18. Cattālīsanipāto

1. Mahākassapattheragāthā

1054.

‘‘Na gaṇena purakkhato care, vimano hoti samādhi dullabho;

Nānājanasaṅgaho dukho, iti disvāna gaṇaṃ na rocaye.

1055.

‘‘Na kulāni upabbaje muni, vimano hoti samādhi dullabho;

So ussukko rasānugiddho, atthaṃ riñcati yo sukhāvaho.

1056.

‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ salla durubbahaṃ, sakkāro kāpurisena dujjaho.

1057.

‘‘Senāsanamhā oruyha, nagaraṃ piṇḍāya pāvisiṃ;

Bhuñjantaṃ purisaṃ kuṭṭhiṃ, sakkaccaṃ taṃ upaṭṭhahiṃ.

1058.

‘‘So me [taṃ (sī. ka.)] pakkena hatthena, ālopaṃ upanāmayi;

Ālopaṃ pakkhipantassa, aṅguli cettha [pettha (sī. ka.)] chijjatha.

1059.

‘‘Kuṭṭamūlañca [kuḍḍamūlañca (sī. syā.)] nissāya, ālopaṃ taṃ abhuñjisaṃ;

Bhuñjamāne vā bhutte vā, jegucchaṃ me na vijjati.

1060.

‘‘Uttiṭṭhapiṇḍo āhāro, pūtimuttañca osadhaṃ;

Senāsanaṃ rukkhamūlaṃ, paṃsukūlañca cīvaraṃ;

Yassete abhisambhutvā [abhibhuñjati (?)], sa ve cātuddiso naro.

1061.

‘‘Yattha eke vihaññanti, āruhantā siluccayaṃ;

Tassa buddhassa dāyādo, sampajāno patissato;

Iddhibalenupatthaddho , kassapo abhirūhati.

1062.

‘‘Piṇḍapātapaṭikkanto , selamāruyha kassapo;

Jhāyati anupādāno, pahīnabhayabheravo.

1063.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, ḍayhamānesu nibbuto.

1064.

‘‘Piṇḍapātapaṭikkanto, selamāruyha kassapo;

Jhāyati anupādāno, katakicco anāsavo.

1065.

‘‘Karerimālāvitatā , bhūmibhāgā manoramā;

Kuñjarābhirudā rammā, te selā ramayanti maṃ.

1066.

‘‘Nīlabbhavaṇṇā rucirā, vārisītā sucindharā;

Indagopakasañchannā, te selā ramayanti maṃ.

1067.

‘‘Nīlabbhakūṭasadisā, kūṭāgāravarūpamā;

Vāraṇābhirudā rammā, te selā ramayanti maṃ.

1068.

‘‘Abhivuṭṭhā rammatalā, nagā isibhi sevitā;

Abbhunnaditā sikhīhi, te selā ramayanti maṃ.

1069.

‘‘Alaṃ jhāyitukāmassa, pahitattassa me sato;

Alaṃ me atthakāmassa [attakāmassa (?)], pahitattassa bhikkhuno.

1070.

‘‘Alaṃ me phāsukāmassa, pahitattassa bhikkhuno;

Alaṃ me yogakāmassa, pahitattassa tādino.

1071.

‘‘Umāpupphena samānā, gaganāvabbhachāditā;

Nānādijagaṇākiṇṇā , te selā ramayanti maṃ.

1072.

‘‘Anākiṇṇā gahaṭṭhehi, migasaṅghanisevitā;

Nānādijagaṇākiṇṇā, te selā ramayanti maṃ.

1073.

‘‘Acchodikā puthusilā, gonaṅgulamigāyutā;

Ambusevālasañchannā, te selā ramayanti maṃ.

1074.

‘‘Na pañcaṅgikena turiyena, rati me hoti tādisī;

Yathā ekaggacittassa, sammā dhammaṃ vipassato.

1075.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;

Ussukko so rasānugiddho, atthaṃ riñcati yo sukhāvaho.

1076.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya anattaneyyametaṃ;

Kicchati kāyo kilamati, dukkhito so samathaṃ na vindati.

1077.

‘‘Oṭṭhappahatamattena, attānampi na passati;

Patthaddhagīvo carati, ahaṃ seyyoti maññati.

1078.

‘‘Aseyyo seyyasamānaṃ, bālo maññati attānaṃ;

Na taṃ viññū pasaṃsanti, patthaddhamānasaṃ naraṃ.

1079.

‘‘Yo ca seyyohamasmīti, nāhaṃ seyyoti vā pana;

Hīno taṃsadiso [tīnohaṃ sadiso (syā.)] vāti, vidhāsu na vikampati.

1080.

‘‘Paññavantaṃ tathā tādiṃ, sīlesu susamāhitaṃ;

Cetosamathamanuttaṃ, tañce viññū pasaṃsare.

1081.

‘‘Yassa sabrahmacārīsu, gāravo nūpalabbhati;

Ārakā hoti saddhammā, nabhato puthavī yathā.

1082.

‘‘Yesañca hiri ottappaṃ, sadā sammā upaṭṭhitaṃ;

Virūḷhabrahmacariyā te, tesaṃ khīṇā punabbhavā.

1083.

‘‘Uddhato capalo bhikkhu, paṃsukūlena pāruto;

Kapīva sīhacammena, na so tenupasobhati.

1084.

‘‘Anuddhato acapalo, nipako saṃvutindriyo;

Sobhati paṃsukūlena, sīhova girigabbhare.

1085.

‘‘Ete sambahulā devā, iddhimanto yasassino;

Dasadevasahassāni, sabbe te brahmakāyikā.

1086.

‘‘Dhammasenāpatiṃ vīraṃ, mahājhāyiṃ samāhitaṃ;

Sāriputtaṃ namassantā, tiṭṭhanti pañjalīkatā.

1087.

‘‘‘Namo te purisājañña, namo te purisuttama;

Yassa te nābhijānāma, yampi nissāya jhāyati [jhāyasi (ka. aṭṭha.)].

1088.

‘‘‘Accheraṃ vata buddhānaṃ, gambhīro gocaro sako;

Ye mayaṃ nābhijānāma, vālavedhisamāgatā’.

1089.

‘‘Taṃ tathā devakāyehi, pūjitaṃ pūjanārahaṃ;

Sāriputtaṃ tadā disvā, kappinassa sitaṃ ahu.

1090.

‘‘Yāvatā buddhakhettamhi, ṭhapayitvā mahāmuniṃ;

Dhutaguṇe visiṭṭhohaṃ, sadiso me na vijjati.

1091.

‘‘Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;

Ohito garuko bhāro, natthi dāni punabbhavo.

1092.

‘‘Na cīvare na sayane, bhojane nupalimpati;

Gotamo anappameyyo, muḷālapupphaṃ vimalaṃva;

Ambunā nekkhammaninno, tibhavābhinissaṭo.

1093.

‘‘Satipaṭṭhānagīvo so, saddhāhattho mahāmuni;

Paññāsīso mahāñāṇī, sadā carati nibbuto’’ti.

… Mahākassapo thero….

Cattālīsanipāto niṭṭhito.

Tatruddānaṃ –

Cattālīsanipātamhi, mahākassapasavhayo;

Ekova thero gāthāyo, cattāsīla duvepi cāti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app