16. Ñāṇavibhaṅgo

1. Ekakamātikādivaṇṇanā

751.Okāsaṭṭhena sampayuttā dhammā ārammaṇañcāpi ñāṇassa vatthu. Yāthāvakavatthuvibhāvanāti nahetādiavitathekappakāravatthuvibhāvanā. Yathā ekaṃ nahetu, tathā ekaṃ aññampīti hi gahetabbaṃ avitathasāmaññayuttaṃ ñāṇārammaṇaṃ yāthāvakavatthu. Yāthāvakena vā avitathasāmaññena vatthuvibhāvanā yāthāvakavatthuvibhāvanā.

Dukānurūpehīti dukamātikānurūpehīti vadanti. Osānadukassa pana dukamātikaṃ anissāya vuttattā dukabhāvānurūpehīti vattabbaṃ. Evaṃ tikānurūpehīti etthāpi daṭṭhabbaṃ. Osānaduke pana atthoti phalaṃ, anekatthattā dhātusaddānaṃ taṃ janetīti atthajāpikā, kāraṇagatā paññā. Jāpito janito attho etissāti jāpitatthā, kāraṇapaññāsadisī phalappakāsanabhūtā phalasampayuttā paññā.

10. Dasakamātikāvaṇṇanā

760. ‘‘Catasso kho imā, sāriputta, yoniyo. Katamā…pe… yo kho maṃ, sāriputta, evaṃ jāna’’nti (ma. ni. 1.152) vacanena catuyoniparicchedakañāṇaṃ vuttaṃ, ‘‘nirayañcāhaṃ, sāriputta, pajānāmī’’tiādinā (ma. ni. 1.153) pañcagatiparicchedakaṃ. ‘‘Saṃyuttake āgatāni tesattati ñāṇāni, sattasattati ñāṇānī’’ti vuttaṃ, tattha pana nidānavagge sattasattati āgatāni catucattārīsañca, tesattati pana paṭisambhidāmagge sutamayādīni āgatāni dissanti, na saṃyuttaketi. Aññānipīti etena idha ekakādivasena vuttaṃ, aññattha ca ‘‘pubbante ñāṇa’’ntiādinā, brahmajālādīsu ca ‘‘tayidaṃ tathāgato pajānāti ‘imāni diṭṭhiṭṭhānāni evaṃ gahitānī’ti’’ādinā vuttaṃ anekañāṇappabhedaṃ saṅgaṇhāti. Yāthāvapaṭivedhato sayañca akampiyaṃ puggalañca taṃsamaṅgiṃ ñeyyesu adhibalaṃ karotīti āha ‘‘akampiyaṭṭhena upatthambhakaṭṭhena cā’’ti.

Seṭṭhaṭṭhānaṃ sabbaññutaṃ. Paṭijānanavasena sabbaññutaṃ abhimukhaṃ gacchanti, aṭṭha vā parisā upasaṅkamantīti āsabhā, buddhā. Idaṃ panāti buddhānaṃ ṭhānaṃ sabbaññutameva vadati. Tiṭṭhamānovāti avadantopi tiṭṭhamānova paṭijānāti nāmāti attho. Aṭṭhasu parisāsu ‘‘abhijānāmahaṃ, sāriputta, anekasataṃ khattiyaparisaṃ…pe… tatra vata maṃ bhayaṃ vā sārajjaṃ vā okkamissatīti nimittametaṃ, sāriputta, na samanupassāmī’’ti (ma. ni. 1.151) vacanena dassitaakampiyañāṇayutto dasabalohanti abhītanādaṃ nadati. Sīhanādasuttena khandhakavagge āgatena.

‘‘Devamanussānaṃ catucakkaṃ vattatī’’ti (a. ni. 4.31) suttasesena sappurisūpassayādīnaṃ phalasampatti pavatti, purimasappurisūpassayādiṃ upanissāya pacchimasappurisūpassayādīnaṃ sampatti pavatti vā vuttāti ādi-saddena tattha ca cakka-saddassa gahaṇaṃ veditabbaṃ. Paṭivedhaniṭṭhattā arahattamaggañāṇaṃ paṭivedhoti ‘‘phalakkhaṇe uppannaṃ nāmā’’ti vuttaṃ. Tena paṭiladdhassapi desanāñāṇassa kiccanipphattiparassa bujjhanamattena hotīti ‘‘aññāsikoṇḍaññassa sotāpattiphalakkhaṇe pavattaṃ nāmā’’ti vuttaṃ. Tato paraṃ pana yāva parinibbānā desanāñāṇappavatti tasseva pavattitassa dhammacakkassa ṭhānanti veditabbaṃ, pavattitacakkassa cakkavattino cakkaratanaṭṭhānaṃ viya.

Samādīyantīti samādānāni, tāni pana samādiyitvā katāni hontīti āha ‘‘samādiyitvā katāna’’nti. Kammameva vā kammasamādānanti etena samādāna-saddassa apubbatthābhāvaṃ dasseti muttagata-sadde gata-saddassa viya.

Agatigāmininti nibbānagāminiṃ. Vuttañhi ‘‘nibbānañcāhaṃ, sāriputta, pajānāmi nibbānagāminiñca paṭipada’’nti (ma. ni. 1.153).

Hānabhāgiyadhammanti hānabhāgiyasabhāvaṃ, kāmasahagatasaññādidhammaṃ vā. Taṃ kāraṇanti pubbeva katābhisaṅkhārādiṃ.

