Pācittiyakaṇḍaṃ

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ sampajānamusāvādeti attho. Tenāha ‘‘pubbe’’tiādi. So ca pana musāvādo pubbabhāgakkhaṇe, taṅkhaṇe ca vijānantassa hoti ‘‘pubbevassa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’’’ti (pāci. 4) vuttattāti āha ‘‘pubbepi jānitvā vacanakkhaṇepi jānantassā’’ti. Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā, mā vā, akāraṇametaṃ. Nanu cetaṃ bhaṇanameva ñāyatīti āha ‘‘bhaṇanañca nāmā’’tiādi. Abhūtassāti atacchassa.

Hatthakaṃ sakyaputtanti ettha hatthakoti tassa therassa nāmaṃ. Sakyānaṃ puttoti sakyaputto. Buddhakāle kira sakyakulato asīti purisasahassāni pabbajiṃsu, tesaṃ so aññataro. Avajānitvā paṭijānanādivatthusminti ettha avajānitvā paṭijānanaṃ nāma titthiyehi saddhiṃ kathento attano vāde kañci dosaṃ sallakkhento ‘‘nāyaṃ mama vādo’’ti avajānitvā puna kathento kathento niddosataṃ sallakkhetvā ‘‘mameva ayaṃ vādo’’ti paṭijānāti. Ādisaddena paṭijānitvā avajānanaṃ, aññenaññaṃ paṭicaraṇaṃ, sampajānamusābhāsanaṃ, saṅketaṃ katvā visaṃvādakaraṇañca saṅgaṇhāti. Idāni āpattibhedadassanatthaṃ ‘‘uttarimanussadhammārocanattha’’ntiādi vuttaṃ.

Anupadhāretvā sahasā bhaṇantassāti avīmaṃsitvā vegena diṭṭhampi ‘‘adiṭṭhaṃ me’’tiādinā bhaṇantassa . ‘‘Aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassāti yo mandattā momūhattā pakkhalanto ‘‘cīvara’’nti vattabbe ‘‘cīra’’ntiādīni bhaṇati, ayaṃ ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇati nāma. Yo pana sāmaṇerena ‘‘api, bhante, mayhaṃ upajjhāyaṃ passitthā’’ti vutto keḷiṃ kurumāno ‘‘tava upajjhāyo dārusakaṭaṃ yojetvā gato bhavissatī’’ti vā siṅgālasaddaṃ sutvā ‘‘kassāyaṃ saddo’’ti vutto ‘‘mātuyā te yānena gacchantiyā kaddame laggacakkaṃ uddharantānaṃ ayaṃ saddo’’ti vā evaṃ neva davā, na ravā aññaṃ bhaṇati, so āpattiṃ āpajjatiyeva. Aññā pūraṇakathā nāma hoti – eko gāme thokaṃ telaṃ labhitvā vihāraṃ āgato sāmaṇeraṃ bhaṇati ‘‘tvaṃ ajja kuhiṃ gato, gāmo ekatelo ahosī’’ti vā, pacchikāya ṭhapitaṃ pūvakhaṇḍaṃ labhitvā ‘‘ajja gāme pacchikāhi pūve cāresu’’nti vā, ayaṃ musāvādova hoti. Visaṃvādanapurekkhāratāti visaṃ vādenti etenāti visaṃvādanaṃ, vañcanādhippāyavasappavattaṃ cittaṃ, tassa purekkhāratā visaṃvādanapurekkhāratā, visaṃvādanacittassa purato karaṇanti attho.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

Omasavādeti khuṃsanagarahaṇavacane. Yasmā pana taṃ neva kaṇṇasukhaṃ, na hadayasukhaṃ, tasmā tena kaṇṇañceva hadayañca vijjhatīti āha ‘‘ovijjhanavacane’’ti, jātiādīhi ghaṭetvā vacaneti vuttaṃ hoti. Tenāha ‘‘jātināmā’’tiādi. Tattha jāti nāma brāhmaṇādi ukkaṭṭhā ceva caṇḍālādi hīnā ca jāti. Nāmaṃ nāma avakaṇṇakādi hīnañceva buddharakkhitādi ukkaṭṭhañca nāmaṃ. Gottaṃ nāma kosiyādi hīnañceva gotamādi ukkaṭṭhañca gottaṃ. Kammaṃ nāma pupphachaḍḍakādi hīnañceva kasivaṇijjādi ukkaṭṭhañca kammaṃ. Sippaṃ nāma naḷakārādi hīnañceva muddāgaṇanādi ukkaṭṭhañca sippaṃ. Ābādho nāma sabbopi rogo hīnoyeva. Atha vā madhumeho ukkaṭṭho, seso hīnoti veditabbo. Liṅgaṃ nāma atidīghādi hīnañceva nātidīghādi ukkaṭṭhañca liṅgaṃ. Kileso nāma rāgādiko sabbopi kileso. Āpatti nāma sotāpattādikā ukkaṭṭhā ceva pārājikādi anukkaṭṭhā ca āpatti. Akkoso nāma ‘‘oṭṭhosī’’tiādiko hīno ceva ‘‘paṇḍitosī’’tiādiko (pāci. 15) ukkaṭṭho ca akkoso.

Yathātathāti pāḷiāgatānāgatapadānaṃ yena kenaci ākārena. Imasmiṃ sikkhāpade ṭhapetvā bhikkhuṃ bhikkhuniādayo sabbe sattā anupasampannaṭṭhāne ṭhitāti āha ‘‘idha cā’’tiādi. Davakamyatā nāma keḷihasādhippāyatā. Sabbatthāti upasampannānupasampannesu ceva pāḷiāgatānāgatapadesu cāti sabbattha. Atthadhammaanusāsanipurekkhārānanti ettha ‘‘caṇḍālosī’’tiādikāya pāḷiyā atthaṃ vaṇṇento atthapurekkhāro nāma. Pāḷiṃ vācento dhammapurekkhāro nāma. Anusiṭṭhiyaṃ ṭhatvā ‘‘idānipi caṇḍālosi, pāpaṃ mā akāsi. Mā tamotamaparāyaṇo ahosī’’tiādinā (pāci. aṭṭha. 35) nayena kathento anusāsanipurekkhāro nāmāti veditabbo.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

Bhikkhupesuññeti pisatīti pisuṇā, yāya vācāya samagge satte avayavabhūte vagge bhinne karoti, sā vācā pisuṇā, pisuṇā eva pesuññaṃ, tāya vācāya samannāgato pisuṇo, tassa kammaṃ pesuññaṃ, bhikkhussa pesuññaṃ bhikkhupesuññaṃ, tasmiṃ bhikkhupesuññe, bhikkhuto sutvā bhikkhunā, bhikkhussa vā upasaṃhaṭapesuññeti attho. Tenāha ‘‘jātiādīhī’’tiādi. Tañca kho dvīhi kāraṇehi upasaṃharatīti āha ‘‘bhikkhuno piyakamyatāya vā’’tiādi. Tattha bhikkhuno piyakamyatāyāti yassa taṃ bhāsati, tassa bhikkhuno ‘‘evamahaṃ etassa piyo bhavissāmī’’ti attano piyabhāvaṃ patthayamānatāya. Bhedādhippāyenāti ‘‘evamayaṃ tena saddhiṃ bhijjissatī’’ti parassa parena bhedaṃ icchantena. Atha vā piyasuññakaraṇato pesuññaṃ (sārattha. ṭī. pācittiya 3.36) niruttinayena, yāya vācāya yassa taṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā vācā, ‘‘bhikkhussa pesuññaṃ bhikkhupesuñña’’ntiādinā evampettha attho daṭṭhabbo. ‘‘Vuttanayenevāti ‘‘jātiādīhi akkosavatthūhī’’tiādinā vuttanayena.

Pāḷimuttakaakkosūpasaṃhāreti ‘‘corosī’’tiādinā akkosassa upasaṃhāre. ‘‘Anakkosavatthubhūtaṃ pana pesuññakaraṃ tassa kiriyaṃ, vacanaṃ vā piyakamyatāya upasaṃharantassa kiñcāpi iminā sikkhāpadena āpatti na dissati, tathāpi dukkaṭena bhavitabba’’nti (sārattha. ṭī. pācittiya 3.36) vadanti. Pāpagarahitāya vadantassāti ekaṃ akkosantaṃ, ekañca khamantaṃ disvā ‘‘aho nillajjo, īdisampi nāma bhavantaṃ puna vattabbaṃ maññissatī’’ti evaṃ kevalaṃ pāpagarahitāya bhaṇantassa.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

Padaso dhammaṃ vāceyyāti ekato padaṃ padaṃ dhammaṃ vāceyya, koṭṭhāsaṃ koṭṭhāsaṃ vāceyyāti attho. Yasmā na kevalaṃ tisso saṅgītiyo āruḷhadhammaṃyeva padaso vācentassa āpatti, tasmā ‘‘saṅgītittayaṃ anāruḷhampī’’tiādi vuttaṃ. Ādi-saddena (pāci. aṭṭha. 45) sīlūpadesa dhutaṅgapañhaārammaṇakathā buddhikadaṇḍakaññāṇavatthuasubhakathādīnaṃ gahaṇaṃ. Meṇḍakamilindapañhesu therassa sakappaṭibhāne anāpatti. Yaṃ rañño saññāpanatthaṃ āharitvā vuttaṃ, tattha āpatti. Vaṇṇapiṭakaaṅgulimālapiṭakaraṭṭhapālagajjitaāḷavakagajjitagūḷhamaggagūḷhavessantaragūḷhavinayavedallapiṭakādīni pana abuddhavacanāniyeva.

Yasmā pana taṃ padaṃ catubbidhaṃ hoti, tasmā taṃ dassetuṃ ‘‘padānupadaanvakkharānubyañjanesū’’ti vuttaṃ. Tattha padanti eko gāthāpādo adhippeto. Anupadanti dutiyapādo. Anvakkharanti ekekaṃ akkharaṃ. Anubyañjananti purimabyañjanena sadisaṃ pacchābyañjanaṃ. Yaṃ kiñci vā ekaṃ akkharaṃ anvakkharaṃ. Akkharasamūho anubyañjanaṃ. Akkharānubyañjanasamūho padaṃ. Paṭhamaṃ padaṃ padameva, dutiyaṃ anupadanti evamettha nānākaraṇaṃ veditabbaṃ. Etesu padādīsu yaṃ kañci koṭṭhāsaṃ bhikkhuñca bhikkhuniñca ṭhapetvā avasesapuggalehi saddhiṃ ekato bhaṇantassa padādigaṇanāya pācittiyanti sambandho.

Ettha gāthābandhesu (pāci. aṭṭha. 45) tāva ‘‘manopubbaṅgamā dhammā’’ti (dha. pa. 1, 2) ekamekaṃ padaṃ sāmaṇerena saddhiṃ ekato ārabhitvā ekatoyeva niṭṭhāpentassa padagaṇanāya pācittiyaṃ. Therena ‘‘manopubbaṅgamā dhammā’’ti vutte taṃ padaṃ apāpuṇitvā ‘‘manoseṭṭhā manomayā’’ti vacanakāle pattena sāmaṇerena ekato bhaṇantassa anupadagaṇanāya. ‘‘Rūpaṃ anicca’’ntiādi (ma. ni. 1.353, 356) vacanakāle tena saddhiṃ ‘‘rū’’ kāramattameva vācentassa anvakkharagaṇanāya. Esa nayo gāthābandhepi. ‘‘Rūpaṃ, bhikkhave, aniccaṃ, vedanā aniccā’’ti (ma. ni. 1.353, 356) imaṃ suttaṃ vācayamāno therena ‘‘rūpaṃ anicca’’nti vuccamāne sāmaṇero sīghapaññatāya ‘‘vedanā aniccā’’ti imaṃ aniccapadaṃ therassa ‘‘rūpaṃ anicca’’nti etena aniccapadena saddhiṃ ekato bhaṇanto vācaṃ nicchāreti, evaṃ vācentassa anubyañjanagaṇanāya pācittiyanti veditabbaṃ.

Tikapācittiyanti anupasampanne anupasampannasaññivematikaupasampannasaññīnaṃ vasena tīṇi pācittiyāni. Anupasampannena saddhiṃ ekato uddesaggahaṇe ekato bhaṇantassa anāpattīti sambandho. Esa nayo ‘‘sajjhāyakaraṇe, tassa santike uddesaggahaṇe’’ti etthāpi. Tatrāyaṃ vinicchayo – upasampanno ca anupasampanno ca nisīditvā uddisāpenti. Ācariyo ‘‘nisinnānaṃ bhaṇāmī’’ti tehi saddhiṃ ekato vadati, ācariyasseva āpatti. Anupasampannena saddhiṃ gaṇhantassa anāpatti. Dvepi ṭhitā gaṇhanti, eseva nayo. Daharabhikkhu nisinno, sāmaṇero ṭhito, ‘‘nisinnassa bhaṇāmī’’ti bhaṇato anāpatti. Sace daharo tiṭṭhati, itaro nisīdati, ‘‘ṭhitassa bhaṇāmī’’ti bhaṇatopi anāpatti. Sace bahūnaṃ bhikkhūnaṃ antare eko sāmaṇero nisinno hoti, tasmiṃ nisinne padaso dhammaṃ vācentassa acittakā āpatti. Sace sāmaṇero upacāraṃ muñcitvā ṭhito vā nisinno vā hoti, yesaṃ vāceti, tesu apariyāpannattā ekena disābhāgena palāyanakaganthaṃ nāma gaṇhātīti saṅkhaṃ gacchati, tasmā anāpatti.

Sajjhāyakaraṇeti anupasampannena saddhiṃ ekato sajjhāyakaraṇe. Tassa santike uddesaggahaṇeti anupasampannassa santike uddesaggahaṇe. Yebhuyyena paguṇaganthaṃ bhaṇantassāti sace ekagāthāya eko pādo nāgacchati, avasesā āgacchanti, ayaṃ yebhuyyena paguṇagantho nāma. Etena nayena suttepi veditabbo, taṃ bhaṇantassa. Osārentassa cāti parisāmajjhe suttaṃ uccārentassa ca.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

Idha ‘‘bhikkhuṃ ṭhapetvā avaseso anupasampanno nāmā’’ti (pāci. 52) vacanato tiracchānagatopi anupasampannoyeva, so ca kho na sabbo, methunadhammāpattiyā vatthubhūtovāti āha ‘‘antamaso’’tiādi. Tassa ca paricchedo methunadhammāpattiyā vuttanayeneva veditabbo. Dirattatirattanti ettha dirattavacanena na koci visesattho labbhati, kevalaṃ lokavohāravasena byañjanasiliṭṭhatāya, mukhāruḷhatāya evaṃ vuttanti veditabbaṃ. Dvinnaṃ vā tiṇṇaṃ vā rattīnanti pana vacanatthamattadassanatthaṃ vuttaṃ, nirantaratirattadassanatthaṃ vā dirattaggahaṇaṃ katanti daṭṭhabbaṃ. Sahaseyyanti ekato seyyaṃ. Seyyāti ca kāyappasāraṇasaṅkhātaṃ sayanampi vuccati ‘‘sayanaṃ seyyā’’ti katvā, yasmiṃ senāsane sayanti, tampi ‘‘sayanti etthāti seyyā’’ti katvā. Tadubhayampi idha sāmaññena, ekasesanayena vā gahitanti āha ‘‘sabbacchannaparicchanne’’tiādi.

Tattha yaṃ senāsanaṃ upari pañcahi chadanehi (pāci. aṭṭha. 51), aññena vā kenaci antamaso vatthenāpi sabbameva paricchannaṃ, bhūmito paṭṭhāya yāva chadanaṃ āhacca, anāhaccāpi vā sabbantimena pariyāyena diyaḍḍhahatthubbedhena pākārena vā aññena vā kenaci antamaso vatthenāpi parikkhittaṃ, idaṃ sabbacchannasabbaparicchannaṃ nāma. Yassa pana upari bahutaraṃ ṭhānaṃ channaṃ, appaṃ acchannaṃ, samantato ca bahutaraṃ parikkhittaṃ, appaṃ aparikkhittaṃ, idaṃ yebhuyyena channaṃ yebhuyyena paricchannaṃ nāma. Tasmiṃ sabbacchannaparicchanne, yebhuyyena channaparicchanne vā.

Vidaheyyāti kareyya, tañca kho atthato sampādananti āha ‘‘sampādeyyā’’ti. Ayañhettha saṅkhepattho ‘‘senāsanasaṅkhātaṃ seyyaṃ pavisitvā kāyappasāraṇasaṅkhātaṃ seyyaṃ kappeyya vidaheyya sampādeyyā’’ti. Diyaḍḍhahatthubbedho vaḍḍhakihatthena gahetabbo. Ekūpacāroti valañjanadvārassa ekattaṃ sandhāya vuttaṃ. Satagabbhaṃ vā catusālaṃ ekūpacāraṃ hotīti sambandho. Tattha vāti purimapurimadivase yattha vuṭṭhaṃ, tasmiṃyeva senāsane vā. Aññattha vā tādiseti yathāvuttalakkhaṇena samannāgate aññasmiṃ pubbe avuṭṭhasenāsane vā. Tena vāti yena saha purimapurimadivase vuṭṭhaṃ, tena vā. Aññena vāti yena saha purimapurimasmiṃ divase vuṭṭhaṃ, tato aññena vā. Saṅkhepoti saṅkhepavaṇṇanā. Yadi evaṃ vitthāro kathaṃ veditabboti āha ‘‘vitthāro panā’’tiādi.

Upaḍḍhacchannaparicchannādīsūti ādisaddena ‘‘sabbacchanne cūḷakaparicchanne dukkaṭaṃ, yebhuyyena channe cūḷakaparicchanne dukkaṭaṃ, sabbaparicchanne cūḷakacchanne dukkaṭaṃ, yebhuyyena paricchanne cūḷakacchanne dukkaṭa’’nti (pāci. aṭṭha. 53) aṭṭhakathāyaṃ vuttānaṃ gahaṇaṃ. Tatiyāya rattiyā purāruṇā nikkhamitvā puna vasantassāti tatiyāya rattiyā aruṇato puretarameva nikkhamitvā aruṇaṃ bahi uṭṭhāpetvā catutthadivase atthaṅgate sūriye puna vasantassa. Sabbacchannasabbāparicchannādīsūti ettha pana ādisaddena ‘‘sabbaparicchanne sabbaacchanne, yebhuyyena acchanne yebhuyyena aparicchanne’’ti (pāci. 54) pāḷiyaṃ āgatānaṃ, ‘‘upaḍḍhacchanne cūḷakaparicchanne anāpatti, upaḍḍhaparicchanne cūḷakacchanne anāpatti, cūḷakacchanne cūḷakaparicchanne anāpattī’’ti (pāci. aṭṭha. 53) aṭṭhakathāyaṃ āgatānañca gahaṇaṃ.

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

Manussitthiyāti jīvamānakamanussitthiyā. ‘‘Matitthī pana kiñcāpi pārājikavatthubhūtā, anupādinnapakkhe pana ṭhitattā sahaseyyāpattiṃ na karotī’’ti (vajira. ṭī. pācittiya 55) vadanti. Adissamānarūpāhi pana yakkhipetīhi, methunassa avatthubhūtāya ca tiracchānagatitthiyā anāpatti. Paṭhamadivasepīti paṭhamasmiṃ viya sikkhāpade na catuttheyeva divase, atha kho idha paṭhamadivasepīti attho. Iminā idha divasaparicchedo natthīti dasseti. Aṅgesu pana pācittiyavatthukasenāsanaṃ, tattha mātugāmena saha nipajjanaṃ, sūriyatthaṅgamananti tīṇi aṅgānīti ayampi viseso daṭṭhabbo.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

Chappañcavācāhīti chahi pañcahi vācāhi. Vācāparicchedo panettha kathaṃ veditabboti āha ‘‘uttari chappañcavācāhī’’tiādi. Sabbatthāti sutte, aṭṭhakathāyañca. Sace aṭṭhakathaṃ, dhammapadaṃ, jātakādivatthuṃ vā kathetukāmo hoti, chappadamattameva kathetuṃ vaṭṭati. Pāḷiyā saddhiṃ kathentena ekaṃ padaṃ pāḷito, pañca aṭṭhakathātoti evaṃ cha padāni anatikkamitvāva kathetabbo. Purisenāti manussapurisena. Tenāha ‘‘manussaviggahaṃ gahetvā panā’’tiādi.

Tikapācittiyanti mātugāme mātugāmasaññivematikaamātugāmasaññīnaṃ vasena tīṇi pācittiyāni. Aññassa vā mātugāmassāti ekassa mātugāmassa desetvā nisinne puna āgatassa aññassa mātugāmassa, evaṃ pana ekāsane nisinnena mātugāmasatassāpi desetuṃ vaṭṭati . ‘‘Viññumanussitthiyā’’ti vacanato aviññitthiyāpi desayato anāpatti. Iriyāpathaparivattābhāvoti attano vā mātugāmassa vā iriyāpathaparivattābhāvo. Kappiyakārakassābhāvoti viññussa kappiyakārakassābhāvo, dutiyāniyate vuttalakkhaṇassa manussassa abhāvoti vuttaṃ hoti. Kiriyākiriyanti ettha uttari chappañcavācāhi dhammadesanā kiriyā, kappiyakārakassa aggahaṇaṃ akiriyāti daṭṭhabbaṃ.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

Nippariyāyenāti ‘‘paṭhamaṃ jhānaṃ samāpajji’’ntiādinā (pāci. 71) ujukameva. Pariyāyena ārocitanti ‘‘yo te vihāre vasi, so bhikkhu paṭhamaṃ jhānaṃ samāpajji, samāpajjati, samāpanno’’tiādinā (pāci. 75) aññāpadesena bhaṇitaṃ. Parinibbānakāle (pāci. aṭṭha. 77), pana antarā vā atikaḍḍhiyamānena upasampannassa bhūtaṃ ārocetuṃ vaṭṭati. Anatikaḍḍhiyamānenāpi (sārattha. ṭī. pācittiya 3.77) tathārūpe kāraṇe sati ārocetuṃ vaṭṭatiyeva. Teneva aññatarena daharabhikkhunā upavadito aññataro thero ‘‘āvuso, uparimaggatthāya vāyāmaṃ mā akāsi, khīṇāsavo tayā upavadito’’ti āha. Therena ca ‘‘atthi te, āvuso, imasmiṃ sāsane patiṭṭhā’’ti puṭṭho daharabhikkhu ‘‘āma, bhante, sotāpanno āha’’nti avoca. ‘‘Kārako aya’’nti ñatvāpi paṭipattiyā amoghabhāvadassanena samuttejanāya, sampahaṃsanāya ca ariyā attānaṃ pakāsentiyeva. Tenāha ‘‘tathārūpe kāraṇe sati upasampannassa ārocayato’’ti. Sutapariyattisīlaguṇaṃ pana anupasampannassapi ārocetuṃ vaṭṭati. Kasmā na idha ummattakādayo gahitāti āha ‘‘yasmā panā’’tiādi. Ādisaddena khittacittavedanāṭṭānaṃ gahaṇaṃ. Tasmiṃ satīti ummattakādibhāve sati. Idha na gahitāti imasmiṃ sikkhāpade padabhājaniyaṃ na gahitā. Acittakanti paṇṇattijānanacittābhāvena acittakaṃ. Kusalābyākatacittehi dvicitta’’nti idaṃ ukkaṭṭhaparicchedena ariyapuggaleyeva sandhāya vuttaṃ. Na hi paṇṇattiṃ ajānantā jhānalābhino puthujjanā vatthumhi lobhavasena akusalacittenāpi na ārocentīti. Dukkhavedanāya vā abhāvato ‘‘dvivedana’’nti imassa anurūpaṃ katvā evaṃ vuttanti daṭṭhabbaṃ.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

Dvinnaṃ‘āpattikkhandhānanti pārājikasaṅghādisesasaṅkhātānaṃ dvinnaṃ āpattikkhandhānaṃ. Āyatiṃ saṃvaratthāyāti ‘‘evamesa paresu hirottappenāpi āyatiṃ saṃvaraṃ āpajjissatī’’ti āyatiṃ saṃvaratthāya. Āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vāti ‘‘ettakā āpattiyo ārocetabbā, ettakesu kulesu ārocetabbā’’ti evaṃ āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā.

Aduṭṭhullāyāti pārājikasaṅghādisesaṃ ṭhapetvā avasesapañcāpattikkhandhasaṅkhātāya aduṭṭhullāya āpattiyā. Avasese cha āpattikkhandheti saṅghādisesavajjite sese cha āpattikkhandhe. Purimapañcasikkhāpadavītikkamasaṅkhātaṃ duṭṭhullanti pāṇātipātaveramaṇiādikassa ādito pañcasikkhāpadassa vītikkamasaṅkhātaṃ duṭṭhullaṃ. Itaraṃ aduṭṭhullaṃ vā ajjhācāranti tato aññaṃ vikālabhojanādikapañcakaṃ, sukkavisaṭṭhikāyasaṃsaggaduṭṭhullaattakāmañceti aduṭṭhullaṃ vā ajjhācāraṃ. Vatthumattanti ‘‘ayaṃ sukkavissaṭṭhiṃ āpanno, duṭṭhullaṃ, attakāmaṃ, kāyasaṃsaggaṃ āpanno’’ti evaṃ vatthumattaṃ vā ārocentassa. Āpattimattanti ‘‘ayaṃ pārājikaṃ āpanno, saṅghādisesaṃ, thullaccayaṃ, pācittiyaṃ, pāṭidesanīyaṃ, dukkaṭaṃ, dubbhāsitaṃ āpanno’’ti evaṃ āpattimattaṃ vā ārocentassa. Vuttalakkhaṇassāti ‘‘pārājikaṃ anajjhāpannassā’’ti kaṅkhā. aṭṭha. duṭṭhullārocanasikkhāpadavaṇṇanā) evaṃ vuttalakkhaṇassa. Savatthukoti vatthunā saha ghaṭito.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

Pāsāṇasakkharakathalamarumbavālukādīsūti ettha muṭṭhippamāṇato upari pāsāṇāti veditabbā. Muṭṭhippamāṇā sakkharā. Kathalāti kapālakhaṇḍāni. Marumbāti kaṭasakkharā. Vālukā vālikāyeva. Aññatarassa tatiyabhāgo hotīti tatiyo bhāgo hoti. Idaṃ vuttaṃ hoti – yato paṃsuṃ vā mattikaṃ vā āharāpetvā visuṃ visuṃ kate dve koṭṭhāsā paṃsu vā mattikā vā eko pāsāṇādīsu aññataro hoti, ayaṃ missakapathavī nāmāti. Ovaṭṭho nāma devena ovaṭṭho (pāci. 86). Vuttanti padabhājaniyaṃ, sīhaḷaṭṭhakathāyameva vā vuttaṃ . Adhikatarapāsāṇādimissāti adhikatarapāsāṇādīhi missā, adaḍḍhāpi vuttappamāṇato adhikatarapāsāṇādimissāti adhippāyo. -saddo avuttavikappattho, tena ūnakacatumāsovaṭṭhapathaviṃ saṅgaṇhāti. Suddhapāsāṇādibhedāyāti suddhā pāsāṇā etthāti suddhapāsāṇā, sā ādi yassa bhedassa so suddhapāsāṇādi. Ādi-saddena suddhasakkharādīnaṃ gahaṇaṃ. Suddhapāsāṇādibhedo yassā sā suddhapāsāṇādibhedā, tāya suddhapāsāṇādibhedāya, suddhapāsāṇādippakārāyāti attho.

