Nội Dung Chính

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Theragāthāpāḷi

Nidānagāthā

Sīhānaṃva nadantānaṃ, dāṭhīnaṃ girigabbhare;

Suṇātha bhāvitattānaṃ, gāthā atthūpanāyikā [attūpanāyikā (sī. ka.)].

Yathānāmā yathāgottā, yathādhammavihārino;

Yathādhimuttā sappaññā, vihariṃsu atanditā.

Tattha tattha vipassitvā, phusitvā accutaṃ padaṃ;

Katantaṃ paccavekkhantā, imamatthamabhāsisuṃ.

1. Ekakanipāto

1. Paṭhamavaggo

1. Subhūtittheragāthā

1.

‘‘Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ;

Cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi vassa devā’’ti.

Itthaṃ sudaṃ [itthaṃ sumaṃ (ka. aṭṭha.)] āyasmā subhūtitthero gāthaṃ abhāsitthāti.

2. Mahākoṭṭhikattheragāthā

2.

‘‘Upasanto uparato, mantabhāṇī anuddhato;

Dhunāti pāpake dhamme, dumapattaṃva māluto’’ti.

Itthaṃ sudaṃ āyasmā mahākoṭṭhiko [mahākoṭṭhito (sī. syā.)] thero gāthaṃ abhāsitthāti.

3. Kaṅkhārevatattheragāthā

3.

‘‘Paññaṃ imaṃ passa tathāgatānaṃ, aggi yathā pajjalito nisīthe;

Ālokadā cakkhudadā bhavanti, ye āgatānaṃ vinayanti kaṅkha’’nti.

Itthaṃ sudaṃ āyasmā kaṅkhārevato thero gāthaṃ abhāsitthāti.

4. Puṇṇattheragāthā

4.

‘‘Sambhireva samāsetha, paṇḍitehatthadassibhi;

Atthaṃ mahantaṃ gambhīraṃ, duddasaṃ nipuṇaṃ aṇuṃ;

Dhīrā samadhigacchanti, appamattā vicakkhaṇā’’ti.

Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto [mantāniputto (syā. ka.)] thero gāthaṃ abhāsitthāti.

5. Dabbattheragāthā

5.

‘‘Yo duddamiyo damena danto, dabbo santusito vitiṇṇakaṅkho;

Vijitāvī apetabheravo hi, dabbo so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā dabbo thero gāthaṃ abhāsitthāti.

6. Sītavaniyattheragāthā

6.

‘‘Yo sītavanaṃ upagā bhikkhu, eko santusito samāhitatto;

Vijitāvī apetalomahaṃso, rakkhaṃ kāyagatāsatiṃ dhitimā’’ti.

Itthaṃ sudaṃ āyasmā sītavaniyo thero gāthaṃ abhāsitthāti.

7. Bhalliyattheragāthā

7.

‘‘Yopānudī maccurājassa senaṃ, naḷasetuṃva sudubbalaṃ mahogho;

Vijitāvī apetabheravo hi, danto so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā bhalliyo thero gāthaṃ abhāsitthāti.

8. Vīrattheragāthā

8.

‘‘Yo duddamiyo damena danto, vīro santusito vitiṇṇakaṅkho;

Vijitāvī apetalomahaṃso, vīro so parinibbuto ṭhitatto’’ti.

Itthaṃ sudaṃ āyasmā vīro thero gāthaṃ abhāsitthāti.

9. Pilindavacchattheragāthā

9.

‘‘Svāgataṃ na durāgataṃ [nāpagataṃ (sī. syā.)], nayidaṃ dumantitaṃ mama;

Saṃvibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgami’’nti.

Itthaṃ sudaṃ āyasmā pilindavaccho [pilindivaccho (sī.)] thero gāthaṃ abhāsitthāti.

10. Puṇṇamāsattheragāthā

10.

‘‘Vihari apekkhaṃ idha vā huraṃ vā, yo vedagū samito yatatto;

Sabbesu dhammesu anūpalitto, lokassa jaññā udayabbayañcā’’ti.

Itthaṃ sudaṃ āyasmā puṇṇamāso thero gāthaṃ abhāsitthāti.

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Subhūti koṭṭhiko thero, kaṅkhārevatasammato;

Mantāṇiputto dabbo ca, sītavaniyo ca bhalliyo;

Vīro pilindavaccho ca, puṇṇamāso tamonudoti.

2. Dutiyavaggo

1. Cūḷavacchattheragāthā

11.

‘‘Pāmojjabahulo bhikkhu, dhamme buddhappavedite;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukha’’nti.