‘‘Idānī’’ti etassa ‘‘iminā anukkamena vuttānīti veditabbānī’’ti iminā saha yojanā kātabbā. Kilesāvaraṇaṃ tadabhāvañcāti kilesāvaraṇābhāvaṃ. Kilesakkhayādhigamassa hi kilesāvaraṇaṃ aṭṭhānaṃ, tadabhāvo ṭhānaṃ. Anadhigamassa kilesāvaraṇaṃ ṭhānaṃ, tadabhāvo aṭṭhānanti. Tattha tadabhāvaggahaṇena gahitaṃ ‘‘atthi dinna’’ntiādikāya sammādiṭṭhiyā ṭhitiṃ tabbiparītāya ṭhānābhāvañca adhigamassa ṭhānaṃ passantena iminā ñāṇena adhigamānadhigamānaṃ ṭhānāṭṭhānabhūte kilesāvaraṇatadabhāve passati bhagavāti imamatthaṃ sādhento āha ‘‘lokiyasammādiṭṭhiṭhitidassanato niyatamicchādiṭṭhiṭhānābhāvadassanato cā’’ti. Ettha ca adhigamaṭṭhānadassanameva adhippetaṃ upari bhabbapuggalavaseneva vipākāvaraṇābhāvadassanādikassa vakkhamānattā. Iminā pana ñāṇena sijjhanato pasaṅgena itarampi vuttanti veditabbaṃ. Dhātuvemattadassanatoti rāgādīnaṃ adhimattatādivasena taṃsahitānaṃ dhātūnaṃ vemattatādassanato, ‘‘ayaṃ imissā dhātuyā adhimattattā rāgacarito’’tiādinā cariyāhetūnaṃ vā, rāgādayo eva vā pakatibhāvato dhātūti rāgādivemattadassanatoti attho. Payogaṃ anādiyitvāti santatimahāmattaaṅgulimālādīnaṃ viya kāmarāgabyāpādādivasena payogaṃ anādiyitvā.

(1.) Ekakaniddesavaṇṇanā

761.Na hetumevāti ettha ca na hetū evāti attho, byañjanasiliṭṭhatāvasena pana rassattaṃ ma-kāro ca kato ‘‘adukkhamasukhā’’ti ettha viya. Imināpi nayenāti ettha purimanayena hetubhāvādipaṭikkhepo, pacchimanayena nahetudhammādikoṭṭhāsasaṅgahoti ayaṃ viseso veditabbo. Cutiggahaṇena cutiparicchinnāya ekāya jātiyā gahaṇaṃ daṭṭhabbaṃ, bhavaggahaṇena navadhā vuttabhavassa. Tadantogadhatāya tattha tattha pariyāpannatā vuttā. Uppannaṃ manoviññāṇaviññeyyamevāti ‘‘na rūpaṃ viya uppannā chaviññāṇaviññeyyā’’ti rūpato etesaṃ visesanaṃ karoti.

762.Kappato kappaṃ gantvāpi na uppajjatīti na kadāci tathā uppajjati. Na hi khīrādīnaṃ viya etesaṃ yathāvuttalakkhaṇavilakkhaṇatā atthīti dasseti.

763.Samodhānetvāti loke vijjamānaṃ sabbaṃ rūpaṃ samodhānetvā. Etena mahattepi avibhāvakattaṃ dassento sukhumattā na vibhāvessatīti vādapathaṃ chindati. Cakkhupasāde mama vatthumhīti attho. Visayoti issariyaṭṭhānanti adhippāyo.

764.Abbokiṇṇāti abyavahitā, anantaritāti attho. Vavatthitānampi paṭipāṭiniyamo tena paṭikkhittoti attho. Anantaratāti anantarapaccayatā etena paṭikkhittāti attho.

765.Samanantaratāti ca samanantarapaccayatā.

766.Ābhujanatoti ābhuggakaraṇato, nivattanato icceva attho. Ettha ca ‘‘pañca viññāṇā anābhogā’’ti ābhogasabhāvā na hontīti attho, ‘‘pañcannaṃ viññāṇānaṃ natthi āvaṭṭanā vā’’tiādīsupi āvaṭṭanabhāvo vātiādinā attho daṭṭhabbo.

Na kañci dhammaṃ paṭivijānātīti ettha na sabbe rūpādidhammā dhammaggahaṇena gahitāti yathādhippetadhammadassanatthaṃ ‘‘manopubbaṅgamā dhammāti evaṃ vutta’’nti āha.

Rūpādīsu abhinipatanaṃ tehi samāgamo tesantipi vattuṃ yujjatīti āha ‘‘rūpādīnaṃ abhinipātamatta’’nti. Kammatthe vā sāmivacanaṃ. Viññāṇehi abhinipatitabbāni hi rūpādīnīti. Idaṃ vuttaṃ hotītiādīsu hi ayaṃ adhippāyo – ārammaṇakaraṇena paṭivijānitabbāni rūpādīni ṭhapetvā kusalākusalacetanāya taṃsampayuttānañca yathāvuttānaṃ sahajapubbaṅgamadhammena paṭivijānitabbānaṃ paṭivijānanaṃ etesaṃ natthīti. Evañca katvā ‘‘dassanādimattatopana muttā aññā etesaṃ kusalādipaṭiviññatti nāma natthī’’ti kiccantaraṃ paṭisedheti.

Avipākabhāvena aññaṃ abyākatasāmaññaṃ anivārento kusalākusalaggahaṇañca karotīti cavanapariyosānañca kiccaṃ. Pi-saddena sahajavanakāni vīthicittāni sampiṇḍetvā pañcadvāre paṭisedhane ayaṃ adhippāyo siyā – ‘‘manasā ce paduṭṭhena…pe… pasannena bhāsati vā karoti vā’’ti (dha. pa. 1-2) evaṃ vuttā bhāsanakaraṇakarā, taṃsadisā ca sukhadukkhuppādakā balavanto chaṭṭhadvārikā eva dhammaggahaṇena gahitāti na tesaṃ pañcadvārikajavanena paṭivijānanaṃ atthi, dubbalānaṃ pana pubbaṅgamapaṭivijānanaṃ tattha na paṭisiddhaṃ ‘‘na kāyakammaṃ na vacīkammaṃ paṭṭhapetī’’ti viññattidvayajanakasseva paṭṭhapanapaṭikkhepena dubbalassa manokammassa anuññātattā. Tathā kāyasucaritādikusalakammaṃ karomīti, tabbiparītaṃ akusalaṃ kammaṃ karomīti ca kusalākusalasamādānaṃ pañcadvārikajavanena na hoti. Tathā paṭiccasamuppādavaṇṇanāyaṃ vuttā ‘‘pañcadvārikacuti ca na pañcadvārikacittehi hoti cuticittassa ataṃdvārikattā’’ti. Yā panāyaṃ pāḷi ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti, tassā rūpādīnaṃ āpāthamattaṃ muñcitvā aññaṃ kañci dhammasabhāvaṃ na paṭivijānātīti ayamattho dissati. Na hi rūpaṃ paṭiggaṇhantampi cakkhuviññāṇaṃ rūpanti ca gaṇhātīti. Sampaṭicchanassapi rūpanīlādiākārapaṭivijānanaṃ natthīti kiñci dhammassa paṭivijānanaṃ paṭikkhittaṃ, pañcahi pana viññāṇehi sātisayaṃ tassa vijānananti ‘‘aññatra abhinipātamattā’’ti na vuttaṃ. Yassa pāḷiyaṃ bahiddhāpaccuppannārammaṇatā vuttā, tato aññaṃ niruttipaṭisambhidaṃ icchantehi pañcadvārajavanena paṭisambhidāñāṇassa sahuppatti paṭisiddhā. Rūpārūpadhammeti rūpārūpāvacaradhammeti attho.