Sayaṃ khaṇatīti ettha yo antamaso pādaṅguṭṭhakenapi khaṇati, udakampi chaḍḍento bhindati, pādaṅguṭṭhakenapi vilikhati, pattampi pacanto dahati, so sabbo khaṇatiyevāti veditabbo. Tenāha ‘‘khaṇanabhedanavilekhanapacanādīhi vikopetīti. Pattaṃ pacantena (pāci. aṭṭha. 87) hi pubbe pakkaṭṭhāneyeva pacitabbo. Adaḍḍhāya pathaviyā aggiṃ ṭhapetuṃ na vaṭṭati. Pattapacanakapālassa pana upari aggiṃ ṭhapetuṃ vaṭṭati. Dārūnaṃ upari ṭhapeti, so aggi tāni dahanto gantvā pathaviṃ dahati, na vaṭṭati. Iṭṭhakapāsāṇādīsupi eseva nayo. Tatrāpi hi iṭṭhakādīnaṃyeva upari ṭhapetuṃ vaṭṭati. Kasmā? Tesaṃ anupādānattā. Na hi tāni aggissa upādānasaṅkhaṃ gacchanti. Sukkhakhāṇurukkhādīsupi aggiṃ dātuṃ na vaṭṭati. Sace pana ‘‘pathaviṃ apattameva nibbāpetvā gamissāmī’’ti deti, vaṭṭati. Pacchā nibbāpetuṃ na sakkoti, avisayattā anāpatti. Vuttanayenevāti ‘‘khaṇanabhedanavilikhanapacanādīhī’’ti vutteneva nayena. Niyametvāti sanniṭṭhānaṃ katvā. Itaroti āṇāpako.

‘‘Pokkharaṇiṃ khaṇā’’ti (pāci. aṭṭha. 86) vadati, vaṭṭati. Khatāyeva pokkharaṇī nāma hoti, tasmā ayaṃ kappiyavohāro. Esa nayo ‘‘vāpiṃ, taḷākaṃ, āvāṭaṃ khaṇā’’tiādīsupi. ‘‘Imaṃ okāsaṃ khaṇa, imasmiṃ okāse pokkharaṇiṃ khaṇā’’ti pana vattuṃ na vaṭṭati. ‘‘Kandaṃ khaṇa mūlaṃ khaṇā’’ti aniyametvā vattuṃ vaṭṭati. ‘‘Imaṃ valliṃ khaṇa, imasmiṃ okāse kandaṃ vā mūlaṃ vā khaṇā’’ti vattuṃ na vaṭṭati. Tenāha ‘‘okāsaṃ aniyametvā…pe… bhaṇantassā’’ti. Ātapena sukkhakaddamo ca phalati, tatra yo heṭṭhā pathaviyā asambaddho, tameva apanetuṃ vaṭṭati. Esa nayo gokaṇṭakepi . Tenāha ‘‘ātapena…pe… asambaddha’’nti. Tattha gokaṇṭako (pāci. aṭṭha. 86) nāma gāvīnaṃ khuracchinnakaddamo vuccati. Sace pana heṭṭhimatalena bhūmisambandho, vikopetuṃ na vaṭṭati. Bhijjitvā patitanaditaṭanti bhijjitvā nadisāmantā patitaṃ omakacātumāsaṃ ovaṭṭhaṃ naditaṭaṃ. Sace pana bhijjitvā udakeyeva pakati, deve atirekacātumāsaṃ ovaṭṭhepi udakeyeva udakassa patitattā vaṭṭati. Mahantampi naṅgalacchinnamattikāpiṇḍanti mahantampi kasitaṭṭhāne heṭṭhā pathaviyā asambaddhaṃ naṅgalacchinnamattikāpiṇḍaṃ. Evamādisaddena kūṭāsiñcanayoggatanukakaddamādīnaṃ gahaṇaṃ. Asañcicca rukkhādipavaṭṭanena bhindantassāti pāsāṇarukkhādīni vā pavaṭṭentassa, kattaradaṇḍena vā āhacca āhacca gacchantassa pathavī bhijjati, sā ‘‘tena bhindissāmī’’ti evaṃ sañcicca abhinnattā asañcicca bhinnā nāma hoti, iti asañcicca rukkhādippavaṭṭanena bhindantassa anāpatti. Asatiyā pādaṅguṭṭhakādīhi vilikhantassāti yo aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā kattarayaṭṭhiyā vā pathaviṃ vilikhanto tiṭṭhati, tassa evaṃ asatiyā pādaṅguṭṭhakādīhi vilikhantassa anāpatti.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

‘‘Bhavantī’’ti (sārattha. ṭī. pācittiya 3.90) iminā viruḷhamūle nīlabhāvaṃ āpajjitvā vaḍḍhamānake taruṇagacche dasseti. ‘‘Ahesu’’nti iminā pana vaḍḍhitvā ṭhite mahante rukkhagacchādike dasseti. Tenāha ‘‘jāyantī’’tiādi. Ettha ca ‘‘bhavantī’’ti imassa vivaraṇaṃ ‘‘jāyanti vaḍḍhantī’’ti, ‘‘ahesu’’nti imassa ‘‘jātā vaḍḍhitā’’ti. Gāmoti samūho. Patiṭṭhitaharitatiṇarukkhādīnanti bhūmiyaṃ patiṭṭhitassa haritatiṇassa ceva haritarukkhādīnañca. Ādisaddena osadhigacchalatādayo veditabbā. Nimittatthe ca bhummaṃ. Yo attho sampajjati, tamāha ‘‘bhūtagāmapātabyatāyā’’tiādinā.

Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca pariphandābhāvato, chinnepi viruhanato, visadisajātikabhāvato, catuyoniyaṃ apariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādīnaṃ, tathā dohaḷādayo, atha kasmā bhūtagāmassa pātabyatāya pācittiyaṃ icchitanti? Samaṇaasāruppato, tannissitasattānurakkhaṇato ca. Tenevāha ‘‘jīvasaññino hi moghapurisā manussā rukkhasmi’’ntiādi (pāci. 89). Sāsapabījakasevālampīti sāsapabījakasaṅkhātaṃ sevālampi, sāsapasevālaṃ, bījakasevālampīti attho. Tattha sāsapasevālo nāma sāsapamatto khuddakasevālo. Bījakasevālo nāma upari khuddakapatto heṭṭhā khuddakamūlo sevālo.

Mūlabījakhandhabījaphaḷubījaaggabījabījabījānanti ettha mūlameva bījaṃ mūlabījaṃ. Evaṃ sesesupi. Tattha mūlabījaṃ haliddiādikaṃ. Khandhabījaṃ assatthādikaṃ. Phaḷubījaṃ ucchuādikaṃ. Aggabījaṃ hiriverādikaṃ. Bījaṃbījaṃ pubbaṇṇādikaṃ. Bhājanagatanti sarāvādibhājanagataṃ. Nikkhantaṃ mūlamattaṃ etasmāti nikkhantamūlamattaṃ. Matta saddena cettha paṇṇassa nikkhamanaṃ paṭikkhipati. Esa nayo nikkhantaaṅkuramattanti etthāpi. Sace pana mūlañca paṇṇañca niggataṃ, bhūtagāmasaṅkhaṃ gacchati. Vidatthimattā pattavaṭṭi niggacchatīti vidatthimattā anīlavaṇṇā pattavaṭṭi nikkhamati. Tenāha ‘‘nikkhante’’tiādi. Harito na hotīti nīlavaṇṇo na hoti. Muggādīnaṃ pana paṇṇesu uṭṭhitesu, vīhiādīnaṃ vā aṅkure harite bhūtagāmasaṅgahaṃ gacchanti. Esa nayo ambaṭṭhiādīsu.

Bhūtagāmabījagāmeti ettha bhūtagāmato viyojitaṃ viruhanasamatthameva mūlabījādikaṃ bījagāmo nāmāti veditabbaṃ. Ubhayatthāti bhūtagāmabījagāmesu. Atathāsaññissāti abhūtagāmābījagāmasaññissa. Ko pana vādo abhūtagāmābījagāmesu abhūtagāmābījagāmasaññissa. Asañciccāti pāsāṇarukkhādīni vā pavaṭṭentassa, sākhaṃ vā kaḍḍhantassa, kattaradaṇḍena vā bhūmiṃ paharitvā gacchantassa tiṇāni kuppanti. Tāni tena ‘‘vikopessāmī’’ti evaṃ sañcicca avikopitattā asañcicca vikopitāni nāma honti. Iti asañcicca vikopentassa anāpatti.

Asatiyāti aññavihito kenaci saddhiṃ kiñci kathento pādaṅguṭṭhakena vā hatthena vā tiṇaṃ vā lataṃ vā vikopento tiṭṭhati, evaṃ asatiyā vikopentassa anāpatti.

Ajānitvāti ettha abbhantare ‘‘bījagāmo’’ti vā ‘‘bhūtagāmo’’ti vā na jānāti, ‘‘vikopemī’’ti pana jānāti. Evaṃ tiṇe vā palālapuñje vā khaṇittiṃ vā kudālaṃ vā saṅgopanatthāya ṭhapeti, ḍayhamānahattho vā aggiṃ pāteti. Tatra ce tiṇāni chijjanti vā ḍayhanti vā, evaṃ ajānitvā vikopentassa anāpatti.

Yena kenaci aggināti kaṭṭhaggigomayaggiādīsu yena kenaci agginā, antamaso lohakhaṇḍenapi ādittena. ‘‘Kappiya’’nti vatvāvāti yāya kāyaci bhāsāya ‘‘kappiya’’nti vatvāva. Eva-saddena paṭhamaṃ agginā phusitvā pacchā ‘‘kappiya’’nti vattuṃ na vaṭṭatī’’ti dasseti. ‘‘Paṭhamaṃ aggiṃ nikkhipitvā taṃ anuddharitvāva ‘kappiya’nti vutte pana vaṭṭatī’’ti (sārattha. ṭī. pācittiya 3.93) vadanti. Esa nayo sesesupi. Tathevāti ‘kappiya’nti vatvāva. Assamahiṃsasūkaramigagorūpānaṃ pana khurā atikhiṇā, tasmā tehi na kātabbaṃ, katampi akataṃ hotīti āha ‘‘ṭhapetvā gomahiṃsādīnaṃ khure’’ti. Hatthinakhā pana khurā na honti, tasmā tehi vaṭṭati. Tiracchānānanti sīhabyagghadīpimakkaṭānaṃ, sakuntānañca. Tesañhi nakhā tikhiṇā honti, tasmā tehi kātabbaṃ. ‘‘Antamaso chinditvā āhaṭenapī’’ti iminā yehi kātuṃ vaṭṭati, tehi tatthajātakehi kātabbanti ettha vattabbameva natthīti dasseti. ‘‘Satthe vuttanayenevā’’ti iminā chedaṃ vā vedhaṃ vā dassentena ‘‘kappiyanti vatvāvā’’ti vuttamatidisati. Ettha ca kiñcāpi ‘‘kappiyanti vatvāva kātabba’’ntiādinā kappiyaṃ karontena kattabbākārameva dassitaṃ, tathāpi bhikkhunā ‘‘kappiyaṃ karohī’’ti vutteyeva anupasampannena ‘‘kappiya’’nti vatvā aggiparijitādi kātabbanti gahetabbaṃ. Avacanaṃ pana ‘‘punapi kappiyaṃ karohīti kāretvāva paribhuñjitabba’’nti paṭhamameva vuttattā.

Ekasmiṃ…pe… kappiye kate sabbaṃ kataṃ hotīti ekaṃyeva ‘‘kappiyaṃ karomī’’ti adhippāyenapi kappiye kate ekābaddhattā sabbaṃ kataṃ hoti. Dārukaṃ vijjhatīti jānitvā vā ajānitvā vā vijjhati vā vijjhāpeti vā, vaṭṭatiyeva. Bhattasitthe vijjhatīti etthāpi eseva nayo. Taṃ vijjhati, na vaṭṭatīti valliādīnaṃ bhājanagatikattāti adhippāyo. Bhindāpetvā kappiyaṃ kāretabbanti bījato muttassa kaṭāhassa bhājanagatikattā vuttaṃ. Abījanti aṅkurajananasamatthabījarahitataruṇambaphalādi. Tenāha ‘‘yaṃ pana phalaṃ taruṇaṃ hoti, abīja’’nti. Nibbattabījaṃ nāma bījaṃ nibbattetvā visuṃ katvā paribhuñjituṃ sakkuṇeyyaṃ ambapanasādiphalaṃ. Tenāha ‘‘bījaṃ apanetvā paribhuñjitabba’’nti. Tattha kappiyakaraṇakiccaṃ natthi, sayameva kappiyānīti adhippāyo.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

Yamatthanti ‘‘tvaṃ kira dukkaṭāpattiṃ āpanno’’tiādikaṃ yaṃ kiñci atthaṃ. Tato aññanti pucchitatthato aññamatthaṃ. Aññenaññaṃ paṭicaraṇassāti vinayadharena yaṃ vacanaṃ dosapucchanatthaṃ vuttaṃ, tato aññena vacanena paṭicchādanassa. Paṭicchādanatthopi hi carasaddo hoti anekatthattā dhātūnaṃ. Vuttanti pāḷiyaṃ vuttaṃ.

Sāvasesaṃ āpattiṃ āpannoti ettha ṭhapetvā pārājikaṃ sesā sāvasesāpatti nāma, taṃ āpanno. Anuyuñjiyamānoti ‘‘kiṃ, āvuso, itthannāmaṃ āpattiṃ āpannosī’’ti pucchiyamāno. Aññena vacanenāti ‘‘ko āpanno? Kiṃ āpanno? Kismiṃ āpanno? Kathaṃ āpanno? Kaṃ bhaṇatha? Kiṃ bhaṇathā’’ti aññena vacanena. Aññanti ‘‘kiṃ tvaṃ itthannāmaṃ āpattiṃ āpannosī’’tiādikaṃ anuyuñjakavacanaṃ. Tathā tathā vikkhipatīti tena tena pakārena vikkhipati. Kiṃ vuttaṃ hoti? So (pāci. aṭṭha. 94) kiñci vītikkamaṃ disvā ‘‘āvuso, āpattiṃ āpannosī’’ti saṅghamajjhe āpattiyā anuyuñjiyamāno ‘‘ko āpanno’’ti vadati. Tato ‘‘tva’’nti vutte ‘‘ahaṃ kiṃ āpanno’’ti vadati. Atha ‘‘pācittiyaṃ vā dukkaṭaṃ vā’’ti vutte ‘‘ahaṃ kismiṃ āpanno’’ti vadati. Tato ‘‘amukasmiṃ nāma vatthusmi’’nti vutte ‘‘ahaṃ kathaṃ āpanno, kiṃ karonto āpannomhī’’ti pucchati. Atha ‘‘idaṃ nāma karonto āpanno’’ti vutte ‘‘kaṃ bhaṇathā’’ti vadati. Tato ‘‘taṃ bhaṇāmā’’ti vutte ‘‘kiṃ bhaṇathā’’ti evamanekehi pakārehi vikkhipatīti vuttaṃ hoti.

Yo pana bhikkhu sāvasesaṃ āpattiṃ āpanno, taṃ na kathetukāmo tuṇhībhāvena vihesetīti sambandho. Vihesetīti ciranisajjācirabhāsanehi piṭṭhiāgilāyanatālusosādivasena saṅghaṃ viheseti, parissamaṃ tesaṃ karotīti attho. Parissamo hi vihesā nāma. Aññavādakakammanti aññavādakassa bhikkhuno aññavādakāropanatthaṃ kātabbaṃ ñattidutiyakammaṃ. Vihesakakammanti etthāpi eseva nayo. Tasmiṃ saṅghena kateti tasmiṃ aññavādakakamme ca vihesakakamme ca saṅghena ñattidutiyakammavācāya kate. Tathā karontānanti taṃ pakāraṃ karontānaṃ, aññavādakañca vihesakañca karontānanti attho.

‘‘Vihesaketi ayamettha anupaññattī’’ti avacanañcettha ‘‘āpattikarā ca hoti aññavādakasikkhāpadādīsu viyā’’ti (kaṅkhā. aṭṭha. paṭhamapārājikavaṇṇanā) vuttattāyeva paññāyatīti katvā. Esa nayo upari sikkhāpadesu. Dhammakamme tikapācittiyanti dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tīṇi pācittiyāni. Adhammakamme tikadukkaṭanti etthāpi eseva nayo. Anāropiteti kammavācāya anāropite, appatiṭṭhāpiteti attho. Gelaññenāti yena kathetuṃ na sakkoti, mukhe tādisena byādhinā. Saṅghassa bhaṇḍanādīni bhavissantīti saṅghamajjhe kathite tappaccayā saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā saṅghabhedo vā saṅgharāji vā bhavissantīti iminā vā adhippāyena na kathentassa. Ettha ca adhammenāti abhūtena vatthunā.

‘‘Samuṭṭhānādīni adinnādānasadisānī’’ti avisesaṃ atidisitvā visesaṃ dassetuṃ ‘‘idaṃ panā’’tiādi vuttaṃ. Siyā kiriyaṃ aññenaññaṃ paṭicarantassa. Siyā akiriyaṃ tuṇhībhāvena vihesentassa.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

Yenavacanenāti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādikena yena vacanena. Tenāha ‘‘chandāyā’’tiādi. Tattha chandāyāti chandena pakkhapātena. ‘‘Akkharāya vācetī’’tiādīsu (pāci. 46) viya liṅgavipallāso esa. Idaṃ nāma karotīti attano sandiṭṭhasambhattānaṃ paṇītaṃ senāsanaṃ vā paññapeti, bhattādikaṃ vāti adhippāyo. Senāsanapaññāpakādibhedanti ettha ādisaddena bhattuddesakayāgubhājakaphalabhājakādīnaṃ gahaṇaṃ. Anekatthattā dhātūnaṃ jhe-saddo olokanatthopi hotīti āha ‘‘avaññāya olokāpentī’’ti. Cintanatthoyeva vā gahetabboti āha ‘‘lāmakato vā cintāpentī’’ti. Tatheva vadantāti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vadantā. Vuttanti pāḷiyaṃ vuttaṃ. ‘‘Khiyyanake’’ti (pāci. aṭṭha. 105) ayamettha anupaññatti.

Asammatassāti saṅghena kammavācāya asammatassa. Kevalaṃ ‘‘taveso bhāro’’ti saṅghena āropitabhārassa, bhikkhūnaṃ vā phāsuvihāratthāya sayameva bhāraṃ vahantassa, yatra vā dve tayo bhikkhū viharanti, tatra tādisaṃ kammaṃ karontassāti adhippāyo. Yassa kassacīti upasampannassa vā anupasampannassa vā yassa kassaci. Anupasampannassa pana sammatassa vā asammatassavāti ettha pana (pāci. aṭṭha. 106) kiñcāpi anupasampannassa terasa sammatiyo dātuṃ na vaṭṭanti, tathāpi yo upasampannakāle laddhasammutiko pacchā anupasampannabhāve ṭhito, taṃ sandhāya ‘‘sammatassa vā’’ti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ saṅghena vā sammatena vā bhikkhunā ‘‘tvaṃ idaṃ kammaṃ karohī’’ti bhāro kato, taṃ sandhāya ‘‘asammatassa vā’’ti vuttaṃ. Yasmā ujjhāpanañca khiyyanañca musāvādavasena pavattaṃ, tasmā ādikammikassa imināva anāpatti, musāvādena pana āpattiyevāti gahetabbaṃ.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

Mañcaṃvāti masārako, bundikābaddho, kuḷīrapādako, āhaccapādakoti imesu catūsu yaṃ kañci mañcaṃ vā. Pīṭhaṃ vāti etthāpi eseva nayo. Bhisiṃ vāti uṇṇabhisi, coḷabhisi, vākabhisi, tiṇabhisi, paṇṇabhisīti imāsu pañcasu bhisīsu yaṃ kañci bhisiṃ vā. Tenāha ‘‘mañcādīsū’’tiādi. Tattha ‘‘mañcasaṅkhepenā’’ti iminā pīṭhasaṅkhepaṃ paṭikkhipati. Kappiyacammenāti migājeḷakacammena. Ettha pana migacamme eṇimigo, vātamigo, pasadamigo, kuruṅgamigo, migamātuko, rohitamigoti etesaṃyeva cammāni vaṭṭanti, aññesaṃ pana –

Makkaṭo kāḷasīho ca, sarabho kadalīmigo;

Ye ca vāḷamigā keci, tesaṃ cammaṃ na vaṭṭatīti. (mahāva. aṭṭha. 259);

Tattha vāḷamigāti sīhabyagghaacchataracchā. Na kevalañca eteyeva, yesaṃ pana cammaṃ vaṭṭatīti vuttaṃ, te ṭhapetvā avasesā antamaso gomahiṃsasasabiḷārādayopi sabbe imasmiṃ atthe ‘‘vāḷamigā’’tveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Tālīsapattanti suddhaṃ tamālapattaṃ, aññena missaṃ pana vaṭṭati. Tiṇavākacoḷesu akappiyaṃ nāma natthi. Kiṃ panettha bibbohane viya nisīdituñca nipajjituñca na vaṭṭatīti āha ‘‘tatthā’’tiādi. Na kevalañcedamevāti āha ‘‘pamāṇaparicchedopi cettha natthī’’ti, ‘‘ettakameva kātabba’’nti bhisiyā pamāṇaniyamopi natthīti attho. Mañcabhisipīṭhabhisibhūmattharaṇabhisicaṅkamanabhisipādapuñchanabhisīti etāsaṃ pana anurūpato sallakkhetvā attano rucivasena pamāṇaṃ kātabbaṃ. Anto saṃvellitvā baddhanti yathā vemajjhaṃ saṃkhittaṃ hoti, evaṃ majjhe suṭṭhu veṭhetvā baddhaṃ.

Ye aṭṭha māsāti sambandho. ‘‘Avassikasaṅketā’’ti etasseva vivaraṇaṃ ‘‘vassānamāsāti evaṃ apaññātā’’ti, appatitā appasiddhāti attho. ‘‘Asaññitā’’tipi pāṭho, tattha aviññātāti attho. Aṭṭha māsāti cattāro hemantikā, cattāro gimhikā māsāti aṭṭha māsā. Ovassakamaṇḍapeti sākhāmaṇḍapapadaramaṇḍapānaṃ yattha katthaci ovassake maṇḍape. Yatthāti yesu janapadesu. Sabbatthāti sabbesu janapadesu . Kākādīnaṃ nibaddhavāsarukkhamūleti yattha dhuvanivāsena kākā vā kulālā vā aññe vā sakuntā kulāvake katvā vasanti, tādisassa kākādīnaṃ nibaddhavāsassa yassa kassaci rukkhassa heṭṭhā. Yattha pana gocarappasutā sakuntā vissamitvā gacchanti, tassa rukkhassa mūle nikkhipituṃ vaṭṭati. ‘‘Kadācipī’’ti iminā na kevalaṃ vassikasaṅketeyevāti dasseti. Yatthāti yasmiṃ padese. Yadāti yasmiṃ kāle.

Soti yassatthāya santhato, so. Pakatisanthateti pakatiyāva santhate, yaṃ nevattanā santhataṃ, na parena santharāpitaṃ, tasminti vuttaṃ hoti. Lajjī hotīti lajjanasīlo hoti, parikkhāravināsane bhītoti attho. Tenāha ‘‘attano palibodhaṃ viya maññatī’’ti, iminā alajjiṃ āpucchitvā gantuṃ na vaṭṭatīti dasseti. Nirapekkhoti ‘‘āgantvā uddharissāmī’’ti apekkhārahito, iminā sāpekkho ce gacchati, anāpattīti dasseti. Teneva hi anāpattivāre ‘‘otāpento gacchatī’’ti (pāci. 113) vuttaṃ. Aññattha gacchantoti taṃ maggaṃ atikkamitvā aññattha gacchanto. Leḍḍupātūpacārato bahi ṭhitattā ‘‘pāduddhārena kāretabbo’’ti vuttaṃ, aññattha gacchantassa paṭhamapāduddhāre dukkaṭaṃ, dutiyapāduddhāre pācittiyanti attho.

Tikapācittiyaṃ saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena. Imināva nayena tikadukkaṭampi veditabbaṃ. Cimilikādīnaṃ attho dutiyasikkhāpade dassitova. Pādapuñchanī (pāci. aṭṭha. 112) nāma rajjukehi vā pilotikāhi vā pādapuñchanatthaṃ katā. Phalakapīṭhaṃ nāma phalakamayaṃ pīṭhaṃ. Na kevalaṃ cimilikādīniyeva ajjhokāse ṭhapetvā gacchantassa dukkaṭanti āha ‘‘yaṃ vā panā’’tiādi. Yaṃ kiñci dārubhaṇḍaṃ, yaṃ kiñci mattikābhaṇḍanti sambandho. ‘‘Antamaso pattādhārakampī’’ti iminā tālavaṇṭabījanipattapānīyauḷauṅkapānīyasaṅkhādīsu vattabbameva natthīti dasseti.

Araññe (pāci. aṭṭha. 110) paṇṇakuṭīsu vasantānaṃ sīlasampadāya pasannacittā manussā mañcapīṭhādīni denti ‘‘saṅghikaparibhogena paribhuñjathā’’ti, tattha kiṃ kātabbanti āha ‘‘āraññakena panā’’tiādi. Tattha asati anovassaketi pabbhārādianovassakaṭṭhāne asati. Idañca lakkhaṇavacanaṃ ‘‘sabhāgānaṃ abhāve’’ti ca icchitabbattā. Āraññakena hi bhikkhunā tattha vasitvā aññattha gacchantena sāmantavihāre bhikkhūnaṃ pesetvā gantabbaṃ. Sabhāgānaṃ abhāve anovassake nikkhipitvā gantabbaṃ. Anovassake asati rukkhe laggetvā gantabbaṃ.

Na kevalaṃ idaṃyeva katvā gantuṃ vaṭṭatīti āha ‘‘yathā vā’’tiādi. Yathā vā upacikāhi na khajjatīti yathā ṭhapite upacikāhi senāsanaṃ na khajjati, evaṃ tathā pāsāṇānaṃ upari ṭhapanaṃ katvāti attho. Idaṃ vuttaṃ hoti – catūsu (pāci. aṭṭha. 116) pāsāṇesu mañcaṃ ṭhapetvā mañce avasesamañcapīṭhāni āropetvā upari bhisiādikaṃ rāsiṃ katvā dārubhaṇḍaṃ mattikābhaṇḍaṃ paṭisāmetvā gamikavattaṃ pūretvā gantabbanti.

Abbhokāsikenāpi ‘‘ahaṃ ukkaṭṭhaabbhokāsiko’’ti cīvarakuṭimpi akatvā asamaye ajjhokāse paññapetvā nisīdituṃ vā nipajjituṃ vā na vaṭṭatīti dassento āha ‘‘abbhokāsikenā’’tiādi. Sace pana catugguṇenapi cīvarena katakuṭi atementaṃ rakkhituṃ neva sakkoti, sattāhavaddalikādīni bhavanti, bhikkhuno kāyānugatikattā vaṭṭati. Rukkhamūlikassāpi eseva nayo.

