Pāṭidesanīyakaṇḍaṃ

2. Telaviññāpanādisikkhāpadavaṇṇanā

Pāḷiyaṃanāgatesu pana aṭṭhasupīti pāḷimuttakesu sappiādīsu aṭṭhasupi.

Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pāṭidesanīyavaṇṇanā niṭṭhitā.

1. Parimaṇḍalādisikkhāpadavaṇṇanā

Sekhiyāni cevāti pañcasattati sekhiyāni ceva. ‘‘Bhikkhupātimokkhavaṇṇanāyaṃ vuttanayeneva veditabbā’’ti iminā yasmā tādisaṃyevettha atthavinicchayaṃ vidū vadanti, tasmā visuṃ tesaṃ atthavaṇṇanā na vuttā. Tattha yā vuttā, sā idhāpi vuttāyevāti dasseti.

Parimaṇḍalādisikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhavaṇṇanā niṭṭhitā.

Nigamanakathāvaṇṇanā

Yaṃ pātimokkhassa vaṇṇanaṃ ārabhinti sambandho. ‘‘Mahāvihāravāsīna’’nti idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ, mahāvihāravāsīnaṃ porāṇaṭṭhakathāhi vāti ca. Pāḷiyatthañca kevalanti sakalaṃ pāḷiatthañca, ubhatovibhaṅgañcāti vuttaṃ hoti. Etthāti etissaṃ kaṅkhāvitaraṇiyaṃ. Yasmā na hi atthīti sambandho. Yanti yaṃ padaṃ. Sīhaḷaṭṭhakathānayanti sīhaḷamātikaṭṭhakathānayaṃ. Aṭṭhakathāsāranti sīhaḷamātikaṭṭhakathāyaṃ atthasāraṃ, atha vā vinayaṭṭhakathāsu atthasāraṃ. Tenetaṃ dasseti – sīhaḷamātikaṭṭhakathāyaṃ atthasāraṃ ādāya imaṃ kaṅkhāvitaraṇiṃ karonto vinayaṭṭhakathāsupi idha vinicchaye yogakkhamaṃ atthasāraṃ ādāyeva akāsinti.

Idāni sadevakassa lokassa accantasukhādhigamāya attano puññaṃ pariṇāmento ‘‘yathā ca niṭṭhaṃ sampattā’’tiādigāthādvayamāha. Kalyāṇanissitāti kusalanissitā. Sabbasattānanti kāmāvacarādibhedānaṃ sabbesaṃ sattānaṃ.

Nigamanakathāvaṇṇanā niṭṭhitā.

Nigamanakathā

Ettāvatā ca –

1.

Laṅkissaro yo vijitārirājo;

Rājā parakkantabhujo yasassī;

Tidhāgataṃ sīhaḷamekarajjaṃ;

Akā nikāyañca tathā samaggaṃ.

2.

Pure pulatthimhi vare purānaṃ;

Majjhamhi nānāratanākarānaṃ;

Anantasampattibharābhirāme;

Varācaluttaṅgagharābhirāme.

3.

Abhejjapākārasugopurasmiṃ ;

Nirākulānekakulākulasmiṃ;

Munindadāṭhaṅkuravāsabhūte;

Yo locanānandavahe vasanto.

4.

Suphullitabbhoruhasādusīta

Pasannanīrehi jalāsayehi;

Supupphitānekakadambajambu-

Punnāganāgādihi vābhiramme.

5.

Sudhāvadātehi manoharehi;

Pākārapantīhi ca gopurehi;

Vikiṇṇamuttāphalasannibhehi;

Vilokanīyehi sudhātalehi.

6.

Katvāna pāsādasahassaramme;

Tahiṃ tahiṃ pītikare vihāre;

Mahādayo jetavanādayopi;

Susaṃyamānaṃ yatinaṃ adāsi.

7.

Yo sādubhūtaṃ catupaccayañca;

Guṇappasanno samaṇesu tesu;

Niccaṃ mahoghaṃ viya vattayanto;

Yojeti te ganthavipassanāsu.

8.

Kāritesu vihāresu, tena tesu yasassinā;

Rammo yo pacchimārāmo, pupphārāmādisobhito.

9.

Pariveṇamhi nāmena, tahiṃ coḷakulantike;

Pāsāde dassanīyamhi, vasanto karuṇāparo.

10.

Sisso sasīkarasvaccha-sīlācārassa dhīmato;

Sāriputtamahāthera-mahāsāmissa tādino.

11.

Dhīrānekaguṇoghena, therena sucivuttinā;

Vinayaṭṭhitikāmena, sumedhenābhiyācito.

12.

So buddhanāgattherohaṃ, bhikkhūnaṃ paramaṃ hitaṃ;

Mahāvihāravāsīnaṃ, yatīnaṃ samayānugaṃ.

13.

Vinayatthādimañjūsaṃ , līnatthassa pakāsaniṃ;

Mātikaṭṭhakathāyemaṃ, akāsiṃ sādhu vaṇṇanaṃ.

14.

Sāyaṃ subodhā budhavaṇṇanīyā;

Saṃvaṇṇanā sattasahassamattā;

Nirākarontī vinayamhi mohaṃ;

Tamaṃ carantī sasi kheva bhātu.

15.

Ākaṅkhamānena paratthamiṭṭhaṃ;

Mahatthasāraṃ suvinicchayañca;

Saṃvaṇṇanaṃ sādhu pakubbatā yaṃ;

Citaṃ mayā puññamanappabhūtaṃ.

16.

Puññena tenācitadānasīla-

Mayādinānekavidhena ceva;

Sattā anīghā sukhino averā;

Pappontu sabbe sugatiṃ sivañca.

17.

Saddhiṃ yathopaddavamantarena;

Gatā hi līnatthapadīpanīyaṃ;

Tathā janānaṃ api dhammayuttā;

Manorathā siddhimupentu niccaṃ.

18.

Kāle pavassantu sadā payodā;

Dhammena pālentu mahiṃ mahindā;

Sattā pasannā ratanattayasmiṃ;

Dānādipuññābhiratā bhavantūti.

Vinayatthamañjūsā līnatthappakāsanīnāmikākaṅkhāvitaraṇīabhinavaṭīkā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app