Pañcadvārikacittena na paṭibujjhatīti kasmā vuttaṃ, nanu rūpādīnaṃ āpāthagamane niddāpaṭibodho hotīti? Na, paṭhamaṃ manodvārikajavanassa uppattitoti dassento āha ‘‘niddāyantassa hī’’tiādi. Palobhetvā saccasupinena.

Abyākatoyeva āvajjanamattasseva uppajjanatoti vadanti. Evaṃ vadantehi manodvārepi āvajjanaṃ dvattikkhattuṃ uppajjitvā javanaṭṭhāne ṭhatvā bhavaṅgaṃ otaratīti adhippetanti daṭṭhabbaṃ.

Tassāeva vasenāti tassā vasena ekavidhena ñāṇavatthu hotīti ca, veditabbanti ca yojanā kātabbā.

Ekakaniddesavaṇṇanā niṭṭhitā.

(2.) Dukaniddesavaṇṇanā

767. Attha-saddo aññatra sabhāvaṃ gahetvā adhikaraṇesu pavattamāno adhikaraṇavasena liṅgaparivattiṃ gacchatīti adhippāyena jāpitā ca sā atthā cāti jāpitatthāti ayamattho vibhāvitoti daṭṭhabbo.

Dukaniddesavaṇṇanā niṭṭhitā.

(3.) Tikaniddesavaṇṇanā

768.Paññāpariṇāmitesūti paññāya paripācitesu. ‘‘Yogavihitesūti idañca visayavisesanamattameva, tasmā yāni paññāya vihitāni ahesuṃ honti bhavissanti ca, sabbāni tāni yogavihitānīti daṭṭhabbāni. Sikkhitvā kātabbaṃ sippaṃ, itaraṃ kammaṃ. Ayametesaṃ viseso. Vaḍḍhakīkammanti ca asikkhitvāpi kātabbaṃ thūlakammaṃ ‘‘kamma’’nti daṭṭhabbaṃ, paññā eva vā tattha tattha ‘‘kammaṃ sippa’’nti ca veditabbā. Nāgamaṇḍalaṃ nāma maṇḍalaṃ katvā sappe vijjāya pakkositvā baliṃ datvā visāpanayanaṃ. Parittaṃ rakkhā, yena ‘‘phū’’ti mukhavātaṃ datvā visaṃ apanayanti, so uṇṇanābhiādimanto phudhamanakamanto. ‘‘A ā’’tiādikā mātikā ‘‘ka kā’’tiādiko tappabhedo ca lekhā.

Kusalaṃ dhammaṃ sakaṃ, itaraṃ nosakaṃ. Catunnaṃ saccānaṃ paṭivijjhitabbānaṃ tappaṭivedhapaccayabhāvena anulomanaṃ daṭṭhabbaṃ. Pubbe ‘‘yogavihitesu vā kammāyatanesū’’tiādinā paññā vuttā, puna tassā vevacanavasena ‘‘anulomikaṃ khanti’’ntiādi vuttanti adhippāyena ‘‘anu…pe… paññāvevacanānī’’ti āha. Ettha ca evarūpinti yathāvuttakammāyatanādivisayaṃ kammassakatasaccānulomikasabhāvaṃ aniccādipavattiākārañcāti attho. Yathāvuttā ca bhūmisabhāvapavattiākāraniddesā khantiādīhi yojetabbā. Yassā paññāya dhammā nijjhānapajānanakiccasaṅkhātaṃ olokanaṃ khamanti aviparītasabhāvattā, sā paññā dhammānaṃ nijjhānakkhamanaṃ etissā atthīti dhammanijjhānakkhantīti attho.

769. Asaṃvaraṃ muñcatīti samādānasampattaviratisampayuttacetanā ‘‘sīlaṃ pūrentassa muñcacetanā’’ti vuttā. Pubbāparapaññāya ca dānasīlamayatāvacanato muñcaaparacetanāvasena ‘‘ārabbhā’’ti, pubbacetanāvasena ‘‘adhikiccā’’ti ca vattuṃ yuttanti ‘‘adhikiccā’’tipi pāṭho yujjati.

770. Pañcasīladasasīlāni viññāṇassa jātiyā ca paccayabhūtesu saṅkhārabhavesu antogadhānīti ‘‘uppādā vā’’tiādikāya dhammaṭṭhitipāḷiyā saṅgahitāni. Bhavanibbattakasīlassa paññāpanaṃ satipi savane na tathāgatadesanāyattanti bhikkhuādīnampi taṃ vuttaṃ.

Adhipaññāya paññāti adhipaññāya antogadhā paññā. Atha vā adhipaññānibbattesu, tadadhiṭṭhānesu vā dhammesu adhipaññā-saddo daṭṭhabbo, tattha paññā adhipaññāya paññā.