… Cūḷavaccho [cūlagavaccho (sī.)] thero….

2. Mahāvacchattheragāthā

12.

‘‘Paññābalī sīlavatūpapanno, samāhito jhānarato satīmā;

Yadatthiyaṃ bhojanaṃ bhuñjamāno, kaṅkhetha kālaṃ idha vītarāgo’’ti.

… Mahāvaccho [mahāgavaccho (sī.)] thero….

3. Vanavacchattheragāthā

13.

‘‘Nīlabbhavaṇṇā rucirā, sītavārī sucindharā;

Indagopakasañchannā, te selā ramayanti ma’’nti.

… Vanavaccho thero….

4. Sivakasāmaṇeragāthā

14.

‘‘Upajjhāyo maṃ avaca, ito gacchāma sīvaka;

Gāme me vasati kāyo, araññaṃ me gato mano;

Semānakopi gacchāmi, natthi saṅgo vijānata’’nti.

… Sivako sāmaṇero….

5. Kuṇḍadhānattheragāthā

15.

‘‘Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañcasaṅgātigo bhikkhu, oghatiṇṇoti vuccatī’’ti.

… Kuṇḍadhāno thero….

6. Belaṭṭhasīsattheragāthā

16.

‘‘Yathāpi bhaddo ājañño, naṅgalāvattanī sikhī;

Gacchati appakasirena, evaṃ rattindivā mama;

Gacchanti appakasirena, sukhe laddhe nirāmise’’ti.

… Belaṭṭhasīso thero….

7. Dāsakattheragāthā

17.

‘‘Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti.

… Dāsako thero….

8. Siṅgālapituttheragāthā

18.

‘‘Ahu buddhassa dāyādo, bhikkhu bhesakaḷāvane;

Kevalaṃ aṭṭhisaññāya, apharī pathaviṃ [paṭhaviṃ (sī. syā.)] imaṃ;

Maññehaṃ kāmarāgaṃ so, khippameva pahissatī’’ti [pahīyabhi (sabbattha pāḷiyaṃ)].

… Siṅgālapitā [sīgālapitā (sī.)] thero….

9. Kulattheragāthā

19.

[dha. pa. 80, 145 dhammapadepi] ‘‘Udakaṃ hi nayanti nettikā, usukārā namayanti [damayanti (ka.)] tejanaṃ;

Dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā’’ti.

… Kulo [kuṇḍalo (sī.), kuḷo (syā. ka.)] thero….

10. Ajitattheragāthā

20.

‘‘Maraṇe me bhayaṃ natthi, nikanti natthi jīvite;

Sandehaṃ nikkhipissāmi, sampajāno paṭissato’’ti [patissatoti (sī. syā.)];;

… Ajito thero ….

Vaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Cūḷavaccho mahāvaccho, vanavaccho ca sīvako;

Kuṇḍadhāno ca belaṭṭhi, dāsako ca tatopari;

Siṅgālapitiko thero, kulo ca ajito dasāti.

3. Tatiyavaggo

1. Nigrodhattheragāthā

21.

‘‘Nāhaṃ bhayassa bhāyāmi, satthā no amatassa kovido;

Yattha bhayaṃ nāvatiṭṭhati, tena maggena vajanti bhikkhavo’’ti.

… Nigrodho thero….

2. Cittakattheragāthā

22.

‘‘Nīlā sugīvā sikhino, morā kārambhiyaṃ [kāraṃviyaṃ (sī.), kāraviyaṃ (syā.)] abhinadanti;

Te sītavātakīḷitā [sītavātakadditakalitā (sī.), sītavātakalitā (syā.)], suttaṃ jhāyaṃ [jhānaṃ (syā.), jhāyiṃ (?)] nibodhentī’’ti.

… Cittako thero….

3. Gosālattheragāthā

23.

‘‘Ahaṃ kho veḷugumbasmiṃ, bhutvāna madhupāyasaṃ;

Padakkhiṇaṃ sammasanto, khandhānaṃ udayabbayaṃ;

Sānuṃ paṭigamissāmi, vivekamanubrūhaya’’nti.

… Gosālo thero….

4. Sugandhattheragāthā

24.

‘‘Anuvassiko pabbajito, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Sugandho thero….

5. Nandiyattheragāthā

25.

‘‘Obhāsajātaṃ phalagaṃ, cittaṃ yassa abhiṇhaso;

Tādisaṃ bhikkhumāsajja, kaṇha dukkhaṃ nigacchasī’’ti.

… Nandiyo thero….

6. Abhayattheragāthā

26.

