅkhārānaṃ ṭhānanisajjādayo bhojanādikiccesu vā sahakaraṇaṃ vijjatīti pacchimadvayaṃ tadatthavasena labbhatīti na sakkā vattunti. Yaṃ labbhatīti vā yaṃ atthajātaṃ labbhatīti attho. Tena yathā labbhati saṅgatiādīsu attho, tathā yojetabbo. Puggalassa hi saṅgati gantvā saṅkhārehi saṃyogo hoti, āgatehi ca tehi, puggalassa ca attano ṭhānādīsu saṅkhārehi sahabhāvo hoti, sabbakiriyāsu ca missībhāvoti. Anatthabhāvo upaddavabhāvo.

Aniṭṭhānaṃ āpāthagamanamattaṃ taṃgahaṇamattañca appiyasampayogo, na pana pathaviphassādayo viya appiyasampayogo nāma eko dhammo atthīti āha ‘‘so atthato eko dhammo nāma natthī’’ti. Aniṭṭhāni kaṇṭakādīni amittā ca usuādīhi vijjhanādidukkhaṃ uppādenti.

Idhāti imasmiṃ loke dukkhaṃ hotīti vā idha imasmiṃ dukkhasaccaniddese dukkho vuttoti vā yojetabbaṃ.

Piyavippayoganiddesavaṇṇanā

200.Minantīti nāḷiyādīsu dhaññaṃ viya anto pakkhipanti, na bahi karontīti attho. Amā-saddo sahabhāvadīpako. Ñāyanti vā ajjhattikāicceva. Ñātibyasanādiko hutvā upaṭṭhātīti byasanapaccupaṭṭhāno. Sokuppādaneneva sarīraṃ sosenti, kisaṃ karonti, akisampi nirojatākaraṇena milāpenti, tato ca kāyikaṃ dukkhaṃ uppajjatīti taduppādakatā vuttā.

Sokasarasamappitāti etena cetasikadukkhaṃ dasseti, vitujjantīti etena kāyikaṃ dukkhaṃ.

Icchāniddesavaṇṇanā

201. Yasmiṃ kāle jātiyā na āgantabbaṃ, taṃ kālaṃ gahetvā āha ‘‘parinibbutesu ca vijjamānaṃ jātiyā anāgamana’’nti. Yampīti yenapīti attho vutto. Yadāpi pana yaṃ-saddo ‘‘iccha’’nti etaṃ apekkhati, tadāpi alābhavisiṭṭhā icchā vuttā hoti. Yadā ‘‘na labhatī’’ti etaṃ apekkhati, tadā icchāvisiṭṭho alābho vutto hoti. So panatthato añño dhammo natthi, tathāpi alabbhaneyyaicchāva vuttā hoti. Apāpuṇitabbesu pavattattā eva ‘‘appattipaccupaṭṭhānā’’ti vuttā. Yattha hi sā icchā pavattā, taṃ vatthuṃ apāpuṇantī hutvā gayhatīti.

Chinnabhinnagaṇenāti nillajjena dhuttagaṇena, kappaṭikagaṇena vā.

Vighātamayanti cittavighātamayaṃ domanassaṃ cittavighātato eva uppannaṃ ubbandhanajarātisārādikāyikaṃ dukkhañca. Icchitālābhanti alabbhaneyyaicchameva vadati.

Upādānakkhandhaniddesavaṇṇanā

202. Vitthiṇṇassa dukkhassa ettakanti dassanaṃ dukkhassa saṅkhepo, taṃ kātuṃ na sakkā vitthārassa anantattā. Dukkhavitthāragataṃ pana desanāvitthāraṃ pahāya yattha sabbo dukkhavitthāro samodhānaṃ gacchati, tattha desanāya vavatthānaṃ saṅkhepo, taṃ kātuṃ sakkā tādisassa vatthuno sabbhāvā.

Desaṃ jānanto maggakkhāyikapuriso desako. Bhagavāpi dukkhassa desako. ‘‘Dukkhantadesakenā’’ti vā pāṭho, dukkhantakkhāyikoti attho.