771. Apāyuppādanakusalatā apāyakosallaṃ siyāti maññamāno pucchati ‘‘apāyakosallaṃ kathaṃ paññā nāma jātā’’ti. Taṃ pana parassa adhippāyaṃ nivattento ‘‘paññavāyeva hī’’tiādimāha. Tatrupāyāti tatra tatra upāyabhūtā. Ṭhāne uppatti etassāti ṭhānuppattiyaṃ. Kiṃ taṃ? Kāraṇajānanaṃ, bhayādīnaṃ uppattikkhaṇe tasmiṃyeva ṭhāne lahuuppajjanakanti vuttaṃ hoti.

Tikaniddesavaṇṇanā niṭṭhitā.

(4.) Catukkaniddesavaṇṇanā

793.Naparitassatīti ‘‘api nāma me taṇḍulādīni siyu’’nti na pattheti, tadabhāvena vā na uttasati.

796.Aparappaccayeti parena napattiyāyitabbe. Dhamme ñāṇanti saccavisayaṃ ñāṇaṃ. Ariyasaccesu hi dhamma-saddo tesaṃ aviparītasabhāvattāti. Saṅkhatapavaro vā ariyamaggo tassa ca phalaṃ dhammo, tattha paññā taṃsahagatā dhamme ñāṇaṃ. Na aññañāṇuppādanaṃ nayanayanaṃ, ñāṇasseva pana pavattivisesoti adhippāyenāha ‘‘paccavekkhaṇañāṇassa kicca’’nti. Ettha ca iminā dhammenāti maggañāṇenāti vuttaṃ, duvidhampi pana maggaphalañāṇaṃ paccavekkhaṇāya ca mūlaṃ, kāraṇañca nayanayanassāti duvidhenapi tena dhammenāti na na yujjati, tathā catusaccadhammassa ñātattā, maggaphalasaṅkhātassa ca dhammassa saccapaṭivedhasampayogaṃ gatattā nayanaṃ hotīti tena iminā dhammena ñāṇavisayabhāvena, ñāṇasampayogena vā ñātenāti ca attho na na yujjati.

Yadipi sabbena sabbaṃ atītānāgatapaccuppannaṃ dukkhaṃ abhijānanti, tathāpi paccuppanne sasantatipariyāpanne savisese abhiniveso hotīti āha ‘‘na taññeva ima’’nti. Diṭṭhena adiṭṭhena nayato nayanañāṇaṃ, adiṭṭhassa diṭṭhatāya kāraṇabhūtattā kāraṇañāṇaṃ, anurūpatthavācako vā kāraṇa-saddoti dhamme ñāṇassa anurūpañāṇanti attho.

Sammutimhi ñāṇanti dhamme ñāṇādīnaṃ viya sātisayassa paṭivedhakiccassa abhāvā visayobhāsanamattajānanasāmaññena ñāṇanti sammatesu antogadhanti attho. Sammutivasena vā pavattaṃ sammutimhi ñāṇaṃ, avasesaṃ pana itarañāṇattayavisabhāgaṃ ñāṇaṃ tabbisabhāgasāmaññena sammutiñāṇamhi paviṭṭhattā sammutiñāṇaṃ nāma hotīti.

797.Kilesamūlake cāti nīvaraṇamūlake ca kāmabhavadhamme.

798.Sā hissāti ettha assāti yo ‘‘kāmesu vītarāgo hotī’’ti evaṃ vutto, assa paṭhamajjhānasamaṅgissāti attho. Svevāti etena kāmesu vītarāgabhāvanāvatthasseva paṭhamajjhānasamaṅgissa gahaṇe pavatte tassa tato paraṃ avatthaṃ dassetuṃ ‘‘kāmesu vītarāgo samāno’’ti vuttaṃ. Catutthamaggapaññā chaṭṭhābhiññābhāvappattiyā taṃ paṭivijjhati nāma, itarā tadupanissayattā. Yathānurūpaṃ vā āsavakkhayabhāvato, phale vā āsavakkhaye sati yathānurūpaṃ taṃnibbattanato catūsupi maggesu paññā chaṭṭhaṃ abhiññaṃ paṭivijjhatīti daṭṭhabbā.

799.Kāmasahagatāti vatthukāmārammaṇā. Codentīti kāmābhimukhaṃ tanninnaṃ karontīti attho. Tadanudhammatāti tadanudhammā icceva vuttaṃ hoti. -saddassa apubbatthābhāvatoti adhippāyenāha ‘‘tadanurūpasabhāvā’’ti. Nikantiṃ, nikantisahagatacittuppādaṃ vā ‘‘micchāsatī’’ti vadati. ‘‘Aho vata me avitakkaṃ uppajjeyyā’’ti avitakkārammaṇā avitakkasahagatā.

801. Adhigamabhāvena abhimukhaṃ jānantassa abhijānantassa, abhivisiṭṭhena vā ñāṇena jānantassa, anārammaṇabhūtañca taṃ ṭhānaṃ pākaṭaṃ karontassāti attho.

802. Vasitāpañcakarahitaṃ jhānaṃ appaguṇaṃ. Ettha catasso paṭipadā cattāri ārammaṇānīti paññāya paṭipadārammaṇuddesena paññā eva uddiṭṭhāti sā eva vibhattāti.

Catukkaniddesavaṇṇanā niṭṭhitā.

(5.) Pañcakaniddesavaṇṇanā

804.Pañcaṅgiko sammāsamādhīti samādhiaṅgabhāvena paññā uddiṭṭhāti. Pītipharaṇatādivacanena hi tameva vibhajati, ‘‘so imameva kāyaṃ vivekajena pītisukhena abhisandetī’’tiādinā (dī. ni. 1.226; ma. ni. 1.427) nayena pītiyā sukhassa ca pharaṇaṃ veditabbaṃ. Pītipharaṇatāsukhapharaṇatāhi ārammaṇe ṭhatvā catutthajjhānassa uppādanato ‘‘pādā viyā’’ti tā vuttā.

