6. Chakkanipāto

1. Uruveḷakassapattheragāthā

375.

‘‘Disvāna pāṭihīrāni, gotamassa yasassino;

Na tāvāhaṃ paṇipatiṃ, issāmānena vañcito.

376.

‘‘Mama saṅkappamaññāya, codesi narasārathi;

Tato me āsi saṃvego, abbhuto lomahaṃsano.

377.

‘‘Pubbe jaṭilabhūtassa, yā me siddhi parittikā;

Tāhaṃ tadā nirākatvā [niraṃkatvā (syā. ka.)], pabbajiṃ jinasāsane.

378.

‘‘Pubbe yaññena santuṭṭho, kāmadhātupurakkhato;

Pacchā rāgañca dosañca, mohañcāpi samūhaniṃ.

379.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Iddhimā paracittaññū, dibbasotañca pāpuṇiṃ.

380.

‘‘Yassa catthāya pabbajito, agārasmānagāriyaṃ;

So me attho anuppatto, sabbasaṃyojanakkhayo’’ti.

… Uruveḷakassapo thero….

2. Tekicchakārittheragāthā

381.

‘‘Atihitā vīhi, khalagatā sālī;

Na ca labhe piṇḍaṃ, kathamahaṃ kassaṃ.

382.

‘‘Buddhamappameyyaṃ anussara pasanno;

Pītiyā phuṭasarīro hohisi satatamudaggo.

383.

‘‘Dhammamappameyyaṃ anussara pasanno;

Pītiyā phuṭasarīro hohisi satatamudaggo.

384.

‘‘Saṅghamappameyyaṃ anussara pasanno;

Pītiyā phuṭasarīro hohisi satatamudaggo.

385.

‘‘Abbhokāse viharasi, sītā hemantikā imā ratyo;

Mā sītena pareto vihaññittho, pavisa tvaṃ vihāraṃ phusitaggaḷaṃ.

386.

‘‘Phusissaṃ catasso appamaññāyo, tāhi ca sukhito viharissaṃ;

Nāhaṃ sītena vihaññissaṃ, aniñjito viharanto’’ti.

… Tekicchakārī [tekicchakāni (sī. syā. pī.)] thero….

3. Mahānāgattheragāthā

387.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Parihāyati saddhammā, maccho appodake yathā.

388.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Na virūhati saddhamme, khette bījaṃva pūtikaṃ.

389.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti nibbānā [nibbāṇā (sī.)], dhammarājassa sāsane.

390.

‘‘Yassa sabrahmacārīsu, gāravo upalabbhati;

Na vihāyati saddhammā, maccho bavhodake [bahvodake (sī.), bahodake (syā.)] yathā.

391.

‘‘Yassa sabrahmacārīsu, gāravo upalabbhati;

So virūhati saddhamme, khette bījaṃva bhaddakaṃ.

392.

‘‘Yassa sabrahmacārīsu, gāravo upalabbhati;

Santike hoti nibbānaṃ [nibbāṇaṃ (sī.)], dhammarājassa sāsane’’ti.

… Mahānāgo thero….

4. Kullattheragāthā

393.

‘‘Kullo sivathikaṃ gantvā, addasa itthimujjhitaṃ;

Apaviddhaṃ susānasmiṃ, khajjantiṃ kimihī phuṭaṃ.

394.

‘‘Āturaṃ asuciṃ pūtiṃ, passa kulla samussayaṃ;

Uggharantaṃ paggharantaṃ, bālānaṃ abhinanditaṃ.

395.

‘‘Dhammādāsaṃ gahetvāna, ñāṇadassanapattiyā;

Paccavekkhiṃ imaṃ kāyaṃ, tucchaṃ santarabāhiraṃ.

396.

‘‘Yathā idaṃ tathā etaṃ, yathā etaṃ tathā idaṃ;

Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.

397.

‘‘Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;

Yathā pure tathā pacchā, yathā pacchā tathā pure.

398.

