12. Dvādasakanipāto

1. Sīlavattheragāthā

608.

‘‘Sīlamevidha sikkhetha, asmiṃ loke susikkhitaṃ;

Sīlaṃ hi sabbasampattiṃ, upanāmeti sevitaṃ.

609.

‘‘Sīlaṃ rakkheyya medhāvī, patthayāno tayo sukhe;

Pasaṃsaṃ vittilābhañca, pecca sagge pamodanaṃ [pecca sagge ca modanaṃ (sī. pī.)].

610.

‘‘Sīlavā hi bahū mitte, saññamenādhigacchati;

Dussīlo pana mittehi, dhaṃsate pāpamācaraṃ.

611.

‘‘Avaṇṇañca akittiñca, dussīlo labhate naro;

Vaṇṇaṃ kittiṃ pasaṃsañca, sadā labhati sīlavā.

612.

‘‘Ādi sīlaṃ patiṭṭhā ca, kalyāṇānañca mātukaṃ;

Pamukhaṃ sabbadhammānaṃ, tasmā sīlaṃ visodhaye.

613.

‘‘Velā ca saṃvaraṃ sīlaṃ [saṃvaro sīlaṃ (sī.), saṃvarasīlaṃ (sī. aṭṭha.)], cittassa abhihāsanaṃ;

Titthañca sabbabuddhānaṃ, tasmā sīlaṃ visodhaye.

614.

‘‘Sīlaṃ balaṃ appaṭimaṃ, sīlaṃ āvudhamuttamaṃ;

Sīlamābharaṇaṃ seṭṭhaṃ, sīlaṃ kavacamabbhutaṃ.

615.

‘‘Sīlaṃ setu mahesakkho, sīlaṃ gandho anuttaro;

Sīlaṃ vilepanaṃ seṭṭhaṃ, yena vāti disodisaṃ.

616.

‘‘Sīlaṃ sambalamevaggaṃ, sīlaṃ pātheyyamuttamaṃ;

Sīlaṃ seṭṭho ativāho, yena yāti disodisaṃ.

617.

‘‘Idheva nindaṃ labhati, peccāpāye ca dummano;

Sabbattha dummano bālo, sīlesu asamāhito.

618.

‘‘Idheva kittiṃ labhati, pecca sagge ca summano;

Sabbattha sumano dhīro, sīlesu susamāhito.

619.

‘‘Sīlameva idha aggaṃ, paññavā pana uttamo;

Manussesu ca devesu, sīlapaññāṇato jaya’’nti.

… Sīlavo thero….

2. Sunītattheragāthā

620.

‘‘Nīce kulamhi jātohaṃ, daliddo appabhojano;

Hīnakammaṃ [hīnaṃ kammaṃ (syā.)] mamaṃ āsi, ahosiṃ pupphachaḍḍako.

621.

‘‘Jigucchito manussānaṃ, paribhūto ca vambhito;

Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.

622.

‘‘Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;

Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.

623.

‘‘Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;

Mameva anukampāya, aṭṭhāsi purisuttamo.

624.

‘‘Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;

Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.

625.

‘‘Tato kāruṇiko satthā, sabbalokānukampako;

‘Ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.

626.

‘‘Sohaṃ eko araññasmiṃ, viharanto atandito;

Akāsiṃ satthuvacanaṃ, yathā maṃ ovadī jino.

627.

‘‘Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;

Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ [dibbacakkhu visodhitaṃ (ka.)];

Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

628.

‘‘Tato ratyā vivasāne, sūriyassuggamanaṃ pati;

Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.

629.

‘‘‘Namo te purisājañña, namo te purisuttama;

Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa’.

630.

‘‘Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;

Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.

631.

[su. ni. 660 suttanipātepi] ‘‘‘Tapena brahmacariyena, saṃyamena damena ca;

Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama’’’nti.

… Sunīto thero….

Dvādasakanipāto niṭṭhito.

Tatruddānaṃ –

Sīlavā ca sunīto ca, therā dve te mahiddhikā;

Dvādasamhi nipātamhi, gāthāyo catuvīsatīti.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app