Dasamo Paricchedo

Dasamo paricchedo 10. Pabhedakathā 352. Ekuppādā nirodhā ca, ekālambaṇavatthukā; Sahagatā sahajātā, saṃsaṭṭhā sahavuttino. 353. Tepaññāsa paniccete, sampayuttā yathārahaṃ; Cittacetasikā dhammā,

ĐỌC BÀI VIẾT

Navamo Paricchedo

Navamo paricchedo 9. Cetasikasaṅgahakathā 315. Satta sādhāraṇā ceva, cha dhammā ca pakiṇṇakā; Saddhādi pañcavīseti, aṭṭhatiṃsa samissitā. 316. Kāmāvacarapuññesu, labbhanti paṭhamadvaye;

ĐỌC BÀI VIẾT

Aṭṭhamo Paricchedo

Aṭṭhamo paricchedo 2. Cetasikavibhāgo 8. Cetasikasampayogakathā 286. Iti cittavidhiṃ ñatvā, dvepaññāsa vibhāvinā; Ñeyyā cetasi sambhūtā, dhammā cetasikā kathaṃ. 287. Phasso

ĐỌC BÀI VIẾT

Sattamo Paricchedo

Sattamo paricchedo 7. Bhūmipuggalasambhavakathā 270. Dvihetukāhetukānaṃ , na sampajjati appanā; Arahattañca natthīti, nattheva javanakriyā. 271. Ñāṇapākā na vattanti, jaḷattā mūlasandhiyā;

ĐỌC BÀI VIẾT

Chaṭṭho Paricchedo

Chaṭṭho paricchedo 6. Bhūmipuggalacittappavattikathā 232. Kāmasugatiyaṃ honti, mahāpākā yathārahaṃ; Mahaggatavipākā ca, yathāsandhivavatthitā. 233. Voṭṭhabbakāmapuññāni, viyuttāni ca diṭṭhiyā; Uddhaccasahitañceti, honti sabbattha

ĐỌC BÀI VIẾT

Pañcamo Paricchedo

Pañcamo paricchedo 5. Bhūmipuggalakathā 180. Ito paraṃ pavakkhāmi, bhūmipuggalabhedato; Cittānaṃ pana sabbesaṃ, kamato saṅgahaṃ kathaṃ. 181. Nirayañca tiracchānayoni petāsurā tathā;

ĐỌC BÀI VIẾT

Catuttho Paricchedo

Catuttho paricchedo 4. Vīthiparikammakathā 126. Paṭhamāvajjanaṃ pañca-dasannaṃ parato bhave; Dutiyāvajjanaṃ hoti, ekavīsatito paraṃ. 127. Ekamhā pañcaviññāṇaṃ, pañcamhā sampaṭicchanaṃ; Sukhasantīraṇaṃ hoti,

ĐỌC BÀI VIẾT

Tatiyo Paricchedo

Tatiyo paricchedo 3. Vīthisaṅgahakathā 85. Cakkhusotaghānajivhā-kāyāyatana pañcadhā; Pasādā hadayañceti, cha vatthūni viniddise. 86. Cakkhusotaghānajivhā-kāyadvārā ca pañcadhā; Manodvāraṃ bhavaṅganti, cha dvārā

ĐỌC BÀI VIẾT

Dutiyo Paricchedo

Dutiyo paricchedo 2. Pakiṇṇakakathā 46. Kusalānekavīseva , dvādasākusalāni ca; Chattiṃsati vipākāni, kriyācittāni vīsati. 47. Kāmesu catupaññāsa, rūpesu dasa pañca ca;

ĐỌC BÀI VIẾT

Paṭhamo Paricchedo

Paṭhamo paricchedo 1. Cittavibhāgo 1. Sarūpasaṅgahakathā 2. Cittaṃ cetasikaṃ rūpaṃ, nibbānanti niruttaro; Catudhā desayī dhamme, catusaccappakāsano. 3. Cittamekūnanavutividhaṃ tattha vibhāvaye;

ĐỌC BÀI VIẾT

Ganthārambhakathā

Ganthārambhakathā 1. Vanditvā vandaneyyānaṃ, uttamaṃ ratanattayaṃ; Pavakkhāmi samāsena, paramatthavinicchayaṃ. TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG

ĐỌC BÀI VIẾT

13. Terasamo Paricchedo

13. Terasamo paricchedo Nissandaphalavibhāgo 1792. Vipassanāya nissandamiti vuttamito paraṃ; Saccānaṃ paṭivedhādiṃ, pavakkhāmi yathākkamaṃ. 1793. Pariññā ca pahānañca, sacchikiriyā ca bhāvanā;

ĐỌC BÀI VIẾT

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Dasāvatthāvibhāgo 1642. Iccaṭṭhārasadhā bhinnā, paṭipakkhappahānato; Lakkhaṇākārabhedena, tividhāpi ca bhāvanā. 1643. Kalāpato sammasanaṃ, udayabbayadassanaṃ; Bhaṅge ñāṇaṃ bhaye ñāṇaṃ,

ĐỌC BÀI VIẾT

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Vipassanāvibhāgo 1506. Dvidhā samuṭṭhānadhurā, tividhā bhūmiyo matā; Tividhābhinivesā ca, sarīraṃ tu catubbidhaṃ. 1507. Tividhā bhāvanā tattha, saṅkhāresu

ĐỌC BÀI VIẾT

10. Dasamo Paricchedo

10. Dasamo paricchedo Sesakammaṭṭhānavibhāgo 1298. Byāpādādīnavaṃ disvā, khemabhāvañca khantiyaṃ; Appamaññā tu bhāvento, vineyya paṭighaṃ kathaṃ. 1299. Cetosantāpano kodho, Sampasādavikopano; Virūpabībhacchakaro,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app