4. Catukanipāto

1. Nāgasamālattheragāthā

267.

‘‘Alaṅkatā suvasanā, mālinī candanussadā;

Majjhe mahāpathe nārī, turiye naccati naṭṭakī.

268.

‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

269.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha [sampatiṭṭhatha (ka.)].

270.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Nāgasamālo thero….

2. Bhaguttheragāthā

271.

‘‘Ahaṃ middhena pakato, vihārā upanikkhamiṃ;

Caṅkamaṃ abhiruhanto, tattheva papatiṃ chamā.

272.

‘‘Gattāni parimajjitvā, punapāruyha caṅkamaṃ;

Caṅkame caṅkamiṃ sohaṃ, ajjhattaṃ susamāhito.

273.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

274.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Bhagutthero….

3. Sabhiyattheragāthā

275.

[dha. pa. 6 dhammapadepi] ‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

276.

‘‘Yadā ca avijānantā, iriyantyamarā viya;

Vijānanti ca ye dhammaṃ, āturesu anāturā.

277.

‘‘Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ;

Saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

278.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhaṃ puthaviyā yathā’’ti.

… Sabhiyo thero….

4. Nandakattheragāthā

279.

‘‘Dhiratthu pūre duggandhe, mārapakkhe avassute;

Navasotāni te kāye, yāni sandanti sabbadā.

280.

‘‘Mā purāṇaṃ amaññittho, māsādesi tathāgate;

Saggepi te na rajjanti, kimaṅgaṃ pana [kimaṅga pana (sī.)] mānuse.

281.

‘‘Ye ca kho bālā dummedhā, dummantī mohapārutā;

Tādisā tattha rajjanti, mārakhittamhi bandhane.

282.

‘‘Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Tādī tattha na rajjanti, chinnasuttā abandhanā’’ti.

… Nandako thero….

5. Jambukattheragāthā

283.

‘‘Pañcapaññāsavassāni, rajojallamadhārayiṃ;

Bhuñjanto māsikaṃ bhattaṃ, kesamassuṃ alocayiṃ.

284.

‘‘Ekapādena aṭṭhāsiṃ, āsanaṃ parivajjayiṃ;

Sukkhagūthāni ca khādiṃ, uddesañca na sādiyiṃ.

285.

‘‘Etādisaṃ karitvāna, bahuṃ duggatigāminaṃ;

Vuyhamāno mahoghena, buddhaṃ saraṇamāgamaṃ.

286.

‘‘Saraṇagamanaṃ passa, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Jambuko thero….

6. Senakattheragāthā

287.

‘‘Svāgataṃ vata me āsi, gayāyaṃ gayaphagguyā;

Yaṃ addasāsiṃ sambuddhaṃ, desentaṃ dhammamuttamaṃ.

288.

‘‘Mahappabhaṃ gaṇācariyaṃ, aggapattaṃ vināyakaṃ;

Sadevakassa lokassa, jinaṃ atuladassanaṃ.

289.

‘‘Mahānāgaṃ mahāvīraṃ, mahājutimanāsavaṃ;

Sabbāsavaparikkhīṇaṃ, satthāramakutobhayaṃ.

290.

‘‘Cirasaṃkiliṭṭhaṃ vata maṃ, diṭṭhisandānabandhitaṃ [sandhitaṃ (sī. syā.), sanditaṃ (pī. sī. aṭṭha.)];

Vimocayi so bhagavā, sabbaganthehi senaka’’nti.

… Senako thero….

7. Sambhūtattheragāthā

291.

‘‘Yo dandhakāle tarati, taraṇīye ca dandhaye;

Ayoni [ayoniso (syā.)] saṃvidhānena, bālo dukkhaṃ nigacchati.

292.

‘‘Tassatthā parihāyanti, kāḷapakkheva candimā;

Āyasakyañca [āyasasyañca (sī.)] pappoti, mittehi ca virujjhati.

293.

‘‘Yo dandhakāle dandheti, taraṇīye ca tāraye;

Yoniso saṃvidhānena, sukhaṃ pappoti paṇḍito.

294.