‘‘Sutvā subhāsitaṃ vācaṃ, buddhassādiccabandhuno;

Paccabyadhiṃ hi nipuṇaṃ, vālaggaṃ usunā yathā’’ti.

… Abhayo thero….

7. Lomasakaṅgiyattheragāthā

27.

‘‘Dabbaṃ kusaṃ poṭakilaṃ, usīraṃ muñjapabbajaṃ;

Urasā panudissāmi, vivekamanubrūhaya’’nti.

… Lomasakaṅgiyo thero….

8. Jambugāmikaputtattheragāthā

28.

‘‘Kacci no vatthapasuto, kacci no bhūsanārato;

Kacci sīlamayaṃ gandhaṃ, kiṃ tvaṃ vāyasi [kacci sīlamayaṃ gandhaṃ, tvaṃ vāsi (syā.)] netarā pajā’’ti.

… Jambugāmikaputto thero….

9. Hāritattheragāthā

29.

‘‘Samunnamayamattānaṃ, usukārova tejanaṃ;

Cittaṃ ujuṃ karitvāna, avijjaṃ bhinda hāritā’’ti.

… Hārito thero….

10. Uttiyattheragāthā

30.

‘‘Ābādhe me samuppanne, sati me udapajjatha;

Ābādho me samuppanno, kālo me nappamajjitu’’nti.

… Uttiyo thero….

Vaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Nigrodho cittako thero, gosālathero sugandho;

Nandiyo abhayo thero, thero lomasakaṅgiyo;

Jambugāmikaputto ca, hārito uttiyo isīti.

4. Catutthavaggo

1. Gahvaratīriyattheragāthā

31.

‘‘Phuṭṭho ḍaṃsehi makasehi, araññasmiṃ brahāvane;

Nāgo saṃgāmasīseva, sato tatrādhivāsaye’’ti.

… Gahvaratīriyo thero….

2. Suppiyattheragāthā

32.

‘‘Ajaraṃ jīramānena, tappamānena nibbutiṃ;

Nimiyaṃ [nimmissaṃ (sī.), nirāmisaṃ (syā.), nimineyyaṃ (?)] paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti.

… Suppiyo thero….

3. Sopākattheragāthā

33.

‘‘Yathāpi ekaputtasmiṃ, piyasmiṃ kusalī siyā;

Evaṃ sabbesu pāṇesu, sabbattha kusalo siyā’’ti.

… Sopāko thero….

4. Posiyattheragāthā

34.

‘‘Anāsannavarā etā, niccameva vijānatā;

Gāmā araññamāgamma, tato gehaṃ upāvisi [upāvisiṃ (sī.)];

Tato uṭṭhāya pakkāmi, anāmantetvā [anāmantiya (sī.)] posiyo’’ti.

… Posiyo thero….

5. Sāmaññakānittheragāthā

35.

‘‘Sukhaṃ sukhattho labhate tadācaraṃ, kittiñca pappoti yasassa vaḍḍhati;

Yo ariyamaṭṭhaṅgikamañjasaṃ ujuṃ, bhāveti maggaṃ amatassa pattiyā’’ti.

… Sāmaññakānitthero….

6. Kumāputtattheragāthā

36.

‘‘Sādhu sutaṃ sādhu caritakaṃ, sādhu sadā aniketavihāro;

Atthapucchanaṃ padakkhiṇakammaṃ, etaṃ sāmaññamakiñcanassā’’ti.

… Kumāputto thero….

7. Kumāputtasahāyakattheragāthā

37.

‘‘Nānājanapadaṃ yanti, vicarantā asaññatā;

Samādhiñca virādhenti, kiṃsu raṭṭhacariyā karissati;

Tasmā vineyya sārambhaṃ, jhāyeyya apurakkhato’’ti.

… Kumāputtattherassa sahāyako thero….

8. Gavampatittheragāthā

38.

‘‘Yo iddhiyā sarabhuṃ aṭṭhapesi, so gavampati asito anejo;

Taṃ sabbasaṅgātigataṃ mahāmuniṃ, devā namassanti bhavassa pāragu’’nti.

… Gavampatitthero….

9. Tissattheragāthā

39.

[saṃ. ni. 1.21, 97]‘‘Sattiyā viya omaṭṭho, ḍayhamānova [ḍayhamāneva (sabbattha)] matthake;

Kāmarāgappahānāya, sato bhikkhu paribbaje’’ti.

… Tisso thero….

10. Vaḍḍhamānattheragāthā

40.

‘‘Sattiyā viya omaṭṭho, ḍayhamānova matthake;

Bhavarāgappahānāya, sato bhikkhu paribbaje’’ti.

