2. Dukanipāto

1. Paṭhamavaggo

1. Uttarattheragāthā

121.

‘‘Natthi koci bhavo nicco, saṅkhārā vāpi sassatā;

Uppajjanti ca te khandhā, cavanti aparāparaṃ.

122.

‘‘Etamādīnaṃ ñatvā, bhavenamhi anatthiko;

Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti.

Itthaṃ sudaṃ āyasmā uttaro thero gāthāyo abhāsitthāti.

2. Piṇḍolabhāradvājattheragāthā

123.

‘‘Nayidaṃ anayena jīvitaṃ, nāhāro hadayassa santiko;

Āhāraṭṭhitiko samussayo, iti disvāna carāmi esanaṃ.

124.

‘‘Paṅkoti hi naṃ pavedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho’’ti.

Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero gāthāyo abhāsitthāti.

3. Valliyattheragāthā

125.

‘‘Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;

Dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.

126.

‘‘Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;

Niggahītosi paññāya, neva dūraṃ gamissatī’’ti.

… Valliyo thero….

4. Gaṅgātīriyattheragāthā

127.

‘‘Tiṇṇaṃ me tālapattānaṃ, gaṅgātīre kuṭī katā;

Chavasittova me patto, paṃsukūlañca cīvaraṃ.

128.

‘‘Dvinnaṃ antaravassānaṃ, ekā vācā me bhāsitā;

Tatiye antaravassamhi, tamokhandho [tamokkhandho (sī. syā.)] padālito’’ti.

… Gaṅgātīriyo thero….

5. Ajinattheragāthā

129.

‘‘Api ce hoti tevijjo, maccuhāyī anāsavo;

Appaññātoti naṃ bālā, avajānanti ajānatā.

130.

‘‘Yo ca kho annapānassa, lābhī hotīdha puggalo;

Pāpadhammopi ce hoti, so nesaṃ hoti sakkato’’ti.

… Ajino thero….

6. Meḷajinattheragāthā

131.

‘‘Yadāhaṃ dhammamassosiṃ, bhāsamānassa satthuno;

Na kaṅkhamabhijānāmi, sabbaññūaparājite.

132.

‘‘Satthavāhe mahāvīre, sārathīnaṃ varuttame;

Magge paṭipadāyaṃ vā, kaṅkhā mayhaṃ na vijjatī’’ti.

… Meḷajino thero….

7. Rādhattheragāthā

133.

[dha. pa. 13 dhammapade] ‘‘Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

134.

[dha. pa. 14 dhammapade] ‘‘Yathā agāraṃ succhannaṃ, vuḍḍhī na samativijjhati;

Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhatī’’ti.

… Rādho thero….

8. Surādhattheragāthā

135.

‘‘Khīṇā hi mayhaṃ jāti, vusitaṃ jinasāsanaṃ;

Pahīno jālasaṅkhāto, bhavanetti samūhatā.

136.

‘‘Yassatthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Surādho thero….

9. Gotamattheragāthā

137.

‘‘Sukhaṃ supanti munayo, ye itthīsu na bajjhare;

Sadā ve rakkhitabbāsu, yāsu saccaṃ sudullabhaṃ.

138.

‘‘Vadhaṃ carimha te kāma, anaṇā dāni te mayaṃ;

Gacchāma dāni nibbānaṃ, yattha gantvā na socatī’’ti.

… Gotamo thero….

10. Vasabhattheragāthā

139.

‘‘Pubbe hanati attānaṃ, pacchā hanati so pare;

Suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.

140.

‘‘Na brāhmaṇo bahivaṇṇo, anto vaṇṇo hi brāhmaṇo;

Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī’’ti.

… Vasabho thero….

Vaggo paṭhamo niṭṭhito.

Tassuddānaṃ –

Uttaro ceva piṇḍolo, valliyo tīriyo isi;

Ajino ca meḷajino, rādho surādho gotamo;

Vasabhena ime honti, dasa therā mahiddhikāti.

2. Dutiyavaggo

1. Mahācundattheragāthā

141.

‘‘Sussūsā sutavaddhanī, sutaṃ paññāya vaddhanaṃ;

Paññāya atthaṃ jānāti, ñāto attho sukhāvaho.

142.

‘‘Sevetha pantāni senāsanāni, careyya saṃyojanavippamokkhaṃ;

Sace ratiṃ nādhigaccheyya tattha, saṅghe vase rakkhitatto satimā’’ti.

