21. Mahānipāto

1. Vaṅgīsattheragāthā

1218.

‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

Vitakkā upadhāvanti, pagabbhā kaṇhato ime.

1219.

‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino [daḷhadhanvino (sī. aṭṭha.)];

Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.

1220.

‘‘Sacepi ettakā [etato (saṃ. ni. 1.209)] bhiyyo, āgamissanti itthiyo;

Neva maṃ byādhayissanti [byāthayissanti (?)], dhamme samhi [dhammesvamhi (syā. ka.)] patiṭṭhito.

1221.

‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;

Nibbānagamanaṃ maggaṃ, tattha me nirato mano.

1222.

‘‘Evaṃ ce maṃ viharantaṃ, pāpima upagacchasi;

Tathā maccu karissāmi, na me maggampi dakkhasi.

1223.

‘‘Aratiñca [aratiṃ (bahūsu)] ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;

Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa [nibbanatho arato sa hi (saṃ. ni. 1.210)] bhikkhu.

1224.

‘‘Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci;

Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.

1225.

‘‘Upadhīsu janā gadhitāse, diṭṭhasute [diṭṭhe sute (sī.)] paṭighe ca mute ca;

Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu [taṃ munimāhu (saṃ. ni. 1.210)].

1226.

‘‘Atha saṭṭhisitā savitakkā, puthujjanatāya [puthū janatāya (saṃ. ni. 1.210)] adhammā niviṭṭhā;

Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī [duṭṭhullabhāṇī (saṃ. ni. 1.210)] sa bhikkhu.

1227.

‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu;

Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.

1228.

‘‘Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ;

Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.

1229.

‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;

Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.

1230.

‘‘Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno;

Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.

1231.

‘‘Tasmā akhilo idha [akhilo (sī.), akhilodha (saṃ. ni. 1.211)] padhānavā, nīvaraṇāni pahāya visuddho;

Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.

1232.

‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

Sādhu nibbāpanaṃ brūhi, anukampāya gotama.

1233.

‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati;

Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ ( ) [(saṅkhāre parato passa, dukkhato mā ca attato; nibbāpehi mahārāgaṃ, mā dayhittho punappunaṃ;) (sī. saṃ. ni. 1.212) uddānagāthāyaṃ ekasattatītisaṅkhyā ca, theragāthāṭṭhakathā ca passitabbā].

1234.

‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

Sati kāyagatā tyatthu, nibbidābahulo bhava.

1235.

‘‘Animittañca bhāvehi, mānānusayamujjaha;

Tato mānābhisamayā, upasanto carissasi.

1236.

‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;

Pare ca na vihiṃseyya, sā ve vācā subhāsitā.

1237.

‘‘Piyavācameva bhāseyya, yā vācā paṭinanditā;

Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

1238.

‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano;

Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

1239.

‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;

Dukkhassantakiriyāya, sā ve vācānamuttamā.

1240.

‘‘Gambhīrapañño medhāvī, maggāmaggassa kovido;

Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.

1241.

‘‘Saṅkhittenapi deseti, vitthārenapi bhāsati;

Sālikāyiva nigghoso, paṭibhānaṃ udiyyati [udīrayi (sī.), udīyyati (syā.), udayyati (?) uṭṭhahatīti taṃsaṃvaṇṇanā].

1242.

‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;

Sarena rajanīyena, savanīyena vaggunā;

Udaggacittā muditā, sotaṃ odhenti bhikkhavo.

1243.

‘‘Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;

Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.

1244.

‘‘Cakkavattī yathā rājā, amaccaparivārito;

Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.

1245.

‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

1246.

‘‘Sabbe bhagavato puttā, palāpettha na vijjati;

Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.

1247.

‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;

Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.

1248.

‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;

Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.

1249.

‘‘‘Nāganāmo’si bhagavā, isīnaṃ isisattamo;

Mahāmeghova hutvāna, sāvake abhivassasi.

1250.

‘‘Divā vihārā nikkhamma, satthudassanakamyatā;

Sāvako te mahāvīra, pāde vandati vaṅgiso.

1251.

‘‘Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni;

Taṃ passatha bandhapamuñcakaraṃ, asitaṃva bhāgaso pavibhajja.

1252.

‘‘Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;

Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.

1253.

‘‘Pajjotakaro ativijjha [ativijjha dhammaṃ (sī.)], sabbaṭhitīnaṃ atikkamamaddasa [atikkamamadda (sī. ka.)];

Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.

