Nissaggiyakaṇḍaṃ

1. Cīvaravaggo

1. Kathinasikkhāpadavaṇṇanā

Niṭṭhitacīvarasminti (pārā. aṭṭha. 2.462-463) niṭṭhitañca taṃ cīvarañcāti niṭṭhitacīvaraṃ, niṭṭhite ānisaṃsamūlake cīvare, paccāsācīvare cāti attho. Yasmā pana taṃ cīvaraṃ karaṇenapi niṭṭhitaṃ hoti nāsanādīhipi, tasmā ‘‘sūcikammapariyosānena vā’’tiādi vuttaṃ. Tattha yaṃ kiñci sūciyā kattabbaṃ pāsakapaṭṭagaṇṭhikapaṭṭapariyosānakammaṃ, taṃ sūcikammapariyosānaṃ nāma, tena. Naṭṭhanti corādīhi haṭaṃ. Etampi hi karaṇapalibodhassa niṭṭhitattā ‘‘niṭṭhita’’nti vuccati. Vinaṭṭhanti upacikādīhi khāditaṃ. Daḍḍhanti agginā daḍḍhaṃ. Cīvarāsā vā upacchinnāti ‘‘asukasmiṃ nāma kule cīvaraṃ labhissāmī’’ti yā cīvarāsā uppannā hoti, sā upacchinnā. Etesampi karaṇapalibodhasseva niṭṭhitattā niṭṭhitabhāvo veditabbo. Tenāha ‘‘imesu vā’’tiādi. Etena cīvarapalibodhābhāvo vutto. Tenāha ‘‘cīvarassa karaṇapalibodhe upacchinneti attho’’ti. Kathametaṃ viññāyatīti āha ‘‘atthatakathinassa hī’’tiādi. Pañcānisaṃse aññattha gantuṃ adatvā saṅgaṇhanaṭṭhena kathinaṃ, thiranti attho, atthataṃ kathinaṃ yena so atthatakathino, tassa atthatakathinassa. ti kāraṇatthe nipāto. Tāva kathinānisaṃsaṃ labhatīti ettha yo atthatakathino bhikkhūti ajjhāharitabbaṃ, tāva so atthatakathino bhikkhūti veditabbo, anāmantacārādikaṃ kathinānisaṃsaṃ labhatīti attho. ‘‘Atthatakathinassa bhikkhuno’’ti idaṃ vā ‘‘atthatakathino bhikkhū’’ti vibhattivipariṇāmaṃ katvā yojetabbaṃ. Idaṃ vuttaṃ hoti – cīvarapalibodho āvāsapalibodhoti dve palibodhā. Tesu ekapalibodhepi sati yasmā anāmantacārādikaṃ ānisaṃsaṃ labhati, nāsati. Kasmā? ‘‘Niṭṭhitacīvarasmi’’nti etassa cīvarassa karaṇapalibodhe upacchinneti ayamattho viññāyatīti. Saṅghassāti saṅghena. Kattari cetaṃ sāmivacanaṃ. Ubbhateti aṭṭhannaṃ mātikānamaññatarena, antarubbhārena vā uddhaṭe.

Tatrāti tasmiṃ kathine. Ubbhāro uddharaṇaṃ. Purimavassaṃvuṭṭhe tiṃsamatte pāveyyake bhikkhū uddissa ‘‘anujānāmi, bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ kathinaṃ attharitu’’nti kathinakkhandhake (mahāva. 306) bhagavatā kathinassa anuññātattā ‘‘ayañhi kathinatthāro nāma…pe… anuññāto’’ti vuttaṃ. Tattha purimavassaṃvuṭṭhānanti vassacchedaṃ akatvā purimavassaṃvuṭṭhānanti attho. Etena vuṭṭhavassavasena tāva purimikāya vassaṃ upagatāyeva kathinatthāraṃ labhanti, na pacchimikāya upagatāti dasseti. Vuṭṭhavassavasena tāva evaṃ hotu, gaṇanavasena taṃ kittakā labhantīti āha ‘‘so’’tiādi. Soti kathinatthāro. Sabbantimena paricchedenāti gaṇanavasena pacchimakoṭiyā. Pañcannaṃ janānaṃ vaṭṭatīti pacchimakoṭiyā cattāro kathinadussassa dāyakā, eko paṭiggāhakoti pañcannaṃ janānaṃ vaṭṭati. Keci pana ‘‘pañcavaggakaraṇīyattā ‘pañcannaṃ janānaṃ vaṭṭatī’ti vutta’’nti vadanti, taṃ tesaṃ matimattaṃ ‘‘tatra, bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho ṭhapetvā tīṇi kammāni upasampadaṃ pavāraṇaṃ abbhāna’’nti campeyyakkhandhake (mahāva. 388) vuttattā. Tasmāti yasmā vuṭṭhavassavasena purimavassaṃvuṭṭhānaṃ anaññāto, yasmā ca sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā. Yatthāti yasmiṃ vihāre. Ānisaṃseti anāmantacārādike kathinānisaṃse. Atha pana cattāro bhikkhū vassaṃ upagatā, eko paripuṇṇavasso sāmaṇero sace pacchimikāya upasampajjati, gaṇapūrako ceva hoti, ānisaṃsañca labhati. Tayo bhikkhū, dve sāmaṇerā, dve bhikkhū, tayo sāmaṇerā, eko bhikkhu, cattāro sāmaṇerāti etthāpi eseva nayo.