… Mahācundo thero….

2. Jotidāsattheragāthā

143.

‘‘Ye kho te veṭhamissena [veghamissena (sī. syā.), ve gamissena, vekhamissena (ka.)], nānattena ca kammunā;

Manusse uparundhanti, pharusūpakkamā janā;

Tepi tattheva kīranti, na hi kammaṃ panassati.

144.

‘‘Yaṃ karoti naro kammaṃ, kalyāṇaṃ yadi pāpakaṃ;

Tassa tasseva dāyādo, yaṃ yaṃ kammaṃ pakubbatī’’ti.

… Jotidāso thero….

3. Heraññakānittheragāthā

145.

‘‘Accayanti ahorattā, jīvitaṃ uparujjhati;

Āyu khīyati maccānaṃ, kunnadīnaṃva odakaṃ.

146.

‘‘Atha pāpāni kammāni, karaṃ bālo na bujjhati;

Pacchāssa kaṭukaṃ hoti, vipāko hissa pāpako’’ti.

… Heraññakānitthero….

4. Somamittattheragāthā

147.

‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

148.

‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti.

… Somamitto thero….

5. Sabbamittattheragāthā

149.

‘‘Jano janamhi sambaddho [sambaddho (syā. ka.)], janamevassito jano;

Jano janena heṭhīyati, heṭheti ca [bodhiyati, bādheti ca (ka.)] jano janaṃ.

150.

‘‘Ko hi tassa janenattho, janena janitena vā;

Janaṃ ohāya gacchaṃ taṃ, heṭhayitvā [bādhayitvā (ka.)] bahuṃ jana’’nti.

… Sabbamitto thero….

6. Mahākāḷattheragāthā

151.

‘‘Kāḷī itthī brahatī dhaṅkarūpā, satthiñca bhetvā aparañca satthiṃ;

Bāhañca bhetvā aparañca bāhaṃ, sīsañca bhetvā dadhithālakaṃva;

Esā nisinnā abhisandahitvā.

152.

‘‘Yo ve avidvā upadhiṃ karoti, punappunaṃ dukkhamupeti mando;

Tasmā pajānaṃ upadhiṃ na kayirā, māhaṃ puna bhinnasiro sayissa’’nti [passissanti (ka.)].

… Mahākāḷo thero….

7. Tissattheragāthā

153.

‘‘Bahū sapatte labhati, muṇḍo saṅghāṭipāruto;

Lābhī annassa pānassa, vatthassa sayanassa ca.

154.

‘‘Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ;

Appalābho anavassuto, sato bhikkhu paribbaje’’ti.

… Tisso thero….

8. Kimilattheragāthā

155.

‘‘Pācīnavaṃsadāyamhi , sakyaputtā sahāyakā;

Pahāyānappake bhoge, uñchāpattāgate ratā.

156.

‘‘Āraddhavīriyā pahitattā, niccaṃ daḷhaparakkamā;

Ramanti dhammaratiyā, hitvāna lokiyaṃ rati’’nti.

… Kimilo [kimbilo (sī. syā. pī.)] thero….

9. Nandattheragāthā

157.

‘‘Ayoniso manasikārā, maṇḍanaṃ anuyuñjisaṃ;

Uddhato capalo cāsiṃ, kāmarāgena aṭṭito.

158.

‘‘Upāyakusalenāhaṃ, buddhenādiccabandhunā;

Yoniso paṭipajjitvā, bhave cittaṃ udabbahi’’nti.

… Nando thero….

10. Sirimattheragāthā

159.

‘‘Pare ca naṃ pasaṃsanti, attā ce asamāhito;

Moghaṃ pare pasaṃsanti, attā hi asamāhito.

160.

‘‘Pare ca naṃ garahanti, attā ce susamāhito;

Moghaṃ pare garahanti, attā hi susamāhito’’ti.

… Sirimā thero….

Vaggo dutiyo niṭṭhito.

Tassuddānaṃ –

Cundo ca jotidāso ca, thero heraññakāni ca;

Somamitto sabbamitto, kālo tisso ca kimilo [kimbilo (sī. syā. pī.), chandalakkhaṇānulomaṃ];

Nando ca sirimā ceva, dasa therā mahiddhikāti.

3. Tatiyavaggo

1. Uttarattheragāthā

161.

‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā;

Bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.

162.

‘‘Sohaṃ khandhe pariññāya, abbahitvāna [abbuhitvāna (ka.)] jāliniṃ;

Bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti.

