10. Dasakanipāto

1. Kāḷudāyittheragāthā

527.

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.

528.

‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti;

Pattaṃ pahāya phalamāsasānā [phalamāsamāno (ka.)], kālo ito pakkamanāya vīra.

529.

‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;

Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.

530.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

531.

[saṃ. ni. 1.198] ‘‘Punappunaṃ ceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

532.

[saṃ. ni. 1.198] ‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;

Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

533.

‘‘Vīro have sattayugaṃ puneti, yasmiṃ kule jāyati bhūripañño;

Maññāmahaṃ sakkati devadevo, tayā hi jāto [tayābhijāto (sī.)] muni saccanāmo.

534.

‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;

Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.

535.

‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;

Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.

536.

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti.

… Kāḷudāyī thero….

2. Ekavihāriyattheragāthā

537.

‘‘Purato pacchato vāpi, aparo ce na vijjati;

Atīva phāsu bhavati, ekassa vasato vane.

538.

‘‘Handa eko gamissāmi, araññaṃ buddhavaṇṇitaṃ;

Phāsu [phāsuṃ (syā. pī.)] ekavihārissa, pahitattassa bhikkhuno.

539.

‘‘Yogī-pītikaraṃ rammaṃ, mattakuñjarasevitaṃ;

Eko attavasī khippaṃ, pavisissāmi kānanaṃ.

540.

‘‘Supupphite sītavane, sītale girikandare;

Gattāni parisiñcitvā, caṅkamissāmi ekako.

541.

‘‘Ekākiyo adutiyo, ramaṇīye mahāvane;

Kadāhaṃ viharissāmi, katakicco anāsavo.

542.

‘‘Evaṃ me kattukāmassa, adhippāyo samijjhatu;

Sādhiyissāmahaṃyeva, nāñño aññassa kārako.

543.

‘‘Esa bandhāmi sannāhaṃ, pavisissāmi kānanaṃ;

Na tato nikkhamissāmi, appatto āsavakkhayaṃ.

544.

‘‘Mālute upavāyante, sīte surabhigandhike [gandhake (syā. pī. ka.)];

Avijjaṃ dālayissāmi, nisinno nagamuddhani.

545.

‘‘Vane kusumasañchanne, pabbhāre nūna sītale;

Vimuttisukhena sukhito, ramissāmi giribbaje.

546.

‘‘Sohaṃ paripuṇṇasaṅkappo, cando pannaraso yathā;

Sabbāsavaparikkhīṇo, natthi dāni punabbhavo’’ti.

… Ekavihāriyo thero….

3. Mahākappinattheragāthā

547.

‘‘Anāgataṃ yo paṭikacca [paṭigacca (sī.)] passati, hitañca atthaṃ ahitañca taṃ dvayaṃ;

Viddesino tassa hitesino vā, randhaṃ na passanti samekkhamānā.

548.

[paṭi. ma. 1.160 paṭisambhidāmagge] ‘‘Ānāpānasatī yassa, paripuṇṇā subhāvitā;

Anupubbaṃ paricitā, yathā buddhena desitā;

Somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

549.

‘‘Odātaṃ vata me cittaṃ, appamāṇaṃ subhāvitaṃ;

Nibbiddhaṃ paggahītañca, sabbā obhāsate disā.

550.

‘‘Jīvate vāpi sappañño, api vittaparikkhayo;

Paññāya ca alābhena, vittavāpi na jīvati.

551.

‘‘Paññā sutavinicchinī, paññā kittisilokavaddhanī;

Paññāsahito naro idha, api dukkhesu sukhāni vindati.

552.

‘‘Nāyaṃ ajjatano dhammo, nacchero napi abbhuto;

Yattha jāyetha mīyetha, tattha kiṃ viya abbhutaṃ.

553.

‘‘Anantaraṃ hi jātassa, jīvitā maraṇaṃ dhuvaṃ;

Jātā jātā marantīdha, evaṃdhammā hi pāṇino.

554.

‘‘Na hetadatthāya matassa hoti, yaṃ jīvitatthaṃ paraporisānaṃ;

Matamhi ruṇṇaṃ na yaso na lokyaṃ, na vaṇṇitaṃ samaṇabrāhmaṇehi.