Pāvakādayo yathā indhanādīni bādhenti, evaṃ bādhayamānā. Māraṇantikadukkhābhighātenāti iminā atipākaṭena jātijarādukkhavighātajasokādayo dasseti. Tatoti paridevato uddhaṃ. Kaṇṭha sosādi sandhi bandhacchedanādi janaka dhātukkhobha samāyogato kāyassa ābādhanadukkhaṃ dukkhaṃ. Yesu kesucīti tissassa vā phussassa vā upādānakkhandhesu sabbampi cakkhurogādidukkhaṃ sabbasattagataṃ evaṃpakāramevāti saṅkhipitvā dassentoti attho.

Dukkhasaccaniddesavaṇṇanā niṭṭhitā.

2. Samudayasaccaniddesavaṇṇanā

203. Uttarapadalopaṃ katvā ‘‘punabbhavakaraṇaṃ punobbhavo’’tiāha. ‘‘Manosamphasso’’ti ettha mano viya ca purimapadassa okārantatā daṭṭhabbā. Atha vā sīlaṭṭhena ika-saddena gamiyatthattā kiriyāvācakassa saddassa adassanaṃ daṭṭhabbaṃ yathā ‘‘apūpabhakkhanasīlo āpūpiko’’ti. ‘‘Taddhitā’’iti bahuvacananiddesā vicittattā vā taddhitānaṃ abhidhānalakkhaṇattā vā ‘‘punabbhavaṃ detī’’tiādīsu atthesu ponobbhavikasaddasiddhi daṭṭhabbā. Tattha kammasahajātā punabbhavaṃ deti, kammasahāyabhūtā tadasahajātā punabbhavāya saṃvattati, duvidhāpi punappunaṃ bhave nibbatteti. Tenevāha ‘‘punabbhavassa dāyikāpī’’tiādi. Ponobbhavikāyevāti nāmaṃ labhatīti punabbhavaṃ dāyikāpi adāyikāpi punabbhavaṃ deticceva ponobbhavikāti samānavipākāti nāmaṃ labhati samānasabhāvattā tadānubhāvattā ca. Evaṃ itaresu daṭṭhabbaṃ. Tattha upadhimhi yathānibbatte attabhāve vipaccanakammaṃ etissāti upadhivepakkā. Nandanaṭṭhena nandī, rañjanaṭṭhena rāgo. Yo ca nandirāgo, yā ca taṇhā, ubhayametaṃ ekatthaṃ, byañjanameva nānanti taṇhā ‘‘nandirāgena saddhiṃ atthato ekattaṃ gatā’’ti vuttā. Rāgasambandhena ‘‘uppannassā’’ti vuttaṃ. Rūpārūpabhavarāgo visuṃ vakkhatīti kāmabhave eva bhavapatthanāuppatti vuttāti veditabbā.

Tasmiṃ tasmiṃ piyarūpe paṭhamuppattivasena ‘‘uppajjatī’’ti vuttā, punappunaṃ pavattivasena ‘‘nivisatī’’ti, pariyuṭṭhānānusayavasena vā uppattinivesā yojetabbā. Sampattiyanti manussasobhagge devatte ca. Attano cakkhunti savatthukaṃ cakkhumāha, sapasādaṃ vā maṃsapiṇḍaṃ. Vippasannapañcapasādanti parisuddhanīlapītalohitakaṇhaodātavaṇṇapasādaṃ. Rajatapanāḷikaṃ viya chiddaṃ abbhantare odātattā. Pāmaṅgasuttaṃ viya lambakaṇṇabaddhaṃ. Tuṅgā uccā dīghā nāsikā tuṅganāsikā, evaṃ laddhavohāraṃ attano ghānaṃ. ‘‘Laddhavohārā’’ti vā pāṭho. Tasmiṃ sati tuṅgā nāsikā yesaṃ, te tuṅganāsikā. Evaṃ laddhavohārā sattā attano ghānanti yojanā kātabbā. Jivhaṃ…pe… maññanti vaṇṇā saṇṭhānato kiccato ca. Manaṃ…pe… uḷāraṃ maññanti atītādiatthavicinanasamatthaṃ. Attanā paṭiladdhānīti ajjhattañca sarīragandhādīni bahiddhā ca vilepanagandhādīni. Uppajjamānā uppajjatīti yadā uppajjamānā hoti, tadā ettha uppajjatīti sāmaññena gahitā uppādakiriyā lakkhaṇabhāvena vuttā, visayavisiṭṭhā lakkhitabbabhāvena. Na hi sāmaññavisesehi nānattavohāro na hotīti. Uppajjamānāti vā anicchito uppādo hetubhāvena vutto. Uppajjatīti nicchito phalabhāvena ‘‘yadi uppajjamānā hoti, ettha uppajjatī’’ti. So hi tena upayojito viya hoti.