Yasmiṃ vissāsaggāho ruhati, tassa santakaṃ attano puggalikamiva hotīti āha ‘‘vissāsikapuggalike’’ti. Yasmiṃ pana vissāso na ruhati, tassa santake dukkaṭameva. Amanussoti yakkho vā peto vā. Palibuddhaṃ hotīti upaddutaṃ hoti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

Yaṃkiñci cammanti kappiyākappiyaṃ yaṃ kiñci cammaṃ. Nanu ‘‘na, bhikkhave, mahācammāni dhāretabbāni sīhacammaṃ byagghacammaṃ dīpicammaṃ, yo dhāreyya, āpatti dukkaṭassā’’ti (mahāva. 255) khandhake sīhacammādīnaṃ paṭikkhepo katoti āha ‘‘sīhacammādīnañhī’’tiādi. Pariharaṇeyeva paṭikkhepoti attano santakaṃ katvā taṃ taṃ vihāraṃ haritvā mañcapīṭhādīsu attharitvā paribhogeyeva paṭikkhepo, senāsanasantakaṃ katvā bhūmattharaṇavasena pana paribhoge nevatthi doso. Tenāha ‘‘senāsanaparibhoge pana akappiyacammaṃ nāma natthī’’ti. Pāvārenti sañchādenti sarīraṃ etenāti pāvāro. Kojavoti uddalomiekantalomiādikojavattharaṇaṃ. Sesanti bhisi nisīdanaṃ tiṇasanthāro paṇṇasanthāroti avasiṭṭhaṃ senāsanaṃ. Tattha bhisīti mañcakabhisi vā pīṭhakabhisi vā. Nisīdananti sadasaṃ veditabbaṃ. Tiṇasanthāroti yesaṃ kesañci tiṇānaṃ santhāro. Esa nayo paṇṇasanthāre. Ettha ca bhisi heṭṭhā vuttattā pākaṭā. Nisīdanaṃ nisīdanasikkhāpadeneva (pāci. 531 ādayo) pākaṭaṃ. Tiṇasanthārapaṇṇasanthārāni pana lokapasiddhāniyeva. Tenevāha ‘‘pākaṭamevā’’ti.

Neva uddhareyya, na uddharāpeyyāti attanā vā uddharitvā patirūpe ṭhāne na ṭhapeyya, parena vā tathā na kāreyya. Tenāha ‘‘yathā ṭhapita’’ntiādi. Taṃ ṭhapentena ca ‘‘catūsu pāsāṇesū’’tiādinā (pāci. aṭṭha. 116) pubbe vuttanayeneva antogehe anovassake nikkhipitabbaṃ. Sace pana senāsanaṃ ovassati, chadanatthañca tiṇaṃ vā iṭṭhakā vā ānītā honti. Sace ussahati, chādetabbaṃ. No ce sakkoti, yo okāso anovassako, tattha nikkhipitabbaṃ. Sace sabbampi ovassati, ussahantena antogāme upāsakānaṃ ghare ṭhapetabbaṃ. Sace tepi ‘‘saṅghikaṃ nāma, bhante, bhāriyaṃ, aggidāhādīnaṃ bhāyāmā’’ti na sampaṭicchanti, ajjhokāse pāsāṇānaṃ upari mañcaṃ ṭhapetvā sesaṃ pubbe vuttanayeneva nikkhipitvā tiṇehi ca paṇṇehi ca paṭicchādetabbaṃ. Yañhi tattha aṅgamattampi avasissati, taṃ aññesaṃ tattha āgatānaṃ bhikkhūnaṃ upakāraṃ bhavissatīti. Upacāranti sabbapacchimasenāsanato dve leḍḍupātā.

Ayamettha āpucchitabbānāpucchitabbavinicchayo – (pāci. aṭṭha. 118) yā tāva bhūmiyaṃ dīghasālā vā paṇṇasālā vā hoti, yaṃ vā rukkhatthambhesu katagehaṃ upacikānaṃ uṭṭhānaṭṭhānaṃ hoti, tato pakkamantena āpucchitvāva pakkamitabbaṃ. Tasmiñhi katipayāni divasāni ajaggiyamāne vammikāva santiṭṭhanti. Yaṃ pana pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ siluccayaleṇaṃ vā sudhālittasenāsanaṃ vā, yattha upacikāsaṅkā natthi, tato pakkamantassa āpucchitvāpi anāpucchitvāpi gantuṃ vaṭṭati. Tenāha ‘‘yattha panā’’tiādi. Sace tādisepi senāsane ekena passena upacikā ārohanti, āpucchitvāva gantabbaṃ. Āpucchanaṃ pana vattanti āpucchanaṃ gamikavattaṃ. Idañca itikattabbatādassanatthaṃ vuttaṃ, na pana vattabhedadukkaṭanti (sārattha. ṭī. pācittiya 3.118) dassanatthaṃ. Keci pana ‘‘dukkaṭanti dassanattha’’nti vadanti, taṃ na yujjati vattakkhandhakaṭṭhakathāya ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikānārohanti, taṃ anāpucchantassāpi anāpattī’’ti (cūḷava. aṭṭha. 360) vuttattā. Āpucchantena pana bhikkhumhi (pāci. aṭṭha. 116) sati bhikkhu āpucchitabbo, tasmiṃ asati sāmaṇero, tasmiṃ asati ārāmiko, tasmimpi asati yena vihāro kārāpito, so vihārasāmiko, tassa vā kule yo koci āpucchitabbo.

‘‘Upacāre’’ti etasseva vivaraṇaṃ ‘‘bahi āsanne’’ti, vihārassa bahi āsannaṭṭhāneti attho. Upaṭṭhānasālāya vāti bhojanasālāyaṃ vā. Dukkaṭamevāti vuttappakārañhi dasavidhaṃ seyyaṃ antogabbhādimhi guttaṭṭhāne paññapetvā gacchantassa yasmā seyyāpi senāsanampi upacikāhi palujjati, vammikarāsiyeva hoti, tasmā pācittiyaṃ vuttaṃ. Bahi pana upaṭṭhānasālādīsu paññapetvā gacchantassa seyyāmattameva nasseyya ṭhānassa aguttatāya, na senāsanaṃ, tasmā ettha dukkaṭaṃ vuttaṃ. Mañcapīṭhaṃ pana yasmā na sakkā sahasā upacikāhi khāyituṃ, tasmā taṃ vihārepi santharitvā gacchantassa dukkaṭaṃ vuttaṃ. Vihārūpacāre pana taṃ vihāracārikaṃ āhiṇḍantā disvāva paṭisāmenti.

Uddharaṇāni katvāti ettha uddharitvā gacchantena mañcapīṭhakavānaṃ sabbaṃ apanetvā (pāci. aṭṭha. 118) saṃharitvā cīvaravaṃse laggetvā gantabbaṃ. Pacchā āgantvā vasanakabhikkhunāpi puna mañcapīṭhaṃ vā paññapetvā sayitvā gacchantena tatheva kātabbaṃ. Antokuṭṭato seyyaṃ bahikuṭṭe paññapetvā vasantena gamanakāle puna gahitaṭṭhāneyeva paṭisāmetabbaṃ. Uparipāsādato oropetvā heṭṭhāpāsāde vasantassāpi eseva nayo. Rattiṭṭhānadivāṭṭhānesu mañcapīṭhaṃ paññapetvāpi gamanakāle puna gahitaṭṭhāneyeva ṭhapetabbaṃ. Uddharāpetvā gamanepi eseva nayo. Āpucchitvā gacchantena pana ‘‘bhikkhumhi sati bhikkhu āpucchitabbo’’tiādinā (pāci. aṭṭha. 116) heṭṭhā vuttanayeneva āpucchitvā gantabbaṃ.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

‘‘Jāna’’nti vutte ‘‘anuṭṭhāpanīyo ‘aya’nti jānanto’’ti ayaṃ viseso kuto labbhatīti āha ‘‘tenevassā’’tiādi. Nanu padabhājanepi vuḍḍhabhāvādijānanameva vuttaṃ, na tu anuṭṭhāpanīyabhāvanti anuyogaṃ sandhāyāha ‘‘vuḍḍho hī’’tiādi. Bahūpakāratanti ‘‘bhaṇḍāgārikattādibahuupakārabhāvaṃ’’. Na kevalaṃ idamevāti āha ‘‘guṇavisiṭṭhatañcā’’tiādi, tena bahūpakārattepi guṇavisiṭṭhattābhāve, guṇavisiṭṭhattepi bahūpakārattābhāve dātuṃ na vaṭṭatīti dasseti. ‘‘Bhaṇḍāgārikassa bahūpakārataṃ, dhammakathikādīnaṃ guṇavisiṭṭhatañca sallakkhetvā’’ti (sārattha. ṭī. pācittiya 3.119-121) keci. Dhuvavāsatthāyāti niccavāsatthāya. Sammannitvāti apalokanena kammena sammannitvā. Kāmañcettha gilānassāpi saṅghoyeva anucchavikaṃ senāsanaṃ deti, gilāno pana apaloketvā saṅghena adinnasenāsanopi na pīḷetabbo anukampitabboti dassetuṃ visuṃ vutto.

Samantā diyaḍḍho hatthoti majjhe paññattaṃ mañcapīṭhaṃ sandhāya vuttaṃ. Ekapassena ce pahonakadisā dissati, tato gahetabbaṃ. Pādadhovanapāsāṇatoti dvāre nikkhittapādadhovanapāsāṇato. Nisīdantassa vā nipajjantassa vā pācittiyanti ettha nisīdanamattena, nipajjanamatteneva vā pācittiyaṃ. Punappunaṃ karontassāti uṭṭhāyuṭṭhāya nisīdato vā nipajjato vā.

Saṅghike saṅghikasaññivematikapuggalikasaññīnaṃ vasena tikapācittiyaṃ veditabbaṃ. Tikadukkaṭaṃ pana puggalike saṅghikasaññivematikaaññapuggalikasaññīnaṃ vasena. Vihārassa upacāreti tassa bahi āsannappadese.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

Anekakoṭṭhakānīti anekadvārakoṭṭhakāni. ‘‘Nikkhamāti vacanaṃ sutvā attano ruciyā ce nikkhamati, anāpattī’’ti (sārattha. ṭī. pācittiya 126) vadanti.

Tassaparikkhāranikkaḍḍhaneti tassa santakaṃ yaṃ kiñci pattacīvaraparissāvanadhammakaraṇamañcapīṭhabhisibibbohanādibhedaṃ antamaso rajanachallipi atthi, tassa parikkhārassa nikkaḍḍhane. Tañcāti dukkaṭaṃ parāmasati. Nikkaḍḍhāpanepi eseva nayo. Gāḷhaṃ bandhitvā ṭhapitesu pana ekāva āpatti.

Bhaṇḍanakārakakalahakārakameva sakalasaṅghārāmato nikkaḍḍhituṃ labhati. So hi pakkhaṃ labhitvā saṅghampi bhindeyya. Alajjiādayo pana attano vasanaṭṭhānatoyeva nikkaḍḍhitabbā. Sakalasaṅghārāmato nikkaḍḍhituṃ na vaṭṭati. Tenāha ‘‘sakalasaṅghārāmatopī’’tiādi.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

Uparivehāsakuṭiyāti uparimatale asanthatapadarāya kuṭiyā. Tenāha ‘‘upari acchannatalāyā’’tiādi. Yā hi kāci upari acchannatalā dvibhūmikakuṭikā vā tibhūmikādikuṭikā vā, sā ‘‘vehāsakuṭī’’ti vuccati. Idañhi vehāsakuṭilakkhaṇaṃ. Yadi evaṃ kasmā padabhājane ‘‘majjhimassa purisassa asīsaghaṭṭā’’ti (pāci. 131) vuttanti āha ‘‘padabhājane panā’’tiādi. Idha adhippetaṃ kuṭiṃ dassetunti imasmiṃ sikkhāpade adhippetaṃ vehāsakuṭiṃ dassetuṃ. Majjhimassa purisassāti pamāṇamajjhimassa purisassa. Sabbaheṭṭhimāhi tulāhi sīsaṃ na ghaṭṭetīti asīsaghaṭṭā. Aṅge vijjhitvāti aṭaniyo vijjhitvā. Pavesitapādakanti pavesitapādasikhaṃ. Tasmāti ‘‘bhūmatthe vā’’tiādinā vuttamevatthaṃ kāraṇabhāvena paccāmasati. Yasmā āhaccapādakādīsu yathāvutto attho hoti, tasmāti vuttaṃ hoti.

Sahasāti abhibhavitvā ajjhottharitvā. Avehāsakuṭikāyāti bhūmiyaṃ katapaṇṇasālādīsu, tattha anāpatti. Na hi sakkā tattha parassa pīḷā kātuṃ. Sīsaghaṭṭāyāti yā sīsaṃ ghaṭṭā hoti, tatthāpi anāpatti. Na hi sakkā tattha heṭṭhāpāsāde anoṇatena vicarituṃ, tasmā asañcaraṇaṭṭhānattā parapīḷā na bhavissati. Uparitalaṃ vā padarasañcitanti uparimatalaṃ dāruphalakehi ghanasanthataṃ. Kiñci gaṇhāti vāti upari nāgadantakādīsu laggitaṃ cīvarādiṃ yaṃ kiñci gaṇhāti vā. Laggati vāti etthāpi eseva nayo. Paṭipakkhabhūtā āṇi paṭāṇi. Yassā dinnāya nisīdantepi pādā na nipatanti, evaṃbhūtā āṇi mañcapīṭhānaṃ pādasikhāsu dinnā hotīti attho. Tenāha ‘‘pādasīsāna’’ntiādi.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

Piṭṭhasaṅghāṭassāti dvārabandhassa. Sāmantā aḍḍhateyyahattho padesoti yassa (pāci. aṭṭha. 135) vemajjhe dvāraṃ hoti, uparibhāge ca uccā bhitti, tassa tīsu disāsu sāmantā aḍḍhateyyahattho padeso. Khuddakassa pana vihārassa dvīsu disāsu. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ kavāṭaṃ āhanati, sā aparipuṇṇūpacārāpi hoti. Sace pana dvārassa adhobhāgepi lepokāso atthi, tampi limpituṃ vaṭṭati. Aggaḷaṭṭhapanāyāti ettha aggaḷasaddena taṃsambandhato dvāraphalakasahitaṃ dvārabandhanaṃ adhippetaṃ. Tenāha ‘‘sakavāṭakassā’’tiādi. ‘‘Niccalabhāvatthāyā’’ti iminā tañca kho ṭhapanaṃ idha niccalabhāvenāti dasseti. Ko panettha adhippāyoti āha ‘‘kavāṭañhī’’tiādi. Kampatīti calati. Yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti aggaḷaṭṭhapanatthāya yāva dvārakosā punappunaṃ attanā limpitabbo vā, parehi lepāpetabbo vāti attho.

Nanu cāyamattho neva mātikāyaṃ, na padabhājane vutto, atha kuto daṭṭhabboti āha ‘‘tatthā’’tiādi. Kiñcāpīti yadipi. Aṭṭhuppattiyanti sikkhāpadassa nidāne. Adhikāratoti anuvattanato. Ālokaṃ sandheti pidhetīti ālokasandhi. Tenāha ‘‘ālokasandhīti vātapānakavāṭakā vuccantī’’ti. Tattha vātapānakavāṭakāti vātapānaphalakā. Anuññātappadesato pana aññattha punappunaṃ vilimpituṃ vā vilimpāpetuṃ vā na vaṭṭati. ‘‘Mattikāya kattabbakiccaṃ niṭṭhāpetvā puna catutthalepe dinne pācittiya’’nti (sārattha. ṭī. pācittiya 3.135) keci. ‘‘Punappunaṃ lepadānassa vuttappamāṇato aññattha paṭikkhittamattaṃ ṭhapetvā pācittiyassa avuttattā dukkaṭa’’nti apare.

Adhiṭṭhātabbanti saṃvidhātabbaṃ. Appahariteti ettha appasaddo ‘‘appiccho’’tiādīsu (ma. ni. 1.252, 336; saṃ. ni. 2.148) viya abhāvatthoti āha ‘‘aharite’’ti. Sālivīhiādi (sārattha. ṭī. 2.30) pubbaṇṇaṃ ‘‘purakkhataṃ sassaphala’’nti katvā, tabbipariyāyato muggamāsādi aparaṇṇaṃ. Vuttanti vapitaṃ. ‘‘Tasmiṃ ṭhatvā adhiṭṭhahanto dukkaṭaṃ āpajjatī’’ti iminā yasmiṃ padese samantā vuttappamāṇe paricchede pubbaṇṇādīni na santi, tattha vihāro kāretabbo. Yattha pana santi, tattha kārāpetuṃ na vaṭṭatīti dasseti. Tathevāti mukhavaṭṭiantena. Tasmiṃ ṭhātabbaṃ patantassa vihārassa apatanokāsattā, tassa bhikkhuno upari na pateyyāti adhippāyo. Yathāparicchinnassa pana okāsassa abbhantaraṃ vihārassa patantassa okāso hotīti appaharitepi tasmiṃ ṭhatvā adhiṭṭhātuṃ na labhati. Tenāha ‘‘tassa anto aharitepi ṭhātuṃ na labhatī’’ti.

Tato ce uttarīti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vāti attho. Tenāha ‘‘maggena chādiyamāne’’tiādi. Tattha maggena chādiyamāneti aparikkhipitvā ujukameva chādiyamāne. Pariyāyenāti parikkhepena. Tattha maggena chādanaṃ iṭṭhakasilāsudhāhi labbhati, pariyāyena chādanaṃ tiṇapaṇṇehīti āha ‘‘iṭṭhakasilāsudhāhī’’tiādi. Tasmā yathā icchati, tathā dve magge vā dve pariyāye vā adhiṭṭhahitvā tatiyaṃ maggaṃ vā pariyāyaṃ vā ‘‘evaṃ chādehī’’ti āṇāpetvā pakkamitabbaṃ. Sace na pakkamati, tuṇhībhāvena ṭhātabbaṃ. Sabbampi cetaṃ chadanaṃ chadanūpari veditabbaṃ. Uparūparichanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tiṇamuṭṭhigaṇanāyāti tiṇakaraḷagaṇanāya.

Tikapācittiyanti atirekadvattipariyāye atirekasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Setavaṇṇādikaraṇeti setavaṇṇakāḷavaṇṇagerukaparikammamālākammalatākammamakaradantakapañcapaṭikānaṃ karaṇe. Leṇaguhātiṇakuṭikādīsūti ettha leṇanti dvārabaddhaṃ. Guhāti kevalā pabbataguhā. Tiṇakuṭikā pākaṭā eva.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

Ekasmiṃ ghaṭe ekāva āpattīti ekasmiṃ udakaghaṭe ekāva āpatti. Esa nayo sabbabhājanesu . Vicchindantassāti dhāraṃ vicchindantassa. Ekekaṃ pakkhipantassāti ekekaṃ tiṇaṃ vā paṇṇaṃ vā mattikaṃ vā aññaṃ vā kaṭṭhagomayādiṃ pakkhipantassa. Pariyādānanti khayaṃ.

‘‘Padīpe (sārattha. ṭī. pācittiya 3.140) patitvā paṭaṅgādipāṇakā marissantī’’ti jānantassāpi kusalacittena padīpujjalanaṃ viya ‘‘siñcanena pāṇakā marissantī’’ti pubbabhāge jānantassāpi ‘‘idaṃ jalaṃ siñcāmī’’ti siñcantassa vadhakacittaṃ na hotīti āha ‘‘vinā vadhakacetanāyā’’tiādi. Evañca katvā ‘‘paṇṇattivajja’’nti idampi samatthitaṃ hoti. Ticittanti kusalākusalābyākatavasena ticittaṃ. Tathā hi paṇṇattiṃ madditvā siñcantassa vā siñcāpentassa vā akusalacittena hoti, ‘‘āsanaṃ dhovissāmī’’ti cittena dhovanatthaṃ siñcantassa vā siñcāpentassa vā kusalacittena hoti, paṇṇattiṃ ajānatā arahatā siñcanādikaraṇe abyākatacittena hotīti kusalākusalābyākatacittavasena ticittaṃ hoti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

Aṭṭhaṅgasamannāgatassāti ‘‘sīlavā hotī’’tiādīhi (pāci. 147) aṭṭhahi aṅgehi samannāgatassa. Anuññātāti imassa sikkhāpadassa nidāne anuññātā . ‘‘Vassasatūpasampannāyā’’tiādi vakkhamānaaṭṭhagarudhammadassanaṃ. Tattha sāmīcikammanti maggasampadānabījanapānīyāpucchanādikaṃ anucchavikaṃ vattaṃ. Ādisaddena –

‘‘Na bhikkhuniyā abhikkhuke āvāse vassaṃ vasitabbaṃ, anvaddhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā uposathapucchakañca ovādūpasaṅkamanañca, vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ diṭṭhena vā sutena vā parisaṅkāya vā, garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ, dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā, na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo, ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho’’ti (cūḷava. 403; a. ni. 8.51) –

Ime satta dhamme saṅgaṇhāti. Garudhammeti garuke dhamme. Te hi gāravaṃ katvā bhikkhunīhi sampaṭicchitabbattā ‘‘garudhammā’’ti vuccanti.

Aññena vā dhammenāti ṭhapetvā aṭṭha garudhamme aññena yena kenaci dhammena. Bhikkhunīsu upasampannamattaṃ vā ovadatoti bhikkhunīsu upasampannamattaṃ garudhammena ovadato vā. Bhikkhūnaṃ santike upasampannāya yathāvatthukameva. ‘‘Adhammakamme’’tiādīsu bhikkhunovādasammutikammaṃ ‘‘kamma’’nti veditabbanti āha ‘‘sammatassāpī’’tiādi. Vagge bhikkhunisaṅghe ovadato tikapācittiyanti vagge bhikkhunisaṅghe ovadato vaggasaññivematikasamaggasaññīnaṃ vasena tīṇi pācittiyāni. Tathā vematikassa cāti adhammakamme vematikassa ca vagge bhikkhunisaṅghe ovadato tikapācittiyanti attho. Esa nayo dhammakammasaññino cāti etthāpi. Yathā ca vagge bhikkhunisaṅghe ovadato nava pācittiyāni, evaṃ adhammakamme adhammakammasaññino samagge bhikkhunisaṅghe ovadato tasmiṃ saṅghe vaggasaññivematikasamaggasaññīnaṃ vasena tikapācittiyaṃ, tathā vematikassa ca dhammakammasaññino cāti nava pācittiyāni. Tenāha ‘‘samaggepi bhikkhunisaṅghe navā’’tiādi. Dhammakamme pana adhammakammasaññino vaggaṃ bhikkhunisaṅghaṃ ovadato tikadukkaṭaṃ, tathā vematikassa, dhammakammasaññino cāti nava dukkaṭāni. Samaggaṃ pana bhikkhunisaṅghaṃ ovadato aṭṭhāti sattarasa dukkaṭāni. Tenāha ‘‘sace panā’’tiādi. Aññaṃ dhammanti aññaṃ suttantaṃ vā abhidhammaṃ vā. ‘‘Samaggāmhāyyā’’ti vacanena hi ovādaṃ paccāsīsanti. Tasmā ṭhapetvā ovādaṃ aññaṃ dhammaṃ bhaṇantassa dukkaṭaṃ. Ovādañca aniyyātetvāti ‘‘eso bhagini ovādo’’ti avatvā. Paripucchaṃ detīti tassāyeva paguṇāya garudhammapāḷiyā atthaṃ bhaṇati. Osārehīti uccārehi, kathehīti attho. Osāretīti aṭṭhagarudhammapāḷiṃ vadati. Pañhaṃ puṭṭhoti garudhammanissitaṃ vā khandhādinissitaṃ vā pañhaṃ bhikkhuniyā puṭṭho.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

Ekatoupasampannanti bhikkhunisaṅghe upasampannamattaṃ. Ito parampi ca yattha yattha ‘‘ekatoupasampanna’’nti vuccati, sabbattha ayameva attho daṭṭhabbo.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

Saṃvāsāyāti uposathādiatthaṃ. Itaranti ubhatosaṅghe upasampannaṃ.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

Taṇhādiṭṭhīhi āmasitabbato āmisaṃ, cīvarādi, āmisameva hetu āmisahetu. Tenāha ‘‘cīvarādīnaṃ aññatarahetū’’ti. Ādisaddena piṇḍapātasenāsanagilānapaccayasakkāragarukāramānanavandanapūjanānaṃ gahaṇaṃ. Avaṇṇakāmatāyāti ayasakāmatāyeva.

Dhammakammetiādīsu bhikkhunovādasammutikammaṃ ‘‘kamma’’nti veditabbaṃ. Tattha tikapācittiyanti dhammakamme dhammakammasaññivematikaadhammakammasaññīnaṃ vasena tīṇi pācittiyāni. Tatheva adhammakamme tikadukkaṭaṃ veditabbaṃ. Asammatanti sammatena vā saṅghena vā bhāraṃ katvā ṭhapitaṃ upasampannaṃ. Nanu ovādasammuti upasampannasseva dīyati, na sāmaṇerassāti āha ‘‘tatthā’’tiādi. Sammatena vā saṅghena vā ṭhapito pana bahussuto sāmaṇero ‘‘asammato’’ti veditabbo. Pakatiyā cīvarādihetu ovadantaṃ pana evaṃ bhaṇantassāti pakatiyā cīvarādihetu ovadantaṃ ‘‘esa cīvarādihetu ovadatī’’ti saññāya evaṃ bhaṇantassa. ‘‘Na cīvarādihetu ovadatī’’ti saññāya pana evaṃ bhaṇantassa dukkaṭaṃ. Anāmisantaratāti āmisacittābhāvo, ‘‘āmisahetu ovadissāmī’’ti evaṃ pavattaajjhāsayābhāvoti attho. Cittapariyāyo hettha antarasaddo ‘‘yassantarato na santi kopā’’tiādīsu (udā. 20) viya.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaradānasikkhāpadavaṇṇanā

Pañcamasikkhāpadaṃ uttānatthameva.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

6. Cīvarasibbanasikkhāpadavaṇṇanā

Sūciṃ pavesetvā pavesetvā nīharaṇeti ārāpathe ārāpathe pācittiyaṃ. ‘‘Sibbissāmī’’ti pana vicārentassa, chindantassāpi dukkaṭaṃ. Satakkhattumpi vijjhitvā sakiṃ nīharantassāti sakalasūciṃ anīharanto dīghasuttappavesanatthaṃ satakkhattumpi vijjhitvā sakiṃ nīharantassa. ‘‘Sibbā’’ti vuttoti sakiṃ ‘‘cīvaraṃ sibbā’’ti vutto. Niṭṭhāpetīti sabbaṃ sūcikammaṃ pariyosāpeti. Tassa ārāpathe ārāpathe pācittiyanti āṇattassa sūciṃ pavesetvā pavesetvā nīharaṇe ekamekaṃ pācittiyaṃ.

