19. Paññāsanipāto

1. Tālapuṭattheragāthā

1094.

‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;

Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.

1095.

‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;

Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.

1096.

‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;

Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.

1097.

‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;

Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.

1098.

‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;

Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.

1099.

‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;

Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.

1100.

‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;

Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.

1101.

‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;

Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.

1102.

‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;

Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.

1103.

‘‘Kadā nuhaṃ dubbacanena vutto, tatonimittaṃ vimano na hessaṃ;

Atho pasatthopi tatonimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.

1104.

‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;

Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.

1105.

‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;

Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.

1106.

‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;

Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.

1107.

‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca [balavāmukhañca (ka.)];

Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.

1108.

‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;

Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.

1109.

‘‘Kadā iṇaṭṭova daliddako [daḷiddako (sī.)] nidhiṃ, ārādhayitvā dhanikehi pīḷito;

Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.

1110.

‘‘Bahūni vassāni tayāmhi yācito, ‘agāravāsena alaṃ nu te idaṃ’;

Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.

1111.

‘‘Nanu ahaṃ citta tayāmhi yācito, ‘giribbaje citrachadā vihaṅgamā’;

Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

1112.

‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;

Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.

1113.

‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;

Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.

1114.

‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi [sārathī (sī.)];

‘Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ’.

1115.

‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;

Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.

1116.

‘‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;

Kāye apekkhaṃ jaha mā virādhaya’, itissu maṃ citta pure niyuñjasi.

1117.

‘‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;

Tisso ca vijjā phusa buddhasāsane’, itissu maṃ citta pure niyuñjasi.

1118.

‘‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;

Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ’, itissu maṃ citta pure niyuñjasi.

1119.

‘‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;

Idheva dukkhassa karohi antaṃ’, itissu maṃ citta pure niyuñjasi.

1120.

‘‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;

Manovicāre uparundha cetaso’, itissu maṃ citta pure niyuñjasi.

1121.

‘‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;

Yuñjassu satthuvacane mahesino’, itissu maṃ citta pure niyuñjasi.

1122.

‘‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;

Cando yathā dosinapuṇṇamāsiyā’, itissu maṃ citta pure niyuñjasi.

1123.

‘‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;

Nesajjiko hohi sadā dhute rato’, itissu maṃ citta pure niyuñjasi.

1124.

‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;

Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.

1125.

‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;

Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.

1126.

‘‘Nāhaṃ alakkhyā ahirikkatāya vā, na cittahetū na ca dūrakantanā;

Ājīvahetū ca ahaṃ na nikkhamiṃ, kato ca te citta paṭissavo mayā.

1127.

‘‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa’;

Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.

1128.

‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;

Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.

1129.

‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu na mesi kopito;

Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.

1130.

‘‘Tvaññeva no citta karosi brāhmaṇo [brāhmaṇe (sī.), brāhmaṇaṃ (?) bhāvalopa-tappadhānatā gahetabbā], tvaṃ khattiyo rājadasī [rājadisī (syā. ka.)] karosi;

Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.

1131.

‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;

Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.

1132.

‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;

Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.

1133.

‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.

1134.

‘‘Satthā ca me lokamimaṃ adhiṭṭhahi,aniccato addhuvato asārato;

Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.

1135.

‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ [vasena vattituṃ (?)];

Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.

1136.

‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;

Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.

1137.

‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;

Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ nava sotasandaniṃ.

1138.

‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;

Navambunā pāvusasitthakānane, tahiṃ guhāgehagato ramissasi.

1139.

‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;

Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

1140.

‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;

Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.

1141.

‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.

1142.

‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

Vīriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.

1143.

‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;

Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.

1144.

‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;

Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.

1145.

‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;

Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.

1146.

‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;

Nanu [nūna (sī.)] saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.

1147.

‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ [māliṃ (?)];

Anākule tattha nage ramissaṃ [ramissasi (syā. ka.)], asaṃsayaṃ citta parā bhavissasi.

1148.

‘‘Ye tuyha chandena vasena vattino, narā ca nārī ca anubhonti yaṃ sukhaṃ;

Aviddasū māravasānuvattino, bhavābhinandī tava citta sāvakā’’ti.

… Tālapuṭo thero….

Paññāsanipāto niṭṭhito.

Tatruddānaṃ –

Paññāsamhi nipātamhi, eko tālapuṭo suci;

Gāthāyo tattha paññāsa, puna pañca ca uttarīti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app