… Uttaro thero….

2. Bhaddajittheragāthā

163.

‘‘Panādo nāma so rājā, yassa yūpo suvaṇṇayo;

Tiriyaṃ soḷasubbedho [soḷasapabbedho (sī. aṭṭha.), soḷasabbāṇo (?)], ubbhamāhu [uddhamāhu (sī.), uccamāhu (syā.)] sahassadhā.

164.

‘‘Sahassakaṇḍo satageṇḍu, dhajālu haritāmayo;

Anaccuṃ tattha gandhabbā, chasahassāni sattadhā’’ti.

… Bhaddajitthero….

3. Sobhitattheragāthā

165.

‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo;

Pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.

166.

‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;

Pañca kappasatānāhaṃ, ekarattiṃ anussari’’nti.

… Sobhito thero….

4. Valliyattheragāthā

167.

‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;

Karissaṃ nāvarajjhissaṃ [nāvarujjhissaṃ (ka. sī. ka.)], passa vīriyaṃ parakkama.

168.

‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;

Ahaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti.

… Valliyo thero….

5. Vītasokattheragāthā

169.

‘‘Kese me olikhissanti, kappako upasaṅkami;

Tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.

170.

‘‘Tuccho kāyo adissittha, andhakāro tamo byagā;

Sabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti.

… Vītasoko thero….

6. Puṇṇamāsattheragāthā

171.

‘‘Pañca nīvaraṇe hitvā, yogakkhemassa pattiyā;

Dhammādāsaṃ gahetvāna, ñāṇadassanamattano.

172.

‘‘Paccavekkhiṃ imaṃ kāyaṃ, sabbaṃ santarabāhiraṃ;

Ajjhattañca bahiddhā ca, tuccho kāyo adissathā’’ti.

… Puṇṇamāso thero….

7. Nandakattheragāthā

173.

‘‘Yathāpi bhaddo ājañño, khalitvā patitiṭṭhati;

Bhiyyo laddāna saṃvegaṃ, adīno vahate dhuraṃ.

174.

‘‘Evaṃ dassanasampannaṃ, sammāsambuddhasāvakaṃ;

Ājānīyaṃ maṃ dhāretha, puttaṃ buddhassa orasa’’nti.

… Nandako thero….

8. Bharatattheragāthā

175.

‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ;

Sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.

176.

‘‘Yāya no anukampāya, amhe pabbājayī muni;

So no attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Bharato thero….

9. Bhāradvājattheragāthā

177.

‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare;

Vīrā vijitasaṅgāmā, jetvā māraṃ savāhaniṃ [savāhanaṃ (bahūsu)].

178.

‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;

Ahañca vitto sumano, puttaṃ disvā anāsava’’nti.

… Bhāradvājo thero….

10. Kaṇhadinnattheragāthā

179.

‘‘Upāsitā sappurisā, sutā dhammā abhiṇhaso;

Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhaṃ.

180.

‘‘Bhavarāgahatassa me sato, bhavarāgo puna me na vijjati;

Na cāhu na ca me bhavissati, na ca me etarahi vijjatī’’ti.

… Kaṇhadinno thero….

Vaggo tatiyo niṭṭhito.

Tassuddānaṃ –

Uttaro bhaddajitthero, sobhito valliyo isi;

Vītasoko ca yo thero, puṇṇamāso ca nandako;

Bharato bhāradvājo ca, kaṇhadinno mahāmunīti.

4. Catutthavaggo

1. Migasirattheragāthā

181.

‘‘Yato ahaṃ pabbajito, sammāsambuddhasāsane;

Vimuccamāno uggacchiṃ, kāmadhātuṃ upaccagaṃ.

182.

‘‘Brahmuno pekkhamānassa, tato cittaṃ vimucci me;

Akuppā me vimuttīti, sabbasaṃyojanakkhayā’’ti.

… Migasiro thero….

2. Sivakattheragāthā

183.

‘‘Aniccāni gahakāni, tattha tattha punappunaṃ;

Gahakāraṃ [gahakārakaṃ (sī. pī.)] gavesanto, dukkhā jāti punappunaṃ.

184.

‘‘Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi;

Sabbā te phāsukā bhaggā, thūṇikā [thūṇirā (pī. ka.), dhuṇirā (syā.)] ca vidālitā [padālitā (sī. syā.)];

Vimariyādikataṃ cittaṃ, idheva vidhamissatī’’ti.