1254.

‘‘Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ;

Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.

1255.

‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;

Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.

1256.

‘‘Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā;

Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.

1257.

‘‘Mahānubhāvo tevijjo, cetopariyakovido;

Koṇḍañño buddhadāyādo, pāde vandati satthuno.

1258.

‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

Sāvakā payirupāsanti, tevijjā maccuhāyino.

1259.

‘‘Cetasā [te cetasā (saṃ. ni. 1.218)] anupariyeti, moggallāno mahiddhiko;

Cittaṃ nesaṃ samanvesaṃ [samannesaṃ (saṃ. ni. 1.218)], vippamuttaṃ nirūpadhiṃ.

1260.

‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;

Anekākārasampannaṃ, payirupāsanti gotamaṃ.

1261.

‘‘Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā;

Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.

1262.

‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;

Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.

1263.

‘‘So me dhammamadesesi, muni dukkhassa pāragū;

Dhammaṃ sutvā pasīdimha, saddhā [addhā (sī. aṭṭha.)] no udapajjatha.

1264.

‘‘Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca;

Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.

1265.

‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

Itthīnaṃ purisānañca, ye te sāsanakārakā.

1266.

‘‘Tesaṃ kho vata atthāya, bodhimajjhagamā muni;

Bhikkhūnaṃ bhikkhunīnañca, ye nirāmagataddasā.

1267.

‘‘Sudesitā cakkhumatā, buddhenādiccabandhunā;

Cattāri ariyasaccāni, anukampāya pāṇinaṃ.

1268.

‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

1269.

‘‘Evamete tathā vuttā, diṭṭhā me te yathā tathā;

Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

1270.

‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

Suvibhattesu [savibhattesu (sī. ka.)] dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.

1271.

‘‘Abhiññāpāramippatto, sotadhātu visodhitā;

Tevijjo iddhipattomhi, cetopariyakovido.

1272.

‘‘Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;

Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.

1273.

‘‘Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;

So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.

1274.

‘‘Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu;

Samavaṭṭhitā no savanāya sotā [hetuṃ (sī. syā.) suttanipātaṭṭhakathā passitabbā], tuvaṃ no satthā tvamanuttarosi’’.

1275.

Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;

Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.

1276.

‘‘Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;

Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.

1277.

‘‘No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;

Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ [na jotimantopi narā tapeyyuṃ (su. ni. 350)].

1278.

‘‘Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe;

Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.

1279.

‘‘Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja;

Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.

1280.

‘‘Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi [paṭivediyāmi (sī. ka.)] dhammaṃ;

Na kāmakāro hi [hoti (sī. ka.)] puthujjanānaṃ, saṅkheyyakāro ca [va (bahūsu)] tathāgatānaṃ.

1281.

‘‘Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;

Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.

1282.

‘‘Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya;

Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.

1283.

‘‘Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ;

Nibbāyi so ādu saupādiseso [anupādisesā (sī.), anupādiseso (ka.)], yathā vimutto ahu taṃ suṇoma.

1284.

‘‘‘Acchecchi taṇhaṃ idha nāmarūpe,

(Iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitaṃ;

Atāri jātiṃ maraṇaṃ asesaṃ’, iccabravi bhagavā pañcaseṭṭho.

1285.

‘‘Esa sutvā pasīdāmi, vaco te isisattama;

Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.

1286.

‘‘Yathā vādī tathā kārī, ahu buddhassa sāvako;

Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.

1287.

‘‘Addasa bhagavā ādiṃ, upādānassa kappiyo;

Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.

1288.

‘‘Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama;

Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa’’nti.

Itthaṃ sudaṃ āyasmā vaṅgīso thero gāthāyo

Abhāsitthāti.

Mahānipāto niṭṭhito.

Tatruddānaṃ –

Sattatimhi nipātamhi, vaṅgīso paṭibhāṇavā;

Ekova thero natthañño, gāthāyo ekasattatīti.

Niṭṭhitā theragāthāyo.

Tatruddānaṃ –

Sahassaṃ honti tā gāthā, tīṇi saṭṭhisatāni ca;

Therā ca dve satā saṭṭhi, cattāro ca pakāsitā.

Sīhanādaṃ naditvāna, buddhaputtā anāsavā;

Khemantaṃ pāpuṇitvāna, aggikhandhāva nibbutāti.

Theragāthāpāḷi niṭṭhitā.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app