14. Cuddasakanipāto

1. Khadiravaniyarevatattheragāthā

645.

‘‘Yadā ahaṃ pabbajito, agārasmānagāriyaṃ;

Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhitaṃ.

646.

‘‘‘Ime haññantu vajjhantu, dukkhaṃ pappontu pāṇino’;

Saṅkappaṃ nābhijānāmi, imasmiṃ dīghamantare.

647.

‘‘Mettañca abhijānāmi, appamāṇaṃ subhāvitaṃ;

Anupubbaṃ paricitaṃ, yathā buddhena desitaṃ.

648.

‘‘Sabbamitto sabbasakho, sabbabhūtānukampako;

Mettacittañca [mettaṃ cittaṃ (sī. syā.)] bhāvemi, abyāpajjarato [abyāpajjharato (sī. syā.)] sadā.

649.

‘‘Asaṃhīraṃ asaṃkuppaṃ, cittaṃ āmodayāmahaṃ;

Brahmavihāraṃ bhāvemi, akāpurisasevitaṃ.

650.

‘‘Avitakkaṃ samāpanno, sammāsambuddhasāvako;

Ariyena tuṇhībhāvena, upeto hoti tāvade.

651.

‘‘Yathāpi pabbato selo, acalo suppatiṭṭhito;

Evaṃ mohakkhayā bhikkhu, pabbatova na vedhati.

652.

‘‘Anaṅgaṇassa posassa, niccaṃ sucigavesino;

Vālaggamattaṃ pāpassa, abbhamattaṃva khāyati.

653.

‘‘Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ;

Evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā.

654.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, nibbisaṃ bhatako yathā.

655.

‘‘Nābhinandāmi maraṇaṃ…pe… sampajāno patissato.

656.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, bhavanetti samūhatā.

657.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo.

658.

‘‘Sampādethappamādena, esā me anusāsanī;

Handāhaṃ parinibbissaṃ, vippamuttomhi sabbadhī’’ti.

… Khadiravaniyarevato thero….

2. Godattattheragāthā

659.

‘‘Yathāpi bhaddo ājañño, dhure yutto dhurassaho [dhurāsaho (aṭṭha.)];

Mathito atibhārena, saṃyugaṃ nātivattati.

660.

‘‘Evaṃ paññāya ye tittā, samuddo vārinā yathā;

Na pare atimaññanti, ariyadhammova pāṇinaṃ.

661.

‘‘Kāle kālavasaṃ pattā, bhavābhavavasaṃ gatā;

Narā dukkhaṃ nigacchanti, tedha socanti māṇavā [mānavā (sī.)].

662.

‘‘Unnatā sukhadhammena, dukkhadhammena conatā;

Dvayena bālā haññanti, yathābhūtaṃ adassino.

663.

‘‘Ye ca dukkhe sukhasmiñca, majjhe sibbinimaccagū;

Ṭhitā te indakhīlova, na te unnataonatā.

664.

‘‘Na heva lābhe nālābhe, na yase na ca kittiyā;

Na nindāyaṃ pasaṃsāya, na te dukkhe sukhamhi.

665.

‘‘Sabbattha te na limpanti, udabinduva pokkhare;

Sabbattha sukhitā dhīrā, sabbattha aparājitā.

666.

‘‘Dhammena ca alābho yo, yo ca lābho adhammiko;

Alābho dhammiko seyyo, yaṃ ce lābho adhammiko.

667.

‘‘Yaso ca appabuddhīnaṃ, viññūnaṃ ayaso ca yo;

Ayasova seyyo viññūnaṃ, na yaso appabuddhinaṃ.

668.

‘‘Dummedhehi pasaṃsā ca, viññūhi garahā ca yā;

Garahāva seyyo viññūhi, yaṃ ce bālappasaṃsanā.

669.

‘‘Sukhañca kāmamayikaṃ, dukkhañca pavivekiyaṃ;

Pavivekadukkhaṃ seyyo, yaṃ ce kāmamayaṃ sukhaṃ.

670.

‘‘Jīvitañca adhammena, dhammena maraṇañca yaṃ;

Maraṇaṃ dhammikaṃ seyyo, yaṃ ce jīve adhammikaṃ.

671.

‘‘Kāmakopappahīnā ye, santacittā bhavābhave;

Caranti loke asitā, natthi tesaṃ piyāpiyaṃ.

672.

‘‘Bhāvayitvāna bojjhaṅge, indriyāni balāni ca;

Pappuyya paramaṃ santiṃ, parinibbantināsavā’’ti.

… Godatto thero….

Cuddasakanipāto niṭṭhito.

Tatruddānaṃ –

Revato ceva godatto, therā dve te mahiddhikā;

Cuddasamhi nipātamhi, gāthāyo aṭṭhavīsatīti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app