555.

‘‘Cakkhuṃ sarīraṃ upahanti tena [upahanti ruṇṇaṃ (sī.), upahanti roṇṇaṃ (syā. pī.)], nihīyati vaṇṇabalaṃ matī ca;

Ānandino tassa disā bhavanti, hitesino nāssa sukhī bhavanti.

556.

‘‘Tasmā hi iccheyya kule vasante, medhāvino ceva bahussute ca;

Yesaṃ hi paññāvibhavena kiccaṃ, taranti nāvāya nadiṃva puṇṇa’’nti.

… Mahākappino thero….

4. Cūḷapanthakattheragāthā

557.

‘‘Dandhā mayhaṃ gatī āsi, paribhūto pure ahaṃ;

Bhātā ca maṃ paṇāmesi, ‘gaccha dāni tuvaṃ gharaṃ’.

558.

‘‘Sohaṃ paṇāmito santo [bhātā (aṭṭha.)], saṅghārāmassa koṭṭhake;

Dummano tattha aṭṭhāsiṃ, sāsanasmiṃ apekkhavā.

559.

‘‘Bhagavā tattha āgacchi [āgañchi (sī. pī.)], sīsaṃ mayhaṃ parāmasi;

Bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.

560.

‘‘Anukampāya me satthā, pādāsi pādapuñchaniṃ;

‘Etaṃ suddhaṃ adhiṭṭhehi, ekamantaṃ svadhiṭṭhitaṃ’.

561.

‘‘Tassāhaṃ vacanaṃ sutvā, vihāsiṃ sāsane rato;

Samādhiṃ paṭipādesiṃ, uttamatthassa pattiyā.

562.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

563.

‘‘Sahassakkhattumattānaṃ , nimminitvāna panthako;

Nisīdambavane ramme, yāva kālappavedanā.

564.

‘‘Tato me satthā pāhesi, dūtaṃ kālappavedakaṃ;

Paveditamhi kālamhi, vehāsādupasaṅkamiṃ [vehāsānupasaṅkamiṃ (syā. ka.)].

565.

‘‘Vanditvā satthuno pāde, ekamantaṃ nisīdahaṃ;

Nisinnaṃ maṃ viditvāna, atha satthā paṭiggahi.

566.

‘‘Āyāgo sabbalokassa, āhutīnaṃ paṭiggaho;

Puññakkhettaṃ manussānaṃ, paṭigaṇhittha dakkhiṇa’’nti.

… Cūḷapanthako thero….

5. Kappattheragāthā

567.

‘‘Nānākulamalasampuṇṇo, mahāukkārasambhavo;

Candanikaṃva paripakkaṃ, mahāgaṇḍo mahāvaṇo.

568.

‘‘Pubbaruhirasampuṇṇo, gūthakūpena gāḷhito [gūthakūpe nigāḷhito (syā. pī. ka.)];

Āpopaggharaṇo kāyo, sadā sandati pūtikaṃ.

569.

‘‘Saṭṭhikaṇḍarasambandho , maṃsalepanalepito;

Cammakañcukasannaddho, pūtikāyo niratthako.

570.

‘‘Aṭṭhisaṅghātaghaṭito, nhārusuttanibandhano;

Nekesaṃ saṃgatībhāvā, kappeti iriyāpathaṃ.

571.

‘‘Dhuvappayāto maraṇāya, maccurājassa santike;

Idheva chaḍḍayitvāna, yenakāmaṅgamo naro.

572.

‘‘Avijjāya nivuto kāyo, catuganthena ganthito;

Oghasaṃsīdano kāyo, anusayajālamotthato.

573.

‘‘Pañcanīvaraṇe yutto, vitakkena samappito;

Taṇhāmūlenānugato, mohacchādanachādito.

574.

‘‘Evāyaṃ vattate kāyo, kammayantena yantito;

Sampatti ca vipatyantā, nānābhāvo vipajjati.

575.

‘‘Yemaṃ kāyaṃ mamāyanti, andhabālā puthujjanā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavaṃ.

576.

‘‘Yemaṃ kāyaṃ vivajjenti, gūthalittaṃva pannagaṃ;

Bhavamūlaṃ vamitvāna, parinibbissantināsavā’’ti [parinibbantunāsavā (sī.)].

