20. Saṭṭhinipāto

1. Mahāmoggallānattheragāthā

1149.

‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā;

Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.

1150.

‘‘Āraññikā piṇḍapātikā, uñchāpattāgate ratā;

Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.

1151.

‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā;

Dālemu maccuno senaṃ, ajjhattaṃ susamāhitā.

1152.

‘‘Rukkhamūlikā sātatikā, uñchāpattāgate ratā;

Dhunāma maccuno senaṃ, naḷāgāraṃva kuñjaro.

1153.

‘‘Aṭṭhikaṅkalakuṭike, maṃsanhārupasibbite;

Dhiratthu pure duggandhe, paragatte mamāyase.

1154.

‘‘Gūthabhaste taconaddhe, uragaṇḍipisācini;

Nava sotāni te kāye, yāni sandanti sabbadā.

1155.

‘‘Tava sarīraṃ navasotaṃ, duggandhakaraṃ paribandhaṃ;

Bhikkhu parivajjayate taṃ, mīḷhaṃ ca yathā sucikāmo.

1156.

‘‘Evañce taṃ jano jaññā, yathā jānāmi taṃ ahaṃ;

Ārakā parivajjeyya, gūthaṭṭhānaṃva pāvuse’’.

1157.

‘‘Evametaṃ mahāvīra, yathā samaṇa bhāsasi;

Ettha ceke visīdanti, paṅkamhiva jaraggavo.

1158.

‘‘Ākāsamhi haliddiyā, yo maññetha rajetave;

Aññena vāpi raṅgena, vighātudayameva taṃ.

1159.

‘‘Tadākāsasamaṃ cittaṃ, ajjhattaṃ susamāhitaṃ;

Mā pāpacitte āsādi, aggikhandhaṃva pakkhimā.

1160.

‘‘Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ;

Āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

1161.

‘‘Passa cittakataṃ rūpaṃ, maṇinā kuṇḍalena ca;

Aṭṭhiṃ tacena onaddhaṃ, saha vatthehi sobhati.

1162.

‘‘Alattakakatā pādā, mukhaṃ cuṇṇakamakkhitaṃ;

Alaṃ bālassa mohāya, no ca pāragavesino.

1163.

‘‘Aṭṭhapadakatā kesā, nettā añjanamakkhitā;

Alaṃ bālassa mohāya, no ca pāragavesino.

1164.

‘‘Añjanīva navā cittā, pūtikāyo alaṅkato;

Alaṃ bālassa mohāya, no ca pāragavesino.

1165.

‘‘Odahi migavo pāsaṃ, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, kaddante migabandhake.

1166.

‘‘Chinno pāso migavassa, nāsadā vāguraṃ migo;

Bhutvā nivāpaṃ gacchāma, socante migaluddake.

1167.

‘‘Tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ;

Anekākārasampanne, sāriputtamhi nibbute.

1168.

[dī. ni. 2.221, 272; saṃ. ni. 1.186; 2.143; apa. thera 1.2.115; jā. 1.1.95] ‘‘Aniccā vata saṅkhārā uppādavaya dhammino.

Upajjitvā nirujjhanti, tesaṃ vūpasamo sukho.

1169.

‘‘Sukhumaṃ te paṭivijjhanti, vālaggaṃ usunā yathā;

Ye pañcakkhandhe passanti, parato no ca attato.

1170.

‘‘Ye ca passanti saṅkhāre, parato no ca attato;

Paccabyādhiṃsu nipuṇaṃ, vālaggaṃ usunā yathā.

1171.

[saṃ. ni. 1.21, 97] ‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje.

1172.

[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Bhavarāgappahānāya, sato bhikkhu paribbaje’’.

1173.

‘‘Codito bhāvitattena, sarīrantimadhārinā;

Migāramātupāsādaṃ, pādaṅguṭṭhena kampayiṃ.

1174.

