18. Dhammahadayavibhaṅgo

1. Sabbasaṅgāhikavāravaṇṇanā

978.Dhātusambhava…pe…saṅgahitattāti ettha khandhādīnaṃ kāmadhātuādidhātūsu sambhavabhedabhinnānaṃ niravasesato saṅgahitattāti vibhāgena yojanā, tathā sesesupi pariyāpannapabhedabhinnānantiādinā. Tattha ‘‘niravasesato saṅgahitattā’’ti iminā ‘‘sabbasaṅgāhikavāro’’ti ayamassa atthānugatā samaññāti dasseti. Yasmā cettha khandhādīnaṃ dvādasannaṃ koṭṭhāsānaṃ anavasesasaṅgaho, tasmā evaṃ dutiyavārādīnañcettha anuppaveso veditabbo. Khandhādīnameva hi tesaṃ sambhavādivicāro uppattānuppattidassanavāroti vattuṃ yuttoti yojanā. Anuppattidassanañcettha atthāpattisiddhaṃ veditabbaṃ. Na hi tattha ‘‘kati khandhā na pātubhavantī’’tiādipāḷi atthi.

979.Pucchānurūpanti yenādhippāyena pucchā katā, tadanurūpaṃ. Avitathabyākaraṇaṃ nāma buddhānaṃ eva āveṇikaṃ, aññesaṃ taṃ yādicchikaṃ sutakkharasadisanti āha ‘‘sabbaññuvacanaṃ viññāya katattā’’ti.

Sabbasaṅgāhikavāravaṇṇanā niṭṭhitā.

2. Uppattānuppattivāravaṇṇanā

991. ‘‘Kāmabhave’’ti idaṃ okāsavasena vatvā puna sattasantānavasena vattuṃ ‘‘kāmadhātusambhūtānañcā’’ti vuttanti tamatthavisesaṃ dassento ‘‘iddhiyā…pe… attho’’ti āha. ‘‘Na vattabbaṃ siyā’’ti kasmā vuttaṃ, yadipi asaññasattānaṃ acakkhukattā rūpāyatanaṃ accantasukhumattā heṭṭhimabhūmikānañca agocaro, samānabhūmikānaṃ pana vehapphalānaṃ, uparibhūmikānañca suddhāvāsānaṃ cakkhāyatanassa gocaro hotīti āyatanādikiccaṃ karotiyevāti sakkā vattuṃ. Yaṃ panettha vitthārato vattabbaṃ, taṃ heṭṭhā vuttameva. ‘‘Heṭṭhato avīcinirayaṃ pariyantaṃ katvā uparito paranimmitavasavattideve antokaritvā yaṃ etasmi’’ntiādinā (dha. sa. 1287) vuttapadesā kāmāvacarādiokāsā. Te sattanikāyā ca dhātūti vuccanti samudāyassa avayavādhārabhāvato yathā ‘‘māsapuñjo māso’’ti. Sattā uppajjanti etthāti sattuppatti, uppajjanaṭṭhena sattāva uppatti sattuppattīti evaṃ okāsasattalokadvayassa sattuppattipariyāyo veditabbo. Sattabhāvena uppatti, na anupādinnakkhandhā viya saṅkhārabhāvenevāti adhippāyo. Ke pana teti āha ‘‘sattāvāsavasena…pe… upādinnakakkhandhā’’ti. Taṃtaṃpariyāpannānanti taṃtaṃsattāvāsapariyāpannānaṃ sattānaṃ, saṅkhārānameva vā. Sadisādhiṭṭhānabhāvenāti sadisākārena pavattamānānaṃ khandhānaṃ patiṭṭhānabhāvena. Yebhuyyena hi tasmiṃ sattāvāse dhammā samānākārena pavattanti.

Uppattānuppattivāravaṇṇanā niṭṭhitā.

3. Pariyāpannāpariyāpannavāravaṇṇanā

999.Tattha, aññattha cāti tasmiṃ, aññasmiñca bhave, okāse ca. Paricchedakārikāya kāmāditaṇhāya paricchijja āpannā gahitāti pariyāpannāti taṃtaṃbhavādiantogadhā taṃtaṃpariyāpannā.

Pariyāpannāpariyāpannavāravaṇṇanā niṭṭhitā.

6. Uppādakakammaāyuppamāṇavāro

1. Uppādakakammavaṇṇanā

1021.Dhātuttayabhūtadevavasenāti kāmādidhātuttaye nibbattadevānaṃ vasena.

Uppādakakammavaṇṇanā niṭṭhitā.

2. Āyuppamāṇavaṇṇanā

1026. Suparimajjitakañcanādāsaṃ viya sobhati vijjotatīti subho, sarīrobhāso, tena subhena kiṇṇā vikiṇṇāti subhakiṇṇā.

1027.Taṃtaṃmanasikāranti parittapathavīkasiṇādigatamanasikāraṃ. Appanākkhaṇepīti pi-saddena pubbabhāgaṃ sampiṇḍeti. Chandanaṃ ārammaṇapariyesanaṃ chando, kattukamyatāchando. Paṇidhānaṃ cittaṭṭhapanā paṇidhi, saññāvirāgādīhi ārammaṇassa visesanaṃ tathāpavattāya bhāvanāya ārammaṇakaraṇameva.

Vipulaṃ vuccati mahantaṃ, santabhāvopi mahanīyatāya mahantamevāti āha ‘‘vipulā phalāti vipulasantasukhāyuvaṇṇādiphalā’’ti.