… Kappo thero….

6. Vaṅgantaputtaupasenattheragāthā

577.

‘‘Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ;

Seve senāsanaṃ bhikkhu, paṭisallānakāraṇā.

578.

‘‘Saṅkārapuñjā āhatvā [āhitvā (ka.)], susānā rathiyāhi ca;

Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāreyya cīvaraṃ.

579.

‘‘Nīcaṃ manaṃ karitvāna, sapadānaṃ kulā kulaṃ;

Piṇḍikāya care bhikkhu, guttadvāro susaṃvuto.

580.

‘‘Lūkhenapi vā [lūkhenapi ca (bahūsu)] santusse, nāññaṃ patthe rasaṃ bahuṃ;

Rasesu anugiddhassa, jhāne na ramatī mano.

581.

‘‘Appiccho ceva santuṭṭho, pavivitto vase muni;

Asaṃsaṭṭho gahaṭṭhehi, anāgārehi cūbhayaṃ.

582.

‘‘Yathā jaḷo va mūgo va, attānaṃ dassaye tathā;

Nātivelaṃ sambhāseyya, saṅghamajjhamhi paṇḍito.

583.

‘‘Na so upavade kañci, upaghātaṃ vivajjaye;

Saṃvuto pātimokkhasmiṃ, mattaññū cassa bhojane.

584.

‘‘Suggahītanimittassa, cittassuppādakovido;

Samaṃ anuyuñjeyya, kālena ca vipassanaṃ.

585.

‘‘Vīriyasātaccasampanno , yuttayogo sadā siyā;

Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito.

586.

‘‘Evaṃ viharamānassa, suddhikāmassa bhikkhuno;

Khīyanti āsavā sabbe, nibbutiñcādhigacchatī’’ti.

… Upaseno vaṅgantaputto thero….

7. (Apara)-gotamattheragāthā

587.

‘‘Vijāneyya sakaṃ atthaṃ, avalokeyyātha pāvacanaṃ;

Yañcettha assa patirūpaṃ, sāmaññaṃ ajjhupagatassa.

588.

‘‘Mittaṃ idha ca kalyāṇaṃ, sikkhā vipulaṃ samādānaṃ;

Sussūsā ca garūnaṃ, etaṃ samaṇassa patirūpaṃ.

589.

‘‘Buddhesu sagāravatā, dhamme apaciti yathābhūtaṃ;

Saṅghe ca cittikāro, etaṃ samaṇassa patirūpaṃ.

590.

‘‘Ācāragocare yutto, ājīvo sodhito agārayho;

Cittassa ca saṇṭhapanaṃ, etaṃ samaṇassa patirūpaṃ.

591.

‘‘Cārittaṃ atha vārittaṃ, iriyāpathiyaṃ pasādaniyaṃ;

Adhicitte ca āyogo, etaṃ samaṇassa patirūpaṃ.

592.

‘‘Āraññakāni senāsanāni, pantāni appasaddāni;

Bhajitabbāni muninā, etaṃ samaṇassa patirūpaṃ.

593.

‘‘Sīlañca bāhusaccañca, dhammānaṃ pavicayo yathābhūtaṃ;

Saccānaṃ abhisamayo, etaṃ samaṇassa patirūpaṃ.

594.

‘‘Bhāveyya ca aniccanti, anattasaññaṃ asubhasaññañca;

Lokamhi ca anabhiratiṃ, etaṃ samaṇassa patirūpaṃ.

595.

‘‘Bhāveyya ca bojjhaṅge, iddhipādāni indriyāni balāni;

Aṭṭhaṅgamaggamariyaṃ, etaṃ samaṇassa patirūpaṃ.

596.

‘‘Taṇhaṃ pajaheyya muni, samūlake āsave padāleyya;

Vihareyya vippamutto, etaṃ samaṇassa patirūpa’’nti.

… Gotamo thero….

Dasakanipāto niṭṭhito.

Tatruddānaṃ –

Kāḷudāyī ca so thero, ekavihārī ca kappino;

Cūḷapanthako kappo ca, upaseno ca gotamo;

Sattime dasake therā, gāthāyo cettha sattatīti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app