10. Bojjhaṅgavibhaṅgo

1. Suttantabhājanīyaṃ

Paṭhamanayavaṇṇanā

466.Patiṭṭhānāyūhanā oghataraṇasuttavaṇṇanāyaṃ (saṃ. ni. aṭṭha. 1.1.1) –

‘‘Kilesavasena patiṭṭhānaṃ, abhisaṅkhāravasena āyūhanā. Tathā taṇhādiṭṭhīhi patiṭṭhānaṃ, avasesakilesābhisaṅkhārehi āyūhanā. Taṇhāvasena patiṭṭhānaṃ, diṭṭhivasena āyūhanā. Sassatadiṭṭhiyā patiṭṭhānaṃ, ucchedadiṭṭhiyā āyūhanā. Līnavasena patiṭṭhānaṃ, uddhaccavasena āyūhanā. Kāmasukhānuyogavasena patiṭṭhānaṃ, attakilamathānuyogavasena āyūhanā. Sabbākusalābhisaṅkhāravasena patiṭṭhānaṃ, sabbalokiyakusalābhisaṅkhāravasena āyūhanā’’ti –

Vuttesu pakāresu idha avuttānaṃ vasena veditabbā.

Sammappavatte dhamme paṭisañcikkhati, upapattito ikkhati, tadākāro hutvā pavattatīti paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Evañca katvā ‘‘paṭisaṅkhā santiṭṭhanā gahaṇe majjhattatā’’ti upekkhākiccādhimattatāya saṅkhārupekkhā vuttā. Anukkamanikkhepe payojanaṃ purimassa purimassa pacchimapacchimakāraṇabhāvo.

467. Balavatī eva sati satisambojjhaṅgoti katvā balavabhāvadīpanatthaṃ paññā gahitā, na yassa kassaci sampadhāraṇasati, kusaluppattikāraṇassa pana saraṇaṃ satīti dassento ‘‘vattaṃ vā’’tiādimāha. Vattasīse ṭhatvāti ‘‘aho vata me dhammaṃ suṇeyyuṃ, sutvā ca dhammaṃ pasīdeyyuṃ, pasannā ca me pasannākāraṃ kareyyu’’nti evaṃcitto ahutvā ‘‘svākkhāto bhagavatā dhammo…pe… viññūhi, aho vata me dhammaṃ suṇeyyuṃ, sutvā ca dhammaṃ ājāneyyuṃ, ājānitvā ca pana tathatthāya paṭipajjeyyu’’nti dhammasudhammataṃ paṭicca kāruññaṃ anuddayaṃ anukampaṃ upādāya mahākassapattherena viya bhāsitanti attho. Vimuttāyatanasīseti ‘‘na heva kho satthā, apica kho yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desessāmī’’ti evaṃ vimuttikāraṇapadhānabhāve ṭhatvā. Cirakatavattādivasena taṃsamuṭṭhāpako arūpakoṭṭhāso vutto, bhāvatthattā eva vā katabhāsita-saddā kiriyābhūtassa arūpakoṭṭhāsassa vācakāti katvā āha ‘‘kāyaviññattiṃ…pe… koṭṭhāsa’’nti.

Bojjhaṅgasamuṭṭhāpakatā purimānaṃ channaṃ attano attano anantarikassa, paresaṃ sabbesaṃ vā taṃtaṃpariyāyena samuṭṭhāpanavasena yojetabbā. Kāmalokavaṭṭāmisāti taṇhā tadārammaṇā khandhāti vadanti, pañcakāmaguṇiko ca rāgo tadārammaṇañca kāmāmisaṃ, ‘‘sassato attā ca loko cā’’tiādinā lokaggahaṇavasena pavatto sassatucchedasahagato rāgo tadārammaṇañca lokāmisaṃ, lokadhammā vā, vaṭṭassādavasena uppanno saṃsārajanako rāgo tadārammaṇañca vaṭṭāmisaṃ. Maggassa pubbabhāgattā pubbabhāgā.

Paṭhamanayavaṇṇanā niṭṭhitā.