‘‘Pañcaṅgikena turiyena, na ratī hoti tādisī;

Yathā ekaggacittassa, sammā dhammaṃ vipassato’’ti.

… Kullo thero….

5. Mālukyaputtattheragāthā

399.

‘‘Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya;

So plavatī [plavati (sī. pī. ka.), pariplavati (syā.)] hurā huraṃ, phalamicchaṃva vanasmi vānaro.

400.

‘‘Yaṃ esā sahate [sahati (pī. ka.)] jammī, taṇhā loke visattikā;

Sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva [abhivuṭṭhaṃva (syā.), abhivaḍḍhaṃva (ka.)] bīraṇaṃ.

401.

‘‘Yo cetaṃ sahate [sahati (pī. ka.)] jammiṃ, taṇhaṃ loke duraccayaṃ;

Sokā tamhā papatanti, udabindūva pokkharā.

402.

‘‘Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā;

Taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ;

Mā vo naḷaṃva sotova, māro bhañji punappunaṃ.

403.

‘‘Karotha buddhavacanaṃ, khaṇo vo mā upaccagā;

Khaṇātītā hi socanti, nirayamhi samappitā.

404.

‘‘Pamādo rajo pamādo [sabbadā (sī. ka.), suttanipātaṭṭhakathāyaṃ uṭṭhānasuttavaṇṇanā oloketabbā], pamādānupatito rajo;

Appamādena vijjāya, abbahe sallamattano’’ti.

… Mālukyaputto [māluṅkyaputto (sī. syā. pī.)] thero….

6. Sappadāsattheragāthā

405.

‘‘Paṇṇavīsativassāni , yato pabbajito ahaṃ;

Accharāsaṅghātamattampi, cetosantimanajjhagaṃ.

406.

‘‘Aladdhā cittassekaggaṃ, kāmarāgena aṭṭito [addito (syā. sī. aṭṭha.), aḍḍito (ka.)];

Bāhā paggayha kandanto, vihārā upanikkhamiṃ [nūpanikkhamiṃ (sabbattha), dupanikkhamiṃ (?)].

407.

‘‘Satthaṃ vā āharissāmi, ko attho jīvitena me;

Kathaṃ hi sikkhaṃ paccakkhaṃ, kālaṃ kubbetha mādiso.

408.

‘‘Tadāhaṃ khuramādāya, mañcakamhi upāvisiṃ;

Parinīto khuro āsi, dhamaniṃ chettumattano.

409.

‘‘Tato me manasīkāro, yoniso udapajjatha;

Ādīnavo pāturahu, nibbidā samatiṭṭhatha.

410.

‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

… Sappadāso thero….

7. Kātiyānattheragāthā

411.

‘‘Uṭṭhehi nisīda kātiyāna, mā niddābahulo ahu jāgarassu;

Mā taṃ alasaṃ pamattabandhu, kūṭeneva jinātu maccurājā.

412.

‘‘Seyyathāpi [sayathāpi (sī. pī.)] mahāsamuddavego, evaṃ jātijarātivattate taṃ;

So karohi sudīpamattano tvaṃ, na hi tāṇaṃ tava vijjateva aññaṃ.

413.

‘‘Satthā hi vijesi maggametaṃ, saṅgā jātijarābhayā atītaṃ;

Pubbāpararattamappamatto, anuyuñjassu daḷhaṃ karohi yogaṃ.

414.

‘‘Purimāni pamuñca bandhanāni, saṅghāṭikhuramuṇḍabhikkhabhojī;

Mā khiḍḍāratiñca mā niddaṃ, anuyuñjittha jhāya kātiyāna.

415.

‘‘Jhāyāhi jināhi kātiyāna, yogakkhemapathesu kovidosi;

Pappuyya anuttaraṃ visuddhiṃ, parinibbāhisi vārināva joti.

416.

‘‘Pajjotakaro parittaraṃso, vātena vinamyate latāva;

Evampi tuvaṃ anādiyāno, māraṃ indasagotta niddhunāhi;

So vedayitāsu vītarāgo, kālaṃ kaṅkha idheva sītibhūto’’ti.