… Vaḍḍhamāno thero….

Vaggo catuttho niṭṭhito.

Tassuddānaṃ –

Gahvaratīriyo suppiyo, sopāko ceva posiyo;

Sāmaññakāni kumāputto, kumāputtasahāyako;

Gavampati tissatthero, vaḍḍhamāno mahāyasoti.

5. Pañcamavaggo

1. Sirivaḍḍhattheragāthā

41.

‘‘Vivaramanupatanti vijjutā, vebhārassa ca paṇḍavassa ca;

Nagavivaragato ca jhāyati, putto appaṭimassa tādino’’ti.

… Sirivaḍḍho thero….

2. Khadiravaniyattheragāthā

42.

‘‘Cāle upacāle sīsūpacāle ( ) [(cālā upacālā, sīsūpacālā) (ka.)] patissatā [paṭissatikā (syā. ka.)] nu kho viharatha;

Āgato vo vālaṃ viya vedhī’’ti.

… Khadiravaniyo thero….

3. Sumaṅgalattheragāthā

43.

‘‘Sumuttiko sumuttiko sāhu, sumuttikomhi tīhi khujjakehi;

Asitāsu mayā naṅgalāsu, mayā khuddakuddālāsu mayā.

Yadipi idhameva idhameva, atha vāpi alameva alameva;

Jhāya sumaṅgala jhāya sumaṅgala, appamatto vihara sumaṅgalā’’ti.

… Sumaṅgalo thero….

4. Sānuttheragāthā

44.

[saṃ. ni. 1.239] ‘‘Mataṃ vā amma rodanti, yo vā jīvaṃ na dissati;

Jīvantaṃ maṃ amma passantī, kasmā maṃ amma rodasī’’ti.

… Sānutthero….

5. Ramaṇīyavihārittheragāthā

45.

‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;

Evaṃ dassanasampannaṃ, sammāsambuddhasāvaka’’nti.

… Ramaṇīyavihāritthero….

6. Samiddhittheragāthā

46.

‘‘Saddhāyāhaṃ pabbajito, agārasmānagāriyaṃ;

Sati paññā ca me vuḍḍhā, cittañca susamāhitaṃ;

Kāmaṃ karassu rūpāni, neva maṃ byādhayissasī’’ti [bādhayissasīti (sī.), byāthayissasīti (?)].

… Samiddhitthero….

7. Ujjayattheragāthā

47.

‘‘Namo te buddha vīratthu, vippamuttosi sabbadhi;

Tuyhāpadāne viharaṃ, viharāmi anāsavo’’ti.

… Ujjayo thero….

8. Sañjayattheragāthā

48.

‘‘Yato ahaṃ pabbajito, agārasmānagāriyaṃ;

Nābhijānāmi saṅkappaṃ, anariyaṃ dosasaṃhita’’nti.

… Sañjayo thero….

9. Rāmaṇeyyakattheragāthā

49.

‘‘Cihacihābhinadite [vihavihābhinadite (sī. syā.)], sippikābhirutehi ca;

Na me taṃ phandati cittaṃ, ekattanirataṃ hi me’’ti.

… Rāmaṇeyyako thero….

10. Vimalattheragāthā

50.

‘‘Dharaṇī ca siñcati vāti, māluto vijjutā carati nabhe;

Upasamanti vitakkā, cittaṃ susamāhitaṃ mamā’’ti.

… Vimalo thero….

Vaggo pañcamo niṭṭhito.

Tassuddānaṃ –

Sirīvaḍḍho revato thero, sumaṅgalo sānusavhayo ;

Ramaṇīyavihārī ca, samiddhiujjayasañjayā;

Rāmaṇeyyo ca so thero, vimalo ca raṇañjahoti.

6. Chaṭṭhavaggo

1. Godhikattheragāthā

51.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Cittaṃ susamāhitañca mayhaṃ, atha ce patthayasi pavassa devā’’ti.

… Godhiko thero….

2. Subāhuttheragāthā

52.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Cittaṃ susamāhitañca kāye, atha ce patthayasi pavassa devā’’ti.

… Subāhutthero….

3. Valliyattheragāthā

53.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi appamatto, atha ce patthayasi pavassa devā’’ti.

… Valliyo thero….

4. Uttiyattheragāthā

54.

‘‘Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā;

Tassaṃ viharāmi adutiyo, atha ce patthayasi pavassa devā’’ti.

… Uttiyo thero….

5. Añjanavaniyattheragāthā

55.