‘‘Nayidaṃ sithilamārabbha, nayidaṃ appena thāmasā;

Nibbānamadhigantabbaṃ, sabbagantha-pamocanaṃ.

1175.

‘‘Ayañca daharo bhikkhu, ayamuttamaporiso;

Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhiniṃ [savāhanaṃ (ka.)].

1176.

‘‘Vivaramanupabhanti vijjutā, vebhārassa ca paṇḍavassa ca;

Nagavivaragato jhāyati, putto appaṭimassa tādino.

1177.

‘‘Upasanto uparato, pantasenāsano muni;

Dāyādo buddhaseṭṭhassa, brahmunā abhivandito.

1178.

‘‘Upasantaṃ uparataṃ, pantasenāsanaṃ muniṃ;

Dāyādaṃ buddhaseṭṭhassa, vanda brāhmaṇa kassapaṃ.

1179.

‘‘Yo ca jātisataṃ gacche, sabbā brāhmaṇajātiyo;

Sottiyo vedasampanno, manussesu punappunaṃ.

1180.

‘‘Ajjhāyakopi ce assa, tiṇṇaṃ vedāna pāragū;

Etassa vandanāyetaṃ, kalaṃ nāgghati soḷasiṃ.

1181.

‘‘Yo so aṭṭha vimokkhāni, purebhattaṃ aphassayi [apassayi (sī. ka.), aphussayi (syā.)];

Anulomaṃ paṭilomaṃ, tato piṇḍāya gacchati.

1182.

‘‘Tādisaṃ bhikkhuṃ māsādi [mā hani (sī.)], māttānaṃ khaṇi brāhmaṇa;

Abhippasādehi manaṃ, arahantamhi tādine;

Khippaṃ pañjaliko vanda, mā te vijaṭi matthakaṃ.

1183.

‘‘Neso passati saddhammaṃ, saṃsārena purakkhato;

Adhogamaṃ jimhapathaṃ, kummaggamanudhāvati.

1184.

‘‘Kimīva mīḷhasallitto, saṅkhāre adhimucchito;

Pagāḷho lābhasakkāre, tuccho gacchati poṭṭhilo.

1185.

‘‘Imañca passa āyantaṃ, sāriputtaṃ sudassanaṃ;

Vimuttaṃ ubhatobhāge, ajjhattaṃ susamāhitaṃ.

1186.

‘‘Visallaṃ khīṇasaṃyogaṃ, tevijjaṃ maccuhāyinaṃ;

Dakkhiṇeyyaṃ manussānaṃ, puññakkhettaṃ anuttaraṃ.

1187.

‘‘Ete sambahulā devā, iddhimanto yasassino;

Dasa devasahassāni, sabbe brahmapurohitā;

Moggallānaṃ namassantā, tiṭṭhanti pañjalīkatā.

1188.

‘‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.

1189.

‘‘Pūjito naradevena, uppanno maraṇābhibhū;

Puṇḍarīkaṃva toyena, saṅkhārenupalippati.

1190.

‘‘Yassa muhuttena sahassadhā loko, saṃvidito sabrahmakappo vasi;

Iddhiguṇe cutupapāte kāle, passati devatā sa bhikkhu.

1191.

‘‘Sāriputtova paññāya, sīlena upasamena ca;

Yopi pāraṅgato bhikkhu, etāvaparamo siyā.

1192.

‘‘Koṭisatasahassassa, attabhāvaṃ khaṇena nimmine;

Ahaṃ vikubbanāsu kusalo, vasībhūtomhi iddhiyā.

1193.

‘‘Samādhivijjāvasipāramīgato, moggallānagotto asitassa sāsane;

Dhīro samucchindi samāhitindriyo, nāgo yathā pūtilataṃva bandhanaṃ.

1194.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

1195.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

1196.

[ma. ni. 1.513] ‘‘Kīdiso nirayo āsi, yattha dussī apaccatha;

Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

1197.