… Kātiyāno thero….

8. Migajālattheragāthā

417.

‘‘Sudesito cakkhumatā, buddhenādiccabandhunā;

Sabbasaṃyojanātīto, sabbavaṭṭavināsano.

418.

‘‘Niyyāniko uttaraṇo, taṇhāmūlavisosano;

Visamūlaṃ āghātanaṃ, chetvā pāpeti nibbutiṃ.

419.

‘‘Aññāṇamūlabhedāya , kammayantavighāṭano;

Viññāṇānaṃ pariggahe, ñāṇavajiranipātano.

420.

‘‘Vedanānaṃ viññāpano, upādānappamocano;

Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassano [anupassako (sī. pī.)].

421.

‘‘Mahāraso sugambhīro, jarāmaccunivāraṇo;

Ariyo aṭṭhaṅgiko maggo, dukkhūpasamano sivo.

422.

‘‘Kammaṃ kammanti ñatvāna, vipākañca vipākato;

Paṭiccuppannadhammānaṃ, yathāvālokadassano;

Mahākhemaṅgamo santo, pariyosānabhaddako’’ti.

… Migajālo thero….

9. Purohitaputtajentattheragāthā

423.

‘‘Jātimadena mattohaṃ, bhogaissariyena ca;

Saṇṭhānavaṇṇarūpena, madamatto acārihaṃ.

424.

‘‘Nāttano samakaṃ kañci, atirekaṃ ca maññisaṃ;

Atimānahato bālo, patthaddho ussitaddhajo.

425.

‘‘Mātaraṃ pitarañcāpi, aññepi garusammate;

Na kañci abhivādesiṃ, mānatthaddho anādaro.

426.

‘‘Disvā vināyakaṃ aggaṃ, sārathīnaṃ varuttamaṃ;

Tapantamiva ādiccaṃ, bhikkhusaṅghapurakkhataṃ.

427.

‘‘Mānaṃ madañca chaḍḍetvā, vippasannena cetasā;

Sirasā abhivādesiṃ, sabbasattānamuttamaṃ.

428.

‘‘Atimāno ca omāno, pahīnā susamūhatā;

Asmimāno samucchinno, sabbe mānavidhā hatā’’ti.

… Jento purohitaputto thero….

10. Sumanattheragāthā

429.

‘‘Yadā navo pabbajito, jātiyā sattavassiko;

Iddhiyā abhibhotvāna, pannagindaṃ mahiddhikaṃ.

430.

‘‘Upajjhāyassa udakaṃ, anotattā mahāsarā;

Āharāmi tato disvā, maṃ satthā etadabravi’’.

431.

‘‘Sāriputta imaṃ passa, āgacchantaṃ kumārakaṃ;

Udakakumbhamādāya, ajjhattaṃ susamāhitaṃ.

432.

‘‘Pāsādikena vattena, kalyāṇairiyāpatho;

Sāmaṇeronuruddhassa, iddhiyā ca visārado.

433.

‘‘Ājānīyena ājañño, sādhunā sādhukārito;

Vinīto anuruddhena, katakiccena sikkhito.

434.

‘‘So patvā paramaṃ santiṃ, sacchikatvā akuppataṃ;

Sāmaṇero sa sumano, mā maṃ jaññāti icchatī’’ti.

… Sumano thero….

11. Nhātakamunittheragāthā

435.

‘‘Vātarogābhinīto tvaṃ, viharaṃ kānane vane;

Paviddhagocare lūkhe, kathaṃ bhikkhu karissasi’’.

436.

‘‘Pītisukhena vipulena, pharitvāna samussayaṃ;

Lūkhampi abhisambhonto, viharissāmi kānane.

437.

‘‘Bhāvento satta bojjhaṅge, indriyāni balāni ca;

Jhānasokhummasampanno [jhānasukhumasampanno (syā. ka.)], viharissaṃ anāsavo.

438.

‘‘Vippamuttaṃ kilesehi, suddhacittaṃ anāvilaṃ;

Abhiṇhaṃ paccavekkhanto, viharissaṃ anāsavo.