‘‘Āsandiṃ kuṭikaṃ katvā, ogayha añjanaṃ vanaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Añjanavaniyo thero….

6. Kuṭivihārittheragāthā

56.

‘‘Ko kuṭikāyaṃ bhikkhu kuṭikāyaṃ, vītarāgo susamāhitacitto;

Evaṃ jānāhi āvuso, amoghā te kuṭikā katā’’ti.

… Kuṭivihāritthero….

7. Dutiyakuṭivihārittheragāthā

57.

‘‘Ayamāhu purāṇiyā kuṭi, aññaṃ patthayase navaṃ kuṭiṃ;

Āsaṃ kuṭiyā virājaya, dukkhā bhikkhu puna navā kuṭī’’ti.

… Dutiyakuṭivihāritthero….

8. Ramaṇīyakuṭikattheragāthā

58.

‘‘Ramaṇīyā me kuṭikā, saddhādeyyā manoramā;

Na me attho kumārīhi, yesaṃ attho tahiṃ gacchatha nāriyo’’ti.

… Ramaṇīyakuṭiko thero….

9. Kosalavihārittheragāthā

59.

‘‘Saddhāyāhaṃ pabbajito, araññe me kuṭikā katā;

Appamatto ca ātāpī, sampajāno patissato’’ti [paṭissatoti (ka.)].

… Kosalavihāritthero….

10. Sīvalittheragāthā

60.

‘‘Te me ijjhiṃsu saṅkappā, yadattho pāvisiṃ kuṭiṃ;

Vijjāvimuttiṃ paccesaṃ, mānānusayamujjaha’’nti.

… Sīvalitthero….

Vaggo chaṭṭho niṭṭhito.

Tassuddānaṃ –

Godhiko ca subāhu ca, valliyo uttiyo isi;

Añjanavaniyo thero, duve kuṭivihārino;

Ramaṇīyakuṭiko ca, kosalavhayasīvalīti.

7. Sattamavaggo

1. Vappattheragāthā

61.

‘‘Passati passo passantaṃ, apassantañca passati;

Apassanto apassantaṃ, passantañca na passatī’’ti.

… Vappo thero….

2. Vajjiputtattheragāthā

62.

‘‘Ekakā mayaṃ araññe viharāma, apaviddhaṃva vanasmiṃ dārukaṃ;

Tassa me bahukā pihayanti, nerayikā viya saggagāmina’’nti.

… Vajjiputto thero….

3. Pakkhattheragāthā

63.

‘‘Cutā patanti patitā, giddhā ca punarāgatā;

Kataṃ kiccaṃ rataṃ rammaṃ, sukhenanvāgataṃ sukha’’nti.

… Pakkho thero….

4. Vimalakoṇḍaññattheragāthā

64.

‘‘Dumavhayāya uppanno, jāto paṇḍaraketunā;

Ketuhā ketunāyeva, mahāketuṃ padhaṃsayī’’ti.

… Vimalakoṇḍañño thero….

5. Ukkhepakatavacchattheragāthā

65.

‘‘Ukkhepakatavacchassa, saṅkalitaṃ bahūhi vassehi;

Taṃ bhāsati gahaṭṭhānaṃ, sunisinno uḷārapāmojjo’’ti.

… Ukkhepakatavaccho thero….

6. Meghiyattheragāthā

66.

‘‘Anusāsi mahāvīro, sabbadhammāna pāragū;

Tassāhaṃ dhammaṃ sutvāna, vihāsiṃ santike sato;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Meghiyo thero….

7. Ekadhammasavanīyattheragāthā

67.

‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Ekadhammasavanīyo thero….

8. Ekudāniyattheragāthā

68.

[udā. 37; pāci. 153] ‘‘Adhicetaso appamajjato, munino monapathesu sikkhato;

Sokā na bhavanti tādino, upasantassa sadā satīmato’’ti.

… Ekudāniyo thero….

9. Channattheragāthā

69.

‘‘Sutvāna dhammaṃ mahato mahārasaṃ, sabbaññutaññāṇavarena desitaṃ;

Maggaṃ papajjiṃ [papajjaṃ (ka.)] amatassa pattiyā, so yogakkhemassa pathassa kovido’’ti.

… Channo thero….

10. Puṇṇattheragāthā

70.

‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

Manussesu ca devesu, sīlapaññāṇato jaya’’nti.

… Puṇṇo thero….

Vaggo sattamo niṭṭhito.

Tassuddānaṃ –

Vappo ca vajjiputto ca, pakkho vimalakoṇḍañño;

Ukkhepakatavaccho ca, meghiyo ekadhammiko;

Ekudāniyachannā ca, puṇṇatthero mahabbaloti.