Dutiyanayavaṇṇanā

468-469.Abhiññeyyā dhammā nāma ‘‘sabbe sattā āhāraṭṭhitikā, dve dhātuyo, tisso dhātuyo, cattāri ariyasaccāni, pañca vimuttāyatanāni, cha anuttariyāni, satta niddasavatthūni, aṭṭhābhibhāyatanāni, navānupubbavihārā, dasa nijjaravatthūnī’’ti evaṃpabhedā dhammā , ‘‘sabbaṃ, bhikkhave, abhiññeyya’’nti (saṃ. ni. 4.46) dassitā khandhādayo ca. Vānanti vinandhanaṃ bhavādīnaṃ, gamanaṃ vā piyarūpasātarūpesu.

Caṅkamaṃ adhiṭṭhahantassa uppannavīriyaṃ vipassanāsahagatanti veditabbaṃ. Ettakenāti ‘‘lokiyalokuttaramissakā kathitā’’ti ettāvatā. Lokiyanti vadanto na kilamatīti kāyaviññattisamuṭṭhāpakassa lokiyattā acodanīyoti attho. Alabbha…pe… paṭikkhittāti rūpāvacare alabbhamānakaṃ pītisambojjhaṅgaṃ upādāya labbhamānāpi avitakkaavicārā pīti paṭikkhittā, ‘‘pītisambojjhaṅgo’’ti na vuttoti attho. Kāmāvacare vā alabbhamānakaṃ avitakkaavicāraṃ pītiṃ upādāya labbhamānakāva pītibojjhaṅgabhūtā paṭikkhittā, avitakkaavicāro pītisambojjhaṅgo na vuttoti attho.

Ajjhattavimokkhanti ajjhattadhamme abhinivisitvā tato vuṭṭhitamaggo ‘‘ajjhattavimokkho’’ti idha vuttoti adhippāyo. Na vāretabboti vipassanāpādakesu kasiṇādijhānesu satiādīnaṃ nibbedhabhāgiyattā na paṭikkhipitabboti attho. Anuddharantā pana vipassanā viya bodhiyā maggassa āsannakāraṇaṃ jhānaṃ na hoti, na ca tathā ekantikaṃ kāraṇaṃ, na ca vipassanākiccassa viya jhānakiccassa niṭṭhānaṃ maggoti katvā na uddharanti. Tattha kasiṇajjhānaggahaṇena tadāyattāni āruppānipi gahitānīti daṭṭhabbāni. Asubhajjhānānaṃ avacanaṃ avitakkāvicārassa adhippetattā.

Dutiyanayavaṇṇanā niṭṭhitā.

Tatiyanayavaṇṇanā

470-471. Tadaṅgasamucchedanissaraṇavivekanissitataṃ vatvā paṭippassaddhivivekanissitattassa avacanaṃ ‘‘satisambojjhaṅgaṃ bhāvetī’’tiādinā (saṃ. ni. 5.182; vibha. 471) idha bhāvetabbānaṃ bojjhaṅgānaṃ vuttattā. Bhāvitabojjhaṅgassa hi sacchikātabbā phalabojjhaṅgā abhidhammabhājanīye vuttāti. Vossagga-saddo pariccāgattho pakkhandanattho cāti vossaggassa duvidhatā vuttā. Yathāvuttenāti tadaṅgasamucchedappakārena tanninnabhāvārammaṇakaraṇappakārena ca. Pariṇāmentaṃ vipassanākkhaṇe, pariṇataṃ maggakkhaṇe.

Tatiyanayavaṇṇanā niṭṭhitā.

Suttantabhājanīyavaṇṇanā niṭṭhitā.

2. Abhidhammabhājanīyavaṇṇanā

472.Upekkhanavasenāti sabhāvaniddesataṃ dasseti, hāpanavaḍḍhanesu byāpāraṃ akatvā upapattito ikkhanavasenāti attho. Lokiyaupekkhanāya adhikā upekkhanā ajjhupekkhanāti ayamattho idha lokuttarā eva adhippetāti yuttoti.

Abhidhammabhājanīyavaṇṇanā niṭṭhitā.

Bojjhaṅgavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app