1028. Yaṃ cātumahārājikānaṃ āyuppamāṇaṃ, sañjīve eso eko rattidivo, tāya rattiyā tiṃsa rattiyo māso, tena māsena dvādasamāsiko saṃvaccharo, tena saṃvaccharena pañca vassasatāni sañjīve āyuppamāṇaṃ. Yaṃ tāvatiṃsānaṃ āyuppamāṇaṃ, eso kāḷasutte eko rattidivo…pe… tena saṃvaccharena vassasahassaṃ kāḷasutte āyuppamāṇaṃ. Yaṃ yāmānaṃ āyuppamāṇaṃ, eso saṅghāte eko rattidivo…pe… tena saṃvaccharena dve vassasahassāni saṅghāte āyuppamāṇaṃ. Yaṃ tusitānaṃ āyuppamāṇaṃ, roruve eso eko rattidivo…pe… tena saṃvaccharena cattāri vassasahassāni roruve āyuppamāṇaṃ. Yaṃ nimmānaratīnaṃ āyuppamāṇaṃ, mahāroruve eso eko rattidivo…pe… tena saṃvaccharena aṭṭha vassasahassāni mahāroruve āyuppamāṇaṃ. Yaṃ paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ, tāpane eso eko rattidivo…pe… tena saṃvaccharena soḷasa vassasahassāni tāpane āyuppamāṇaṃ. Mahātāpane upaḍḍhantarakappo. Avīciyaṃ eko antarakappo ca āyuppamāṇanti vadanti. Devānaṃ adhimuttakālakiriyā viya tādisena puññabalena antarāpi maraṇaṃ hotīti ‘‘kammameva pamāṇa’’nti vuttanti veditabbaṃ. Evañca katvā abbudādiāyuparicchedopi yuttataro hotīti.

Kiṃjhānanti aṭṭhasu jhānesu kataraṃ jhānaṃ. Bhavasīsānīti bhavaggāni, puthujjanabhavaggaṃ ariyabhavaggaṃ sabbabhavagganti vehapphalādīnaṃ samaññā. Kassaci sattāti puthujjanassa, kassaci pañcāti sotāpannassa, sakadāgāmino ca, kassaci tayoti anāgāmino vasena vuttaṃ. Tasmā so brahmakāyikādīhi cuto arūpaṃ upapajjanto veditabbo. ‘‘Navasu brahmalokesu nibbattaariyasāvakānaṃ tatrūpapattiyeva hoti, na heṭṭhūpapattī’’ti (vibha. aṭṭha. 1028) ayaṃ aṭṭhakathāpāṭhoti adhippāyena ‘‘yaṃ panā’’tiādi vuttaṃ. ‘‘Tatrūpapattipi hoti uparūpapattipi, na heṭṭhūpapattī’’ti pana pāṭhoti tena ‘‘heṭṭhūpapattiyeva nivāritā’’tiādivacanena payojanaṃ natthi. Arūpadhātūpapatti ca na nivāritāti sambandho. Arūpadhātūpapatti na nivāritā ‘‘matthake ṭhitova parinibbātī’’ti niyamassa anicchitattā.

Aññatthāti kāmaloke. Tatthāti rūpaloke. Ayaṃ aṭṭhakathāti ‘‘paṭhamajjhānabhūmiyaṃ nibbatto…pe… parinibbātī’’ti evaṃ pavattā aṭṭhakathā. Tenevāti yasmā rūpadhātuyaṃ upapanno adhippeto, na upapajjanāraho, teneva kāraṇena. Tassāti yathāvuttassa rūpadhātuyaṃ upapannassa ariyasāvakassa. Yena rūparāgena tattha rūpabhave upapanno, tasmiṃ arūpajjhānena vikkhambhite sammadeva diṭṭhādīnavesu yathā kāmarūpabhavesu āyatiṃ bhavābhilāso na bhavissati, evaṃ arūpabhavepīti dassento āha ‘‘puna…pe… bhavissatiyevā’’ti. Tattha nibbattoti rūpadhātuyaṃ upapanno. Ariyamaggaṃ bhāvetvāti heṭṭhimaṃ ariyamaggaṃ sampādetvā. Nibbattabhavādīnavadassanavasenāti tasmiṃ rūpabhave nibbattopi tattheva ādīnavadassanavasena. Anivattitabhavābhilāsoti upari arūpabhave avissaṭṭhabhavapatthano, yato arūpadhātuyaṃ upapajjanāraho. Tassa vasenāti tādisassa ariyasāvakassa vasena. ‘‘Kassaci pañca, kassaci tayo anusayā anusentī’’ti ayaṃ yamakapāḷi (yama. 2.anusayayamaka.312) pavattā.

Āyuppamāṇavaṇṇanā niṭṭhitā.

7. Abhiññeyyādivāravaṇṇanā

1030. ‘‘Ruppanalakkhaṇaṃ rūpaṃ, anubhavanalakkhaṇā vedanā’’tiādinā sāmaññalakkhaṇapariggāhikā. ‘‘Phusanalakkhaṇo phasso, sātalakkhaṇaṃ sukha’’ntiādinā visesalakkhaṇapariggāhikā.

‘‘Cattāro khandhā siyā kusalā’’tiādīsu idha yaṃ vattabbaṃ, taṃ khandhavibhaṅgādīsu vuttaṃ, tasmā tattha vuttanayeneva gahetabbanti adhippāyo. Sesaṃ yadettha na vuttaṃ, taṃ suviññeyyamevāti.

Abhiññeyyādivāravaṇṇanā niṭṭhitā.

Dhammahadayavibhaṅgavaṇṇanā niṭṭhitā.

Iti sammohavinodaniyā ṭīkāya līnatthavaṇṇanā

Vibhaṅga-anuṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app