8. Aṭṭhamavaggo

1. Vacchapālattheragāthā

71.

‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;

Saṃsevitavuddhasīlinā [saṃsevitabuddhasīlinā (ka.)], nibbānaṃ na hi tena dullabha’’nti.

… Vacchapālo thero….

2. Ātumattheragāthā

72.

‘‘Yathā kaḷīro susu vaḍḍhitaggo, dunnikkhamo hoti pasākhajāto;

Evaṃ ahaṃ bhariyāyānitāya, anumaññaṃ maṃ pabbajitomhi dānī’’ti.

… Ātumo thero….

3. Māṇavattheragāthā

73.

‘‘Jiṇṇañca disvā dukhitañca byādhitaṃ, matañca disvā gatamāyusaṅkhayaṃ;

Tato ahaṃ nikkhamitūna pabbajiṃ, pahāya kāmāni manoramānī’’ti.

… Māṇavo thero….

4. Suyāmanattheragāthā

74.

‘‘Kāmacchando ca byāpādo, thinamiddhañca [thīnamiddhañca (sī. syā.)] bhikkhuno;

Uddhaccaṃ vicikicchā ca, sabbasova na vijjatī’’ti.

… Suyāmano thero….

5. Susāradattheragāthā

75.

‘‘Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati buddhi vaḍḍhati;

Bālampi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo’’ti.

… Susārado thero….

6. Piyañjahattheragāthā

76.

‘‘Uppatantesu nipate, nipatantesu uppate;

Vase avasamānesu, ramamānesu no rame’’ti.

… Piyañjaho thero….

7. Hatthārohaputtattheragāthā

77.

‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho’’ti.

… Hatthārohaputto thero….

8. Meṇḍasirattheragāthā

78.

‘‘Anekajātisaṃsāraṃ , sandhāvissaṃ anibbisaṃ;

Tassa me dukkhajātassa, dukkhakkhandho aparaddho’’ti.

… Meṇḍasiro thero….

9. Rakkhitattheragāthā

79.

‘‘Sabbo rāgo pahīno me, sabbo doso samūhato;

Sabbo me vigato moho, sītibhūtosmi nibbuto’’ti.

… Rakkhito thero….

10. Uggattheragāthā

80.

‘‘Yaṃ mayā pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ;

Sabbametaṃ parikkhīṇaṃ, natthi dāni punabbhavo’’ti.

… Uggo thero….

Vaggo aṭṭhamo niṭṭhito.

Tassuddānaṃ –

Vacchapālo ca yo thero, ātumo māṇavo isi;

Suyāmano susārado, thero yo ca piyañjaho;

Ārohaputto meṇḍasiro, rakkhito uggasavhayoti.

9. Navamavaggo

1. Samitiguttattheragāthā

81.

‘‘Yaṃ mayā pakataṃ pāpaṃ, pubbe aññāsu jātisu;

Idheva taṃ vedanīyaṃ, vatthu aññaṃ na vijjatī’’ti.

… Samitigutto thero….

2. Kassapattheragāthā

82.

‘‘Yena yena subhikkhāni, sivāni abhayāni ca;

Tena puttaka gacchassu, mā sokāpahato bhavā’’ti.

… Kassapo thero….

3. Sīhattheragāthā

83.

‘‘Sīhappamatto vihara, rattindivamatandito;

Bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussaya’’nti.

… Sīho thero….

4. Nītattheragāthā

84.

‘‘Sabbarattiṃ supitvāna, divā saṅgaṇike rato;

Kudāssu nāma dummedho, dukkhassantaṃ karissatī’’ti.

… Nīto thero….

5. Sunāgattheragāthā

85.

‘‘Cittanimittassa kovido, pavivekarasaṃ vijāniya;

Jhāyaṃ nipako patissato, adhigaccheyya sukhaṃ nirāmisa’’nti.

… Sunāgo thero….

6. Nāgitattheragāthā

86.

‘‘Ito bahiddhā puthu aññavādinaṃ, maggo na nibbānagamo yathā ayaṃ;

Itissu saṅghaṃ bhagavānusāsati, satthā sayaṃ pāṇitaleva dassaya’’nti.

… Nāgito thero….

7. Paviṭṭhattheragāthā

87.

‘‘Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Paviṭṭho thero….

8. Ajjunattheragāthā

88.

‘‘Asakkhiṃ vata attānaṃ, uddhātuṃ udakā thalaṃ;

Vuyhamāno mahogheva, saccāni paṭivijjhaha’’nti.