Dutiyapañcake ca ‘‘pañcañāṇiko’’ti samādhimukhena pañcañāṇāneva uddiṭṭhāni niddiṭṭhāni cāti daṭṭhabbāni. Lokiyasamādhissa paccanīkāni nīvaraṇapaṭhamajjhānanikantiādīni niggahetabbāni. Aññe kilesā vāretabbā, imassa pana arahattasamādhissa paṭippassaddhasabbakilesattā na niggahetabbaṃ vāretabbañca atthīti maggānantaraṃ samāpattikkhaṇe ca appayogeneva adhigatattā ca ṭhapitattā ca, aparihānivasena ṭhapitattā vā na sasaṅkhāraniggayhavāritagato. Sativepullappattattāti etena appavattamānāyapi satiyā satibahulatāya sato eva nāmāti dasseti. Yathāparicchinnakālavasenāti etena paricchindanasatiyā satoti.

Pañcakaniddesavaṇṇanā niṭṭhitā.

(6.) Chakkaniddesavaṇṇanā

805. Visuddhibhāvaṃ dassento ‘‘dūra…pe… rammaṇāyā’’ti āha. Sotadhātuvisuddhīti ca cittacetasikā dhammā vuttāti tattha ñāṇaṃ sotadhātuvisuddhiyā ñāṇaṃ. ‘‘Cetopariyañāṇa’’nti idameva atthavasena ‘‘paracitte ñāṇa’’nti uddhaṭanti daṭṭhabbaṃ. Cutūpapātañāṇassa dibbacakkhuñāṇekadesattā ‘‘vaṇṇadhātuārammaṇā’’ti vuttaṃ. Muddhappattena cutūpapātañāṇasaṅkhātena dibbacakkhuñāṇena sabbaṃ dibbacakkhuñāṇanti vuttanti daṭṭhabbaṃ.

Chakkaniddesavaṇṇanā niṭṭhitā.

(7.) Sattakaniddesavaṇṇanā

806.Tadeva ñāṇanti chabbidhampi paccavekkhaṇañāṇaṃ vipassanārammaṇabhāvena saha gahetvā vuttanti adhippāyo. Dhammaṭṭhitiñāṇenāti chapi ñāṇāni saṅkhipitvā vuttena ñāṇena. Khayadhammantiādinā hi pakārena pavattañāṇassa dassanaṃ, ñāṇavipassanādassanato vipassanāpaṭivipassanādassanamattamevāti na taṃ aṅganti adhippāyo. Pāḷiyaṃ pana sabbattha ñāṇavacanena aṅgānaṃ vuttattā nirodhadhammanti ñāṇanti iti-saddena pakāsetvā vuttaṃ vipassanāñāṇaṃ sattamaṃ ñāṇanti ayamattho dissati. Na hi yampi taṃ dhammaṭṭhitiñāṇaṃ, tampi ñāṇanti sambandho hoti taṃñāṇaggahaṇe etasmiṃ ñāṇabhāvadassanassa anadhippetattā, ‘‘khayadhammaṃ…pe… nirodhadhamma’’nti etesaṃ sambandhābhāvappasaṅgato cāti.

Sattakaniddesavaṇṇanā niṭṭhitā.

(8.) Aṭṭhakaniddesavaṇṇanā

808.Vihāritabbaṭṭhenāti paccanīkadhamme, dukkhaṃ vā vicchinditvā pavattetabbaṭṭhena.

Aṭṭhakaniddesavaṇṇanā niṭṭhitā.

(10.) Dasakaniddeso

Paṭhamabalaniddesavaṇṇanā

809. Avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Esa ‘‘anavakāso’’ti etthāpi nayo. Tadatthanigamanamattameva hi ‘‘netaṃ ṭhānaṃ vijjatī’’ti vacananti. Asukhe sukhanti diṭṭhivipallāsova idha sukhato upagamanassa ṭhānanti adhippetanti dassento ‘‘ekanta…pe… attadiṭṭhivasenā’’ti padhānadiṭṭhimāha. Bhedānurūpassa sāvanaṃ anussāvanaṃ, bhedānurūpena vā vacanena viññāpanaṃ.

Liṅge parivatte ca so eva ekakammanibbattito bhavaṅgappabandho jīvitindriyappabandho ca, nāññoti āha ‘‘api parivattaliṅga’’nti. Ayaṃ pañhoti ñāpanicchānibbattā kathā.

Saṅgāmacatukkaṃ sapattavasena yojetabbaṃ. Sabbattha ca purimaṃ abhisandhicittaṃ appamāṇaṃ, vadhakacittaṃ pana tadārammaṇañca jīvitindriyaṃ ānantariyānānantariyabhāve pamāṇanti daṭṭhabbaṃ. Puthujjanasseva taṃ dinnaṃ hoti. Kasmā? Yathā vadhakacittaṃ paccuppannārammaṇampi jīvitindriyappabandhavicchedanavasena ārammaṇaṃ katvā pavattati, na evaṃ cāgacetanā. Sā hi cajitabbaṃ ārammaṇaṃ katvā cajanamattameva hoti, aññasakakaraṇañca tassa cajanaṃ, tasmā yassa taṃ sakaṃ kataṃ, tasseva dinnaṃ hotīti.

Saṇṭha…pe… kappavināseyeva muccatīti idaṃ kappaṭṭhakathāya na sameti. Tattha hi aṭṭhakathāyaṃ (kathā. aṭṭha. 654-657) vuttaṃ ‘‘āpāyikoti idaṃ suttaṃ yaṃ so ekaṃ kappaṃ asītibhāge katvā tato ekabhāgamattaṃ kālaṃ tiṭṭheyya, taṃ āyukappaṃ sandhāya vutta’’nti. Kappavināseyevāti pana āyukappavināseyevāti atthe sati natthi virodho. Ettha ca saṇṭhahanteti idaṃ sve vinassissatīti viya abhūtaparikappavasena vuttaṃ. Ekadivasameva paccati tato paraṃ kappābhāvena āyukappassapi abhāvatoti avirodhato atthayojanā daṭṭhabbā.

Pakatattoti anukkhitto. Samānasaṃvāsakoti apārājiko.

