3. Tikanipāto

1. Aṅgaṇikabhāradvājattheragāthā

219.

‘‘Ayoni suddhimanvesaṃ, aggiṃ paricariṃ vane;

Suddhimaggaṃ ajānanto, akāsiṃ amaraṃ tapaṃ [akāsiṃ aparaṃ tapaṃ (syā.), akāsiṃ amataṃ tapaṃ (ka.)].

220.

‘‘Taṃ sukhena sukhaṃ laddhaṃ, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

221.

‘‘Brahmabandhu pure āsiṃ, idāni khomhi brāhmaṇo;

Tevijjo nhātako [nahātako (sī. aṭṭha.)] camhi, sottiyo camhi vedagū’’ti.

… Aṅgaṇikabhāradvājo thero….

2. Paccayattheragāthā

222.

‘‘Pañcāhāhaṃ pabbajito, sekho appattamānaso,

Vihāraṃ me paviṭṭhassa, cetaso paṇidhī ahu.

223.

‘‘Nāsissaṃ na pivissāmi, vihārato na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

224.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Paccayo thero….

3. Bākulattheragāthā

225.

‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.

226.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

227.

‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;

Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.

… Bākulo [bākkulo (sī.)] thero….

4. Dhaniyattheragāthā

228.

‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;

Saṅghikaṃ nātimaññeyya, cīvaraṃ pānabhojanaṃ.

229.

‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;

Ahi mūsikasobbhaṃva, sevetha sayanāsanaṃ.

230.

‘‘Sukhaṃ ce jīvituṃ icche, sāmaññasmiṃ apekkhavā;

Itarītarena tusseyya, ekadhammañca bhāvaye’’ti.

… Dhaniyo thero….

5. Mātaṅgaputtattheragāthā

231.

‘‘Atisītaṃ atiuṇhaṃ, atisāyamidaṃ ahu;

Iti vissaṭṭhakammante, khaṇā accenti māṇave.

232.

‘‘Yo ca sītañca uṇhañca, tiṇā bhiyyo na maññati;

Karaṃ purisakiccāni, so sukhā na vihāyati.

233.

‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;

Urasā panudissāmi, vivekamanubrūhaya’’nti.

… Mātaṅgaputto thero….

6. Khujjasobhitattheragāthā

234.

‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;

Tesaññataroyamāyuvā, dvāre tiṭṭhati khujjasobhito.

235.

‘‘Ye cittakathī bahussutā, samaṇā pāṭaliputtavāsino;

Tesaññataroyamāyuvā, dvāre tiṭṭhati māluterito.

236.

‘‘Suyuddhena suyiṭṭhena, saṅgāmavijayena ca;

Brahmacariyānuciṇṇena, evāyaṃ sukhamedhatī’’ti.

… Khujjasobhito thero….

7. Vāraṇattheragāthā

237.

‘‘Yodha koci manussesu, parapāṇāni hiṃsati;

Asmā lokā paramhā ca, ubhayā dhaṃsate naro.

238.

‘‘Yo ca mettena cittena, sabbapāṇānukampati;

Bahuñhi so pasavati, puññaṃ tādisako naro.

239.

‘‘Subhāsitassa sikkhetha, samaṇūpāsanassa ca;

Ekāsanassa ca raho, cittavūpasamassa cā’’ti.

… Vāraṇo thero….

8. Vassikattheragāthā

240.

‘‘Ekopi saddho medhāvī, assaddhānīdha ñātinaṃ;

Dhammaṭṭho sīlasampanno, hoti atthāya bandhunaṃ.

241.

‘‘Niggayha anukampāya, coditā ñātayo mayā;

Ñātibandhavapemena, kāraṃ katvāna bhikkhusu.

242.

‘‘Te abbhatītā kālaṅkatā, pattā te tidivaṃ sukhaṃ;

Bhātaro mayhaṃ mātā ca, modanti kāmakāmino’’ti.

… Vassiko [passiko (sī. syā. pī.)] thero….

9. Yasojattheragāthā

243.

‘‘Kālapabbaṅgasaṅkāso, kiso dhamanisanthato;

Mattaññū annapānamhi, adīnamanaso naro’’.

244.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

Nāgo saṅgāmasīseva, sato tatrādhivāsaye.

245.

‘‘Yathā brahmā tathā eko, yathā devo tathā duve;

Yathā gāmo tathā tayo, kolāhalaṃ tatuttari’’nti.

… Yasojo thero….

10. Sāṭimattiyattheragāthā

246.