… Ajjuno thero….

9. (Paṭhama)-devasabhattheragāthā

89.

‘‘Uttiṇṇā paṅkapalipā, pātālā parivajjitā;

Mutto oghā ca ganthā ca, sabbe mānā visaṃhatā’’ti.

… Devasabho thero….

10. Sāmidattattheragāthā

90.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Vikkhīṇo jātisaṃsāro, natthi dāni punabbhavo’’ti.

… Sāmidatto thero….

Vaggo navamo niṭṭhito.

Tassuddānaṃ –

Thero samitigutto ca, kassapo sīhasavhayo;

Nīto sunāgo nāgito, paviṭṭho ajjuno isi;

Devasabho ca yo thero, sāmidatto mahabbaloti.

10. Dasamavaggo

1. Paripuṇṇakattheragāthā

91.

‘‘Na tathā mataṃ satarasaṃ, sudhannaṃ yaṃ mayajja paribhuttaṃ;

Aparimitadassinā gotamena, buddhena desito dhammo’’ti.

… Paripuṇṇako thero….

2. Vijayattheragāthā

92.

‘‘Yassāsavā parikkhīṇā, āhāre ca anissito;

Suññatā animitto ca, vimokkho yassa gocaro;

Ākāseva sakuntānaṃ, padaṃ tassa durannaya’’nti.

… Vijayo thero….

3. Erakattheragāthā

93.

‘‘Dukkhā kāmā eraka, na sukhā kāmā eraka;

Yo kāme kāmayati, dukkhaṃ so kāmayati eraka;

Yo kāme na kāmayati, dukkhaṃ so na kāmayati erakā’’ti.

… Erako thero….

4. Mettajittheragāthā

94.

‘‘Namo hi tassa bhagavato, sakyaputtassa sirīmato;

Tenāyaṃ aggappattena, aggadhammo [aggo dhammo (sī.)] sudesito’’ti.

… Mettaji thero….

5. Cakkhupālattheragāthā

95.

‘‘Andhohaṃ hatanettosmi, kantāraddhānapakkhando [pakkhanno (sī.), pakkanto (syā. sī. aṭṭha.)];

Sayamānopi gacchissaṃ, na sahāyena pāpenā’’ti.

… Cakkhupālo thero….

6. Khaṇḍasumanattheragāthā

96.

‘‘Ekapupphaṃ cajitvāna, asīti [asītiṃ (sī.)] vassakoṭiyo;

Saggesu paricāretvā, sesakenamhi nibbuto’’ti.

… Khaṇḍasumano thero….

7. Tissattheragāthā

97.

‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecana’’nti.

… Tisso thero….

8. Abhayattheragāthā

98.

‘‘Rūpaṃ disvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;

Tassa vaḍḍhanti āsavā, bhavamūlopagāmino’’ti [bhavamūlā bhavagāminoti (sī. ka.)].

… Abhayo thero….

9. Uttiyattheragāthā

99.

‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;

Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;

Tassa vaḍḍhanti āsavā, saṃsāraṃ upagāmino’’ti.

… Uttiyo thero….

10. (Dutiya)-devasabhattheragāthā

100.

‘‘Sammappadhānasampanno, satipaṭṭhānagocaro;

Vimuttikusumasañchanno, parinibbissatyanāsavo’’ti.

… Devasabho thero….

Vaggo dasamo niṭṭhito.

Tassuddānaṃ –

Paripuṇṇako ca vijayo, erako mettajī muni;

Cakkhupālo khaṇḍasumano, tisso ca abhayo tathā;

Uttiyo ca mahāpañño, thero devasabhopi cāti.

11. Ekādasamavaggo

1. Belaṭṭhānikattheragāthā

101.

‘‘Hitvā gihittaṃ anavositatto, mukhanaṅgalī odariko kusīto;

Mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando’’ti.

… Belaṭṭhāniko thero….

2. Setucchattheragāthā

102.

‘‘Mānena vañcitāse, saṅkhāresu saṃkilissamānāse;

Lābhālābhena mathitā, samādhiṃ nādhigacchantī’’ti.

… Setuccho thero….

3. Bandhurattheragāthā

103.

‘‘Nāhaṃ etena atthiko, sukhito dhammarasena tappito;

Pitvā [pītvāna (sī. syā.)] rasaggamuttamaṃ, na ca kāhāmi visena santhava’’nti.

… Bandhuro [bandhano (ka.)] thero….

4. Khitakattheragāthā

104.

‘‘Lahuko vata me kāyo, phuṭṭho ca pītisukhena vipulena;

Tūlamiva eritaṃ mālutena, pilavatīva me kāyo’’ti.

