9. Navakanipāto

1. Bhūtattheragāthā

518.

‘‘Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;

Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.

519.

‘‘Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;

Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.

520.

‘‘Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;

Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.

521.

‘‘Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;

Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.

522.

‘‘Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;

Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

523.

‘‘Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;

Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.

524.

‘‘Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;

Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

525.

‘‘Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;

Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.

526.

‘‘Yadā sukhī malakhilasokanāsano, niraggaḷo nibbanatho visallo;

Sabbāsave byantikatova jhāyati, tato ratiṃ paramataraṃ na vindatī’’ti.

… Bhūto thero….

Navakanipāto niṭṭhito.

Tatruddānaṃ –

Bhūto tathaddaso thero, eko khaggavisāṇavā;

Navakamhi nipātamhi, gāthāyopi imā navāti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

 

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app