‘‘Sataṃ āsi ayosaṅkū, sabbe paccattavedanā;

Īdiso nirayo āsi, yattha dussī apaccatha;

Vidhuraṃ sāvakamāsajja, kakusandhañca brāhmaṇaṃ.

1198.

‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

1199.

‘‘Majjhesarasmiṃ [sarassa (sī.), sāgarasmiṃ (ka.)] tiṭṭhanti, vimānā kappaṭhāyino;

Veḷuriyavaṇṇā rucirā, accimanto pabhassarā;

Accharā tattha naccanti, puthu nānattavaṇṇiyo.

1200.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1201.

‘‘Yo ve buddhena codito, bhikkhusaṅghassa pekkhato;

Migāramātupāsādaṃ, pādaṅguṭṭhena kampayi.

1202.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1203.

‘‘Yo vejayantapāsādaṃ, pādaṅguṭṭhena kampayi;

Iddhibalenupatthaddho, saṃvejesi ca devatā.

1204.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1204.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1205.

‘‘Yo vejayantapāsāde, sakkaṃ so paripucchati;

Api āvuso jānāsi, taṇhakkhayavimuttiyo;

Tassa sakko viyākāsi, pañhaṃ puṭṭho yathātathaṃ.

1206.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1207.

‘‘Yo brahmānaṃ paripucchati, sudhammāyaṃ ṭhito [sudhammāyā’bhito (syā.)] sabhaṃ;

Ajjāpi tyāvuso sā diṭṭhi, yā te diṭṭhi pure ahu;

Passasi vītivattantaṃ, brahmaloke pabhassaraṃ.

1208.

‘‘Tassa brahmā viyākāsi, pañhaṃ puṭṭho yathātathaṃ;

Na me mārisa sā diṭṭhi, yā me diṭṭhi pure ahu.

1209.

‘‘Passāmi vītivattantaṃ, brahmaloke pabhassaraṃ;

Sohaṃ ajja kathaṃ vajjaṃ, ahaṃ niccomhi sassato.

1210.

‘‘Yo etamabhijānāti…pe… kaṇha dukkhaṃ nigacchasi.

1211.

‘‘Yo mahāneruno kūṭaṃ, vimokkhena aphassayi [apassayi (sī. ka.)];

Vanaṃ pubbavidehānaṃ, ye ca bhūmisayā narā.

1212.

‘‘Yo etamabhijānāti, bhikkhu buddhassa sāvako;

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasi.

1213.

‘‘Na ve aggi cetayati, ahaṃ bālaṃ ḍahāmīti;

Bālova jalitaṃ aggiṃ, āsajja naṃ paḍayhati.

1214.

‘‘Evameva tuvaṃ māra, āsajja naṃ tathāgataṃ;

Sayaṃ ḍahissasi attānaṃ, bālo aggiṃva samphusaṃ.

1215.

‘‘Apuññaṃ pasavī māro, āsajja naṃ tathāgataṃ;

Kiṃ nu maññasi pāpima, na me pāpaṃ vipaccati.

1216.

‘‘Karato te cīyate [miyyate (sabbattha) ma. ni. 1.513 passitabbaṃ] pāpaṃ, cirarattāya antaka;

Māra nibbinda buddhamhā, āsaṃ mākāsi bhikkhusu.

1217.

‘‘Iti māraṃ atajjesi, bhikkhu bhesakaḷāvane;

Tato so dummano yakkho, tatthevantaradhāyathā’’ti.

Itthaṃ sudaṃ āyasmā mahāmoggallāno [mahāmoggalāno (ka.)] thero gāthāyo abhāsitthāti.

Saṭṭhinipāto niṭṭhito.

Tatruddānaṃ –

Saṭṭhikamhi nipātamhi, moggallāno mahiddhiko;

Ekova theragāthāyo, aṭṭhasaṭṭhi bhavanti tāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app