Kiṃpana tanti yo so ‘‘niyato’’ti vutto, taṃ kiṃ niyametīti attho. Tasseva pana yathāpucchitassa niyatassa micchattasammattaniyatadhammānaṃ viya sabhāvato vijjamānataṃ yathāpucchitañca niyāmakahetuṃ paṭisedhetvā yena ‘‘niyato’’ti ‘‘sattakkhattuparamādiko’’ti ca vuccati, taṃ yathādhippetakāraṇaṃ dassetuṃ ‘‘sammāsambuddhena hī’’tiādimāha. Jātassa kumārassa viya ariyāya jātiyā jātassa nāmamattametaṃ niyatasattakkhattuparamādikaṃ, niyatāniyatabhedaṃ nāmanti attho. Yadi pubbahetu niyāmako, sotāpanno ca niyatoti sotāpattimaggato uddhaṃ tiṇṇaṃ maggānaṃ upanissayabhāvato pubbahetukiccaṃ, tato pubbe pana pubbahetukiccaṃ natthīti sotāpattimaggassa upanissayābhāvo āpajjati. Yadi hi tassapi pubbahetu upanissayo siyā, so ca niyāmakoti sotāpattimagguppattito pubbe eva niyato siyā, tañca aniṭṭhaṃ, tasmāssa pubbahetunā ahetukatā āpannāti imamatthaṃ sandhāyāha ‘‘iccassa ahetu appaccayā nibbattiṃ pāpuṇātī’’ti.

Paṭiladdhamaggo sotāpattimaggo, teneva sattakkhattuparamādiniyame sati sattamabhavādito uddhaṃ pavattanakassa dukkhassa mūlabhūtā kilesā teneva khīṇāti upari tayo maggā akiccakā hontīti attho. Yadi upari tayo maggā sattakkhattuparamādikaṃ niyamenti, tato ca añño sotāpanno natthīti sotāpattimaggassa akiccakatā nippayojanatā āpajjatīti attho. Atha sakkāyadiṭṭhādippahānaṃ dassanakiccaṃ, tesaṃ pahānena sattakkhattuparamāditāya bhavitabbaṃ. Sā cuparimaggehi eva hotīti sattamabhavādito uddhaṃ pavattito tena vinā vuṭṭhāne sakkāyadiṭṭhādippahānena ca tena vinā bhavitabbanti āha ‘‘paṭhamamaggena ca anuppajjitvāva kilesā khepetabbā hontī’’ti. Na añño koci niyametīti nāmakaraṇanimittato vipassanāto añño koci niyāmako nāma natthīti attho. Vipassanāva niyametīti ca nāmakaraṇanimittataṃyeva sandhāya vuttaṃ. Tenevāha ‘‘iti sammāsambuddhena gahitanāmamattameva ta’’nti.

Na uppajjantīti pana atthīti ‘‘na me ācariyo atthi, sadiso me na vijjatī’’tiādiṃ (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405) imissā lokadhātuyā ṭhatvā vadantena bhagavatā ‘‘kiṃ panāvuso sāriputta, atthetarahi aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā sambodhiyanti evaṃ puṭṭhāhaṃ, bhante, noti vadeyya’’nti (dī. ni. 3.161) vatvā tassa kāraṇaṃ dassetuṃ ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti (ma. ni. 3.129) imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhakkhettabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti adhippāyo.

‘‘Yo pana bhikkhū’’tiādinā vuttāni sikkhāpadāni mātikā, tāya antarahitāya nidānuddesasaṅkhāte pātimokkhe pabbajjūpasampadākammesu ca sāsanaṃ tiṭṭhatīti attho. Pātimokkhe vā antogadhā pabbajjā upasampadā ca tadubhayābhāve pātimokkhābhāvato, tasmā pātimokkhe, tāsu ca sāsanaṃ tiṭṭhatīti vuttaṃ. Osakkitaṃ nāmāti pacchimapaṭivedhasīlabhedadvayaṃ ekato katvā tato paraṃ vinaṭṭhaṃ nāma hotīti attho.

ti rasmiyo. Kāruññanti paridevanakāruññaṃ.

Anacchariyattāti dvīsu uppajjamānesu acchariyattābhāvadosatoti attho. Vivādabhāvatoti vivādābhāvatthaṃ dve na uppajjantīti attho.

Ekaṃ buddhaṃ dhāretīti ekabuddhadhāraṇī. Etena evaṃsabhāvā ete buddhaguṇā, yena dutiyabuddhaguṇe dhāretuṃ asamatthā ayaṃ lokadhātūti dasseti. Paccayavisesanipphannānañhi dhammānaṃ sabhāvaviseso na sakkā dhāretunti. Samaṃ uddhaṃ pajjatīti samupādikā, udakassopari samaṃ gāminīti attho. Dvinnampīti dvepi, dvinnampi vā sarīrabhāraṃ. Chādentanti rocayamānaṃ. Sakiṃ bhuttovāti ekampi ālopaṃ ajjhoharitvāva mareyyāti attho.

Atidhammabhārenāti dhammena nāma pathavī tiṭṭheyya, sā kiṃ teneva calatīti adhippāyo. Puna thero ‘‘ratanaṃ nāma loke kuṭumbaṃ sandhārentaṃ abhimatañca lokena attano garusabhāvatāya sakaṭabhaṅgassa kāraṇaṃ atibhārabhūtaṃ diṭṭhaṃ. Evaṃ dhammo ca hitasukhavisesehi taṃsamaṅginaṃ dhārento abhimato ca viññūhi gambhīrāppameyyabhāvena garusabhāvattā atibhārabhūto pathavīcalanassa kāraṇaṃ hotī’’ti dassento ‘‘idha, mahārāja, dve sakaṭā’’tiādimāha. Ekassāti ekasmā, ekassa vā sakaṭassa ratanaṃ, tasmā sakaṭato gahetvāti attho. Osāritanti pavesitaṃ āhaṭaṃ vuttanti attho.