Samudayasaccaniddesavaṇṇanā niṭṭhitā.

3. Nirodhasaccaniddesavaṇṇanā

204.Anūhateti anuddhate, appahīneti attho.

Sīho vedhake paṭipajjati, na usumhi, suvāno leḍḍumhi paṭipajjati, na pahārake. Khayagamanavasena virajjati, appavattigamanavasena nirujjhati. Anapekkhatāya cajanavasena hānivasena ca cajīyati, puna yathā na pavattati, tathā dūrakhipanavasena paṭinissajjīyati, bandhanabhūtāya mocanavasena muccati, asaṃkilesavasena na allīyati. Āyūhanaṃ samudayo, tappaṭipakkhavasena anāyūhanaṃ.

Apaññattinti apaññāpanaṃ, ‘‘tittaalābu atthī’’ti vohārābhāvaṃ vā. Tittaalābuvalliyā appavattiṃ icchanto puriso viya maggo daṭṭhabbo, tassa tassā appavattininnacittassa mūlacchedanaṃ viya maggassa nibbānārammaṇassa taṇhāpahānaṃ. Tadāppavatti viya taṇhāya appavattibhūtaṃ nibbānaṃ daṭṭhabbaṃ. Dutiyūpamāya dakkhiṇadvāraṃ viya nibbānaṃ, coraghātakā viya maggo daṭṭhabbo, purimā vā upamā maggena niruddhāya piyarūpasātarūpesu niruddhāti vattabbatādassanatthaṃ vuttā, pacchimā nibbānaṃ āgamma niruddhāyapi.

Nirodhasaccaniddesavaṇṇanā niṭṭhitā.

4. Maggasaccaniddesavaṇṇanā

205.Aññamaggapaṭikkhepanatthanti titthiyehi kappitassa maggassa dukkhanirodhagāminipaṭipadābhāvaṃ paṭikkhepetunti attho, aññassa vā maggabhāvapaṭikkhepo aññamaggapaṭikkhepo. Puggalassa ariyabhāvakarattā ariyaṃ karotīti ariyo, ariyaphalapaṭilābhakarattā ariyaṃ labhāpeti janetīti ariyo. Attano kiccavasena phalavasena ca ariyanāmalābho eva vuttoti daṭṭhabbo. Aṭṭha aṅgāni assāti aññapadatthasamāsaṃ akatvā ‘‘aṭṭhaṅgāni assa santīti aṭṭhaṅgiko’’ti padasiddhi daṭṭhabbā.

Caturaṅgasamannāgatā vācā janaṃ saṅgaṇhātīti tabbipakkhaviratisabhāvā sammāvācā bhedakaramicchāvācāpahānena jane sampayutte ca pariggaṇhanakiccavatī hotīti ‘‘pariggahalakkhaṇā’’ti vuttā. Yathā cīvarakammādiko kammanto ekaṃ kātabbaṃ samuṭṭhāpeti nipphādeti, taṃtaṃkiriyānipphādako vā cetanāsaṅkhāto kammanto hatthapādacalanādikaṃ kiriyaṃ samuṭṭhāpeti, evaṃ sāvajjakattabbakiriyāsamuṭṭhāpakamicchākammantappahānena sammākammanto niravajjasamuṭṭhāpanakiccavā hoti, sampayuttadhamme ca samuṭṭhāpento eva pavattatīti ‘‘samuṭṭhāpanalakkhaṇo’’ti vutto. Kāyavācānaṃ khandhasantānassa ca saṃkilesabhūtamicchāājīvappahānena sammāājīvo ‘‘vodāpanalakkhaṇo’’ti vutto.

Attano paccanīkakilesā diṭṭhekaṭṭhā avijjādayo. Passatīti pakāsetīti attho. Teneva hi aṅgena tattha paccavekkhaṇā pavattatīti. Tathevāti attano paccanīkakilesehi saddhinti attho.