439.

‘‘Ajjhattañca bahiddhā ca, ye me vijjiṃsu āsavā;

Sabbe asesā ucchinnā, na ca uppajjare puna.

440.

‘‘Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;

Dukkhakkhayo anuppatto, natthi dāni punabbhavo’’ti.

… Nhātakamunitthero….

12. Brahmadattattheragāthā

441.

‘‘Akkodhassa kuto kodho, dantassa samajīvino;

Sammadaññā vimuttassa, upasantassa tādino.

442.

‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.

443.

[saṃ. ni. 1.188, 250] ‘‘Ubhinnamatthaṃ carati, attano ca parassa ca;

Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.

444.

[saṃ. ni. 1.188, 250] ‘‘Ubhinnaṃ tikicchantaṃ taṃ, attano ca parassa ca;

Janā maññanti bāloti, ye dhammassa akovidā.

445.

‘‘Uppajje te sace kodho, āvajja kakacūpamaṃ;

Uppajje ce rase taṇhā, puttamaṃsūpamaṃ sara.

446.

‘‘Sace dhāvati cittaṃ te, kāmesu ca bhavesu ca;

Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasu’’nti;

… Brahmadatto thero….

13. Sirimaṇḍattheragāthā

447.

[udā. 45; cūḷava. 385; pari. 339] ‘‘Channamativassati , vivaṭaṃ nātivassati;

Tasmā channaṃ vivaretha, evaṃ taṃ nātivassati.

448.

[saṃ. ni. 1.66; netti. 18] ‘‘Maccunābbhahato loko, jarāya parivārito;

Taṇhāsallena otiṇṇo, icchādhūpāyito sadā.

449.

‘‘Maccunābbhahato loko, parikkhitto jarāya ca;

Haññati niccamattāṇo, pattadaṇḍova takkaro.

450.

‘‘Āgacchantaggikhandhāva, maccu byādhi jarā tayo;

Paccuggantuṃ balaṃ natthi, javo natthi palāyituṃ.

451.

‘‘Amoghaṃ divasaṃ kayirā, appena bahukena vā;

Yaṃ yaṃ vijahate [virahate (sī. pī.), vivahate (syā.)] rattiṃ, tadūnaṃ tassa jīvitaṃ.

452.

‘‘Carato tiṭṭhato vāpi, āsīnasayanassa vā;

Upeti carimā ratti, na te kālo pamajjitu’’nti.

… Sirimaṇḍo [sirimando (sī.)] thero….

14. Sabbakāmittheragāthā

453.

‘‘Dvipādakoyaṃ asuci, duggandho parihīrati [pariharati (ka.)];

Nānākuṇapaparipūro, vissavanto tato tato.

454.

‘‘Migaṃ nilīnaṃ kūṭena, baḷiseneva ambujaṃ;

Vānaraṃ viya lepena, bādhayanti puthujjanaṃ.

455.

‘‘Rūpā saddā rasā gandhā, phoṭṭhabbā ca manoramā;

Pañca kāmaguṇā ete, itthirūpasmi dissare.

456.

‘‘Ye etā upasevanti, rattacittā puthujjanā;

Vaḍḍhenti kaṭasiṃ ghoraṃ, ācinanti punabbhavaṃ.

457.

‘‘Yo cetā parivajjeti, sappasseva padā siro;

Somaṃ visattikaṃ loke, sato samativattati.

458.

‘‘Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;

Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti.

… Sabbakāmitthero….

Chakkanipāto niṭṭhito.

Tatruddānaṃ –

Uruveḷakassapo ca, thero tekicchakāri ca;

Mahānāgo ca kullo ca, mālukyo [māluto (sī. ka.), māluṅkyo (syā.)] sappadāsako.

Kātiyāno migajālo, jento sumanasavhayo;

Nhātamuni brahmadatto, sirimaṇḍo sabbakāmī ca;

Gāthāyo caturāsīti, therā cettha catuddasāti.

 

 * Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app