… Sivako [sīvako (sī.)] thero….

3. Upavāṇattheragāthā

185.

‘‘Arahaṃ sugato loke, vātehābādhito [… bādhito (ka.)] muni;

Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.

186.

‘‘Pūjito pūjaneyyānaṃ [pūjanīyānaṃ (sī.)], sakkareyyāna sakkato;

Apacitopaceyyānaṃ [apacanīyānaṃ (sī.), apacineyyānaṃ (syā.)], tassa icchāmi hātave’’ti.

… Upavāṇo thero….

4. Isidinnattheragāthā

187.

‘‘Diṭṭhā mayā dhammadharā upāsakā, kāmā aniccā iti bhāsamānā;

Sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te apekkhā.

188.

‘‘Addhā na jānanti yatodha dhammaṃ, kāmā aniccā iti cāpi āhu;

Rāgañca tesaṃ na balatthi chettuṃ, tasmā sitā puttadāraṃ dhanañcā’’ti.

… Isidinno thero….

5. Sambulakaccānattheragāthā

189.

‘‘Devo ca vassati devo ca gaḷagaḷāyati,

Ekako cāhaṃ bherave bile viharāmi;

Tassa mayhaṃ ekakassa bherave bile viharato,

Natthi bhayaṃ vā chambhitattaṃ vā lomahaṃso vā.

190.

‘‘Dhammatā mamasā yassa me, ekakassa bherave bile;

Viharato natthi bhayaṃ vā, chambhitattaṃ vā lomahaṃso vā’’ti.

… Sambulakaccāno [sambahulakaccāno (ka.)] thero….

6. Nitakattheragāthā

191.

[udā. 34 udānepi] ‘‘Kassa selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kuppanīye na kuppati;

Yassevaṃ bhāvitaṃ cittaṃ, kuto taṃ dukkhamessati.

192.

‘‘Mama selūpamaṃ cittaṃ, ṭhitaṃ nānupakampati;

Virattaṃ rajanīyesu, kuppanīye na kuppati;

Mamevaṃ bhāvitaṃ cittaṃ, kuto maṃ dukkhamessatī’’ti.

… Nitako [khitako (sī. syā.)] thero….

7. Soṇapoṭiriyattheragāthā

193.

‘‘Na tāva supituṃ hoti, ratti nakkhattamālinī;

Paṭijaggitumevesā, ratti hoti vijānatā.

194.

‘‘Hatthikkhandhāvapatitaṃ , kuñjaro ce anukkame;

Saṅgāme me mataṃ seyyo, yañce jīve parājito’’ti.

… Soṇo poṭiriyo [selissariyo (sī.), poṭṭiriyaputto (syā.)] thero ….

8. Nisabhattheragāthā

195.

‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

Saddhāya gharā nikkhamma, dukkhassantakaro bhave.

196.

‘‘Nābhinandāmi maraṇaṃ, nābhinandāmi jīvitaṃ;

Kālañca paṭikaṅkhāmi, sampajāno patissato’’ti.

… Nisabho thero….

9. Usabhattheragāthā

197.

‘‘Ambapallavasaṅkāsaṃ, aṃse katvāna cīvaraṃ;

Nisinno hatthigīvāyaṃ, gāmaṃ piṇḍāya pāvisiṃ.

198.

‘‘Hatthikkhandhato oruyha, saṃvegaṃ alabhiṃ tadā;

Sohaṃ ditto tadā santo, patto me āsavakkhayo’’ti.

… Usabho thero….

10. Kappaṭakurattheragāthā

199.

‘‘Ayamiti kappaṭo kappaṭakuro, acchāya atibharitāya [atibhariyāya (sī. ka.), accaṃ bharāya (syā.)];

Amataghaṭikāyaṃ dhammakaṭamatto [dhammakaṭapatto (syā. ka. aṭṭha.), dhammakaṭamaggo (sī. aṭṭha.)], katapadaṃ jhānāni ocetuṃ.

200.

‘‘Mā kho tvaṃ kappaṭa pacālesi, mā tvaṃ upakaṇṇamhi tāḷessaṃ;

Na hi [na vā (ka.)] tvaṃ kappaṭa mattamaññāsi, saṅghamajjhamhi pacalāyamānoti.

… Kappaṭakuro thero….

Vaggo catuttho niṭṭhito.