Kiccatoti pubbabhāgehi dukkhādiñāṇehi kattabbakiccassa idha nipphattito, imasseva vā ñāṇassa dukkhādippakāsanakiccato. Tīṇi nāmāni labhati kāmasaṅkappādippahānakiccanipphattito. Sikkhāpadavibhaṅge (vibha. 703 ādayo) ‘‘viraticetanā sabbe sampayuttadhammā ca sikkhāpadānī’’ti vuttāti tattha padhānānaṃ viraticetanānaṃ vasena ‘‘viratiyopi honti cetanāyopī’’ti āha. Musāvādādīhi viramaṇakāle vā viratiyo subhāsitādivācābhāsanādikāle ca cetanāyo yojetabbā, maggakkhaṇe viratiyova cetanānaṃ amaggaṅgattā ekassa ñāṇassa dukkhādiñāṇatā viya ekāya viratiyā musāvādādiviratibhāvo viya ca ekāya cetanāya sammāvācādikiccattayasādhanasabhāvābhāvā sammāvācādibhāvāsiddhito, taṃsiddhiyañca aṅgattayattāsiddhito ca.

Pubbabhāgepi maggakkhaṇepi sammāsamādhi evāti yadipi samādhiupakārakānaṃ abhiniropanānumajjanasampiyāyanabrūhanasantasukhānaṃ vitakkādīnaṃ vasena catūhi jhānehi sammāsamādhi vibhatto, tathāpi vāyāmo viya anuppannākusalānuppādanādicatuvāyāmakiccaṃ, sati viya ca asubhāsukhāniccānattesu kāyādīsu subhādisaññāpahānacatusatikiccaṃ, eko samādhi catukkajjhānasamādhikiccaṃ na sādhetīti pubbabhāgepi paṭhamajjhānasamādhicitte jhānasamādhi paṭhamajjhānasamādhi eva maggakkhaṇepi, tathā pubbabhāgepi catutthajjhānasamādhicitte jhānasamādhi catutthajjhānasamādhi eva maggakkhaṇepīti attho.

Vacībhedassa upakārako vitakko sāvajjānavajjavacībhedanivattanapavattanakarāya sammāvācāyapi upakārako evāti ‘‘svāya’’ntiādimāha. Vacībhedaniyāmikā vācā kāyikakiriyāniyāmakassa sammākammantassa upakārikā. Idaṃ vīriyanti catusammappadhānavīriyaṃ. Gatiyoti nipphattiyo, kiccādisabhāve vā. Samanvesitvāti upadhāretvā.

Purimāni dve saccāni uggaṇhitvāti sambandho. Iṭṭhaṃ kantanti nirodhamaggesu ninnabhāvaṃ dasseti, na abhinandanaṃ, tanninnabhāvoyeva ca tattha kammakaraṇaṃ daṭṭhabbaṃ.

Kiccatoti pariññādito. Ārammaṇapaṭivedhoti sacchikiriyāpaṭivedhamāha. Sabbampi paṭivedhañāṇaṃ lokuttaranti kasmā vuttaṃ, nanu uggahādipaṭivedho ca paṭivedhova, na ca so lokuttaroti? Na, kevalena paṭivedha-saddena uggahādipaṭivedhānaṃ avacanīyattā, paṭivedhanimittattā vā uggahādivasena pavattaṃ dukkhādīsu pubbabhāge ñāṇaṃ ‘‘paṭivedho’’ti vuttaṃ, na paṭivedhattā, paṭivedhabhūtameva pana ñāṇaṃ sandhāyāha ‘‘sabbampi paṭivedhañāṇaṃ lokuttara’’nti. Uggahaparipucchāñāṇānipi savanañāṇe eva avarodhaṃ gacchantīti ‘‘savanadhāraṇasammasanañāṇaṃ lokiya’’nti tividhameva ñāṇamāha. Uggahādīhi saccapariggaṇhanaṃ pariggaho.

Payogoti kiriyā, vāyāmo vā. Tassa mahantatarassa icchitabbataṃ dukkarataratañca upamāhi dasseti ‘‘bhavaggagahaṇattha’’ntiādinā.

Padaghātanti ettha gatamaggo ‘‘pada’’nti vuccati. Yena cupāyena kāraṇena kāmavitakko uppajjati, so tassa gatamaggoti tassa ghāto padaghāto. Ussukkāpetvāti uddhaṃ uddhaṃ santivisesayuttaṃ katvā, vaḍḍhetvāti attho.