Udāyittheranti lāḷudāyittheraṃ. Vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vāti ‘‘sūciṃ pavesetvā’’tiādinā vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vā.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Saṃvidahitvāti ‘‘ehi, asukagāmaṃ gacchāmā’’ti vā ‘‘sve ahaṃ gacchāmi, tvampi āgaccheyyāsī’’ti vā vatvā. Tañca kho saṃvidahanaṃ atthato saṅketakammanti āha ‘‘gamanakāle saṅketaṃ katvāti attho’’ti. Akappiyabhūmiyaṃ saṃvidahantassāti antogāme, bhikkhuniupassayadvāre, rathikāya, aññesu vā catukkasiṅghāṭakahatthisālādīsu ṭhatvā saṃvidahantassa. Tenāha ‘‘tattha ṭhapetvā’’tiādi. Āsannassāpīti accāsannassāpi, ratanamattantarassāpīti adhippāyo. Aññassa gāmassāti yato nikkhamati, tato aññassa gāmassa. Taṃ okkamantassāti taṃ antaragāmassa upacāraṃ okkamantassa. Sace dūraṃ gantukāmo hoti, gāmūpacāragaṇanāya okkamante okkamante purimanayeneva āpatti. Tenāha ‘‘iti gāmūpacārokkamanagaṇanāya pācittiyānī’’ti. Tassa tassa pana gāmassa atikkamane anāpatti. Gāme asatīti addhayojanabbhantare gāme asati. Tasmiṃ pana gāme sati gāmantaragaṇanāyeva pācittiyāni. Addhayojanagaṇanāya pācittiyanti addhayojane addhayojane pācittiyaṃ, ekamekaṃ addhayojanaṃ atikkamantassa ‘‘idāni atikkamissāmī’’ti paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyanti attho. Imasmiñhi naye atikkamane āpatti, okkamane anāpatti.

Visaṅketenāti (pāci. aṭṭha. 185) ettha ‘‘purebhattaṃ gamissāmā’’ti vatvā pacchābhattaṃ gacchanti, ‘‘ajja vā gamissāmā’’ti sve gacchanti, evaṃ kālavisaṅketeyeva anāpatti. Dvāravisaṅkete, pana maggavisaṅkete, vā satipi āpattiyeva. Āpadāsūti raṭṭhabhede cakkasamāruḷhā jānapadā pariyāyanti, evarūpāsu āpadāsu anāpatti. Cakkasamāruḷhāti ca iriyāpathacakkaṃ vā sakaṭacakkaṃ vā samāruḷhāti attho. Mātugāmasikkhāpadenāti (pāci. 413 ādayo) sappāṇakavagge sattamasikkhāpadena.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

Kīḷāpurekkhāroti lokassādamittasanthavavasena kīḷāpurekkhāro. Tathevāti kīḷāvaseneva. Agāmakatīrapassenāti addhayojanabbhantare gāmānaṃ abhāvato agāmakatīrapassena. Pāḷiyaṃ ‘‘uddhaṃgāminiṃ vā adhogāminiṃ vā’’ti (pāci. 186) vacanato pana vāpisamuddādīsu kīḷāpurekkhāratāyapi gacchantassa anāpatti. Tenāha ‘‘samudde pana yathāsukhaṃ gantuṃ vaṭṭatī’’ti. Visaṅketenāti idhāpi kālavisaṅketeneva anāpatti, titthavisaṅketena, pana nāvāvisaṅketena vā gacchantassa āpattiyeva.

Sesanti saddhiṃ samuṭṭhānādīhi avasesaṃ, keci pana ‘‘kīḷāpurekkhāro ‘saṃvidahitvā’ti (sārattha. ṭī. pācittiya 3.188) vacanato imaṃ sikkhāpadaṃ akusalacittaṃ lokavajjaṃ, tasmā sesaṃ nāma ṭhapetvā ‘paṇṇattivajjaṃ ticitta’nti idaṃ dvayaṃ avasesa’’nti vadanti, taṃ na gahetabbaṃ. Kīḷāpurekkhāratāya hi abhiruhitvāpi gāmantarokkamane, addhayojanātikkame vā saṃvegaṃ paṭilabhitvā arahattaṃ vā sacchikareyya, niddaṃ vā okkameyya, kammaṭṭhānaṃ vā manasi karonto gaccheyya, kuto cassa akusalacittasamaṅgitā, yenidaṃ sikkhāpadaṃ akusalacittaṃ, lokavajjañca siyāti.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

Paripācitanti paripākamāpāditaṃ, yathā labhati, tathā katvā ṭhapitanti vuttaṃ hoti. Tenāha ‘‘neva tassā’’tiādi tassāti yo paribhuñjeyya, tassa bhikkhuno. Bhikkhussa guṇaṃ pakāsetvāti ‘‘ayyo bhāṇako, ayyo bahussuto’’tiādinā (pāci. 195) guṇaṃ pakāsetvā . Piṇḍapātanti pañcannaṃ bhojanānaṃ aññataraṃ. Kammasādhanoyaṃ samārambhasaddoti āha ‘‘samāraddha’’nti. Paṭiyāditassāti sampāditassa. Yasmā ñātakappavāritehi bhikkhussa atthāya asamāraddhopi piṇḍapāto atthato samāraddhova hoti yathāsukhaṃ harāpetabbato, tasmā ‘‘ñātakappavāritānaṃ vā santaka’’nti vuttaṃ.

Ubhayatthāti paripācitāparipācitesu. Avaseseti bhikkhuniparipācitepi yāgukhajjakaphalāphalādike sabbattha. Nimittobhāsaparikathāviññattivasena pana avasesepi dukkaṭato na muccati.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

Uparīti acelakavagge. Upanandassa catutthasikkhāpadenāti appaṭicchanne mātugāmena saddhiṃ rahonisajjasikkhāpadena (pāci. 284 ādayo). Tañhi upanandattheraṃ ārabbha paññattesu catutthabhāvato ‘‘upanandassa catutthasikkhāpada’’nti vuttaṃ. Yadi ekaparicchedaṃ, atha kasmā visuṃ paññattanti āha ‘‘aṭṭhuppattivasena pana visuṃ paññatta’’nti. Tattha aṭṭhuppattivasenāti atthassa uppattivasena, bhikkhuniyā eva rahonisajjāya uppattivasenāti attho. Ayaṃ hetthādhippāyo – catutthasikkhāpadavatthuto imassa sikkhāpadassa vatthuno paṭhamaṃ uppannattā ekaparicchedepi idaṃ paṭhamaṃ visuṃ paññattanti.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathasikkhāpadavaṇṇanā

‘‘Agilāno’’ti ettha antamaso dvigāvutaṃ gantuṃ samattho adhippetoti āha ‘‘addhayojanampi gantuṃ samatthenā’’ti. Āvasathapiṇḍoti āvasathe piṇḍo, sālādīsu anodissa yāvadatthaṃ paññattaṃ pañcannaṃ bhojanānaṃ aññataraṃ bhojananti attho. Tenāha ‘‘imesaṃ vā’’tiādi. Tattha imesaṃ vāti imesaṃ pāsaṇḍānaṃ vā. Ettakānaṃ vāti imasmiṃ pāsaṇḍe ettakānaṃ pāsaṇḍānaṃ vā. Pāsaṇḍanti channavutividhaṃ samaṇaparibbājakādiṃ. Te hi taṇhāpāsañceva diṭṭhipāsañca ḍenti oḍḍentīti pāsaṇḍāti vuccanti. Anodissāti anuddisitvā, aparicchinditvāti attho. Sālādīsu yattha katthacīti sālārukkhamūlaabbhokāsādīsu yattha katthaci ṭhānesu. Ekadivasameva bhuñjitabboti ekadivasaṃ sakiṃyeva bhuñjitabbo, ekasmiṃ divase punappunaṃ bhuñjituṃ na vaṭṭati. Dutiyadivasato paṭṭhāyāti bhuttadivasassa dutiyadivasato paṭṭhāya. Ajjhohāre ajjhohāre pācittiyanti ālope ālope kabaḷe kabaḷe pācittiyaṃ. Nānākulehi (pāci. aṭṭha. 206) pana nānāṭṭhānesu paññattaṃ, ekasmiṃ ṭhāne ekadivasaṃ bhuñjitvā dutiyadivase aññattha bhuñjituṃ vaṭṭati, paṭipāṭiṃ pana khepetvā puna ādito paṭṭhāya bhuñjituṃ na vaṭṭati. Ekapūganānāpūgaekagāmanānāgāmesupi eseva nayo. Yopi ekakulassa vā nānākulānaṃ vā ekato paññatto taṇḍulādīnaṃ abhāvena antarantarā chijjati, sopi na bhuñjitabbo. Sace pana ‘‘na sakkoma dātu’’nti upacchinditvā puna kalyāṇacitte uppanne dātuṃ ārabhanti, etaṃ puna ekadivasaṃ bhuñjituṃ vaṭṭati.

Tikapācittiyanti agilāne agilānasaññivematikagilānasaññīnaṃ vasena tīṇi pācittiyāni. Gilānassa gilānasaññinoti gilānassa pana ‘‘gilāno aha’’nti saññino anuvasitvā bhuñjantassa anāpatti. Sakiṃ bhuñjatīti ekadivasaṃ bhuñjati. ‘‘Gacchanto vā’’ti idaṃ addhayojanavasena gahetabbaṃ, tathā ‘‘paccāgacchanto’’ti (sārattha. ṭī. pācittiya 3.208) idampīti vadanti. Kenaci upaddavenāti nadipūracorabhayādinā kenaci upaddavena. Aññanti yāgukhajjakaphalāphalādibhedaṃ yaṃ kiñci aññaṃ. Anuvasitvāti puna vasitvā.

Āvasathasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

Gaṇabhojaneti gaṇena laddhattā gaṇassa santake bhojane. Tenāha ‘‘gaṇassa bhojane’’ti. Nanu cettha ‘‘gaṇassa bhojane’’ti vuccati, so ca kho gaṇo ‘‘katthaci dvīhi, katthaci tīhī’’tiādinā anekadhā adhippeto, idha katihīti āha ‘‘idha cā’’tiādi. Taṃ panetaṃ gaṇabhojanaṃ dvīhi pakārehi pasavati nimantanato vā viññattito vāti āha ‘‘tesaṃ nimantanato vā’’tiādi. Tattha nimantanato vāti akappiyanimantanato vā. Odanādīnaṃ pañcannanti odanasattukummāsamacchamaṃsānaṃ pañcannaṃ.

‘‘Odanena nimantemi, odanaṃ me gaṇhathā’’tiādinā nayena yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetīti sambandho. Cattāroti ekaṭṭhāne vā nānāṭṭhānesu vā ṭhite cattāro bhikkhū. Lakkhaṇavacanañcetaṃ, tasmā cattāro vā tato vā adhike bhikkhūti attho. Vevacanena vāti bhattaannādipariyāyasaddena vā. Bhāsantarena vāti andhadamiḷādibhāsantarena vā. Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti pañcannaṃ bhojanānaṃ aññatarassa nāmaṃ gahetvā. Odanena nimantemīti tumhe bhante odanena nimantemi. Ādisaddena ‘‘ākaṅkhatha oloketha adhivāsetha paṭimānetha, sattunā nimantemi, sattuṃ me gaṇhatha ākaṅkhatha oloketha adhivāsetha paṭimānethā’’tiādīnaṃ (pāci. aṭṭha. 217-218) gahaṇaṃ. Ekato vāti ekattha ṭhite vā nisinne vā bhikkhū disvā ‘‘tumhe, bhante, odanena nimantemī’’tiādinā evaṃ ekato nimantitā. Nānāto vā nimantitāti cattāri pariveṇāni vā vihāre vā gantvā nānāto vā nimantitā. Ekaṭṭhāne ṭhitesuyeva vā eko puttena, eko pitarāti evampi nimantitā nānātoyeva nimantitā nāma honti. Ekato gaṇhantiti aññamaññassa dvādasahatthūpacāre ṭhitā gaṇhanti.

Kasmā pana nānāto bhuttepi gaṇabhojanaṃ hotīti āha ‘‘paṭiggahaṇameva hettha pamāṇa’’nti. Yadi evaṃ atha kasmā pāḷiyaṃ ‘‘gaṇabhojanaṃ nāma yattha cattāro bhikkhū pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti, etaṃ gaṇabhojanaṃ nāmā’’ti (pāci. 218) vuttaṃ? Taṃ paṭiggahaṇaniyamanatthameva . Na hi appaṭiggahitakaṃ bhikkhū bhuñjantīti ‘‘bhuñjantī’’ti padaṃ paṭiggahaṇaniyamavacanaṃ hoti. Ekato vā nānāto vā viññāpetvāti cattāro bhikkhū ekato ṭhitā vā nisinnā vā upāsakaṃ disvā ‘‘amhākaṃ catunnampi bhattaṃ dehī’’ti vā pāṭekkaṃ pavisitvā ‘‘mayhaṃ bhattaṃ dehi, mayhaṃ bhattaṃ dehī’’ti vā ekato vā nānāto vā viññāpetvā. Tassa duvidhassāpīti yañca nimantanato laddhaṃ gaṇabhojanaṃ, yañca viññattito laddhaṃ, tassa duvidhassāpi gaṇabhojanassa. Evaṃ paṭiggahaṇeti ekato paṭiggahaṇe.

Pādānampi phalitattāti (pāci. aṭṭha. 217-218) antamaso pādānampi yathā mahācammassa parato maṃsaṃ dissati, evaṃ phalitattā. Na sakkā piṇḍāya caritunti vālikāya vā sakkharāya vā phuṭṭhamatte dukkhuppattito antogāme piṇḍāya carituṃ na sakkoti. Cīvare kariyamāneti sāṭakañca suttañca labhitvā cīvare kariyamāne. Yaṃ kiñci cīvare kattabbakammanti cīvaravicāraṇachindanamoghasuttāropanādi yaṃ kiñci cīvare kattabbaṃ kammaṃ, antamaso sūcivedhanampīti adhippāyo. ‘‘Addhayojanampī’’tiādi avakaṃsato vuttaṃ. Yo pana dūraṃ gantukāmo, tattha vattabbameva natthi, gacchanto addhayojanabbhantare gāvutepi bhuñjituṃ labhati, gato pana ekadivasaṃ. Yadā nāvaṃ abhiruhitukāmo vā hoti āruḷho vā oruḷho vā, ayaṃ nāvābhiruhanasamayo nāmāti āha ‘‘nāvābhiruhanasamayepi eseva nayo’’ti. Ayaṃ pana viseso – abhiruḷhena icchitaṭṭhānaṃ gantvāpi yāva na orohati, tāva bhuñjitabbaṃ. Cattāro bhikkhūti antimaparicchedo. Yattha pana sataṃ vā sahassaṃ vā sannipatitaṃ, tattha vattabbameva natthi. Tasmā tādise kāle ‘‘mahāsamayo’’ti adhiṭṭhahitvā bhuñjitabbaṃ. Yo koci pabbajitoti sahadhammikesu vā titthiyesu vā aññataro.

Ye ca dve tayo ekato gaṇhantīti yepi akappiyanimantanaṃ sādiyitvā dve vā tayo vā ekato gaṇhanti, tesampi anāpatti. Paṇītabhojanasūpodanaviññattīhi pana āpattiyevāti vadanti, upaparikkhitabbaṃ. Niccabhattādīsūti niccabhatte salākabhatte pakkhike uposathike pāṭipadike. Tattha niccabhattanti dhuvabhattaṃ vuccati. ‘‘Niccabhattaṃ gaṇhathā’’ti vadanti , bahūnampi ekato gaṇhituṃ vaṭṭati. Salākabhattādīsupi eseva nayo.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

Gaṇabhojane vuttanayenevāti bhikkhuṃ upasaṅkamitvā ‘‘tumhe, bhante, odanena nimantemi, odanaṃ me gaṇhathā’’tiādinā (pāci. aṭṭha. 217-218) nayena yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ aññatarassa nāmaṃ gahetvā nimantetīti vutteneva nayena . Nimantitassāti akappiyanimantanena nimantitassa. Avikappetvāti sammukhāsammukhavasena avikappetvā, apariccajitvāti attho. Ayañhi bhattavikappanā nāma sammukhāparammukhāpi vaṭṭati. Tenāha ‘‘yo bhikkhu pañcasu sahadhammikesū’’tiādi.

Aññatra nimantanabhojanavatthusminti aññatra paṭhamaṃ nimantitā hutvā aññasmiṃ nimantane bhuñjanavatthusmiṃ. Yadi tividhā anupaññatti, atha kasmā parivāre ‘‘catasso anupaññattiyo’’ti vuttanti āha ‘‘parivāre panā’’tiādi. Vikappanampi gahetvāti vikappanānujānanampi anupaññattisamānanti anupaññattibhāvena gahetvā. Ekasaṃsaṭṭhānīti ekasmiṃ missitāni. Idaṃ vuttaṃ hoti (pāci. aṭṭha. 229) – dve tīṇi kulāni nimantetvā ekasmiṃ ṭhāne nisīdāpetvā ito cito ca āharitvā bhattaṃ ākiranti, sūpabyañjanaṃ ākiranti, ekamissakaṃ hoti, ettha anāpattīti. Sace pana mūlanimantanaṃ heṭṭhā hoti, pacchimaṃ pacchimaṃ upari, taṃ uparito paṭṭhāya bhuñjantassa āpatti. Hatthaṃ pana anto pavesetvā paṭhamanimantanato ekampi kabaḷaṃ uddharitvā bhuttakālato paṭṭhāya yathā tathā vā bhuñjantassa anāpatti. Dve tīṇi nimantanāni ekato vā katvā bhuñjatīti dve tīṇi nimantanāni ekato pakkhipitvā missetvā ekaṃ katvā bhuñjatīti attho. ‘‘Sakalena gāmena vā’’tiādīsu sakalena gāmena ekato hutvā nimantitasseva yattha katthaci bhuñjato anāpatti. Pūgepi eseva nayo. Nimantiyamāno vā ‘‘bhikkhaṃ gahessāmī’’ti vadatīti ‘‘bhattaṃ gaṇhā’’ti nimantiyamāno ‘‘na mayhaṃ tava bhattena attho, bhikkhaṃ gahessāmī’’ti bhaṇati. Kiriyākiriyanti ettha bhojanaṃ kiriyaṃ, avikappanaṃ akiriyaṃ.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

Paheṇakatthāyāti paṇṇākāratthāya. Pātheyyatthāyāti maggaṃ gacchantānaṃ antarāmaggatthāya. Sattūti baddhasattu, abaddhasattu ca. Dvattipattapūre paṭiggahetvāti mukhavaṭṭiyā heṭṭhimalekhāya samaṃ pūre dvattipattapūre gahetvāti attho. Imassa catthassa heṭṭhā vuttanayeneva pākaṭattā tattha kattabbappakārameva dassetuṃ ‘‘etthā’’tiādimāha. Sesanti tato ekapattato aññaṃ pattaṃ. Sace tayo pattapūrā gahitā dve, sace dve gahitā, ekanti vuttaṃ hoti.

Gamanevā paṭippassaddheti antarāmagge upaddavaṃ disvā, anatthikatāya vā ‘‘mayaṃ idāni na pesissāma na gamissāmā’’ti evaṃ gamane upacchinne dentānanti attho.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Bhuttavāti katabhattakicco. Sāsapamattampi ajjhoharitanti evaṃ parittampi bhojanaṃ saṅkhāditvā vā asaṅkhāditvā vā gilitaṃ. Pavāritoti paṭikkhepito. Yo hi bhuñjanto parivesakena upanītaṃ bhojanaṃ anicchanto paṭikkhipati, so tena pavārito paṭikkhipito nāma hoti. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘katappavāraṇo katappaṭikkhepoti attho’’ti vuttaṃ. Sopi ca paṭikkhepo yasmā na paṭikkhepamattena, atha kho pañcaṅgavasena. Tenassa padabhājane ‘‘asanaṃ paññāyatī’’tiādi (pāci. 239) vuttaṃ.

Bhojanaṃpaññāyatīti pañcannaṃ bhojanānaṃ aññataraṃ pattādīsu dissati. Tenāha ‘‘pavāraṇappahonakaṃ ce bhojana’’ntiādi. Sālīti (pāci. aṭṭha. 238-239) antamaso nīvāraṃ upādāya sabbāpi sālijāti. Vīhīti sabbāpi vīhijāti. Yavagodhumesu bhedo natthi. Kaṅgūti setarattakāḷabhedā sabbāpi kaṅgujāti. Varakoti antamaso varakacorakaṃ upādāya sabbāpi setavaṇṇā varakajāti. Kudrūsakoti kāḷakodravo ceva sāmākādibhedā ca sabbāpi tiṇadhaññajāti.

Nīvāravarakacorakā cettha ‘‘dhaññānulomā’’ti vadanti. Yāgunti ambilayāgukhīrayāguādibhedaṃ yaṃ kiñci yāguṃ. Imināva pāyāsassāpi gahitattā ‘‘ambilapāyāsādīsu aññataraṃ pacāmāti vā’’ti na vuttaṃ. Pavāraṇaṃ janetīti anatirittabhojanāpattinibandhanaṃ paṭikkhepaṃ sādheti. Sace pana odhi na paññāyati, yāgusaṅgahaṃ gacchati, pavāraṇaṃ na janeti. Puna pavāraṇaṃ janeti ghanabhāvagamanato paṭṭhāya bhojanasaṅgahitattāti adhippāyo.

Udakakañjikakhīrādīni ākiritvāti udakañceva kañjikañca khīrādīni ca ākiritvā tehi saddhiṃ amadditvā bhattamissake katvā. Tenāha ‘‘yāguṃ gaṇhathā’’tiādi. Sace pana bhatte udakakañjikakhīrādīni ākiritvā madditvā ‘‘yāguṃ gaṇhathā’’ti denti, pavāraṇā na hoti. Yāguyāpīti evaṃ yāgusaṅgahaṃ gatāya vā aññāya vā yāguyāpi. Suddharasako, pana rasakayāgu vā na janeti.

Pañcannaṃ bhojanānaṃ aññataravasena vippakatabhojanabhāvassa upacchinnattā ‘‘dvepi khāditāni honti…pe… na pavāretī’’ti vuttaṃ. Akappiyamaṃsaṃ (pāci. aṭṭha. 238-239), akappiyabhojanañca buddhapaṭikuṭṭhaṃ paṭikkhipato pavāraṇāya avatthutāya na pavāraṇā hotīti āha ‘‘yo panā’’tiādi. Yañhi bhikkhuno khādituṃ vaṭṭati, taṃ eva paṭikkhipato pavāraṇā hoti. Idaṃ pana jānanto akappiyattā paṭikkhipati. Ajānantopi paṭikkhipitabbaṭṭhāne ṭhitameva paṭikkhipati nāma, tasmā na pavāreti. Sace pana akappiyamaṃsaṃ khādanto kappiyamaṃsaṃ vā bhojanaṃ vā paṭikkhipati, pavāreti. Kasmā? Vatthutāya. Yañhi tena paṭikkhittaṃ, taṃ pavāraṇāya vatthu. Yaṃ pana khādati, taṃ kiñcāpi paṭikkhipitabbaṭṭhāne ṭhitaṃ, khādiyamānaṃ pana maṃsabhāvaṃ na jahati, tasmā pavāreti. Ko pana vādo kappiyamaṃsaṃ khādato kappiyamaṃsabhojanappaṭikkhepe. Esa nayo akappiyabhojanaṃ khādato kappiyabhojanappaṭikkhepe.

Bhojane satīti pañcasu bhojanesu ekasmimpi bhojane sati. Aññaṃ vuttalakkhaṇaṃ bhojananti pattādigatato aññaṃ vuttalakkhaṇaṃ pañcasu bhojanesu ekampi bhojanaṃ. ‘‘Nirapekkho hotī’’ti etasseva vivaraṇaṃ ‘‘yaṃ pattādīsū’’tiādi. Na kevalaṃ nirapekkho vāti āha ‘‘aññatra vā’’tiādi. So paṭikkhipantopi na pavāretīti tasmiṃ ce antare aññaṃ bhojanaṃ abhihaṭaṃ, taṃ so paṭikkhipantopi na pavāreti. Kasmā? Vippakatabhojanabhāvassa upacchinnattā.

‘‘Upanāmetī’’ti (pāci. aṭṭha. 238-239) iminā kāyābhihāraṃ dasseti. Hatthe vā ādhārake vāti ettha -saddo avuttavikappattho, tena ‘‘ūrūsu vā’’ti vikappeti. Dūre nisinnassa daharabhikkhussa pattaṃ pesetvā ‘‘ito odanaṃ gaṇhāhī’’ti vadati, gaṇhitvā pana gato tuṇhī tiṭṭhati, tampi paṭikkhipato eseva nayo. Kasmā? Bhikkhussa dūrabhāvato, dūtassa ca anabhiharaṇato. Sace pana gahetvā āgato bhikkhu ‘‘imaṃ bhattaṃ gaṇhā’’ti vadati, taṃ paṭikkhipato pavāraṇā hoti. Evaṃ vuttepīti ‘‘bhattaṃ gaṇhā’’ti vuttepi.

Bhattapacchiṃ gahetvā parivisantassāti ekena hatthena bhattapacchiṃ gahetvā ekena hatthena kaṭacchuṃ gahetvā parivisantassa. Añño ‘‘ahaṃ dhāressāmī’’ti gahitamattakameva karotīti añño āgantvā ‘‘ahaṃ pacchiṃ dhāressāmi, tvaṃ odanaṃ dehī’’ti vatvā gahitamattakameva karoti. Abhihaṭāva hotīti parivesakeneva abhihaṭāva hoti. Idāni asati tassa dātukāmābhihāre gahaṇasamayepi paṭikkhipato na hotīti dassetuṃ ‘‘sace panā’’tiādi vuttaṃ. Uddhaṭeti uddhaṭe bhatte. Kaṭacchuabhihāroyeva hi tassa abhihāroti adhippāyo. Anantarassa diyyamāneti anantarassa bhikkhuno bhatte diyyamāne. Kāyavikārenāti ‘‘aṅguliṃ vā hatthaṃ vā macchikabījaniṃ vā cīvarakaṇṇaṃ vā cāleti, bhamukāya vā ākāraṃ karoti, kuddho vā oloketī’’ti (pāci. aṭṭha. 238-239) evaṃ vuttena aṅgulicalanādinā kāyavikārena. ‘‘Alaṃ mā dehī’’tiādinā vacīvikārenāti ‘‘ala’’nti vā ‘‘na gaṇhāmī’’ti vā ‘‘mā ākirā’’ti vā ‘‘apagacchā’’ti vā evaṃ yena kenaci vacīvikārena.

Abhihaṭe pana bhatte pavāraṇāya bhīto hatthe apanetvā punappunaṃ patte odanaṃ ākirantaṃ ‘‘ākira ākira, koṭṭetvā pūrehī’’ti vadato pavāraṇā na hoti. Esa nayo bhattaṃ abhiharantaṃ bhikkhuṃ sallakkhetvā ‘‘kiṃ, āvuso, itopi kiñci gaṇhissasi, dammi te kiñcī’’ti vadatopi.