Sabhāvapakatikāti akittimapakatikāti attho. Kāraṇamahantattāti mahantehi pāramitākāraṇehi buddhaguṇānaṃ nibbattitoti vuttaṃ hoti. Pathavīādayo mahantā attano attano visaye ekekāva, evaṃ sammāsambuddhopi mahanto attano visaye eko eva. Ko ca tassa visayo? Yāvatakaṃ ñeyyaṃ, evaṃ ākāso viya anantavisayo bhagavā eko eva hotīti vadanto lokadhātvantaresupi dutiyassa abhāvaṃ dasseti.

Pubbabhāge āyūhanavasena āyūhanasamaṅgitā sanniṭṭhānacetanāvasena cetanāsamaṅgitā ca veditabbā, santatikhaṇavasena vā. Vipākārahanti dutiyabhavādīsu vipaccanapakatitaṃ sandhāya vadati. Calatīti parivattati. Sunakhehi vajanasīlo sunakhavājiko.

Paṭhamabalaniddesavaṇṇanā niṭṭhitā.

Dutiyabalaniddesavaṇṇanā

810. Gatito aññā gatisampatti nāma natthīti dassento ‘‘sampannā gatī’’ti āha. Mahāsudassanādisurājakālo paṭhamakappikādisumanussakālo ca kālasampatti.

Ekantaṃ kusalasseva okāsoti idaṃ yadipi koci kāyasucaritādipayogasampattiyaṃ ṭhitaṃ bādheyya, taṃ pana bādhanaṃ bādhakasseva issādinimittena viparītaggāhena jātaṃ. Sā payogasampatti sabhāvato sukhavipākasseva paccayo, na dukkhavipākassāti imamatthaṃ sandhāya vuttaṃ. Makkaṭo bhattapuṭaṃ bandhaṭṭhāne muñcitvā bhuñjituṃ na jānāti, yattha vā tattha vā bhinditvā vināseti, evaṃ anupāyaññūpi bhoge. Susāne chaḍḍetvātiādinā ghātetvā chaḍḍitassa vuṭṭhānābhāvo viya apāyato vuṭṭhānābhāvoti dasseti.

‘‘Paccarī’’tipi uḷumpassa nāmaṃ, tena ettha katā ‘‘mahāpaccarī’’ti vuccati. Udake maraṇaṃ thale maraṇañca ekamevāti kasmā vuttaṃ, nanu sakkena ‘‘samuddārakkhaṃ karissāmī’’ti vuttanti? Saccaṃ vuttaṃ, jīvitassa lahuparivattitaṃ pakāsentehi therehi evaṃ vuttaṃ, lahuparivattitāya jīvitahetu na gamissāmāti adhippāyo. Atha vā udaketi nāgadīpaṃ sandhāya vuttaṃ, thaleti jambudīpaṃ.

Thero na detīti kathamahaṃ etena ñāto, kenaci kiñci ācikkhitaṃ siyāti saññāya na adāsi. Teneva ‘‘mayampi na jānāmā’’ti vuttaṃ. Aparassāti aparassa bhikkhuno pattaṃ ādāya…pe… therassa hatthe ṭhapesīti yojanā. Anāyataneti nikkāraṇe, ayutte vā nassanaṭṭhāne. Tuvaṃ attānaṃ rakkheyyāsi, mayaṃ pana mahallakattā kiṃ rakkhitvā karissāma, mahallakattā eva ca rakkhituṃ na sakkhissāmāti adhippāyo. Anāgāmittā vā thero attanā vattabbaṃ jānitvā ovadati.

Sammāpayogassa gatamaggoti sammāpayogena nipphāditattā tassa sañjānanakāraṇanti attho.

Bhūtamatthaṃ katvā abhūtopamaṃ kathayissatīti adhippāyo. Manussāti bhaṇḍāgārikādiniyuttā manussā mahantattā sampaṭicchituṃ nāsakkhiṃsu.

Dutiyabalaniddesavaṇṇanā niṭṭhitā.

Tatiyabalaniddesavaṇṇanā

811.Añcitāti gatā. Peccāti puna, maritvāti vā attho. Ussannattāti vitakkabahulatāya ussannattāti vadanti, sūratādīhi vā ussannattā. Dibbantīti kīḷanti.

Sañjīvakāḷasuttasaṅghātaroruvamahāroruvatāpanamahātāpanaavīciyo aṭṭha mahānirayā. Ekekassa cattāri dvārāni, ekekasmiṃ dvāre cattāro cattāro gūthanirayādayoti evaṃ soḷasa ussadaniraye vaṇṇayanti.

Sakkasuyāmādayo viya jeṭṭhakadevarājā. Pajāpativaruṇaīsānādayo viya dutiyādiṭṭhānantarakārako paricārako hutvā.

Tatiyabalaniddesavaṇṇanā niṭṭhitā.

Catutthabalaniddesavaṇṇanā

812.Kappoti dvedhābhūtaggo. Ettha ca bījādidhātunānattavasena khandhādidhātunānattaṃ veditabbaṃ.

Catutthabalaniddesavaṇṇanā niṭṭhitā.

Pañcamabalaniddesavaṇṇanā

813.Ajjhāsayadhātūti ajjhāsayasabhāvo. Yathā gūthādīnaṃ dhātusabhāvo eso, yaṃ gūthādīheva saṃsandati, evaṃ puggalānaṃ ajjhāsayassevesa sabhāvo, yaṃ dussīlādayo dussīlādikeheva saṃsandantīti vuttaṃ hoti. Bhikkhūpi āhaṃsūti aññamaññaṃ āhaṃsu. Āvuso ime manussā ‘‘yathāsabhāgena paribhuñjathā’’ti vadantā amhe sabhāgāsabhāge viditvā hīnajjhāsayapaṇītajjhāsayataṃ paricchinditvā dhātusaṃyuttakamme upanenti tassa payogaṃ daṭṭhukāmāti attho, evaṃ sabhāgavaseneva ajjhāsayadhātuparicchindanato ajjhāsayadhātusabhāgavasena niyametīti adhippāyo.

Pañcamabalaniddesavaṇṇanā niṭṭhitā.