Pāḷiyaṃ vibhattesūti katarapāḷiyaṃ? Dhammasaṅgahe tāva aṭṭha kasiṇāni dasa asubhā cattāro brahmavihārā cattāri āruppāni vibhattāni, āgamesu dasa anussatiyo āhāre paṭikūlasaññā catudhātuvavatthānanti imāni cāti tattha tattha vibhattaṃ. Imesu tīsūti kāmādīsu tīsu ṭhānesu.

Micchāvācāsaṅkhātāyāti etena ekāya cetanāya pahātabbaekattaṃ dasseti. Idha ariyasāvako sakalyāṇaputhujjanako sekkho. Kāyadvāravītikkamāti ājīvahetukato pāṇātipātādito visuṃ visuṃ viramaṇaṃ yojetabbaṃ.

Ayaṃ panassāti maggabhāvena catubbidhampi ekattena gahetvā assa maggassa ayaṃ jhānavasena sabbasadisasabbāsadisaekaccasadisatā viseso. Pādakajjhānaniyāmena hotīti idha pādakajjhānaniyāmaṃ dhuraṃ katvā āha, aṭṭhasāliniyaṃ pana vipassanāniyāmaṃ tattha sabbavādāvirodhato, idha pana sammasitajjhānapuggalajjhāsayavādanivattanato pādakajjhānaniyāmaṃ. Vipassanāniyāmo pana sādhāraṇattā idhāpi na paṭikkhittoti daṭṭhabbo. Aññe cācariyavādā vakkhamānā vibhajitabbāti yathāvuttameva tāva pādakajjhānaniyāmaṃ vibhajanto āha ‘‘pādakajjhānaniyāmena tāvā’’ti.

Āruppe catukkapañcaka…pe… vuttaṃ aṭṭhasāliniyanti adhippāyo. Nanu tattha ‘‘āruppe tikacatukkajjhānaṃ uppajjatī’’ti vuttaṃ, na ‘‘catukkapañcakajjhāna’’nti? Saccaṃ, yesu pana saṃsayo atthi, tesaṃ uppattidassanena, tenatthato catukkapañcakajjhānaṃ uppajjatīti vuttameva hotīti evamāhāti veditabbaṃ. Samudāyañca apekkhitvā ‘‘tañca lokuttaraṃ, na lokiya’’nti āha. Catutthajjhānameva hi lokiyaṃ tattha uppajjati, na catukkaṃ pañcakañcāti. Etthakathanti pādakajjhānassa abhāvā kathaṃ daṭṭhabbanti attho. Taṃjhānikāva tassa tattha tayo maggā uppajjanti tajjhānikaṃ paṭhamaphalādiṃ pādakaṃ katvā uparimaggabhāvanāyāti adhippāyo, tikacatukkajjhānikaṃ pana maggaṃ bhāvetvā tatthuppannassa arūpajjhānaṃ tajjhānikaṃ phalañca pādakaṃ katvā uparimaggabhāvanāya aññajhānikāpi uppajjantīti jhānaṅgādiniyāmikā pubbābhisaṅkhārasamāpatti pādakaṃ, na sammasitabbāti phalassapi pādakatā daṭṭhabbā.

Dukkhañāṇādīnaṃ rūpādichaḷārammaṇattā nekkhammasaṅkappādīnaṃ kasiṇāditaṃtaṃkusalārammaṇārammaṇattā sammāvācādīnaṃ aṅgānaṃ taṃtaṃviramitabbādiārammaṇattā ‘‘yathānurūpa’’nti āha. Tadanurūpoti avippaṭisārakarasīlaṃ vāyāmassa visesapaccayoti sīlānurūpatā vāyāmassa vuttā sampayuttassapi, sampayuttasseva ca vacanato ‘‘sīlabhūmiyaṃ patiṭṭhitassā’’ti avatvā ‘‘patiṭṭhamānassā’’ti vuttaṃ. Cetaso asammosoti ‘‘ekārakkho’’ti ettha vuttena satārakkhena cetaso rakkhitatā. Tenāha ‘‘iti…pe… suvihitacittārakkhassā’’ti.