‘‘Tassatthā paripūrenti, sukkapakkheva candimā;

Yaso kittiñca pappoti, mittehi na virujjhatī’’ti.

… Sambhūto thero….

8. Rāhulattheragāthā

295.

‘‘Ubhayeneva sampanno, rāhulabhaddoti maṃ vidū;

Yañcamhi putto buddhassa, yañca dhammesu cakkhumā.

296.

‘‘Yañca me āsavā khīṇā, yañca natthi punabbhavo;

Arahā dakkhiṇeyyomhi, tevijjo amataddaso.

297.

‘‘Kāmandhā jālapacchannā, taṇhāchādanachāditā;

Pamattabandhunā baddhā, macchāva kumināmukhe.

298.

‘‘Taṃ kāmaṃ ahamujjhitvā, chetvā mārassa bandhanaṃ;

Samūlaṃ taṇhamabbuyha, sītibhūtosmi nibbuto’’ti.

… Rāhulo thero….

9. Candanattheragāthā

299.

‘‘Jātarūpena sañchannā [pacchannā (sī.)], dāsīgaṇapurakkhatā;

Aṅkena puttamādāya, bhariyā maṃ upāgami.

300.

‘‘Tañca disvāna āyantiṃ, sakaputtassa mātaraṃ;

Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.

301.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

302.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Candano thero….

10. Dhammikattheragāthā

303.

[jā. 1.10.102 jātakepi] ‘‘Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahati;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

304.

[jā. 1.15.385] ‘‘Nahi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatiṃ.

305.

‘‘Tasmā hi dhammesu kareyya chandaṃ, iti modamāno sugatena tādinā;

Dhamme ṭhitā sugatavarassa sāvakā, nīyanti dhīrā saraṇavaraggagāmino.

306.

‘‘Vipphoṭito gaṇḍamūlo, taṇhājālo samūhato;

So khīṇasaṃsāro na catthi kiñcanaṃ,

Cando yathā dosinā puṇṇamāsiya’’nti.

… Dhammiko thero….

11. Sappakattheragāthā

307.

‘‘Yadā balākā sucipaṇḍaracchadā, kāḷassa meghassa bhayena tajjitā;

Palehiti ālayamālayesinī, tadā nadī ajakaraṇī rameti maṃ.

308.

‘‘Yadā balākā suvisuddhapaṇḍarā, kāḷassa meghassa bhayena tajjitā;

Pariyesati leṇamaleṇadassinī, tadā nadī ajakaraṇī rameti maṃ.

309.

‘‘Kaṃ nu tattha na ramenti, jambuyo ubhato tahiṃ;

Sobhenti āpagākūlaṃ, mama leṇassa [mahāleṇassa (syā. ka.)] pacchato.

310.

‘‘Tā matamadasaṅghasuppahīnā,

Bhekā mandavatī panādayanti;

‘Nājja girinadīhi vippavāsasamayo,

Khemā ajakaraṇī sivā surammā’’’ti.

… Sappako thero….

12. Muditattheragāthā

311.

‘‘Pabbajiṃ jīvikatthohaṃ, laddhāna upasampadaṃ;

Tato saddhaṃ paṭilabhiṃ, daḷhavīriyo parakkamiṃ.

312.

‘‘Kāmaṃ bhijjatuyaṃ kāyo, maṃsapesī visīyaruṃ [visiyantu (ka.)];

Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu me.

313.

‘‘Nāsissaṃ na pivissāmi, vihārā ca na nikkhame;

Napi passaṃ nipātessaṃ, taṇhāsalle anūhate.

314.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Mudito thero….

Catukkanipāto niṭṭhito.

Tatruddānaṃ –

Nāgasamālo bhagu ca, sabhiyo nandakopi ca;

Jambuko senako thero, sambhūto rāhulopi ca.

Bhavati candano thero, dasete [idāni naveva therā dissanti] buddhasāvakā;

Dhammiko sappako thero, mudito cāpi te tayo;

Gāthāyo dve ca paññāsa, therā sabbepi terasāti [idāni dvādaseva therā dissanti].

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app