‘‘Rasaṃ paṭiggaṇhathā’’ti appavāraṇājanakassa nāmaṃ gahetvā vuttattā ‘‘taṃ sutvā paṭikkhipato pavāraṇā natthī’’ti vuttaṃ. Maṃsarasanti ettha pana na kevalaṃ maṃsassa rasaṃ ‘‘maṃsarasa’’micceva viññāyati, atha kho maṃsañca rasañca maṃsarasanti evaṃ pavāraṇājanakanāmavasenāpi. Tasmā taṃ paṭikkhipato pavāraṇāva hotīti āha ‘‘maṃsarasanti vutte pana paṭikkhipato pavāraṇā hotī’’ti. Parato macchamaṃsaṃ byañjananti etthāpi eseva nayo. Yasmiṃ iriyāpathe pavāreti, taṃ avikopenteneva bhuñjitabbanti yo gacchanto (pāci. aṭṭha. 238-239) pavāreti, tena gacchanteneva bhuñjitabbaṃ. Kaddamaṃ vā udakaṃ vā patvā ṭhitena atirittaṃ kāretabbaṃ. Sace antarā nadī pūrā hoti, naditīre gumbaṃ anupariyāyantena bhuñjitabbaṃ. Atha nāvā vā setu vā atthi, taṃ abhiruhitvāpi caṅkamanteneva bhuñjitabbaṃ, gamanaṃ na upacchinditabbaṃ. Esa nayo itarairiyāpathesupi. Taṃ taṃ iriyāpathaṃ kopentena atirittaṃ kāretabbaṃ. Yo ukkuṭikova nisīditvā pavāreti, tena ukkuṭikeneva bhuñjitabbaṃ. Tassa pana heṭṭhā palālapīṭhaṃ vā kiñci vā nisīdanaṃ dātabbaṃ. Pīṭhake nisīditvā pavāritena pana āsanaṃ acāletvāva catasso disā parivattantena bhuñjituṃ labbhati. Mañce nisīditvā pavāritena ito vā etto vā saṃsarituṃ na labbhati. Sace pana saha mañcena ukkhipitvā aññatra nenti, vaṭṭati. Nipajjitvā pavāritenāpi nipanneneva bhuñjitabbaṃ. Parivattantena yena passena nipanno, tassa ṭhānaṃ nātikkametabbaṃ.

Alametaṃ sabbanti etaṃ sabbaṃ alaṃ pariyattaṃ, idampi te adhikaṃ, ito aññaṃ na lacchasīti adhippāyo. Yo atirittaṃ karotīti yo ‘‘alametaṃ sabba’’nti atirittaṃ karoti. Paṭipakkhanayenāti ‘‘kappiyakataṃ, paṭiggahitakataṃ, uccāritakataṃ, hatthapāse kataṃ, bhuttāvinā kataṃ, bhuttāvinā pavāritena āsanā avuṭṭhitena kataṃ ‘alametaṃ sabba’nti vutta’’nti (pāci. 239) imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ kataṃ, yañca gilānātirittaṃ, tadubhayampi atirittanti evaṃ tasseva paṭipakkhanayena. Ettha ca ‘‘alametaṃ sabba’’nti tikkhattuṃ vattabbaṃ, ayaṃ kira āciṇṇo. Vinayadharā pana ‘‘sakiṃ eva vattabba’’nti vadanti.

Kasmā taṃ so puna kātuṃ na labhatīti āha ‘‘yañhī’’tiādi. Tattha yañhi akatanti yena paṭhamaṃ kappiyaṃ kataṃ, tena yaṃ akataṃ, taṃ kātabbaṃ. Paṭhamabhājane pana kātuṃ na labbhati. Yena ca akatanti aññena bhikkhunā yena paṭhamaṃ na kataṃ, tena ca kātabbanti attho. Vuttanti sīhaḷaṭṭhakathāsu vuttaṃ. Aññasmiṃ pana bhājaneti yasmiṃ pana bhājane paṭhamaṃ kataṃ, tato aññasmiṃ patte vā kuṇḍe vā pacchiyaṃ vā yattha katthaci purato ṭhapetvā onāmitabhājane.

Aññatra bhuñjanavatthusminti bhuttāvinā pavāritena hutvā aññatra bhuñjanavatthusmiṃ. Tikapācittiyanti anatiritte anatirittasaññivematikaatirittasaññīnaṃ vasena tīṇi pācittiyāni. Ajjhoharato ca dukkaṭanti ajjhoharato ajjhohāre ajjhohāre dukkaṭaṃ. Sace pana āmisasaṃsaṭṭhāni honti, āhāratthāyapi anāhāratthāyapi paṭiggahetvā ajjhoharantassa pācittiyameva. Tesaṃ anuññātaparibhogavasenāti yāmakālikādīnaṃ anuññātaparibhogavasena, yāmakālikaṃ pipāsāya sati pipāsacchedanatthaṃ, sattāhakālikaṃ yāvajīvikañca tena tena upasametabbake ābādhe sati tassa upasamanatthanti vuttaṃ hoti. Idampi ajjhoharaṇato kāyakammaṃ, vācāya ‘‘atirittaṃ karotha bhante’’ti akārāpanena vacīkammanti āha ‘‘samuṭṭhānādīni paṭhamakathinasadisānevā’’ti. Kiriyākiriyanti ettha paṭikkhipitvā bhuñjanaṃ kiriyaṃ. Atirittassa akaraṇaṃ akiriyanti veditabbaṃ.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

Sutvāvāti aññena vā teneva vā ārocitaṃ sutvā. ‘‘Bhuttasmiṃ pācittiya’’nti (pāci. 243) vuttattā bhojanapariyosāne pācittiya’’nti vuttaṃ.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

Vikāleti ettha aruṇuggamanato paṭṭhāya yāva majjhanhiko, ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma. Tadañño vikālo ‘‘vigato kālo’’ti katvā. Tenāha ‘‘vigate kāle’’tiādi. Ṭhitamajjhanhikopi (pāci. aṭṭha. 248-249) kālasaṅgahaṃ gacchati. Tato paṭṭhāya pana khādituṃ vā bhuñjituṃ vā na sakkā. Sahasā pivituṃ sakkā bhaveyya, kukkuccakena pana na kātabbaṃ. Kālaparicchedajānanatthañca kālatthambho yojetabbo. Kālabbhantareva bhattakiccaṃ kātabbaṃ. ‘‘Yaṃ kiñci…pe… khādanīyaṃ vā’’ti iminā yaṃ tāva sakkhalimodakādi pubbaṇṇāparaṇṇamayaṃ, tattha vattabbameva natthīti dasseti. Bhojanīyaṃ nāma pañca bhojanāni.

Sati paccayeti pipāsādikāraṇe vijjamāne. Romaṭṭhakassāti romaṭṭhakassa bhikkhuno ajjhoharitvā uggiritvā mukheva ṭhapito bahi mukhadvārā viniggato bhojanassa maggā bahi niggato ‘‘romaṭṭho’’ti pavuccati. Idha pana ajjhoharitvā uggiritvā mukheva ṭhapitoti adhippeto. Tenāha ‘‘na ca, bhikkhave’’tiādi. Ṭhapetvā romaṭṭhakaṃ sesānaṃ āgataṃ uggāraṃ mukhe sandhāretvā gilantānaṃ āpatti. Sace pana asandhārentameva paragalaṃ gacchati, vaṭṭati.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

‘‘Kāro karaṇaṃ kiriyāti atthato eka’’nti etena kārasaddassa bhāvatthataṃ dasseti. Sammā nidhānaṃ ṭhapanaṃ sannidhi. ‘‘Paṭiggahetvā ekarattaṃ vītināmitassetaṃnāma’’nti iminā paṭiggahetvā ekarattaṃ vītināmite imassa duddhotabhāvaṃ dasseti. Kiñcāpi yāmakālikaṃ khādanīyaṃ, bhojanīyaṃ vā na hoti, ‘‘anāpatti yāmakālikaṃ yāme nidahitvā bhuñjatī’’tiādi vacanato pana tatthāpi yāmātikkame sannidhipaccayā pācittiyena bhavitabbanti ‘‘yaṃ kiñci yāvakālikaṃ vā yāmakālikaṃ vā’’ti vuttaṃ. Idāni duddhotabhāvameva vibhāvetuṃ ‘‘yaṃ aṅguliyā’’tiādi vuttaṃ. Tattha yaṃ aṅguliyā ghaṃsantassa lekhā paññāyatīti yaṃ pattaṃ dhotaṃ aṅguliyā ghaṃsantassa patte aṅgulilekhā paññāyati, so patto duddhoto hotīti attho. Telavaṇṇapatte pana aṅgulilekhā paññāyati, sā abbohārikā. Snehoti telaṃ. Sandissatīti yāguyā upari sandissati. Tādise pattepīti paṭiggahaṇaṃ avissajjitvā sayaṃ vā aññena vā bhojanaṃ nīharitvā na sammā dhote pattepi. Punadivase bhuñjantassa pācittiyanti patte laggaṃ avijahitappaṭiggahaṇaṃ hotīti dutiyadivase bhuñjantassa pācittiyaṃ. Pariccatte pana patte punadivase bhuñjantassa anāpatti.

Yaṃ panāti yaṃ bhojanaṃ pana. Apariccattameva hīti anapekkhavissajjanena vā anupasampannassa nirapekkhadānena vā apariccattameva. Kappiya bhojananti antamaso ekasitthamattampi kappiyabhojanaṃ. Akappiyesūti akappiyamaṃsesu. Sesesūti manussamaṃsato avasesesu hatthiassasunakhaahisīhabyagghadīpiacchataracchamaṃsesu ceva appaṭivekkhite uddissakatamaṃse ca. Pāḷiyaṃ ‘‘sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassā’’tiādinā (pāci. 255) sannihitesu sattāhakālikayāvajīvikesu purebhattampi āhāratthāya ajjhoharaṇepi dukkaṭassa vuttattā yāmakālikepi āhāratthāya ajjhoharaṇepi visuṃ dukkaṭenāpi bhavitabbanti āha ‘‘āhāratthāya ajjhoharato dukkaṭena saddhiṃ pācittiya’’nti. Sabbavikappesūti ‘‘kappiyabhojanaṃ bhuñjantassā’’tiādinā vuttesu sabbesu vikappesu aparampi pācittiyaṃ vaḍḍhati. Idaṃ vuttaṃ hoti (pāci. aṭṭha. 253) – kappiyabhojane dve pācittiyāni, manussamaṃse thullaccayena saddhiṃ dve pācittiyāni, avasesesu pana akappiyamaṃsesu dukkaṭena saddhiṃ dve pācittiyāni. Yāmakālikaṃ sati paccaye sāmisena mukhena ajjhoharato dve pācittiyāni, nirāmisena ekameva. Āhāratthāya ajjhoharato vikappadvayepi dukkaṭena saddhinti.

Avasesesūti yāmakālikādito avasesesu. Pācittiyaṃ vaḍḍhatiyevāti aparampi pācittiyaṃ vaḍḍhatiyeva. Idaṃ vuttaṃ hoti – sace vikāle ajjhoharati, pakatibhojane sannidhipaccayā ca vikālabhojanapaccayā ca dve pācittiyāni, akappiyamaṃsesu manussamaṃse thullaccayena saddhiṃ dve pācittiyāni, avasesesu dukkaṭena saddhiṃ dveti.

Belaṭṭhasīso nāma jaṭilasahassassa abbhantare eko mahāthero. Tikapācittiyanti sannidhikārake sannidhikārakasaññivematikaasannidhikārakasaññīnaṃ vasena tīṇi pācittiyāni. Saṃsaṭṭhānīti saṃsaṭṭharasāni. Sambhinnarasaṃ sandhāyeva hi ‘‘tadahupaṭiggahitaṃ kāle kappatī’’tiādi vuttaṃ. Tenāha ‘‘tasmā’’tiādi. Ettha ca asambhinnarasanti amissitarasaṃ. Idañca sītalapāyāsādinā saha laddhaṃ sappipiṇḍādikaṃ sandhāya vuttaṃ. ‘‘Sudhotaṃ vā’’ti idaṃ pana piṇḍapātena saddhiṃ laddhaṃ takkolajātiphalādiṃ, yāguādīsu pakkhipitvā dinnasiṅgīverādikañca sandhāya vuttaṃ.

Tenāti sattāhakālikena. Tadahu paṭiggahitaṃ assāti tadahupaṭiggahitaṃ, tena tadahupaṭiggahitena. Esa nayo ‘‘dvīhapaṭiggahitenā’’tiādīsupi. Tasmāti yasmā purebhattaṃ paṭiggahitampi vaṭṭati, tasmā. Paṭiggahitaṃ sattāhaṃ kappatīti vuttanti ‘‘sattāhakālikena, bhikkhave, yāvajīvikaṃ paṭiggahitaṃ sattāhaṃ kappati, sattāhātikkante na kappatī’’ti (mahāva. 305) bhesajjakkhandhake vuttaṃ. Kiñcāpi mukhe ekarattaṃ na vuttaṃ, tathāpi mukhe pakkhittameva yasmā sannidhi nāma hoti, tasmā ‘‘mukhasannidhī’’ti vuttaṃ.

Catasso kappiyabhūmiyoti ussāvanantikā, gonisādikā, gahapati, sammutīti catasso kappiyakuṭiyo. Tattha ussāvanantikā (mahāva. aṭṭha. 295) nāma gehe kariyamāne samparivāretvā ṭhitehi ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭi kappiyakuṭī’’ti vā vadantehi ṭhapitapaṭhamiṭṭhakathambhādikā saṅghassa vā ekassa bhikkhuno vā kuṭi. Yo pana ārāmo yebhuyyena vā aparikkhitto hoti, sakalopi vā , so ‘‘gonisādī’’ti vuccati. Gahapatīti yā ṭhapetvā bhikkhuṃ sesehi ‘‘kappiyakuṭiṃ demā’’ti dinnā, tesaṃ vā santakā. Sammuti nāma kammavācāya sāvetvā katā. Kathaṃ panetāsaṃ vinicchayo jānitabboti āha ‘‘tāsaṃ vinicchayo samantapāsādikāyaṃ vutto’’ti.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

‘‘Paṇītabhojanānī’’ti idaṃ majjhe padalopaṃ katvā niddiṭṭhanti āha ‘‘paṇītasaṃsaṭṭhānī’’tiādi. Sabbopi ‘‘odako’’ti vuttalakkhaṇo macchoti ‘‘maccho nāma odako vuccatī’’ti (pāci. 260) evaṃ vibhaṅge vuttalakkhaṇo, sabbopi maccho eva. Yo koci udake jāto maccho nāmāti vuttaṃ hoti. Mahānāmasikkhāpadenāti –

‘‘Agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiya’’nti –

Iminā sikkhāpadena (pāci. 306). Ettha hi saṅghavasena gilānapaccayapavāraṇāya pavāritaṭṭhāne sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti ‘‘ettikāyeva rattiyo, ettakāni vā bhesajjāni viññāpetabbānī’’ti, tato rattipariyantato vā bhesajjapariyantato vā uttari nabhesajjakaraṇīyena vā bhesajjaṃ, aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ vuttaṃ. Tasmā agilāno gilānasaññīpi hutvā pañca bhesajjāni viññāpento nabhesajjakaraṇīyena bhesajjaṃ viññāpento nāma hotīti ‘‘mahānāmasikkhāpadena kāretabbo’’ti vuttaṃ.

Yo pana nabhesajjatthāya viññāpeti, atha kho kevalaṃ attano bhuñjanatthāya, so sūpodanaviññattiyāyeva kāretabbo. Vuttañhetaṃ samantapāsādikāyaṃ ‘‘suddhāni sappiādīni viññāpetvā bhuñjanto pācittiyaṃ nāpajjati , sekhiyesu sūpodanaviññattidukkaṭaṃ āpajjatī’’ti (pāci. aṭṭha. 259). Sūpodanaviññattiyā kāretabboti ‘‘na sūpaṃ vā odanaṃ vā agilāno’’tiādinā (pāci. 613) sikkhāpadena kāretabbo, dukkaṭena kāretabboti vuttaṃ hoti. Imināti iminā paṇītabhojanasikkhāpadena.

‘‘Sappibhattaṃ dehī’’ti vutte kiṃ hotīti āha ‘‘sappibhattaṃ ‘dehī’ti vutte panā’’tiādi. Sūpodanaviññattiyā dukkaṭameva hotīti sambandho. Kasmāti āha ‘‘yasmā’’tiādi. Atha yathā ‘‘paṇītabhojanānī’’ti, evaṃ ‘‘sappibhatta’’nti idampi kasmā na viññāyatīti ce? Anekantikattā. Tathā hi ‘‘paṇītabhojanānī’’ti vutte ‘‘paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānī’’ti ayamattho ekantato paññāyati, ‘‘sappibhatta’’nti vutte pana ‘‘sappimayaṃ bhattaṃ sappibhatta’’ntipi viññāyamānattā ‘sappisaṃsaṭṭhaṃ bhattaṃ sappibhatta’’nti ayamattho na ekantato paññāyati. Esa nayo ‘‘navanītabhattaṃ dehī’’tiādīsupi.

Purimanayenevāti ‘‘bhattaṃ datvā sappiṃ katvā bhuñjā’’ti purimeneva nayena. Sace pana ‘‘sappinā’’ti vutte kevalaṃ sesesu navanītādīsu aññatarena deti, visaṅketameva hoti. Anāpattīti visaṅketattā sabbāhiyeva āpattīhi anāpatti. ‘‘Kiñcāpi anāpatti, attano pana payogena nibbattattā na bhuñjitabba’’nti vadanti. Kappiyasappināti kappiyamaṃsasappinā. Esa nayo akappiyasappināti etthāpi. Kappiyākappiyatā hi maṃsānaṃyeva, na sappiādīnaṃ. Ṭhapetvā ekaṃ manussavasātelaṃ sabbesaṃ khīradadhisappinavanītavasātelesu akappiyaṃ nāma natthi.

Paribhogepi dukkaṭameva idha anadhippetattāti adhippāyo. Sace asati akappiyasappimhi purimanayeneva akappiyanavanītādīni deti ‘‘sappiṃ katvā bhuñjā’’ti, akappiyasappināva dinnaṃ hoti. Yathā ca ‘‘kappiyasappinā dehī’’ti vutte akappiyasappinā deti, visaṅketaṃ, evaṃ ‘‘‘akappiyasappinā’ti vutte kappiyasappinā detī’’ti etthāpi paṭipāṭiyā ekamekaṃ vitthāretvā vuccamānepi ayamevattho vattabbo siyā, so ca saṅkhepenapi sakkā viññātunti vitthāranayaṃ hitvā imināva nayena sabbapadesu vinicchayo veditabboti vuttaṃ. Ayañhettha saṅkhepattho – yena yena viññatti hoti, tasmiṃ vā tassa mūle vā laddhe taṃ taṃ laddhameva hoti. Sace pana aññaṃ pāḷiyā āgataṃ vā anāgataṃ vā deti, visaṅketanti. Nānāṭṭhāne vāti tasmiṃyeva ghare sappiṃ, itarasmiṃ navanītantiādinā nānāṭṭhāne vā.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

Kāyenāti hatthādīsu yena kenaci sarīrāvayavena, antamaso pādaṅguliyāpi gaṇhanto kāyena gaṇhāti nāmāti veditabbo. Dānepi eseva nayo. Kāyappaṭibaddhenāti pattādīsu yena kenaci sarīrasambaddhena upakaraṇena. Dānepi eseva nayo. Kaṭacchuādīsu yena kenaci upakaraṇena dinnaṃ kāyappaṭibaddhena dinnaṃyeva hoti. Aññatarenāti kāyena vā kāyappaṭibaddhena vā nissaggiyena vāti attho. Tattha nissaggiyenāti (pāci. aṭṭha. 265) kāyato ca kāyappaṭibaddhato ca mocetvā hatthapāse ṭhitassa kāye vā kāyappaṭibaddhe vā pātiyamānañhi nissaggiyena payogena dinnaṃ nāma hoti. Tassāti paṭiggahitakassa. Vuttavipallāsavasenāti vuttassa paṭipakkhavasena. Idaṃ vuttaṃ hoti – yaṃ kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena diyyamāne kāyena vā kāyappaṭibaddhena vā gaṇhāti, etaṃ paṭiggahitaṃ nāmāti.

Saṃhārimenāti thāmamajjhimena purisena saṃhārimena, iminā asaṃhārime phalake vā pāsāṇe vā paṭiggahaṇaṃ na ruhatīti dasseti. Dhāretuṃ samatthenāti sandhāretuṃ yoggena, iminā sukhumesu tintiṇikādipaṇṇesu paṭiggahaṇaṃ na ruhatīti dasseti. Atatthajātakarukkhapaṇṇenāti jātaṭṭhānato cutena paduminipaṇṇādinā, iminā pana mahantepi tatthajātake paduminipaṇṇe vā kiṃsukapaṇṇādimhi vā paṭiggahetuṃ na vaṭṭati. Na hi taṃ kāyappaṭibaddhasaṅkhaṃ gacchatīti dasseti. Yathā ca tatthajātake, evaṃ khāṇuke bandhitvā ṭhapitamañcādimhipi. Nanu paṭibaddhappaṭibaddhenāpi pattādhārādinā paṭiggaṇhantassa paṭiggahaṇaṃ ruhati, atha kasmā kāyakāyappaṭibaddhehiyeva paṭiggahaṇaṃ idha vuttaṃ, na paṭibaddhappaṭibaddhenāpīti āha ‘‘paṭibaddhappaṭibaddhaṃ nāma idha natthī’’ti. Keci pana ‘‘ādhārakena paṭiggahaṇaṃ kāyappaṭibaddhappaṭibaddhena paṭiggahaṇaṃ nāma hoti, tasmā na vaṭṭatī’’ti vadanti, taṃ vacanamattameva. Atthato pana sabbampi taṃ kāyappaṭibaddhameva hotīti dasseti.

Akallakoti gilāno. Mukhena paṭiggaṇhātīti sahatthena gahetvā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Abhihaṭabhājanato patitarajampi vaṭṭati abhihaṭattāti adhippāho.

Tasmiṃ ṭhatvāti tādise hatthapāse ṭhatvā. Yanti yaṃ bhāraṃ. Majjhimo purisoti thāmamajjhimapuriso. Vinaye paññattaṃ dukkaṭaṃ vinayadukkaṭaṃ. Taṃ anupasampannassa datvāti piṇḍāya caritvā vihāraṃ vā āsanasālaṃ vā gantvā taṃ bhikkhaṃ anupasampannassa datvā, idañca pubbābhogassa anurūpavasena vuttaṃ. Yasmā pana taṃ ‘‘anupasampannassa dassāmī’’ti cittuppādamattena taṃsantakaṃ nāma na hoti, tasmā vināpi tassa dānādiṃ paṭiggahetvā paribhuñjituṃ vaṭṭati.

Assukheḷasiṅghāṇikādīsūti ettha assu nāma akkhijalaṃ. Kheḷo nāma lālā. Siṅghāṇikāti antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ galitvā tālumatthakavivarena otaritvā nāsāpuṭe pūretvā ṭhitaṃ vuccati, ādisaddena muttakarīsasemhadantamalaakkhigūthakaṇṇagūthakānaṃ, sarīre uṭṭhitaloṇassa ca gahaṇaṃ. Ṭhānatoti akkhikūpādito. Antarā ce gaṇhāti, kiṃ hotīti āha ‘‘uggahitakaṃ nāma hotī’’ti, duṭṭhu gahitakaṃ nāma hotīti attho. Phalininti phalavantaṃ. Tatthajātakaphalinisākhāya vāti tasmiṃ rukkhe jātāya phalinisākhāya vā. Durupaciṇṇadukkaṭanti ‘‘na kattabba’’nti vāritassa katattā duṭṭhu āciṇṇaṃ caritanti durupaciṇṇaṃ, tasmiṃ dukkaṭaṃ durupaciṇṇadukkaṭañca āpajjatīti attho.

Āharīyatīti āhāro, ajjhoharitabbaṃ yaṃ kiñci, idha pana cattāri kālikāni adhippetānīti āha ‘‘yaṃ kiñcī’’tiādi. Tattha aruṇuggamanato yāva ṭhitamajjhanhikā bhuñjitabbato yāva kālo assāti yāvakālikaṃ. Aruṇuggamanato yāva yāmāvasānā pipāsāya sati pipāsacchedanatthaṃ pātabbato yāmo kālo assāti yāmakālikaṃ. Yāva sattāhaṃ nidahitvā paribhuñjitabbato sattāhaṃ kālo assāti sattāhakālikaṃ. Yāvajīvampi pariharitvā paribhuñjitabbato yāva jīvaṃ etassāti yāvajīvikaṃ. Tenāha ‘‘tatthā’’tiādi.

Vanamūlapattapupphaphalādīti ettha tāva mūlaṃ nāma mūlakakhārakacaccutambakādīnaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañceva bhojanīyatthañca pharaṇakaṃ sūpeyyapaṇṇamūlaṃ. Pattaṃ nāma mūlakakhārakacaccutambakādīnaṃ tādisaṃyeva pattaṃ. Pupphaṃ nāma mūlakakhārakādīnaṃ tādisaṃyeva pupphaṃ. Phalaṃ nāma panasalabujādīnaṃ tesu tesu janapadesu pakatiāhāravasena manussānaṃ khādanīyatthañceva bhojanīyatthañca pharaṇakaṃ phalaṃ. Ādisaddena kandamūlādīnaṃ gahaṇaṃ.

Ambapānanti (mahāva. aṭṭha. 300) āmehi vā pakkehi vā ambehi katapānaṃ. Tattha āmehi karontena ambataruṇādīni bhinditvā udake pakkhipitvā ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi madhusakkarakappūrādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva kappati. Anupasampannena kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ purebhattaṃ sāmisaparibhogenāpi vaṭṭati, pacchābhattaṃ nirāmisaparibhogena yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu.

Tesu pana jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati, suddhaṃ na vaṭṭati. Muddikāpānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ . Sālūkapānanti rattuppalanīluppalādīnaṃ sālūke madditvā katapānaṃ. Phārusakapānanti phārusakehi ambapānaṃ viya katapānaṃ. Imināva nayena vettapānādīni veditabbāni. Etāni ca pana sabbāni pānāni aggipākāni na vaṭṭanti. Tenāha ‘‘sītodakenā’’tiādi. Avasesesupianuññātaphalapattapuppharasesūti dhaññaphalapakkasākamadhukapuppharasato avasesesu ‘‘anujānāmi, bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasa’’ntiādinā (mahāva. 300) anuññātakesu phalapattapuppharasesupi.

Khādanīyatthanti khādanīyena kattabbakiccaṃ. Neva pharatīti na nipphādeti. Anāhārepi udake āhārasaññāyāti ‘‘āhāraṃ āhareyyā’’ti padassa padabhājane (pāci. 265) vuttamatthaṃ sammā asallakkhetvā ‘‘āharīyatīti āhāro’’ti anāhārepi udake āhārasaññāya kukkuccāyantānaṃ. Dantapone ca ‘‘mukhadvāraṃ āhaṭaṃ ida’’nti saññāyāti mukhadvāraṃ anāhaṭampi dantaponaṃ ‘‘mukhadvāraṃ āhaṭaṃ idaṃ dantapona’’nti vipallatthasaññāya kukkuccāyantānaṃ. Yathāsukhaṃ pātunti paṭiggahetvā vā appaṭiggahetvā vā yathākāmaṃ pātuṃ. Dantaponaparibhogenāti dantakaṭṭhaparibhogena, dantadhovanādināti attho, iminā tassa pana rasaṃ gilituṃ na vaṭṭatīti dasseti.