Tassuddānaṃ –

Migasiro sivako ca, upavāno ca paṇḍito;

Isidinno ca kaccāno, nitako ca mahāvasī;

Poṭiriyaputto nisabho, usabho kappaṭakuroti.

5. Pañcamavaggo

1. Kumārakassapattheragāthā

201.

‘‘Aho buddhā aho dhammā, aho no satthu sampadā;

Yattha etādisaṃ dhammaṃ, sāvako sacchikāhi’’ti.

202.

‘‘Asaṅkheyyesu kappesu, sakkāyādhigatā ahū;

Tesamayaṃ pacchimako, carimoyaṃ samussayo;

Jātimaraṇasaṃsāro, natthi dāni punabbhavo’’ti.

… Kumārakassapo thero….

2. Dhammapālattheragāthā

203.

‘‘Yo have daharo bhikkhu, yuñjati buddhasāsane;

Jāgaro sa hi suttesu [patisuttesu (sī. ka.)], amoghaṃ tassa jīvitaṃ.

204.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

… Dhammapālo thero….

3. Brahmālittheragāthā

205.

‘‘Kassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi kassa [tassa (bahūsu)] pihayanti tādino’’ti.

206.

[dha. pa. 94 dhammapadepi] ‘‘Mayhindriyāni samathaṅgatāni, assā yathā sārathinā sudantā;

Pahīnamānassa anāsavassa, devāpi mayhaṃ pihayanti tādino’’ti.

… Brahmāli thero….

4. Mogharājattheragāthā

207.

‘‘Chavipāpaka cittabhaddaka, mogharāja satataṃ samāhito;

Hemantikasītakālarattiyo [hemantikakālarattiyo (ka.)], bhikkhu tvaṃsi kathaṃ karissasi’’.

208.

‘‘Sampannasassā magadhā, kevalā iti me sutaṃ;

Palālacchannako seyyaṃ, yathaññe sukhajīvino’’ti.

… Mogharājā thero….

5. Visākhapañcālaputtattheragāthā

209.

‘‘Na ukkhipe no ca parikkhipe pare, okkhipe pāragataṃ na eraye;

Na cattavaṇṇaṃ parisāsu byāhare, anuddhato sammitabhāṇi subbato.

210.

‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;

Saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabha’’nti.

… Visākho pañcālaputto thero ….

6. Cūḷakattheragāthā

211.

‘‘Nadanti morā susikhā supekhuṇā, sunīlagīvā sumukhā sugajjino;

Susaddalā cāpi mahāmahī ayaṃ, subyāpitambu suvalāhakaṃ nabhaṃ.

212.

‘‘Sukallarūpo sumanassa jhāyataṃ [jhāyitaṃ (syā. ka.)], sunikkamo sādhu subuddhasāsane;

Susukkasukkaṃ nipuṇaṃ sududdasaṃ, phusāhi taṃ uttamamaccutaṃ pada’’nti.

… Cūḷako [cūlako (sī. aṭṭha.)] thero….

7. Anūpamattheragāthā

213.

‘‘Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;

Tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.

214.

‘‘Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;

Satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti.

… Anūpamo thero….

8. Vajjitattheragāthā

215.

‘‘Saṃsaraṃ dīghamaddhānaṃ, gatīsu parivattisaṃ;

Apassaṃ ariyasaccāni, andhabhūto [andhībhūto (ka.)] puthujjano.

216.

‘‘Tassa me appamattassa, saṃsārā vinaḷīkatā;

Sabbā gatī samucchinnā, natthi dāni punabbhavo’’ti.

… Vajjito thero….

9. Sandhitattheragāthā

217.

‘‘Assatthe haritobhāse, saṃvirūḷhamhi pādape;

Ekaṃ buddhagataṃ saññaṃ, alabhitthaṃ [alabhiṃ haṃ (ka.)] patissato.

218.

‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

Tassā saññāya vāhasā, patto me āsavakkhayo’’ti.

… Sandhito thero….

Vaggo pañcamo niṭṭhito.

Tassuddānaṃ –

Kumārakassapo thero, dhammapālo ca brahmāli;

Mogharājā visākho ca, cūḷako ca anūpamo;

Vajjito sandhito thero, kilesarajavāhanoti.

Dukanipāto niṭṭhito.

Tatruddānaṃ –

Gāthādukanipātamhi, navuti ceva aṭṭha ca;

Therā ekūnapaññāsaṃ, bhāsitā nayakovidāti.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app