Nissaggiyakaṇḍaṃ

1. Pattavaggo

1. Pattasannicayasikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā.

2. Akālacīvarasikkhāpadavaṇṇanā

Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya attanā laddhaṃ, tameva nissaggiyaṃ hoti, taṃ vinayakammaṃ katvāpi attanā na labbhati. Tenāha ‘‘nissaṭṭha’’ntiādi. Tattha nissaṭṭhaṃ paṭilabhitvāpīti ‘‘ayyāya, dammī’’ti evaṃ nissaṭṭhaṃ paṭilabhitvāpi. Yathādāneyeva upanetabbanti yathā dāyakehi dinnaṃ, tatheva upanetabbaṃ, akālacīvarapakkheyeva ṭhapetabbanti vuttaṃ hoti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvaraparivattanasikkhāpadavaṇṇanā

Metanti me etaṃ. Sakasaññāya gahitattā pācittiyañceva dukkaṭañca vuttaṃ, itarathā bhaṇḍagghena kāretabbaṃ.

Cīvaraparivattanasikkhāpadavaṇṇanā niṭṭhitā.

4. Aññaviññāpanasikkhāpadavaṇṇanā

Paṭilābhenāti paṭhamaviññattito ūnatarassāpi aññassa paṭilābhena.

Tasmiṃ appahonte puna taññevāti yaṃ paṭhamaṃ viññattaṃ, thokattā tasmiṃ appahonte puna taññeva viññāpentiyāti attho. Aññenapi atthe satī ti paṭhamaṃ viññattito aññenapi atthe sati. Tena saddhiṃ aññañcāti yaṃ paṭhamaṃ viññattaṃ, tena saddhiṃ aññañca. Kiṃ vuttaṃ hoti? Sace paṭhamaṃ sappi viññattaṃ, ‘‘yamakaṃ pacitabba’’nti ca vejjena vuttattā telenāpi attho hoti. Tato ‘‘telenāpi me attho’’ti evamādinā aññañca viññāpentiyāti vuttaṃ hoti. Ānisaṃsaṃ dassetvāti ‘‘sace kahāpaṇassa sappi ābhataṃ hoti, iminā mūlena dviguṇaṃ telaṃ labbhati, telenāpi ca idaṃ kiccaṃ nippajjati, tasmā telaṃ āharā’’ti evaṃ ānisaṃsaṃ dassetvā.

Aññaviññāpanasikkhāpadavaṇṇanā niṭṭhitā.

5. Aññacetāpanasikkhāpadavaṇṇanā

Tato aññaṃ cetāpeyyāti paṭhamaṃ cetāpitato yaṃ kiñci aññaṃ cetāpeyya.

Aññacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā

Aññassatthāya dinnenāti yaṃ cetāpeti, tato aññassatthāya dinnena. Aññuddisikenāti purimassevatthadīpanaṃ.

Sesakaṃ upanentiyāti yadatthāya dinno, taṃ cetāpetvā avasesaṃ aññassatthāya upanentiyā. Sāmike apaloketvāti dāyake āpucchitvā. Evarūpāsū āpadāsu upanentīnanti evarūpesu upaddavesu aññassa yassa kassaci atthāya upanentīnaṃ.

Paṭhamasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

7. Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā

Na kevalaṃ teneva parikkhārenāti āha ‘‘sayaṃ yācitakenāpī’’ti. Vuttañhetaṃ pāḷiyaṃ ‘‘bhikkhuniyo tena ca parikkhārena sayampi yācitvā bhesajjaṃ cetāpetvā paribhuñjiṃsū’’ti (pāci. 763). Mātikāyaṃ pana gamyamānattā pi-saddo nappayutto. Gamyamānatthassa hi saddassa payogaṃ pati kāmacāroti yutti.

Dutiyasaṅghikacetāpanasikkhāpadavaṇṇanā niṭṭhitā.

8-9-10. Paṭhamagaṇikacetāpanādisikkhāpadavaṇṇanā

Aṭṭhamanavamadasamāni uttānatthāneva.

Paṭhamagaṇikacetāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo paṭhamo.

2. Cīvaravaggo

11. Garupāvuraṇasikkhāpadavaṇṇanā

Yasmā pavāritaṭṭhāne viññatti nāma na paṭisedhetabbā, tasmā bhagavā dhammanimantanavasena pavāritaṭṭhāne ‘‘vadethāyye, yenattho’’ti (sārattha. ṭī. pācittiya 3.784) vuttāya catukkaṃsaparamaṃ viññāpetabbanti paricchedaṃ dassetīti veditabbaṃ. Teneva ‘‘cetāpetabbanti ṭhapetvā sahadhammike ca ñātakappavārite ca aññena kismiñcideva guṇe parituṭṭhena ‘vadethāyye, yenattho’ti vuttāya viññāpetabba’’nti vuttaṃ. Rājānanti pasenadikosalarājānaṃ.

Garupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

12. Lahupāvuraṇasikkhāpadavaṇṇanā

Dutiyaṃ uttānatthameva.

Lahupāvuraṇasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo dutiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe nissaggiyavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app