Chaṭṭhabalaniddesavaṇṇanā

Caritanti idha duccaritaṃ sucaritanti vuttaṃ. Apparajaṃ akkhaṃ etesanti apparajakkhāti attho vibhāvito, apparajaṃ akkhimhi etesanti apparajakkhātipi saddattho sambhavati. Ettha ca āsayajānanādinā yehi indriyehi paroparehi sattā kalyāṇapāpāsayādikā honti, tesaṃ jānanaṃ vibhāvetīti veditabbaṃ. Evañca katvā indriyaparopariyattaāsayānusayañāṇānaṃ visuṃ asādhāraṇatā, indriyaparopariyattanānādhimuttikatāñāṇānaṃ visuṃ balatā ca siddhā hoti.

815.Yadariyāti ye ariyā. Āvasiṃsūti nissāya vasiṃsu. Ke pana te? ‘‘Idha, bhikkhave, bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño’’ti (dī. ni. 3.348; a. ni. 10.19) evaṃ vuttā. Etesu pañcaṅgavippahīnapaccekasaccapanodanaesanāsamavayasajjanāni ‘‘saṅkhāyekaṃ paṭisevati adhivāseti parivajjeti vinodetī’’ti (ma. ni. 2.168) vuttesu apassenesu vinodanañca maggakiccāneva, itare ca maggeneva samijjhanti. Tenāha ‘‘etañhi suttaṃ…pe… dīpetī’’ti.

816. Ārammaṇasantānānusayanesu iṭṭhārammaṇe ārammaṇānusayanena anuseti. Āciṇṇasamāciṇṇāti etena samantato veṭhetvā viya ṭhitabhāvena anusayitataṃ dasseti. Bhavassapi vatthukāmattā, rāgavasena vā samānattā ‘‘bhavarāgānusayo…pe… saṅgahito’’ti āha.

818. ‘‘Paṇītādhimuttikā tikkhindriyā, itare mudindriyā’’ti evaṃ indriyavisesadassanatthameva adhimuttiggahaṇanti āha ‘‘tikkhindriyamudindriyabhāvadassanattha’’nti.

819.Pahānakkamavasenāti ettha pahātabbapajahanakkamo pahānakkamoti daṭṭhabbo, yassa pahānena bhavitabbaṃ, taṃ teneva pahānena paṭhamaṃ vuccati, tato appahātabbanti ayaṃ vā pahānakkamo.

820. Maggassa upanissayabhūtāni indriyāni upanissayaindriyāni.

826. Nibbutichandarahitattā acchandikaṭṭhānaṃ paviṭṭhā. Yasmiṃ bhavaṅge pavattamāne taṃsantatiyaṃ lokuttaraṃ nibbattati, taṃ tassa pādakaṃ.

Chaṭṭhabalaniddesavaṇṇanā niṭṭhitā.

Sattamabalaniddesavaṇṇanā

828.Niddāyitvāti kammaṭṭhānaṃ manasi karonto niddaṃ okkamitvā paṭibuddho samāpattiṃ samāpannomhīti attho. Nīvaraṇādīhi visuddhacittasantati eva cittamañjūsā, samādhi vā, kammaṭṭhānaṃ vā. Cittaṃ ṭhapetunti samāpatticittaṃ ṭhapetuṃ. Saññāvedayitānaṃ apagamo eva apagamavimokkho.

Saññāmanasikārānaṃ kāmādidutiyajjhānādipakkhandanāni ‘‘hānabhāgiyavisesabhāgiyadhammā’’ti dassitāni, tehi pana jhānānaṃ taṃsabhāvatā dhamma-saddena vuttā. Paguṇabhāvavodānaṃ paguṇavodānaṃ. Tadeva paṭhamajjhānādīhi vuṭṭhahitvā dutiyajjhānādiadhigamassa paccayattā ‘‘vuṭṭhānaṃ nāmā’’ti vuttaṃ. ‘‘Vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti imāya vuṭṭhānapāḷiyā asaṅgahitattā nirodhasamāpattiyā vuṭṭhānaṃ ‘‘pāḷimuttakavuṭṭhānaṃ nāmā’’ti vuttaṃ. Ye pana ‘‘nirodhato phalasamāpattiyā vuṭṭhāna’’nti pāḷi natthīti vadeyyuṃ, te ‘‘nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo’’ti (paṭṭhā. 1.1.417) imāya pāḷiyā paṭisedhetabbā.

Sattamabalaniddesavaṇṇanā niṭṭhitā.

Dasamabalaniddesavaṇṇanā

831. Rāgādīhi cetaso vimuttibhūto samādhi cetovimutti. Paññāva vimutti paññāvimutti. Kammantaravipākantaramevāti kammantarassa vipākantaramevāti attho. Cetanācetanāsampayuttakadhamme nirayādinibbānagāminipaṭipadābhūte kammanti gahetvā āha ‘‘kammaparicchedamevā’’ti. Appetuṃ na sakkoti aṭṭhamanavamabalāni viya, taṃsadisaṃ iddhividhañāṇaṃ viya vikubbituṃ. Etena dasabalasadisatañca vāreti, jhānādiñāṇaṃ viya vā appetuṃ vikubbituñca. Yadipi hi jhānādipaccavekkhaṇañāṇaṃ sattamabalanti tassa savitakkasavicāratā vuttā, tathāpi jhānādīhi vinā paccavekkhaṇā natthīti jhānādisahagataṃ ñāṇaṃ tadantogadhaṃ katvā evaṃ vuttanti veditabbaṃ. Atha vā sabbaññutaññāṇaṃ jhānādikiccaṃ viya na sabbaṃ balakiccaṃ kātuṃ sakkotīti dassetuṃ ‘‘tañhi jhānaṃ hutvā appetuṃ iddhi hutvā vikubbituñca na sakkotī’’ti vuttaṃ, na pana kassaci balassa jhānaiddhibhāvatoti daṭṭhabbaṃ.

Dasamabalaniddesavaṇṇanā niṭṭhitā.

Ñāṇavibhaṅgavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app