Āsavakkhayañāṇassa vijjābhāvo vuttoti āsavakkhayasaṅkhāte magge tīhi khandhehi saṅgahite paññākkhandho vijjā, sīlassa catunnañca jhānānaṃ caraṇabhāvo vuttoti itare dve khandhā caraṇaṃ. Yanti etena nibbānaṃ gacchantīti yānaṃ, vipassanāva yānaṃ vipassanāyānaṃ. Sīlaṃ samādhissa visesapaccayo, samādhi vipassanāyāti samathassa upakārattā sīlakkhandho ca samathayānena saṅgahito. Vipassanāyānena kāmesu ādīnavaṃ vibhāvento samathayānena nirāmisaṃ jhānasukhaṃ apariccajanto antadvayakummaggaṃ vivajjeti. Paññā viya mohassa, sīlasamādhayo ca dosalobhānaṃ ujuvipaccanīkā adosālobhehi sādhetabbattā. Sīlasamādhipaññāyogato ādimajjhapariyosānakalyāṇaṃ. Sīlādīni hi sāsanassa ādimajjhapariyosānanti. Yasmiṃ ṭhito maggaṭṭho phalaṭṭho ca ariyo hoti, taṃ maggaphalasaṅkhātaṃ khandhattayasaṅgahitaṃ sāsanaṃ ariyabhūmi.

Maggasaccaniddesavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

206-214.Ariyasacca-saddo samudaye vattamāno pariññeyyabhāvarahite ekantapahātabbe taṇhāsaṅkhāte samudaye pavattati, na pahātabbapariññeyyesu avasesakilesāvasesākusalesu appahātabbesu ca sāsavakusalamūlāvasesasāsavakusalesūti sappadeso tattha samudayo hoti, kevalaṃ saccasadde nippadesoti āha ‘‘nippadesato samudayaṃ dassetu’’nti. Dukkhanirodhā pana ariyasaccadesanāyaṃ dhammato nippadesā eva. Na hi tato añño dhammo atthi, yo saccadesanāyaṃ dukkhaṃ nirodhoti ca vattabbo siyā, maggopi aṭṭhaṅgikapañcaṅgikavāresu apubbo natthi, tasmā samudayameva ‘‘nippadesato dassetu’’nti vadati tassa sabbattha tīsupi vāresu apubbassa dassitattā. Apubbasamudayadassanatthāyapi hi saccadesanāyaṃ ‘‘tattha katamo dukkhasamudayo? Taṇhā’’ti vacanaṃ kevalāya taṇhāya sacca-saddassa pavattidassanatthanti. Desanāvasena pana taṃ taṃ samudayaṃ ṭhapetvā dukkhaṃ tassa tassa pahānavasena nirodho aṭṭhaṅgikapañcaṅgikasabbalokuttarakusalavasena maggo ca ariyasaccadesanāyaṃ na vuttoti dukkhādīni ca tattha sappadesāni dassitāni hontīti tāni ca nippadesāni dassetuṃ saccadesanā vuttāti vattuṃ vaṭṭati. Paccayasaṅkhātanti kammakilesavasena jātiādidukkhassa mūlabhūtanti attho.

Nirodhasaccaṃ…pe… pañcahākārehi niddiṭṭhanti ariyasaccadesanato saccadesanāya visesaṃ dasseti. Tattha ‘‘tiṇṇannañca kusalamūlānaṃ avasesānañca sāsavakusalānaṃ pahāna’’nti idaṃ tesaṃ paccayānaṃ avijjātaṇhāupādānānaṃ pahānavasena, avijjādīsu vā pahīnesu tesaṃ appavattivasena vuttanti veditabbaṃ. Na hi kusalā pahātabbāti. Pahānanti ca maggakiccavasena tadadhigamanīyaṃ nirodhaṃ dasseti, nirodhasseva vā taṇhādīnaṃ appavattibhāvo pahānanti daṭṭhabbaṃ.