Cattāri mahāvikaṭānīti gūthaṃ, muttaṃ, chārikā, mattikā (mahāva. 268) ca ‘‘āsayādivasena virūpāni jātānī’’ti katvā vikaṭānīti vā apakatibhojanattā vikaṭāni ‘‘virūpāni jātānī’’ti vā attho. Sati paccayeti kāraṇe sati, sappadaṭṭheti attho. Dhūmādiabbohārikābhāvoti dhūmapupphagandhadantakhayādiabbohārikābhāvo.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

Acelakassāti yassa kassaci pabbajjāsamāpannassa naggassa. Paribbājakassāti ṭhapetvā bhikkhuñca sāmaṇerañca avasesassa yassa kassaci pabbajjāsamāpannassa. Paribbājikāyāti ṭhapetvā bhikkhuniṃ, sikkhamānaṃ, sāmaṇeriñca avasesāya yāya kāyaci pabbajjāsamāpannāya. Ete ca sabbe aññatitthiyā veditabbā. Tenāha ‘‘etesaṃ acelakādīnaṃ aññatitthiyāna’’nti.

Tesanti aññatitthiyānaṃ. Bhājanaṃ nikkhipitvāti āmisabharitaṃ bhājanaṃ nikkhipitvā. Bāhirālepanti telādiṃ.

Acelakādayo yasmā, titthiyāva matā idha;

Tasmā titthiyanāmena, tikacchedo kato tayo.

Atitthiyassa naggassa, tathā titthiyaliṅgino;

Gahaṭṭhassāpi bhikkhussa, kappatīti vinicchayo.

Atitthiyassa cittena, titthiyassa ca liṅgino;

Sotāpannādino dātuṃ, kappatītīdha no mati.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

Gāmaṃ vā nigamaṃ vāti ettha nagarampi gāmaggahaṇeneva gahitanti daṭṭhabbaṃ. Pavisissāmāti ettha gahetvā ‘‘gantvā’’ti pāṭhaseso, asamannāhāro vā tassā itthiyā tasmiṃ gāme sannihitabhāvaṃ ajānanto vā ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti bhikkhuṃ gahetvā gantvāti attho. Yaṃ kiñci āmisanti yāguādikaṃ yaṃ kiñci āmisaṃ. Uyyojeyyāti attano kīḷānurūpaṃ itthiṃ disvā uyyojeyya pahiṇeyya. Tenāha ‘‘mātugāmena saddhi’’ntiādi. Ādisaddena vuttāvasesaṃ kāyavacīdvāravītikkamaṃ saṅgaṇhāti. ‘‘Gacchā’’tiādīni vatvāti ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti (pāci. 275) vatvā. Etaṃ anācāramevāti etaṃ yathāvuttaṃ hasanādianācārameva. Na aññaṃ patirūpaṃ kāraṇanti ṭhapetvā vuttappakāraṃ anācāraṃ ubhinnaṃ ekato na yāpanādiṃ aññaṃ patirūpakāraṇaṃ paccayaṃ karitvā na hotīti attho. Assāti uyyojakassa. Soti yo uyyojito, so.

Anupasampanneti sāmaṇere. Sova idha anupasampannoti adhippetoti vadanti. Ubhinnampīti upasampannassa vā anupasampannassa vāti dvinnampi. Kalisāsanāropaneti (pāci. aṭṭha. 277) kalīti kodho, tassa sāsanaṃ āṇaṃ kalisāsanaṃ, tassāropaneti attho, ‘‘appeva nāma imināpi ubbāḷho pakkameyyā’’ti kodhavasena ṭhānanisajjādīsu dosaṃ dassetvā ‘‘passatha bho imassa ṭhānaṃ nisajjaṃ ālokitaṃ vilokitaṃ, khāṇu viya tiṭṭhati, sunakho viya nisīdati, makkaṭo viya ito cito ca viloketī’’ti evaṃ amanāpavacanassa bhaṇaneti vuttaṃ hoti. Suddhacittena panevaṃ bhaṇane doso natthi. Evamādīhīti ettha ādisaddena ‘‘mahagghaṃ bhaṇḍaṃ passitvā lobhadhammaṃ uppādessatī’’ti uyyojeti, ‘‘mātugāmaṃ passitvā anabhiratiṃ uppādessatī’’ti uyyojeti, ‘‘gilānassa vā ohiyyakassa vā vihārapālassa vā yāguṃ vā bhattaṃ vā khādanīyaṃ vā nīharā’’ti uyyojeti, ‘‘na anācāraṃ ācaritukāmo sati karaṇīye uyyojetī’’ti (pāci. 278) etesaṃ gahaṇaṃ.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

‘‘Sabhojane’’ti bāhiratthasamāsoyaṃ, ubhasadde ukārassa ca lopoti āha ‘‘saha ubhohi janehī’’tiādi. Tattha ubhohi janehīti jāyā ca pati cāti ubhohi janehi. Bhuñjitabbanti vā bhojanaṃ, itthī ca puriso ca, tena saha vattatīti sabhojananti āha ‘‘atha vā’’tiādi. Rāgapariyuṭṭhitassāti methunādhippāyassa. Sayanigharanti sayanīyagharaṃ, vāsagehanti attho. Mahallakassāti mahallakassa sayanigharassa. Piṭṭhasaṅghāṭatoti dvārabāhato khuddakassavāti yathā tathā vā katassa khuddakassa sayanigharassa. Vemajjhaṃ atikkamitvā nisīdeyyāti piṭṭhivaṃsaṃ atikkamitvā nisīdeyya. Khuddakaṃ (sārattha. ṭī. pācittiya 3.280) nāma sayanigharaṃ vitthārato pañcahatthappamāṇaṃ hoti, tassa ca majjhimaṭṭhānaṃ piṭṭhasaṅghāṭato aḍḍhateyyahatthappamāṇameva hoti, tasmā tādise sayanighare piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā nisinno piṭṭhivaṃsaṃ atikkamitvā nisinno nāma hoti. Evaṃ nisinno ca vemajjhaṃ atikkamitvā nisinno nāma hoti. Tena vuttaṃ pāḷiyaṃ ‘‘piṭṭhivaṃsaṃ atikkamitvā nisīdatī’’ti (pāci. 281). Sacittakañcettha anupavisitvā nisīdanacittena daṭṭhabbaṃ.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā

Catutthapañcamasikkhāpade yaṃ vattabbaṃ siyā, taṃ sabbaṃ aniyatadvaye vuttamevāti āha ‘‘seso kathānayo aniyatadvaye vuttanayeneva veditabbo’’ti.

Rahopaṭicchannarahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

6. Cārittasikkhāpadavaṇṇanā

Antoupacārasīmāya dassanūpacāre bhikkhuṃ disvāti yattha ṭhitassa kulāni payirupāsanacittaṃ uppannaṃ, tato paṭṭhāya gacchanto antoupacārasīmāya dassanūpacāre bhikkhuṃ passe vā abhimukhe vā disvā. Pakativacanenāti yaṃ dvādasahatthabbhantare ṭhitena sotuṃ sakkā, tādisena vacanena, ito cito ca pariyesitvā ārocanakiccaṃ pana natthi. Yo hi evaṃ pariyesitabbo, so asantoyeva. Tenāha ‘‘tādisa’’ntiādi. Anāpucchitvāti anārocetvā.

Antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanabhattiyagharānīti ettha antarārāmanti antogāme vihāro. Paṭikkamananti āsanasālā. Bhattiyagharanti nimantitagharaṃ vā salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu. Kiriyākiriyanti ettha kulesu cārittāpajjanaṃ kiriyaṃ, anāpucchanaṃ akiriyanti veditabbaṃ.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

Sabbañcetaṃvatthuvasena vuttanti ‘‘agilānena bhikkhunā catumāsapaccayapavāraṇā sāditabbā aññatra punapavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 306) etaṃ sabbaṃ sikkhāpadanidānasaṅkhātassa vatthuno vasena vuttaṃ. Tattha hi mahānāmena sakkena ‘‘icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu’’ntiādinā (pāci. 303) ussannussannena ca bhesajjena catumāsaṃ puna niccaṃ pavāraṇā katā, tasmā bhagavatā tassa vasena evaṃ vuttanti vuttaṃ hoti. Aññatra punapavāraṇāyāti yadi punapavāraṇā atthi, taṃ ṭhapetvā. Aññatra niccapavāraṇāyāti etthāpi eseva nayo. Yadi pana tāpi atthi, sāditabbāvāti adhippāyo. Tenāha ‘‘ayaṃ panettha attho’’tiādi. Tatthāti tissaṃ pavāraṇāyaṃ. Bhesajjehi vā paricchedo kato hotīti ‘‘sappi tela’’nti evamādinā nāmavasena vā ‘‘patthena nāḷiyā āḷhakenā’’tiādinā parimāṇavasena vā ‘‘ettakāni vā bhesajjāni viññāpetabbānī’’ti bhesajjehi paricchedo kato hoti. Nabhesajjakaraṇīyeti missakabhattenāpi ce yāpetuṃ sakkoti, nabhesajjakaraṇīyaṃ nāma hoti. Aññaṃ bhesajjanti sappinā pavārito telaṃ, āḷhakena pavārito doṇaṃ.

Yathābhūtaṃ ācikkhitvāti ‘‘imehi tayā bhesajjehi pavāritamhā, amhākañca iminā ca iminā ca bhesajjena attho, yāsu tayā rattīsu pavāritamhā, tā rattiyo vītivattā, amhākañca bhesajjena attho’’ti yathābhūtaṃ ārocetvā. Evañca viññāpetuṃ gilānova labhati, na itaro.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

Caturaṅgininti hatthiassarathapattīti cattāri aṅgāni etissāti caturaṅginī, taṃ caturaṅginiṃ. ‘‘Dvādasapuriso hatthī, tipuriso asso, catupuriso ratho, cattāro purisā sarahatthā pattī’’ti (pāci. 314) ayaṃ pacchimakoṭiyā caturaṅgasamannāgatā senā nāma, īdisaṃ senanti attho. Taṃ pana vijahitvāti kenaci antaritā vā ninnaṃ oruḷhā vā na dissati, idha ṭhatvāna sakkā daṭṭhunti taṃ dassanūpacāraṃ vijahitvā aññaṃ ṭhānaṃ gantvā.

Senādassanavatthusminti senaṃ dassanāya gamanavatthusmiṃ. Ayameva vā pāṭho. Hatthiādīsu ekamekanti hatthiādīsu catūsu aṅgesu ekamekaṃ, antamaso ekapurisāruḷhahatthimpi ekampi sarahatthaṃ purisanti attho. Anuyyuttā nāma rājā uyyānaṃ vā nadiṃ vā gacchati, evaṃ anuyyuttā hoti. Tathārūpappaccayeti ‘‘mātulo senāya gilāno hotī’’tiādike (pāci. 312) anurūpakāraṇe sati. Āpadāsūti jīvitabrahmacariyantarāyesu ‘‘ettha gato muccissāmī’’ti gacchato anāpatti.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

Paṭisenāruddhāyāti yathā sañcāro chijjati, evaṃ paṭisenāya ruddhāya senāya. Kenaci palibuddhassāti verikena vā issarena vā kenaci ruddhassa.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

Sampahāraṭṭhānassāti yuddhabhūmiyā. Balassa aggaṃ jānantīti ‘‘ettakā hatthī, ettakā assā, ettakā rathā, ettakā pattī’’ti (pāci. 324) balassa koṭṭhāsaṃ jānanti. ‘‘Anujānāmi, bhikkhave, vihāraggenā’’tiādīsu (cūḷava. 318) viya koṭṭhāsattho hettha aggasaddo. Tenāha ‘‘balagaṇanaṭṭhānanti attho’’ti. Senāya viyūhanti ‘‘ito hatthī hontu, ito assā hontu, ito rathā hontu, ito pattī hontū’’ti (pāci. 324) senāya ṭhapanaṃ, rāsiṃ katvā ṭhapananti attho. Tenāha ‘‘senāsannivesassetaṃ nāma’’nti. Dvādasapuriso hatthīti cattāro ārohakā, ekekapādarakkhakā dve dveti evaṃ dvādasapuriso hatthī. Tipuriso assoti eko ārohako, dve pādarakkhakāti evaṃ tipuriso asso. Catupuriso rathoti eko sārathi, eko yodho, dve āṇirakkhakāti evaṃ catupuriso rathoti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

Piṭṭhādīhikataṃ majjaṃ surāti piṭṭhapūvaodanakiṇṇasambhārehi kataṃ majjaṃ surāti attho. Idaṃ vuttaṃ hoti – piṭṭhasurā, pūvasurā, odanasurā, kiṇṇapakkhittā, sambhārasaṃyuttāti (pāci. 328) imāni pañca surā nāmāti. Tattha piṭṭhaṃ bhājane pakkhipitvā tajjaṃ udakaṃ datvā madditvā katā piṭṭhasurā (sārattha. ṭī. pācittiya 3.326-328). Evaṃ sesāsupi. Kiṇṇāti pana tassā surāya bījaṃ vuccati. Ye ‘‘surāmodakā’’tipi vuccanti, te pakkhipitvā katā kiṇṇapakkhittā. Harītakisāsapādinānāsambhārehi saṃyojitā sambhārasaṃyuttā.

Pupphādīhi kato āsavo merayanti pupphaphalamadhuguḷasambhārehi kato ciraparivāsito merayanti attho. Idaṃ vuttaṃ hoti – pupphāsavo, phalāsavo, madhvāsavo, guḷāsavo, sambhārasaṃyuttoti pañcamerayaṃ nāmāti. Tattha madhukatālanāḷikerādi puppharaso ciraparivāsito pupphāsavo. Panasādiphalaraso phalāsavo. Muddikāraso madhvāsavo. Samantapāsādikāyaṃ pana ‘‘phalāsavo nāma muddikāphalādīni madditvā tesaṃ rasena kato. Madhvāsavo nāma muddikānaṃ jātirasena kato, makkhikāmadhunāpi karīyatīti vadantī’’ti (pāci. aṭṭha. 328) vuttaṃ. Ucchuraso guḷāsavo. Harītakāmalakakaṭukabhaṇḍādinānāsambhārānaṃ raso ciraparivāsito sambhārasaṃyutto. Ettha ca surāya, merayassa ca samānepi sambhārasaṃyoge madditvā katā surā, ciraparivāsitamattena merayanti evamimesaṃ nānākaraṇaṃ daṭṭhabbaṃ. Bījato paṭṭhāyāti sambhāre paṭiyādetvā cāṭiyaṃ pakkhittakālato ceva tālanāḷikerādīnaṃ puppharasassa abhinavakālato ca paṭṭhāya.

Loṇasovīrakaṃ vā suttaṃ vāti ime dve anekehi bhesajjehi abhisaṅkhatā āsavavisesā. Vāsaggāhāpanatthanti sugandhabhāvagāhāpanatthaṃ. Vatthuṃ ajānanatāya cettha acittakatā veditabbā. Akusaleneva pātabbatāya lokavajjaṃ. Yaṃ panettha vattabbaṃ siyā, taṃ sabbaṃ paṭhamapārājikavaṇṇanāya vuttanayameva.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

Hasādhippāyassāti khiḍḍādhippāyassa, iminā kāyasaṃsaggādhippāyaṃ paṭikkhipati.

Ettha ca bhikkhunimpi hasādhippāyena phusato bhikkhussa dukkaṭaṃ. Tathā bhikkhumpi phusantiyā bhikkhuniyāti āha ‘‘idha pana bhikkhunīpi bhikkhussa, bhikkhu ca bhikkhuniyā anupasampanno evā’’ti. Kāyappaṭibaddhādīsu sabbatthāti ‘‘kāyena kāyappaṭibaddhe, kāyappaṭibaddhena kāye, kāyappaṭibaddhena kāyappaṭibaddhe, nissaggiyena kāye, nissaggiyena kāyappaṭibaddhe, nissaggiyena nissaggiye’’ti (pāci. 332) sabbattha. Sati karaṇīye āmasatoti sati karaṇīye purisaṃ āmasato anāpatti. Itthī pana sati karaṇīyepi āmasituṃ na vaṭṭati.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

Uparigopphaketi gopphakānaṃ uparibhāgappamāṇe. Hasādhippāyoti kīḷādhippāyo. Yena yena aṅgenāti hatthapādādīsu yena yena aṅgena. Tathā nāvāya kīḷatoti phiyārittādīhi nāvaṃ pājentassa vā tīre ussārentassa vā dukkaṭanti attho.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

Duvidhañhettha anādariyaṃ puggalānādariyañca dhammānādariyañcāti āha ‘‘puggalassa vā’’tiādi. Tattha yo bhikkhu upasampannena paññattena vuccamāno ‘‘ayaṃ ukkhittako vā vambhito vā garahito vā, imassa vacanaṃ akataṃ bhavissatī’’ti (pāci. 342) anādariyaṃ karoti, ayaṃ puggale anādariyaṃ karoti nāma. Yo pana paññattena vuccamāno ‘‘kathāyaṃ nasseyya vā vinasseyya vā antaradhāyeyya vā’’ti, taṃ vā nasikkhitukāmo anādariyaṃ karoti, ayaṃ dhamme anādariyaṃ karoti nāma. Tenāha ‘‘tasmā’’tiādi.

Idaṃna sallekhāya saṃvattatīti sammā kilese likhatīti sallekho, appicchatā, tadatthaṃ nayidaṃ saṃvattati. Ādisaddena ‘‘idaṃ na dhutatthāya saṃvattati, na pāsādikatāya, na apacayāya, na vīriyārambhāya saṃvattatī’’ti (pāci. 343) idaṃ saṅgaṇhāti. Apaññattenāti sutte vā abhidhamme vā āgatena. Paveṇiāgatanti saṅgītikālato paṭṭhāya mahākassapādiācariyaparamparāya āgataṃ. Sace pana yasmā ucchuraso sattāhakāliko, tassa kasaṭo yāvajīviko, dvinnaṃyeva samavāyo ucchuyaṭṭhi, tasmā vikāle ucchuyaṭṭhiṃ khādituṃ vaṭṭati guḷaharītakaṃ viyāti evamādikaṃ gārayhācariyuggahaṃ gahetvā ‘‘evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā’’ti bhaṇati, āpattiyeva.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

Rūpādīnīti bhayānakāni rūpasaddagandharasaphoṭṭhabbāni. Bhayānakakathanti corakantāravāḷakantārapisācakantārappaṭisaṃyuttakathaṃ.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

Agilānoti yassa vinā agginā phāsu hoti, so idha agilāno nāma. Jotinti aggiṃ.

Bhaggesūti evaṃnāmake janapade. Bhaggānāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhisaddena ‘‘bhaggā’’ti vuccati. Tena vuttaṃ ‘‘bhaggesūti evaṃnāmake janapade’’ti. Tathā patilātaṃ ukkhipantassāti ḍayhamānaṃ alātaṃ patitaṃ ukkhipantassa tathā dukkaṭanti attho. Tañcāti dukkaṭaṃ parāmasati. Avijjhātanti anibbutālātaṃ. Padīpajotikajantāghareti padīpujjalanapattapacanasedakammādīsu jotikaraṇe aggisālāyañca samādahantassa anāpattīti attho. Tathārūpappaccayeti ṭhapetvā padīpādīni aññasmimpi tathārūpapaccaye. Āpadāsūti duṭṭhavāḷamigaamanussehi upaddavesu.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

‘‘Diyaḍḍhomāso seso gimhāna’’nti ‘‘vassānassa paṭhamo māso’’iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayoti gimhānaṃ seso diyaḍḍho māso uṇhasamayo, vassānassa paṭhamo māso pariḷāhasamayoti evaṃ ete aḍḍhateyyamāsā kamena uṇhasamayo, pariḷāhasamayo nāma hotīti attho teneva padabhājaniyaṃ ‘‘uṇhasamayo nāma diyaḍḍho māso seso gimhāna’’nti, ‘‘pariḷāhasamayo nāma vassānassa paṭhamo māso’’ti vuttaṃ. Yadā vinā nahānena na phāsu hoti, ayaṃ gilānasamayo. Padabhājaniyaṃ (pāci. 364) pana gilāne nicchite gilānakālo nicchitova hotīti ‘‘yassa vinā nahānena na phāsu hoti, ‘gilānasamayo’ti nahāyitabba’’nti vuttaṃ. Pariveṇasammajjanamattampīti antamaso pariveṇasammajjanamattampi.

Vālukaṃ ukkiritvāti sukkhāya nadiyā vālikaṃ uttiritvā. Āvāṭesupīti pi-saddena nadiyaṃ vattabbameva natthīti dasseti. Āpadāsūti bhamarādīhi anubandhesu.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Lābhasaddoyaṃ kammasādhano ‘‘ko bhavatā lābho laddho’’tiādīsu viya, so cettha atītakālikoti āha ‘‘alabbhīti labho’’ti , laddhanti attho. ‘‘Labho eva lābho’’ti iminā sakatthe ṇapaccayoti dasseti. Kiṃ alabbhīti kiṃ laddhaṃ. Navanti abhinavaṃ. Ettāvatā ca navañca taṃ cīvarañcāti navacīvaraṃ, navacīvaraṃ lābho etenāti navacīvaralābhoti evamettha samāso daṭṭhabboti. Yadi evaṃ kathaṃ ‘‘navaṃ cīvaralābhenā’’ti vuttanti āha ‘‘iti navacīvaralābhenā’’tiādi. Ettha ca ‘‘vikappanupagaṃ pacchima’’nti na vuttattā cīvaranti yaṃ nivāsetuṃ vā pārupituṃ vā sakkā hoti, tadeva veditabbanti āha ‘‘nivāsanapārupanupagaṃ cīvara’’nti. ‘‘Dubbaṇṇakaraṇaṃ ādātabba’’nti etaṃ kappabinduṃ sandhāya vuttaṃ, na nīlādīhi sakalacīvaraṃ dubbaṇṇakaraṇaṃ, tañca pana kappaṃ ādiyantena cīvaraṃ rajitvā catūsu vā koṇesu, tīsu vā dvīsu vā ekasmiṃ vā koṇe morassa akkhimaṇḍalamattaṃ vā maṅgulapiṭṭhimattaṃ vā ādātabbanti āha ‘‘tassā’’tiādi. Kaṃsanīlenāti cammakāranīlena. Mahāpaccariyaṃ pana ‘‘ayomalaṃ lohamalaṃ, etaṃ kaṃsanīlaṃ nāmā’’ti (pāci. aṭṭha. 368) vuttaṃ . Pattanīlenāti yena kenaci nīlavaṇṇena paṇṇarasena. Kappabinduṃ ādiyitvāti vaṭṭaṃ ekaṃ kappabinduṃ ādiyitvā.

Pāḷikappakaṇṇikakappādayo pana sabbaṭṭhakathāsu paṭisiddhā. Aggaḷādīni kappakatacīvare pana pacchā āropetvā kappakaraṇakiccaṃ natthīti āha ‘‘pacchā āropitesū’’tiādi. Aggaḷaanuvātaparibhaṇḍesūti uddharitvā alliyāpanakakhaṇḍapiṭṭhianuvātakucchianuvātesu. Kiriyākiriyanti nivāsanapārupanato, kappassa anādānato kiriyākiriyaṃ.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

Sammukhena vikappanā sammukhavikappanā. Parammukhena vikappanā parammukhavikappanā. Sannihitāsannihitabhāvanti āsannadūrabhāvaṃ. Āsannadūrabhāvo ca adhiṭṭhāne vuttanayeneva veditabbo.

Mittoti daḷhamitto. Sandiṭṭhoti diṭṭhamatto nātidaḷhamitto. Akatapaccuddhāranti ‘‘mayhaṃ santakaṃ paribhuñja vā vissajjehi vā’’tiādinā akatapaccuddhāraṃ. Yena vinayakammaṃ katanti yena saddhiṃ vinayakammaṃ kataṃ.

Paribhogena kāyakammaṃ, apaccuddhārāpanena vacīkammanti āha ‘‘samuṭṭhānādīni paṭhamakathinasadisānevā’’ti. Kiriyākiriyanti ettha paribhuñjanaṃ kiriyaṃ. Apaccuddhārāpanaṃ akiriyaṃ.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Apanidhānasikkhāpadavaṇṇanā

Adhiṭṭhānupaganti adhiṭṭhānayoggaṃ ayopattañceva mattikāpattañca. Sūkarantakaṃ nāma kuñcikākoso viya anto susiraṃ katvā koṭṭitaṃ.

Aññaṃparikkhāranti pāḷiyā anāgatapattatthavikādiṃ. Dhammakathaṃ katvāti ‘‘samaṇena nāma anihitaparikkhārena bhavituṃ na vaṭṭatī’’ti evaṃ ‘‘dhammakathaṃ kathetvā dassāmī’’ti nikkhipato anāpatti.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

Pācittiyanti antamaso mañcapīṭhaṃ sodhento maṅgulabījakepi pāṇasaññī nikkāruṇikatāya taṃ bhindanto apaneti (pāci. aṭṭha. 382), pācittiyaṃ. Tenāha ‘‘taṃ khuddakampī’’tiādi. Upakkamamahantatāya akusalaṃ mahantaṃ hotīti bahukkhattuṃ pavattajavanehi laddhāsevanāya sanniṭṭhāpakacetanāya vasena payogassa mahantattā akusalaṃ mahantaṃ hoti, mahāsāvajjaṃ hotīti adhippāyo.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

Ettha ca paṭaṅgapāṇakānaṃ patanaṃ ñatvāpi suddhacittatāya padīpujjalane viya sappāṇakabhāvaṃ ñatvāpi udakasaññāya paribhuñjitabbato paṇṇattivajjatā veditabbā.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

Tassa tassa bhikkhunoti yena yena vūpasamitaṃ, tassa tassa bhikkhuno. ‘‘Akataṃ kamma’’ntiādīni vadantoti ‘‘akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammaṃ, anihataṃ dunnihataṃ puna nihanitabba’’nti (pāci. 394) vadanto. Yathāṭhitabhāvena patiṭṭhātuṃ na dadeyyāti tesaṃ pavatti ākāradassanatthaṃ vuttaṃ. Tenāha ‘‘yaṃ pana dhammena adhikaraṇaṃ nihataṃ, taṃ sunihatamevā’’ti.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

Cattāri pārājikāni atthuddhāravasena padabhājaniyaṃ dassitānīti āha ‘‘duṭṭhullanti saṅghādisesaṃ adhippeta’’nti. Yena kenaci upāyenāti ‘‘sāmaṃ vā jānāti, aññe vā tassa ārocenti, so vā ārocetī’’ti (pāci. 399) vuttesu yena kenaci upāyena. Pācittiyaṃ dhuraṃ nikkhittamatteyevāti adhippāyo. Sace pacchāpi āroceti, dhuranikkhepane āpattito na muccati. Tenāha ‘‘sacepī’’tiādi. Samaṇasatampi āpajjatiyevāti samaṇasatampi sutvā yadi chādeti, pācittiyaṃ āpajjatiyevāti attho. Yenassa ārocitanti yena dutiyena assa tatiyassa ārocitaṃ. Tassevāti tassa dutiyasseva. Ārocetīti paṭicchādanatthameva ‘‘mā kassaci ārocesī’’ti vadati. Koṭichinnā hotīti (sārattha. ṭī. pācittiya 3.399) yasmā paṭicchādanapaccayā āpattiṃ āpajjitvāva dutiyena tatiyassa ārocitaṃ, tasmā tappaccayā puna tena āpajjitabbāpattiyā abhāvato āpattiyā koṭi chinnā nāma hoti.