… Khitako thero….

5. Malitavambhattheragāthā

105.

‘‘Ukkaṇṭhitopi na vase, ramamānopi pakkame;

Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇo’’ti.

… Malitavambho thero….

6. Suhemantattheragāthā

106.

‘‘Sataliṅgassa atthassa, satalakkhaṇadhārino;

Ekaṅgadassī dummedho, satadassī ca paṇḍito’’ti.

… Suhemanto thero….

7. Dhammasavattheragāthā

107.

‘‘Pabbajiṃ tulayitvāna, agārasmānagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Dhammasavo thero….

8. Dhammasavapituttheragāthā

108.

‘‘Sa vīsavassasatiko, pabbajiṃ anagāriyaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Dhammasavapitu thero….

9. Saṅgharakkhitattheragāthā

109.

‘‘Na nūnāyaṃ paramahitānukampino, rahogato anuvigaṇeti sāsanaṃ;

Tathāhayaṃ viharati pākatindriyo, migī yathā taruṇajātikā vane’’ti.

… Saṅgharakkhito thero….

10. Usabhattheragāthā

110.

‘‘Nagā nagaggesu susaṃvirūḷhā, udaggameghena navena sittā;

Vivekakāmassa araññasaññino, janeti bhiyyo usabhassa kalyata’’nti.

… Usabho thero….

Vaggo ekādasamo niṭṭhito.

Tassuddānaṃ –

Belaṭṭhāniko setuccho, bandhuro khitako isi;

Malitavambho suhemanto, dhammasavo dhammasavapitā;

Saṅgharakkhitatthero ca, usabho ca mahāmunīti.

12. Dvādasamavaggo

1. Jentattheragāthā

111.

‘‘Duppabbajjaṃ ve duradhivāsā gehā, dhammo gambhīro duradhigamā bhogā;

Kicchā vutti no itarītareneva, yuttaṃ cintetuṃ satatamaniccata’’nti.

… Jento thero….

2. Vacchagottattheragāthā

112.

‘‘Tevijjohaṃ mahājhāyī, cetosamathakovido;

Sadattho me anuppatto, kataṃ buddhassa sāsana’’nti.

… Vacchagotto thero….

3. Vanavacchattheragāthā

113.

‘‘Acchodikā puthusilā,gonaṅgulamigāyutā;

Ambusevālasañchannā, te selā ramayanti ma’’nti.

… Vanavaccho thero….

4. Adhimuttattheragāthā

114.

‘‘Kāyaduṭṭhullagaruno, hiyyamānamhi [hīyamānamhi (sī.)] jīvite;

Sarīrasukhagiddhassa, kuto samaṇasādhutā’’ti.

… Adhimutto thero….

5. Mahānāmattheragāthā

115.

‘‘Esāvahiyyase pabbatena, bahukuṭajasallakikena [sallakitena (sī.), sallarikena (syā.)];

Nesādakena girinā, yasassinā paricchadenā’’ti.

… Mahānāmo thero….

6. Pārāpariyattheragāthā

116.

‘‘Chaphassāyatane hitvā, guttadvāro susaṃvuto;

Aghamūlaṃ vamitvāna, patto me āsavakkhayo’’ti.

… Pārāpariyo [pārāsariyo (sī.), pāraṃpariyo (ka.)] thero ….

7. Yasattheragāthā

117.

‘‘Suvilitto suvasano,sabbābharaṇabhūsito;

Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti.

… Yaso thero….

8. Kimilattheragāthā

118.

‘‘Abhisattova nipatati, vayo rūpaṃ aññamiva tatheva santaṃ;

Tasseva sato avippavasato, aññasseva sarāmi attāna’’nti.

… Kimilo [kimbilo (sī. syā.)] thero….

9. Vajjiputtattheragāthā

119.

‘‘Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;

Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī’’ti.

… Vajjiputto thero….

10. Isidattattheragāthā

120.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dukkhakkhayo anuppatto,patto me āsavakkhayo’’ti.

… Isidatto thero….

Vaggo dvādasamo niṭṭhito.

Tassuddānaṃ –

Jento ca vacchagotto ca, vaccho ca vanasavhayo;

Adhimutto mahānāmo, pārāpariyo yasopi ca;

Kimilo vajjiputto ca, isidatto mahāyasoti.

Ekakanipāto niṭṭhito.

Tatruddānaṃ –

Vīsuttarasataṃ therā, katakiccā anāsavā;

Ekakeva nipātamhi, susaṅgītā mahesibhīti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app