Yadipi ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hoti, evamassāyaṃ ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchatī’’ti (ma. ni. 3.431) lokuttaramaggakkhaṇe aṭṭhaṅgikamaggapāripūriyā upanissayadassanatthaṃ idaṃ vuttaṃ, tathāpi ‘‘pubbeva kho panā’’ti vacanaṃ kāyakammādisuddhiyā dūratarupanissayataṃ, cakkhādīsu asārajjantassa asaṃyuttassa asammūḷhassa ādīnavānupassino viharato tāyeva vuṭṭhānagāminiyā vipassanāya āyatiṃ pañcupādānakkhandhesu apacayaṃ gacchantesu sabbasaṅkhāresu vivaṭṭanavasena, ponobbhavikataṇhāya pahīyamānāya kilesadūrībhāvena, kāyikacetasikadarathasantāpapariḷāhesu pahīyamānesu passaddhakāyacittavasena kāyikacetasikasukhe paṭisaṃvediyamāne ‘‘yā tathābhūtassa diṭṭhi, sāssa hoti sammādiṭṭhī’’tiādinā (ma. ni. 3.431) vuttānaṃ vuṭṭhānagāminivipassanākkhaṇe pavattānaṃ pañcannaṃ sammādiṭṭhādīnaṃ aṅgānaṃ āsannatarupanissayatañca dassetīti āsannatarupanissayavasena pañcaṅgikaṃ maggaṃ sukhaṃ bujjhantānaṃ puggalānaṃ ajjhāsayavasena pañcaṅgikamaggadesanāya pavattataṃ dīpeti. Tenāha ‘‘pubbeva kho…pe… suparisuddho hotīti vacanato’’tiādi. Evamidaṃ vacanatoti nissakkavacanaṃ desanupāyassa ñāpakanidassanaṃ hoti, vacanatoti vā attano vacanānurūpaṃ pañcaṅgikopi maggo paṭipadā evāti bhagavatā desitoti attho. Katthāti? Devapure, tasmā taṃ desitanayaṃ dassetuṃ pañcaṅgikavāropi niddiṭṭho dhammasaṅgāhakehi. Atha vā ‘‘pubbeva kho panassā’’ti vacaneneva ajjhāsayavisesakāraṇanidassakena puggalajjhāsayavasena pañcaṅgiko maggopi paṭipadā evāti desito hotīti āha ‘‘pubbeva kho pana…pe… vacanato pana…pe… desito’’ti, tasmā taṃ suttante desitanayaṃ dassetuṃ pañcaṅgikavāropi niddiṭṭho bhagavatā devapureti attho.

Jhānehi desanāpaveso, bhāvanāpaveso vā jhānābhiniveso. Ekekasmiṃ koṭṭhāse catunnaṃ catunnaṃ nayasahassānaṃ dassanaṃ gaṇanāsukhatthanti veditabbaṃ. Yathā pana pāḷi ṭhitā, tathā ekekissā paṭipadāya suññatādīsu ca pañca pañca koṭṭhāse yojetvā pāḷigamanaṃ katanti viññāyati. Tattha aṭṭhaṅgikavāre dutiyajjhānādīsu tasmiṃ samaye sattaṅgiko maggo hotīti yojanā kātabbā, sabbasaṅgāhikavāre ca yathā vijjamānadhammavasenāti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

3. Pañhapucchakavaṇṇanā

215.Evaṃpurimesupi dvīsūti kasmā vuttaṃ, nanu suttantabhājanīye dukkhanirodhagāminipaṭipadāniddese lokiyalokuttaramissako maggo vutto. Tassa hi aṭṭhakathāyaṃ (vibha. aṭṭha. 205) ‘‘catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ ‘dukkhe ñāṇa’ntiādi vuttaṃ, paṭivedhakkhaṇe pana ekameva ñāṇaṃ hotī’’ti sammādiṭṭhiyā, tathā sammāsaṅkappādīnañca lokiyalokuttaramissakatā dassitā ‘‘apicesā sammādiṭṭhi nāma pubbabhāge nānākkhaṇā nānārammaṇā hoti, maggakkhaṇe ekakkhaṇā ekārammaṇā’’tiādinā cāti? Saccametaṃ, evaṃ pana āgamanavasena tatthāpi catusaccakammaṭṭhānadassanādimukhena ariyova aṭṭhaṅgiko maggo dassito. Evañca katvā ‘‘paṭivedhakkhaṇe pana ekameva ñāṇaṃ hotī’’ti maggañāṇassa ekasseva dukkhañāṇāditā, ‘‘maggakkhaṇe pana…pe… ekova kusalasaṅkappo uppajjati, ayaṃ sammāsaṅkappo nāmā’’tiādinā maggasaṅkappādīnaṃ sammāsaṅkappāditā ca niddhāritā, pāḷiyañca aṭṭhaṅgikaṃ maggaṃ uddisitvā tameva niddisituṃ ‘‘dukkhe ñāṇa’’ntiādi vuttaṃ. Tena suttantabhājanīyepi dvinnaṃ lokiyatā, dvinnaṃ lokuttaratā vuttā ‘‘evaṃ purimesupi dvīsūti etenāti.

Pañhapucchakavaṇṇanā niṭṭhitā.

Saccavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app