Ādipadeti duṭṭhullāpattisaññī, vematiko, aduṭṭhullāpattisaññīti imesu tīsu ‘‘duṭṭhullāpattisaññī paṭicchādetī’’ti (pāci. 400) imasmiṃ paṭhamapade. Itaresu dvīsūti ‘‘vematiko paṭicchādeti, aduṭṭhullāpattisaññī paṭicchādetī’’ti imesu padesu. Aduṭṭhullāyāti avasesapañcāpattikkhandhe. Anupasampannassa duṭṭhulle vā aduṭṭhulle vā ajjhācāreti anupasampannassa purimapañcasikkhāpadavītikkamasaṅkhāte duṭṭhulle vā itarasmiṃ aduṭṭhulle vā ajjhācāre. Yaṃ pana samantapāsādikāyaṃ ‘‘anupasampannassa sukkavisaṭṭhi ca kāyasaṃsaggo cāti ayaṃ duṭṭhullaajjhācāro nāmā’’ti (pāci. aṭṭha. 400) vuttaṃ, taṃ duṭṭhullārocanasikkhāpadaṭṭhakathāya (pāci. aṭṭha. 78 ādayo) na sameti, na cāpi evaṃ vattuṃ yujjati ‘‘ārocane anupasampannassa duṭṭhullaṃ aññathā adhippetaṃ, paṭicchādane aññathā’’ti (sārattha. ṭī. pācittiya 400) visesakāraṇassānupalabbhanato, tasmā taṃ upaparikkhitabbaṃ.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

Gabbhavīsopi hi ‘‘paripuṇṇavīso’’ tveva saṅkhaṃ gacchatīti āha ‘‘paṭisandhiggahaṇato paṭṭhāyā’’tiādi. Tattha paṭisandhiggahaṇato paṭṭhāyāti yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ, taṃ ādiṃ katvā. Soti yo puggalo ūnavīsativasso upasampādito, so puggalo. Aññaṃ upasampādetīti upajjhāyo vā kammavācācariyo vā hutvā aññaṃ puggalaṃ upasampādeti. Tanti ūnavīsativassaṃ puggalaṃ. Sīmaṃ vā sammannatīti navaṃ sīmaṃ bandhati.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

Rājānaṃ vā vañcetvāti rājānaṃ thenetvā rañño santakaṃ kiñci gahetvā, ‘‘idāni tassa na dassāmā’’ti maggappaṭipannā akatakammā ceva katakammāca corāti vuttaṃ hoti. Esa nayo suṅkaṃ pariharitukāmāti etthāpi.

Kālavisaṅketenāti kālassa visaṅketena, divasavisaṅketenāti vuttaṃ hoti. Maggavisaṅketena, pana aṭavivisaṅketena vā gacchato āpattiyeva.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Mātugāmenāti itthiyā. Ekatoupasampannā, pana sikkhamānā, sāmaṇerī cāti imā tissopi idha saṅgahaṃ gacchanti. Imāsaṃ pana tissannaṃ samayo rakkhati. Ayametāsaṃ, mātugāmassa ca visesoti veditabbaṃ.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Ariṭṭhasikkhāpadavaṇṇanā

Taṃtaṃsampattiyā (sārattha. ṭī. pācittiya 3.417) vibandhanavasena sattasantānassa antare vemajjhe eti āgacchatīti antarāyo, diṭṭhadhammikādianattho, anatikkamanatthena tasmiṃ antarāye niyuttā, antarāyaṃ vā phalaṃ arahanti, antarāyassa vā karaṇasīlāti antarāyikā. Tenāha ‘‘saggamokkhānaṃ antarāyaṃ karontīti antarāyikā’’ti (ma. ni. aṭṭha. 1.234). Te kammakilesavipākaupavādapaññattivītikkamavasena pañcavidhāti ettha ca pañcānantariyakammaṃ kammantarāyikaṃ nāma, tathā bhikkhunidūsakakammaṃ. Taṃ pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā vipākantarāyikā nāma. Ariyūpavādā upavādantarāyikā nāma. Te pana yāva ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca āpannā āpattiyo paññattivītikkamantarāyikā nāma. Tāpi yāva bhikkhubhāvaṃ vā paṭijānāti, na vuṭṭhāti vā na deseti vā, tāvadeva, na tato paraṃ.

Tatrāyaṃ (ma. ni. aṭṭha. 1.234; pāci. aṭṭha. 417) ariṭṭho bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ cintesi ‘‘ime āgārikā pañca kāmaguṇe paribhuñjantā sotāpannāpi sakadāgāminopi anāgāminopi honti, bhikkhūpi manāpikāni cakkhuviññeyyāni rūpāni passanti…pe… kāyaviññeyye phoṭṭhabbe phusanti, mudukāni attharaṇapāvuraṇādīni paribhuñjanti, etaṃ sabbaṃ vaṭṭati. Kasmā? Itthirūpā…pe… itthiphoṭṭhabbā eva na vaṭṭanti, etepi vaṭṭantī’’ti evaṃ rasena rasaṃ saṃsanditvā sacchandarāgaparibhogañca nicchandarāgaparibhogañca ekaṃ katvā thūlavākehi saddhiṃ atisukhumasuttaṃ ghaṭento viya, sāsapena saddhiṃ sineruṃ upasaṃharanto viya ca pāpakaṃ diṭṭhigataṃ uppādetvā ‘‘kiṃ bhagavatā mahāsamuddaṃ bandhantena viya mahatā ussāhena paṭhamapārājikaṃ paññattaṃ, natthi ettha doso’’ti sabbaññutaññāṇena saddhiṃ paṭivirujjhanto bhabbapuggalānaṃ āsaṃ chindanto jinassa āṇācakke pahāramadāsi. Tenāha ‘‘tesū’’tiādi.

Tattha tesūti yathāvuttesu antarāyesu. Aṭṭhikaṅkalūpamā kāmāti ettha aṭṭhikaṅkalaṃ (sārattha. ṭī. pācittiya 3.417) nāma uraṭṭhi vā piṭṭhikaṇṭakaṃ vā sīsaṭṭhi vā. Tañhi nimmaṃsattā ‘‘kaṅkala’’nti vuccati. Vigatamaṃsāya hi aṭṭhisaṅkhalikāya ekaṭṭhimhi vā kaṅkalasaddo niruḷho , taṃsadisā kāmā appassādaṭṭhenāti attho. Ādisaddena ‘‘maṃsapesūpamā kāmā, tiṇukkūpamā kāmā, aṅgārakāsūpamā kāmā, supinakūpamā kāmā, yācitakūpamā kāmā, rukkhaphalūpamā kāmā, asisūnūpamā kāmā, sattisūlūpamā kāmā, sappasirūpamā kāmā’’ti (ma. ni. 1.234, 236; 2.43-48; pāci. 417; cūḷava. 65) etesaṃ gahaṇaṃ.

Tattha maṃsapesūpamā kāmā (pāci. aṭṭha. 417) bahusādhāraṇaṭṭhena. Tiṇukkūpamā kāmā anudahanaṭṭhena. Aṅgārakāsūpamā kāmā mahābhitāpanaṭṭhena. Supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā kāmā tāvakālikaṭṭhena. Rukkhaphalūpamā kāmā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena.

Tathevāti ‘‘mā āyasmā’’tiādīhi. Itaresanti so saṅghamajjhaṃ ākaḍḍhitvā yehi ‘‘mā āyasmā’’tiādinā vutto, tattha tehi aññesaṃ sutānaṃ bhikkhūnaṃ. Ñatticatutthena kammenāti ‘‘suṇātu me, bhante, saṅgho, itthannāmassa bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppanna’’ntiādinā (pāci. 420) padabhājaniyaṃ vuttena ñatticatutthena kammena.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

Akatānudhammenāti ukkhipitvā anosāritena. Tenāha ‘‘anudhammo vuccatī’’tiādi. Ettha anudhammoti osāraṇā vuccatīti sambandho. Ukkhepanīyakammassānurūpo, pacchā kattabbo vā dhammoti anudhammo. Anulomavattaṃ disvāti ‘‘na upasampādetabbaṃ, na nissayo dātabbo’’tiādikaṃ (cūḷava. 70) aṭṭhārasavidhaṃ vattaṃ disvā, etesu aṭṭhārasasu anulomavattesu vattantaṃ disvāti adhippāyo. Āmisasambhogaṃ vā dhammasambhogaṃ vāti ettha yaṃ kiñci āmisassa dānaṃ, paṭiggahaṇañca āmisasambhogo. Dhammassa uddisanaṃ, uddisāpanañca dhammasambhogo. Saṃvaseyyāti ‘‘uposathaṃ vā pavāraṇaṃ vā saṅghakammaṃ vā’’ti (pāci. 425) evaṃ padabhājaniyaṃ vuttaṃ tividhaṃ saṃvāsaṃ kareyya. Yasmā panettha uposathapavāraṇāpi saṅghehiyeva kātabbattā saṅghakammāniyeva honti, tasmā ‘‘uposathādikaṃ saṅghakammaṃ kareyyā’’ti vuttaṃ. Payoge payogeti dāne dāne, gahaṇe gahaṇe cāti attho.

Paṇṇattiṃ ajānantena arahatāpi kiriyābyākatacittena āpajjitabbattā ‘‘ticitta’’nti vuttaṃ.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

Pireti (sārattha. ṭī. pācittiya 3.428) nipātapadaṃ sambodhane vattamānaṃ parasaddena samānatthaṃ vadantīti āha ‘‘para amāmakā’’ti, amhākaṃ anajjhattikabhūtāti attho. Pireti vā ‘‘parato’’ti iminā samānatthaṃ nipātapadaṃ, tasmā cara pireti parato gaccha, mā idha tiṭṭhāti evamettha attho daṭṭhabbo.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

Sahadhammikaṃ vuccamānoti sahadhammikena vuccamāno. Karaṇatthe cetaṃ upayogavacanaṃ. ‘‘Pañcahi sahadhammikehi sikkhitabbattā, tesaṃ vā santakattā ‘sahadhammika’nti laddhanāmena buddhapaññattena sikkhāpadena vuccamānoti attho’’ti (kaṅkhā. aṭṭha. dubbacasikkhāpadavaṇṇanā; pārā. aṭṭha. 2.425-426) dubbacasikkhāpade vuttattā ‘‘sahadhammikaṃ vuccamānoti imassattho dubbacasikkhāpade vutto’’ti vuttaṃ. Anādariyabhayāti anādarakaraṇe bhayā, tattha pācittiyabhayāti attho. Lesena evaṃ vadantassāti ujukaṃ ‘‘na sikkhissāmī’’ti avatvā ‘‘yāva na aññaṃ bhikkhu’’ntiādinā lesena vadantassa.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

Khuddakehica anukhuddakehi cāti saṅghādisesādīhi khuddakehi ceva thullaccayādīhi anukhuddakehi ca. Ṭhapetvā hi cattāri pārājikāni avasesāni sabbāni sikkhāpadāni pariyāyena khuddakāni ceva honti anukhuddakāni ca. Vuttañhetaṃ pañcasatikakkhandhake (cūḷava. 441) –

‘‘Katamāni pana, bhante, khuddānukhuddakāni sikkhāpadānīti? Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu – ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavutipācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’ti. Ekacce therā evamāhaṃsu ‘cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavutipācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānī’’’ti.

Yaṃ pana nāgasenattherena milindaraññā puṭṭhena vuttaṃ ‘‘dukkaṭaṃ, mahārāja, khuddakaṃ sikkhāpadaṃ, dubbhāsitaṃ anukhuddaka’’nti (mi. pa. 4.2.1), tattha antimakoṭṭhāsameva gahetvā vuttaṃ. Taṃ vādapathopacchedanatthanti daṭṭhabbaṃ.

Saṃvattanamariyādaparicchedavacananti saṃvattanassa mariyādā avadhi saṃvattanamariyādā, tāya niyamavasena yo paricchedo, tassa vacanaṃ saṃvattanamariyādaparicchedavacanaṃ. Idāni taṃ mariyādaṃ vivaritvā dassetuṃ ‘‘idaṃ vuttaṃ hotī’’tiādi vuttaṃ. Tattha uddisantīti ācariyā attano ruciyā uddisanti. Uddisāpentīti ācariyaṃ yācitvā antevāsikā uddisāpenti. Sajjhāyantīti dhārenti. Kukkuccavippaṭisāroti kukkuccasaṅkhāto vippaṭisāro. Vihesāvicikicchāmanovilekhāti vihesāvicikicchāsaṅkhātā manovilekhā. Garahaṇeti nindane.

Anupasampannassa vivaṇṇaneti anupasampannassa santike nindato tassa tasmiṃ vimatiṃ uppādetuṃ vinayavivaṇṇane.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

Tasmiṃanācāreti tasmiṃ anācāre āciṇṇe. Mokkho natthīti tassā āpattiyā mokkho natthi. Tassa teti tassa tava. Alābhāti ye aññesaṃ pātimokkhe uddissamāne sādhukaṃ aṭṭhiṃ katvā manasikaraṇassa ānisaṃsasaññitā diṭṭhadhammikasamparāyikā ca lābhā icchitabbā, te sabbe tuyhaṃ alābhā eva honti. Dulladdhanti puññavisesena laddhampi manussattaṃ dulladdhaṃ. Sādhukanti suṭṭhu. Aṭṭhiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti vuttaṃ hoti. Ñattidutiyena kammenāti ‘‘suṇātu me, bhante, saṅgho’’tiādinā (pāci. 446) padabhājaniyaṃ vuttena mohāropanakena ñattidutiyena kammena.

Adhammakammeti ettha mohāropanakammaṃ adhippetaṃ.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

Pahāraṃ dadeyyāti antamaso uppalapattaṃ upādāya kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena pahāraṃ dadeyya. Evaṃ pana pahāre dinne hattho vā bhijjatu, pādo vā sīsaṃ vā, maratu vā, pācittiyameva. Tenāha ‘‘paharitukāmatāyā’’tiādi.

Anupasampanneti gahaṭṭhe vā pabbajite vā itthiyā vā purise vā antamaso tiracchānagatepi. Sace pana rattacitto itthiṃ paharati, saṅghādiseso. Kenaci viheṭhiyamānassāti manussena vā tiracchānagatena vā viheṭhiyamānassa. Mokkhādhippāyassāti tato attano mokkhaṃ patthayamānassa. Sacepi antarāmagge (pāci. aṭṭha. 453) coraṃ vā paccatthikaṃ vā viheṭhetukāmaṃ disvā ‘‘upāsaka, ettheva tiṭṭha, mā āgamitthā’’ti vatvā vacanaṃ anādiyitvā āgacchantaṃ ‘‘gaccha re’’ti muggarena vā satthakena vā paharitvā yāti, so ce tena pahārena marati, anāpattiyeva. Vāḷamigesupi eseva nayo.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

Talasattikanti talameva talasattikaṃ. ‘‘Pothanasamatthaṭṭhena sattika’’nti (vajira. ṭī. pācittiya 456) eke. Uccāreyyāti ukkhipeyya. Napaharitukāmatāya dinnattā dukkaṭanti ettha paharitukāmatāya paharite purimasikkhāpadena pācittiyaṃ. Uccāretukāmatāya kevalaṃ uggiraṇamatte kate iminā pācittiyaṃ. Iminā pana virajjhitvā pahāro dinno, tasmā dukkaṭaṃ. Ettha pana ‘‘tiracchānagatādīnaṃ asucikaraṇādīni disvā kujjhitvāpi uggirantassa mokkhādhippāyoyevā’’ti (sārattha. ṭī. pācittiya 3.471) vadanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

Chaṭṭhasikkhāpadaṃ uttānameva.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

Kukkuccaṃ uppādentassāti (vajira. ṭī. pācittiya 468) saṃsayaṃ janentassa. Paro kukkuccaṃ uppādetu vā, mā vā, taṃ appamāṇaṃ. Maññeti takkayāmi. Ādisaddena ‘‘vikāle maññe tayā bhuttaṃ, majjaṃ maññe tayā pītaṃ, mātugāmena saddhiṃ raho maññe tayā nisinna’’ntiādīnaṃ (pāci. 466) gahaṇaṃ. Anupasampanneti sāmaṇere.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

Suyyatīti suti, saddo, sutiyā samīpaṃ upassutīti āha ‘‘sutisamīpa’’nti, saddasamīpanti attho. Yattha pana ṭhitena sakkā hoti saddaṃ sotuṃ , tattha tiṭṭhanto saddasamīpe tiṭṭhati nāmāti āha ‘‘yattha ṭhatvā’’tiādi. Atha vā upecca suyyati etthāti upassuti, ṭhānaṃ, yaṃ ṭhānaṃ upagatena sakkā hoti kathentānaṃ saddaṃ sotuṃ, tatthāti evampettha attho daṭṭhabbo. Turitagamanepīti pacchato gacchantassa purato gacchantānaṃ saddasavanatthaṃ sīghagamanepi. Ohīyamānepīti purato gacchantassa pacchato gacchantānaṃ vacanasavanatthaṃ ohīyamānepi.

Vūpasamissāmīti upasamaṃ gamissāmi, kalahaṃ na karissāmi. Attānaṃ parimocessāmīti mama akārakabhāvaṃ kathetvā attānaṃ parimocessāmi. Siyā kiriyanti kadāci sotukāmatāya gamanavasena samuṭṭhānato siyā kiriyaṃ. Siyā akiriyanti kadāci ṭhitaṭṭhānaṃ āgantvā mantayamānānaṃ ajānāpanavasena samuṭṭhānato siyā akiriyaṃ.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammappaṭibāhanasikkhāpadavaṇṇanā

Dhammikānanti dhammena vinayena satthusāsanena katattā dhammo etesu atthīti dhammikāni, tesaṃ dhammikānaṃ. Kammānanti catunnaṃ saṅghakammānaṃ. Tenāha ‘‘dhammenā’’tiādi. Tattha dhammenāti bhūtena vatthunā. Vinayenāti codanāya ceva sāraṇāya ca. Satthusāsanenāti ñattisampadāya ceva anussavanāsampadāya ca. Samaggassa saṅghassāti sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā kattabbattā kāyena ceva cittena ca ekībhūtassa saṅghassa. Taṃ taṃ vatthunti avaṇṇabhaṇanādiṃ taṃ taṃ vatthu.

Osārenti saṅghamajjhaṃ etenāti osāraṇaṃ. Nissārenti saṅghamhā etenāti nissāraṇaṃ. Bhaṇḍukammanti muṇḍakaraṇaṃ, kesacchedanāpucchananti attho. Kammameva lakkhaṇaṃ kammalakkhaṇaṃ. Osāraṇādayo viya kammañca hutvā aññañca nāmaṃ na labhati, kammameva hutvā lakkhīyatīti kammalakkhaṇanti attho. ‘‘Osāraṇaṃ nissāraṇa’’nti (pari. aṭṭha. 495-496) cettha padasiliṭṭhatāyetaṃ vuttaṃ. Paṭhamaṃ pana nissāraṇā hoti, pacchā osāraṇāti āha ‘‘tattha kaṇṭakasāmaṇerassā’’tiādi. Kaṇṭakasāmaṇerassa nāsanā viya nissāraṇāti yathā kaṇṭakasāmaṇerassa daṇḍakammanāsanā nissāraṇā, tathā buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhaṇato, akappiyaṃ ‘‘kappiya’’nti dīpayato, micchādiṭṭhikassa antaggāhikāya diṭṭhiyā samannāgatassa aññassāpi sāmaṇerassa –

‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ, tassa alābhāya nissāraṇā ruccati saṅghassā’ti. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pucchāmi ‘ayaṃ itthannāmo sāmaṇero…pe… ruccati saṅghassā’ti, cara pire vinassā’’ti (pari. aṭṭha. 495-496) –

Kattabbanāsanā nissāraṇāti attho. Tādisaṃyeva sammāvattantaṃ disvā pavesanā osāraṇāti tādisaṃyeva aparena samayena ‘‘ahaṃ, bhante, bālatāya aññāṇatāya alakkhikatāya evaṃ akāsiṃ, svāhaṃ saṅghaṃ khamāpemī’’ti khamāpentaṃ disvā yāvatatiyaṃ yācāpetvā –

‘‘Saṅghaṃ, bhante, pucchāmi ‘ayaṃ itthannāmo sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇavādī micchādiṭṭhiko, yaṃ aññe sāmaṇerā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, tassa alābhāya nissārito, svāyaṃ idāni sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti, imassa sāmaṇerassa yathā pure kāyasambhogasāmaggidānaṃ ruccati saṅghassā’ti. Dutiyampi…pe… tatiyampi, bhante, saṅghaṃ pucchāmi…pe… ruccati saṅghassā’’ti (pari. aṭṭha. 495-496) –

Pavesanā osāraṇāti attho.

Kesacchedanāpucchananti sīmāpariyāpanne bhikkhū sannipātāpetvā pabbajjāpekkhaṃ tattha netvā ‘‘saṅghaṃ, bhante, imassa dārakassa bhaṇḍukammaṃ āpucchāmī’’ti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vacanaṃ. Idha ca ‘‘imassa dārakassa bhaṇḍukammaṃ āpucchāmā’’tipi ‘‘imassa samaṇakaraṇaṃ āpucchāmā’’tipi ‘‘imassa pabbājanaṃ āpucchāmā’’tipi ‘‘ayaṃ samaṇo hotukāmo’’tipi ‘‘ayaṃ pabbajitukāmo’’tipi vattuṃ vaṭṭatiyeva.

Mukharassāti mukhena kharassa. Yaṃ avandiyakammaṃ anuññātanti sambandho. Ūruṃ vivaritvā dassanādivatthūsūti –

‘‘Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti ‘appeva nāma amhesu sārajjeyyu’nti, kāyaṃ vivaritvā bhikkhunīnaṃ dassenti, ūruṃ vivaritvā bhikkhunīnaṃ dassenti, aṅgajātaṃ vivaritvā bhikkhunīnaṃ dassenti, bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṃ sampayojenti ‘appeva nāma amhesu sārajjeyyu’’’nti (cūḷava. 411) –

Imesu vatthūsu.

Acchinnacīvarakādīnanti acchinnacīvarajiṇṇacīvaranaṭṭhacīvaragilānabahussutasaṅghabhāranittharakādīnaṃ. Cīvarādīnīti cīvarabhesajjasenāsanādīni. Paribhuñjitabbānīti paribhuñjitabbāni mūlatacapattaaṅkurapupphaphalādīni. Apanetabbānipi vatthūnīti āvāsakaraṇādiatthaṃ haritabbānipi chāyūpagaphalūpagarukkhādīni. Tathārūpaṃ vā dhammikaṃ katikaṃ karontehīti cīvarapiṇḍapātatthāya dinnato āvāsajagganādikaṃ tādisaṃ vā aññampi dhammikaṃ katikaṃ karontehi.

Neva suttaṃ āgacchatīti na mātikā āgacchati. No suttavibhaṅgoti vinayopi na paguṇo. Byañjanacchāyāya atthaṃ paṭibāhatīti (cūḷava. aṭṭha. 233) byañjanamattameva gahetvā atthaṃ paṭisedheti. Jātarūparajatakhettavatthuppaṭiggahaṇādīsu vinayadharehi bhikkhūhi āpattiyā kāriyamāne disvā ‘‘kiṃ ime āpattiyā kāretha, nanu ‘jātarūparajatappaṭiggahaṇā paṭivirato hotī’ti (dī. ni. 1.10, 194) evaṃ sutte paṭiviratimattameva vuttaṃ, natthi ettha āpattī’’ti vadati. Aparo dhammakathiko suttassa āgatattā olambetvā nivāsentānaṃ āpattiyā āropiyamānāya ‘‘kiṃ imesaṃ āpattiṃ āropetha, nanu ‘parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā’ti (pāci. 576) evaṃ sikkhākaraṇamattameva vuttaṃ, natthi ettha āpattī’’ti vadati. Ubbāhika vinicchayeti samathakkhandhake vuttaubbāhikavinicchaye ‘‘sīlavā hotī’’tiādikāya hi dasaṅgasampattiyā samannāgate dve tayo bhikkhū uccinitvā vinicchayo ubbāhikavinicchayoti daṭṭhabbo.

Pavāraṇappaccukkaḍḍhanāti pavāraṇāya ukkassanā, uddhaṃ kaḍḍhanāti attho. Tiṇavatthārakasamathe sabbasaṅgāhikañatti cāti ‘‘suṇātu me, bhante, saṅgho, amhākaṃ bhaṇḍanajātānaṃ…pe… ṭhapetvā gihippaṭisaṃyutta’’nti (cūḷava. 212-213) evaṃ tiṇavatthārakasamathe katā sabbapaṭhamā sabbasaṅgāhikañatti ca.

Alābhāya parisakkanādikehīti catunnaṃ paccayānaṃ alābhatthāya payogakaraṇādikehi. Ādisaddena ‘‘anatthāya parisakkanaṃ, anāvāsāya parisakkanaṃ, akkosanaparibhāsanaṃ, bhikkhū bhikkhūhi bhedanaṃ, buddhassa avaṇṇabhaṇanaṃ, dhammassa avaṇṇabhaṇanaṃ, saṅghassa avaṇṇabhaṇana’’nti (cūḷava. 265) avasesaṃ sattaṅgaṃ saṅgaṇhāti. Aṭṭhahaṅgehi samannāgatassāti aṭṭhahi ceva aṅgehi ekekenapi aṅgena ca samannāgatassa. Asambhogakaraṇatthanti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ. Pattanikkujjanavasenāti kammavācāya pattanikkujjanavasena, na adhomukhaṭṭhapanavasena. Pattukkujjanavasenāti etthāpi eseva nayo. Tassevāti yo pattanikkujjanavasena katanissāraṇo, tasseva upāsakassa. Sammāvattantassāti yena samannāgatassa pattukkujjanaṃ, tena samannāgatassa. ti yathāvuttā nissāraṇā, osāraṇā ca.

Sūciyādiappamattakaṃ taṃtadatthikānaṃ vissajjeti detīti appamattakavissajjako. Sāṭiyaggāhāpakoti vassikasāṭiyaggāhāpako. Kammaṃ karonte ārāmike pesanatthāya dātabbā sammuti ārāmikapesakasammuti. Esa nayo sāmaṇerapesakasammutīti etthāpi.

Tajjanīyakammādīnaṃ sattannanti tajjanīyaṃ, niyasaṃ, pabbājanīyaṃ, paṭisāraṇīyaṃ, tividhañca ukkhepanīyanti tajjanīyādīnaṃ sattannaṃ. Aṭṭhayāvatatiyakāti bhikkhūnaṃ vasena cattāro, bhikkhunīnaṃ vasena cattāroti aṭṭha saṅghādisesā.