‘‘Ahu tuyhaṃ pure saddhā, sā te ajja na vijjati;

Yaṃ tuyhaṃ tuyhamevetaṃ, natthi duccaritaṃ mama.

247.

‘‘Aniccā hi calā saddā, evaṃ diṭṭhā hi sā mayā;

Rajjantipi virajjanti, tattha kiṃ jiyyate muni.

248.

‘‘Paccati munino bhattaṃ, thokaṃ thokaṃ kule kule;

Piṇḍikāya carissāmi, atthi jaṅghabalaṃ [jaṅghābalaṃ (sī.)] mamā’’ti.

… Sāṭimattiyo thero….

11. Upālittheragāthā

249.

‘‘Saddhāya abhinikkhamma, navapabbajito navo;

Mitte bhajeyya kalyāṇe, suddhājīve atandite.

250.

‘‘Saddhāya abhinikkhamma, navapabbajito navo;

Saṅghasmiṃ viharaṃ bhikkhu, sikkhetha vinayaṃ budho.

251.

‘‘Saddhāya abhinikkhamma, navapabbajito navo;

Kappākappesu kusalo, careyya apurakkhato’’ti.

… Upālitthero….

12. Uttarapālattheragāthā

252.

‘‘Paṇḍitaṃ vata maṃ santaṃ, alamatthavicintakaṃ;

Pañca kāmaguṇā loke, sammohā pātayiṃsu maṃ.

253.

‘‘Pakkhando māravisaye, daḷhasallasamappito;

Asakkhiṃ maccurājassa, ahaṃ pāsā pamuccituṃ.

254.

‘‘Sabbe kāmā pahīnā me, bhavā sabbe padālitā [vidālitā (sī. pī. aṭṭha.)];

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Uttarapālo thero….

13. Abhibhūtattheragāthā

255.

‘‘Suṇātha ñātayo sabbe, yāvantettha samāgatā;

Dhammaṃ vo desayissāmi, dukkhā jāti punappunaṃ.

256.

[saṃ. ni. 1.185] ‘‘Ārambhatha [ārabhatha (sī. syā.), ārabbhatha (ka.)] nikkamatha, yuñjatha buddhasāsane;

Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaro.

257.

‘‘Yo imasmiṃ dhammavinaye, appamatto vihassati [vihessati (syā. pī.)];

Pahāya jātisaṃsāraṃ, dukkhassantaṃ karissatī’’ti.

… Abhibhūto thero….

14. Gotamattheragāthā

258.

‘‘Saṃsaraṃ hi nirayaṃ agacchissaṃ, petalokamagamaṃ punappunaṃ;

Dukkhamamhipi tiracchānayoniyaṃ, nekadhā hi vusitaṃ ciraṃ mayā.

259.

‘‘Mānusopi ca bhavobhirādhito, saggakāyamagamaṃ sakiṃ sakiṃ;

Rūpadhātusu arūpadhātusu, nevasaññisu asaññisuṭṭhitaṃ.

260.

‘‘Sambhavā suviditā asārakā, saṅkhatā pacalitā saderitā;

Taṃ viditvā mahamattasambhavaṃ, santimeva satimā samajjhaga’’nti.

… Gotamo thero….

15. Hāritattheragāthā

261.

‘‘Yo pubbe karaṇīyāni, pacchā so kātumicchati;

Sukhā so dhaṃsate ṭhānā, pacchā ca manutappati.

262.

‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

263.

‘‘Susukhaṃ vata nibbānaṃ, sammāsambuddhadesitaṃ;

Asokaṃ virajaṃ khemaṃ, yattha dukkhaṃ nirujjhatī’’ti.

… Hārito thero….

16. Vimalattheragāthā

264.

‘‘Pāpamitte vivajjetvā, bhajeyyuttamapuggalaṃ;

Ovāde cassa tiṭṭheyya, patthento acalaṃ sukhaṃ.

265.

‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

266.

‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

… Vimalo thero….

Tikanipāto niṭṭhito.

Tatruddānaṃ –

Aṅgaṇiko bhāradvājo, paccayo bākulo isi;

Dhaniyo mātaṅgaputto, sobhito vāraṇo isi.

Vassiko ca yasojo ca, sāṭimattiyupāli ca;

Uttarapālo abhibhūto, gotamo hāritopi ca.

Thero tikanipātamhi, nibbāne vimalo kato;

Aṭṭhatālīsa gāthāyo, therā soḷasa kittitāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app