Ñattikammādivasenāti ñattikammañattidutiyakammañatticatutthakammavasena. ‘‘Kariyamānaṃ daḷhataraṃ hoti, tasmā kātabba’’nti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti, tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti, tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti, kuppakamme kammaṃ hutvā tiṭṭhati. Sakalakkhaṇenevāti ñattiñca catasso ca kammavācāyo sāvetvāva. Na sesakammavasenāti apalokanakammādinā avasesakammavasena na kātabbaṃ.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Ārocitaṃ vatthu avinicchitanti ārocitavatthu āpattikabhāvena na vinicchitaṃ. Ettha ca codakena ca cuditakena ca attano kathā kathitā, anuvijjako sammato, ettāvatā vatthumeva ārocitaṃ hotīti daṭṭhabbaṃ. Chandaṃ adatvā uṭṭhāyāsanā pakkameyyāti ‘‘kathaṃ idaṃ kammaṃ kuppaṃ assa, vaggaṃ assa, na kareyyā’’ti (pāci. 481) iminā adhippāyena chandaṃ adatvā nisinnāsanato uṭṭhāya gaccheyya. Tenāha ‘‘yo bhikkhū’’tiādi. Kiriyākiriyanti ettha gamanaṃ kiriyaṃ, chandassa adānaṃ akiriyaṃ.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

Yathāsanthutanti yathāmittaṃ. Tenāha ‘‘yo yo’’ti ādi. Tattha mittasandiṭṭhasambhattavasenāti mittasandiṭṭhasambhattānaṃ vasena. Tattha mittā mittāva. Sandiṭṭhā tattha tattha saṅgamma diṭṭhamattā nātidaḷhamittā. Sambhattā suṭṭhu bhattā sinehavanto daḷhamittāti daṭṭhabbā.

Pañca garubhaṇḍānīti rāsivasena pañca garubhaṇḍāni, sarūpavasena panetāni bahūni honti. Tenāha ‘‘rāsivasena pañca garubhaṇḍāni vuttānī’’ti. Ārāmo (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 227) nāma pupphārāmo vā phalārāmo vā. Ārāmavatthu nāma tesaṃyeva ārāmānaṃ atthāya paricchinditvā ṭhapitokāso, tesu vā ārāmesu vinaṭṭhesu tesaṃ porāṇakabhūmibhāgo . Vihāro nāma yaṃ kiñci pāsādādisenāsanaṃ. Vihāravatthu nāma tassa patiṭṭhānokāso. Mañco nāma masārako bundikābaddho, kuḷīrapādako, āhaccapādakoti imesaṃ pubbe vuttānaṃ catunnaṃ mañcānaṃ aññataro. Pīṭhaṃ nāma masārakādīnaṃyeva catunnaṃ pīṭhānaṃ aññataraṃ. Bhisi nāma uṇṇabhisiādīnaṃ pañcannaṃ bhisīnaṃ aññatarā. Bibbohanaṃ nāma rukkhatūlalatātūlapoṭakitūlānaṃ aññatarena puṇṇaṃ. Lohakumbhī nāma kāḷalohena vā tambalohena vā yena kenaci lohena katā kumbhī. Lohabhāṇakādīsupi eseva nayo. Ettha pana bhāṇakanti arañjaro vuccati. Vārakoti ghaṭo. Kaṭāhaṃ kaṭāhameva. Vāsiādīsu, valliādīsu ca duviññeyyaṃ nāma natthi. Evaṃ –

Dvisaṅgahāni dve honti, tatiyaṃ catusaṅgahaṃ;

Catutthaṃ navakoṭṭhāsaṃ, pañcamaṃ aṭṭhabhedanaṃ.

Iti pañcahi rāsīhi, pañcanimmalalocano;

Pañcavīsavidhaṃ nātho, garubhaṇḍaṃ pakāsayi. (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 227);

Vissajjetuṃ vā vibhajituṃ vā na vaṭṭatīti mūlacchejjavasena vissajjetuṃ vā vibhajituṃ vā na vaṭṭanti. Parivattanavasena pana vissajjantassa, vibhajantassa ca anāpatti. Tenāha ‘‘thāvarenā’’tiādi. Tattha thāvarena thāvaranti ārāmaārāmavatthuvihāravihāravatthunā ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthuṃ. Itarenāti athāvarena, pacchimarāsittayenāti vuttaṃ hoti. Akappiyenāti suvaṇṇamayamañcādinā ceva akappiyabhisibibbohanehi ca. Mahagghakappiyenāti dantamayamañcādinā ceva pāvārādinā ca. Itaranti athāvaraṃ. Kappiyaparivattanena parivattetunti yathā akappiyaṃ na hoti, evaṃ parivattetuṃ.

Tatrāyaṃ parivattananayo (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228) – saṅghassa nāḷikerārāmo dūre hoti, kappiyakārakāva bahutaraṃ khādanti, yampi na khādanti, tato sakaṭavetanaṃ datvā appameva āharanti. Aññesaṃ pana tassārāmassa avidūre gāmavāsīnaṃ manussānaṃ vihārassa samīpe ārāmo hoti, te saṅghaṃ upasaṅkamitvā sakena ārāmena taṃ ārāmaṃ yācanti, saṅghena ‘‘ruccati saṅghassā’’ti apaloketvā sampaṭicchitabbo. Sacepi bhikkhūnaṃ rukkhasahassaṃ hoti, manussānaṃ pañcasatāni, ‘‘tumhākaṃ ārāmo khuddako’’ti na vattabbaṃ. Kiñcāpi ayaṃ khuddako, atha kho itarato bahutaraṃ āyaṃ deti. Sacepi samakameva deti , evampi icchiticchitakkhaṇe paribhuñjituṃ sakkāti gahetabbameva. Sace pana manussānaṃ bahutarā rukkhā honti, ‘‘nanu tumhākaṃ bahutarā rukkhā’’ti vattabbaṃ. Sace ‘‘atirekaṃ amhākaṃ puññaṃ hotu, saṅghassa demā’’ti vadanti, jānāpetvā sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ rukkhā phaladhārino, manussānaṃ rukkhā na tāva phalaṃ gaṇhanti. Kiñcāpi na gaṇhanti, na cirena gaṇhissantīti sampaṭicchitabbameva. Manussānaṃ rukkhā phaladhārino, bhikkhūnaṃ rukkhā na tāva phalaṃ gaṇhanti, ‘‘nanu tumhākaṃ rukkhā phaladhārino’’ti vattabbaṃ. Sace ‘‘gaṇhatha, bhante, amhākaṃ puññaṃ bhavissatī’’ti denti, jānāpetvā sampaṭicchituṃ vaṭṭati. Evaṃ ārāmena ārāmo parivattetabbo, eteneva nayena ārāmavatthupi vihāropi vihāravatthupi ārāmena parivattetabbaṃ. Ārāmavatthunā ca mahantena vā khuddakena vā ārāmaṃ ārāmavatthuṃ vihāraṃ vihāravatthunti.

Kathaṃ vihārena (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228) vihāro parivattetabbo? Saṅghassa antogāme gehaṃ hoti, manussānaṃ vihāramajjhe pāsādo, ubhopi agghena samakā. Sace manussā tena pāsādena taṃ gehaṃ yācanti, sampaṭicchituṃ vaṭṭati. Bhikkhūnaṃ ce mahagghataraṃ gehaṃ hoti, ‘‘mahagghataraṃ amhākaṃ geha’’nti vutte ‘‘kiñcāpi mahagghataraṃ pabbajitānaṃ asāruppaṃ, na sakkā tattha pabbajitehi vasituṃ, idaṃ pana sāruppaṃ, gaṇhathā’’ti vadanti, evampi sampaṭicchituṃ vaṭṭati. Sace pana manussānaṃ mahagghaṃ hoti ‘‘nanu tumhākaṃ gehaṃ mahaggha’’nti vattabbaṃ. ‘‘Hotu, bhante, amhākaṃ puññaṃ bhavissati, gaṇhathā’’ti vutte pana sampaṭicchituṃ vaṭṭati. Evaṃ vihārena vihāro parivattetabbo. Eteneva nayena vihāravatthupi ārāmopi ārāmavatthupi vihārena parivattetabbaṃ. Vihāravatthunā ca mahagghena vā appagghena vā vihāraṃ vihāravatthuṃ ārāmaṃ ārāmavatthuṃ. Evaṃ tāva thāvarena thāvaraparivattanaṃ veditabbaṃ.

Itarena itaraparivattane pana mañcapīṭhaṃ mahantaṃ vā hotu, khuddakaṃ vā (cūḷava. aṭṭha. 321; vi. saṅga. aṭṭha. 228), antamaso caturaṅgulapādakaṃ gāmadārakehi paṃsvāgārakesu kīḷantehi katampi saṅghassa dinnakālato paṭṭhāya garubhaṇḍaṃ hoti. Sacepi rājā vā rājamahāmattādayo vā ekappahāreneva mañcasataṃ vā mañcasahassaṃ vā denti, sabbe kappiyamañcā sampaṭicchitabbā, sampaṭicchitvā vuḍḍhappaṭipāṭiyā ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbā, na puggalikaparibhogena dātabbā. Atirekamañce bhaṇḍāgārādīsu paññapetvā pattacīvaraṃ nikkhipitvā paribhuñjitumpi vaṭṭati. Bahisīmāya ‘‘saṅghassa demā’’ti dinnamañco saṅghattherassa vasanaṭṭhāne dātabbo. Tattha ce bahū mañcā honti, mañcena kammaṃ natthi. Yassa vasanaṭṭhāne kammaṃ atthi, tattha ‘‘saṅghikaparibhogena paribhuñjathā’’ti dātabbo, na puggalikabhogena. Mahagghena satagghanakena vā sahassagghanakena vā mañcena aññaṃ mañcasataṃ labhati, parivattetvā gahetabbaṃ. Na kevalaṃ mañcena mañcoyeva, ārāmaārāmavatthuvihāravihāravatthupīṭhabhisibibbohanānipi parivattetuṃ vaṭṭati. Eseva nayo pīṭhabhisibibbohanesupi. Varasenāsanādīnaṃ saṃrakkhaṇatthanti sace dubbhikkhaṃ hoti, bhikkhū piṇḍapātena na yāpenti, ettha rājarogacorabhayāni, aññattha gacchantānaṃ vihārā palujjanti, tālanāḷikerādike vināsenti, senāsanapaccayaṃ sandhāya yāpetuṃ sakkā hoti, evarūpe kāle varasenāsanādīnaṃ saṃrakkhaṇatthaṃ. Lāmakāni vissajjetunti lāmakaṃ lāmakaṃ vissajjetuṃ, lāmakakoṭiyā vissajjetunti adhippāyo. Vissajjetvā paribhuñjituṃ vaṭṭatīti vissajjetvā tato laddhayāgubhattacīvarādīni paribhuñjituṃ vaṭṭati. Kāḷalohatambalohakaṃsalohavaṭṭalohānanti ettha kaṃsalohaṃ, vaṭṭalohañca kittimalohaṃ. Tīṇi hi kittimalohāni kaṃsalohaṃ, vaṭṭalohaṃ, ārakūṭanti. Tattha tiputambe missetvā kataṃ kaṃsalohaṃ, sītatambe missetvā kataṃ vaṭṭalohaṃ, rasakatambe missetvā kataṃ ārakūṭaṃ. Tena vuttaṃ ‘‘kaṃsalohaṃ, vaṭṭalohañca kittimaloha’’nti. Tato atirekanti tato atirekaggaṇhanako.

Sarakoti majjhe makuḷaṃ dassetvā mukhavaṭṭivitthataṃ katvā piṭṭhito nāmetvā kātabbaṃ ekaṃ bhājanaṃ. ‘‘Sarāva’’ntipi vadanti. Ādisaddena kañcanakādīnaṃ gihiupakaraṇānaṃ gahaṇaṃ. Tāni hi khuddakānipi garubhaṇḍāneva gihiupakaraṇattāti. Pi-saddena pageva mahantānīti dasseti. Imāni pana bhājanīyāni bhikkhūpakaraṇattāti adhippāyo. Yathā ca etāni, evaṃ kuṇḍikāpi bhājanīyā. Vakkhati hi ‘‘yathā ca mattikābhaṇḍe, evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajatī’’ti (kaṅkhā. aṭṭha. dubbalasikkhāpadavaṇṇanā). Saṅghikaparibhogenāti āgantukānaṃ vuḍḍhatarānaṃ datvā paribhogena. Gihivikaṭāti gihīhi vikatā paññattā, attano vā santakakaraṇena virūpaṃ katā. Puggalikaparibhogena na vaṭṭatīti āgantukānaṃ adatvā attano santakaṃ viya gahetvā pariharitvā paribhuñjituṃ na vaṭṭati. Pipphalikoti kattari. Ārakaṇṭakaṃ sūcivedhakaṃ. Tāḷaṃ yantaṃ. Kattarayaṭṭhivedhako kattarayaṭṭhivalayaṃ. Yathā tathā ghanakataṃ lohanti lohavaṭṭi lohaguḷo lohapiṇḍi lohacakkalikanti evaṃ ghanakataṃ lohaṃ. Khīrapāsāṇamayānīti mudukakhīravaṇṇapāsāṇamayāni.

Gihivikaṭānipi na vaṭṭanti anāmāsattā. Pi-saddena pageva saṅghikaparibhogena vā puggalikaparibhogena vāti dasseti. Senāsanaparibhogo pana sabbakappiyo. Tasmā jātarūpādimayā sabbepi senāsanaparikkhārā āmāsā. Tenāha ‘‘senāsanaparibhoge panā’’tiādi.

Sesāti tato mahattarī vāsi. Yā panāti yā kudārī pana. Kudālo antamaso caturaṅgulamattopi garubhaṇḍameva. Nikhādanaṃ caturassamukhaṃ vā hotu, doṇimukhaṃ vā vaṅkaṃ vā ujukaṃ vā, antamaso sammuñjanidaṇḍakavedhanampi daṇḍabandhaṃ ce, garubhaṇḍameva. Tenāha ‘‘kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthī’’ti. Sipāṭikā nāma khurakoso. Sikharaṃ pana daṇḍabandhanikhādanaṃ anulometīti āha ‘‘sikharampi nikhādaneneva saṅgahita’’nti. Sace tampi pana adaṇḍakaṃ phalamattaṃ, bhājanīyaṃ. Upakkhareti vāsiādibhaṇḍāni.

Pattabandhako nāma pattassa gaṇṭhikādikārako. ‘‘Paṭimāsuvaṇṇādipattakārako’’tipi vadanti. Tipucchedanakasatthaṃ, suvaṇṇacchedanakasatthaṃ, kataparikammacammacchindanakakhuddakasatthanti imāni cettha tīṇi pipphalikaṃ anulomentīti āha ‘‘ayaṃ pana viseso’’tiādi. Itarānīti mahākattariādīni.

Aḍḍhabāhuppamāṇāti (sārattha. ṭī. cūḷavagga 3.321) kapparato paṭṭhāya yāva aṃsakūṭappamāṇā, vidatthicaturaṅgulappamāṇāti vuttaṃ hoti. Tatthajātakāti saṅghikabhūmiyaṃ jātā. Ārakkhasaṃvidhānena rakkhitattā rakkhitā ca sā mañjūsādīsu pakkhittaṃ viya yathā taṃ na nassati, evaṃ gopanato gopitā cāti rakkhitagopitā. Tatthajātakāpi pana arakkhitā garubhaṇḍameva na hoti. ‘‘Saṅghakamme ca cetiyakamme ca kate’’ti iminā saṅghasantakena cetiyasantakaṃ rakkhituṃ, parivattituñca vaṭṭatīti dīpeti. Suttaṃ panāti vaṭṭitañceva avaṭṭitañca suttaṃ.

Aṭṭhaṅgulasūcidaṇḍamattoti antamaso dīghaso aṭṭhaṅgulamatto, pariṇāhato sīhaḷapaṇṇasūcidaṇḍamatto. Etthāti veḷubhaṇḍe. Daḍḍhaṃ gehaṃ yesaṃ teti daḍḍhagehā. Na vāretabbāti ‘‘mā gaṇhitvā gacchathā’’ti na nisedhetabbā. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbā.

Avasesañca chadanatiṇanti muñjapabbajehi avasesaṃ yaṃ kiñci chadanatiṇaṃ. Yattha pana tiṇaṃ natthi, tattha paṇṇehi chādenti (cūḷava. aṭṭha. 321). Tasmā paṇṇampi tiṇeneva saṅgahitanti āha ‘‘chadanatiṇasaṅkhepagatesū’’tiādi. Aṭṭhaṅgulappamāṇopīti vitthārato aṭṭhaṅgulappamāṇo. Likhitapotthako pana garubhaṇḍaṃ na hoti.

Veḷumhi vuttappamāṇoti ‘‘aṭṭhaṅgulasūcidaṇḍakamattopī’’ti veḷubhaṇḍe vuttappamāṇo. Saṅghassa dinno vāti dārudullabhaṭṭhāne saṅghassa dinno vā. Kurundiyaṃ vuttakkamena dārubhaṇḍavinicchayaṃ vatvā idāni mahāaṭṭhakathāyaṃ vuttakkamena vattuṃ ‘‘apicā’’tiādimāha. Āsandikādīnīti ettha āsandikoti caturassapīṭhaṃ vuccati. ‘‘Uccakampi āsandika’’nti vacanato ekatobhāgena dīghapīṭhameva hi aṭṭhaṅgulapādakaṃ vaṭṭati. Caturassāsandiko pana pamāṇātikkantopi vaṭṭhatīti veditabbo. Ādisaddena ‘‘sattaṅgo, bhaddapīṭhakaṃ, eḷakapādakapīṭhaṃ, āmalakavaṭṭakapīṭhaṃ, phalakaṃ, kocchaṃ, palālapīṭhaka’’nti (cūḷava. aṭṭha. 321) ime saṅgaṇhantīti veditabbaṃ. Tenāha ‘‘antamaso’’tiādi. Paṇṇehi vāti kadalipaṇṇādīhi vā. Byagghacammonaddhampi vāḷarūpaparikkhittaṃ ratanaparisibbitaṃ kocchakaṃ garubhaṇḍameva.

Ghaṭṭanaphalakaṃ nāma yattha ṭhapetvā rajitacīvaraṃ hatthena ghaṭṭenti. Ghaṭṭanamuggaro nāma anuvātādighaṭṭanakoti vadanti. Daṇḍamuggaro nāma yena rajitacīvaraṃ pothenti. Ambaṇanti phalakehi pokkharaṇī viya kataṃ pānīyabhājanaṃ. Rajanadoṇīti pakkarajanaṃ ākiritvā ṭhapanabhājanaṃ.

Akappiyacammanti sīhādīnaṃ cammaṃ. ‘‘Bhūmattharaṇaṃ kātuṃ vaṭṭatī’’ti idaṃ akappiyacammaṃ sandhāya vuttaṃ. ‘‘Paccattharaṇagatika’’nti iminā mañcapīṭhepi attharituṃ vaṭṭatīti dīpeti. Pāvārādipaccattharaṇampi garubhaṇḍanti eke. Noti apare. Vīmaṃsitvā gahetabbaṃ. Kappiyacammānīti migādīnaṃ cammāni.

Sabbaṃ cakkayuttayānanti rathasakaṭādikaṃ sabbacakkayuttayānaṃ. Visaṅkharitacakkaṃ pana yānaṃ bhājanīyaṃ. Anuññātavāsi nāma yā sipāṭikāya pakkhipitvā pariharituṃ sakkāti vuttā. Muṭṭhipaṇṇanti tālapattaṃ. Tañhi muṭṭhinā gahetvā pariharantīti ‘‘muṭṭhipaṇṇa’’nti vuccati. Muṭṭhipaṇṇanti chattacchadanapaṇṇamevāti keci. Araṇisahitanti araṇiyugaḷaṃ, uttarāraṇī, adharāraṇīti araṇidvayanti attho.

Phātikammaṃkatvāti antamaso taṃagghanakavālikāyapi thāvaraṃ vaḍḍhikammaṃ katvā. Phātikammaṃ akatvā gaṇhantena tattheva valañjetabbo. Gamanakāle saṅghike āvāse ṭhapetvā gantabbaṃ. Asatiyā gahetvā gatena pahiṇitvā dātabbo. Desantaragatena sampattavihāre saṅghikāvāse ṭhapetabbo. Etthāti mattikābhaṇḍe. Kuṇḍikāti ayokuṇḍikā ceva tambalohakuṇḍikā ca. Bhājanīyakoṭṭhāsameva bhajatīti bhājanīyapakkhameva sevati, na tu garubhaṇḍanti attho. Kañcanako pana garubhaṇḍamevāti adhippāyo. Itaranti garubhaṇḍaṃ.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

Dvādasame na kiñci vattabbaṃ atthi.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

Anikkhantarājake aniggataratanaketi ettha ‘‘sayanighare’’ti pāṭhaseso daṭṭhabboti āha ‘‘anikkhanto rājā ito’’tiādi. Tattha itoti sayanigharato. Sayanighareti sayanīyaghare. Yattha rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittampi, tasminti vuttaṃ hoti. Ratijananaṭṭhena ratanaṃ, hatthiādi. Idha pana itthiratanaṃ adhippetanti āha ‘‘ratanaṃ vuccati mahesī’’ti.

Ubhosūti rājamahesīsu. Kiriyākiriyanti ettha indakhīlātikkamo kiriyaṃ, appaṭisaṃviditaṃ akiriyanti daṭṭhabbaṃ.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

Muttādidasavidhanti ‘‘muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragalla’’nti (pāci. 506) dasavidhaṃ ratanaṃ. Ajjhāvasatheti gehe. Tenāha ‘‘parikkhittassā’’tiādi, parikkhittassa āvasathassāti attho. Āvasathoti cettha antogāme niviṭṭhagehaṃ adhippetaṃ. Ārāme niviṭṭhagehaṃ pana ajjhārāmaggahaṇeneva gahitaṃ. ‘‘Āvasathoti cettha antoārāme vā hotu, aññattha vā, attano vasanaṭṭhānaṃ vuccatī’’ti (sārattha. ṭī. pācittiya 3.506) keci. Sabbesampi atthāya dukkaṭamevāti attano vā tesaṃ saṅghādīnaṃ vā atthāya uggaṇhantassa vā uggaṇhāpentassa vā dukkaṭameva. Sace pana mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ hoti, attano atthāya gahetvā paṭisāmetabbanti āha ‘‘tādisaṃ panā’’tiādi. Tādisanti yaṃ mātāpitūnaṃ santakaṃ avassaṃ paṭisāmetabbaṃ kappiyabhaṇḍaṃ, tādisaṃ. Chandenapi bhayenapīti vaḍḍhakiādīsu chandenapi, rājavallabhesu bhayenapi.

Tādise ṭhāneti mahāvihārasadisassa mahārāmassa pākāraparikkhitte pariveṇe. Saññāṇaṃ katvāti ‘‘ettakā kahāpaṇā’’tiādinā rūpena vā lañchanādinimittena vā saññāṇaṃ katvā, sallakkhetvāti attho. Patirūpānaṃ bhikkhūnaṃ hattheti lajjīnaṃ kukkuccakānaṃ bhikkhūnaṃ hatthe. Lolajātikānañhi hatthe ṭhapetuṃ na labbhati. Neva pakkamatīti neva tamhā āvāsā pakkamati. ‘‘Thāvaraṃ senāsanaṃ vā’’tiādinā attano cīvarādimūlaṃ na kātabbanti (pāci. aṭṭha. 506) dasseti. Taṃ dassetvāti yaṃ thāvarasenāsanādi kataṃ, taṃ upāsaka tava santakena idaṃ nāma katanti evaṃ dassetvā. Samādapetvāti aññaṃ samādapetvā, ‘‘uddissa ariyā tiṭṭhanti, esā ariyāna yācanā’’ti vuttanayena yācitvāti attho.

Anuññātaṭṭhāneti ajjhārāmaajjhāvasathe. Āmāsanti āmasitabbañceva paṭisāmetabbañca vatthādi.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavesanasikkhāpadavaṇṇanā

Cāritteti cārittasikkhāpade. Upacāranti dutiyaleḍḍupātaṃ. Aññaṃ gāmaṃ gacchantānaṃ puna āpucchanakiccaṃ natthīti ussāhaṃ appaṭippassambhetvā aññaṃ gāmaṃ gacchantānaṃ gāmasatampi hotu, puna āpucchanakiccaṃ natthīti attho. Tenāha ‘‘sace panā’’tiādi. Ussāhanti gāmappavisanussāhaṃ. Antarārāmādīsu (pāci. aṭṭha. 515) na kevalaṃ anāpucchā gacchantasseva, kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gacchantassāpi anāpatti. Āpadāsūti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati , anāpatti. Evarūpāsu āpadāsu bahigāmato antogāmaṃ pavisituṃ vaṭṭati.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

Taṃ assa atthīti (sārattha. ṭī. pācittiya 3.517) paṭhamaṃ bhinditvā pacchā desetabbattā taṃ bhedanakaṃ assa pācittiyassa atthīti.

Araṇiketi araṇidhanuke. Vidheti vedhake. Vāsijaṭeti vāsidaṇḍake ca.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

Aṭṭhaṅgulapādakanti bhāvanapuṃsakaniddeso. ‘‘Chedanakaṃ bhedanakasadisamevā’’ti iminā ‘‘chedanameva chedanakaṃ, taṃ assa atthīti chedanaka’’nti imamatthaṃ atidisati.

Yathā pamāṇameva upari dissati, evaṃ nikhaṇitvā vāti sace pana na chinditukāmo hoti, yathā pamāṇameva upari dissati, evaṃ bhūmiyaṃ nikhaṇitvā vā. Aṭṭakaṃ vā bandhitvāti ukkhipitvā tulāsaṅghāte ṭhapetvā aṭṭaṃ katvā.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

Cimilikaṃpattharitvā tūlaṃ pakkhipitvāti mañcapīṭhānaṃ upari cimilikaṃ pattharitvā tassa upari tūlaṃ pakkhipitvāti attho. Upari cimilikāyāti uparimabhāge cimilikāya.

Sīsappamāṇanti (cūḷava. aṭṭha. 297; sārattha. ṭī. cūḷavagga 3.297) yattha galavāṭakato paṭṭhāya sabbasīsaṃ upadahanti, taṃ sīsappamāṇaṃ. Tañca ukkaṭṭhaparicchedato tiriyaṃ muṭṭhiratanaṃ hoti, dīghato dviratananti dassetuṃ ‘‘yassa vitthārato tīsu koṇesū’’tiādimāha. Dvinnaṃ antaraṃ vidatthi caturaṅgulaṃ hotīti dvinnaṃ koṇānaṃ antaraṃ miniyamānaṃ vidatthi ceva caturaṅgulañca hoti. Majjhe muṭṭhiratananti bibbohanassa majjhaṃ tiriyato muṭṭhiratanappamāṇaṃ hoti. Ayañhi sīsappamāṇassa ukkaṭṭhaparicchedo. Tato uddhaṃ na vaṭṭati, heṭṭhā vaṭṭati. Agilānassa sīsūpadhānañca pādūpadhānañcāti dvayameva vaṭṭati. Gilānassa bibbohanāni santharitvā upari paccattharaṇaṃ datvā nipajjitumpi vaṭṭati.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

Sattamaṃ uttānameva.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

8. Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā

Adhonābhiubbhajāṇumaṇḍalanti nābhiyā heṭṭhā jāṇumaṇḍalānaṃ upari. Kaṇḍupīḷakaassāvathullakacchābādhānanti ettha kaṇḍūti kacchu. Pīḷakāti lohitatuṇḍikā sukhumapīḷakā. Assāvoti arisabhagandalamadhumehānaṃ vasena asucipaggharaṇaṃ. Thullakacchābādhoti mahāpīḷakābādho vuccati.

Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9-10. Vassikasāṭikanandasikkhāpadavaṇṇanā

Navamaṃ dasamañca uttānameva.

Vassikasāṭikanandasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Pācittiyavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app