Khandhake vuttāya ñattidutiyakammavācāyāti –

‘‘Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno dadeyya kathinaṃ attharituṃ, esā ñatti. Suṇātu me, bhante, saṅgho, idaṃ saṅghassa kathinadussaṃ uppannaṃ, saṅgho imaṃ kathinadussaṃ itthannāmassa bhikkhuno deti kathinaṃ attharituṃ. Yassāyasmato khamati imassa kathinadussassa itthannāmassa bhikkhuno dānaṃ kathinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena kathinadussaṃ itthannāmassa bhikkhuno kathinaṃ attharituṃ, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (mahāva. 307) –

Evaṃ kathinakkhandhake vuttāya ñattidutiyakammavācāya. Kathinatthārārahassāti kathinaṃ attharituṃ bhabbassa. So ca kho pubbakaraṇajānanādīhi aṭṭhahi aṅgehi samannāgatoti veditabbo. Vuttañhetaṃ vinayavinicchaye ‘‘aṭṭhadhammakovido bhikkhu, kathinatthāramarahatī’’ti. Parivārepi (pari. 409) vuttaṃ –

‘‘Aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ. Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharituṃ? Pubbakaraṇaṃ jānāti, paccuddhāraṃ jānāti, adhiṭṭhānaṃ jānāti, atthāraṃ jānāti, mātikaṃ jānāti, palibodhaṃ jānāti, uddhāraṃ jānāti, ānisaṃsaṃ jānāti, imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kathinaṃ attharitu’’nti.

Ettha ca pubbakaraṇaṃ nāma dhovanavicāraṇacchedanabandhanasibbanarajanakappakaraṇaṃ. Paccuddhāro nāma purāṇasaṅghāṭiādīnaṃ paccuddharaṇaṃ. Adhiṭṭhānaṃ nāma kathinacīvarādhiṭṭhānaṃ. Atthāro nāma kathinatthāro. Mātikā nāma aṭṭha mātikā. Palibodho nāma āvāsapalibodho cīvarapalibodhoti dve palibodhā. Uddhāro nāma pakkamanantikādayo. Ānisaṃso nāma pañcānisaṃsā.

Yaṃ pana samantapāsādikāyaṃ (mahāva. aṭṭha. 306) vuttaṃ ‘‘kathinaṃ pana kena attharitabbaṃ? Yassa saṅgho kathinacīvaraṃ deti, saṅghena pana kassa dātabbaṃ? Yo jiṇṇacīvaro hoti, sace bahū jiṇṇacīvarā honti, vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpariso tadaheva cīvaraṃ katvā attharituṃ sakkoti, tassa dātabbaṃ. Sace vuḍḍho na sakkoti, navakataro sakkoti, tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati, tasmā ‘tumhe, bhante, gaṇhatha, mayaṃ katvā dassāmā’ti vattabba’’nti, tampi kathinatthārārahaṃyeva gahetvāva dātabbaṃ. Dentena pana tīsu cīvaresu yaṃ yaṃ jiṇṇaṃ hoti, taṃ tadatthāya dātabbaṃ. Pakatiyā dupaṭṭacīvarassa dupaṭṭatthāyeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti, kathinasāṭako ca pelavo, sāruppatthāya dupaṭṭappahonakameva dātabbaṃ. ‘‘Ahaṃ alabhanto ekapaṭṭaṃ pārupāmī’’ti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti, tassa na dātabbaṃ. Tenāpi kathinaṃ attharitvā pacchā sibbetvā ‘‘dve cīvarāni karissāmī’’ti na gahetabbaṃ.

Tenāti kathinatthārakena bhikkhunā. Tadahevāti tasmiṃyeva divase. Pañca vā atirekāni vākhaṇḍāni chinditvāti yathā pañcakhaṇḍikādīnaṃ saṅghāṭiādīnaṃ tiṇṇaṃ cīvarānaṃ aññatarappahonakāni mahāmaṇḍalaaḍḍhamaṇḍalādivasena pañca khaṇḍāni vā atirekāni vā sattādikhaṇḍāni honti, evaṃ chinditvā. Tasmiñca kathinacīvare kariyamāne ‘‘ahaṃ thero’’ti vā ‘‘bahussuto’’ti vā ekenāpi akātuṃ na labbhati. Anādariyena akarontassa dukkaṭaṃ. Tasmā sabbeheva sannipatitvā dhovanachedanasibbanarajanāni niṭṭhāpetabbāni. Tenāha ‘‘sesabhikkhūhipi tassa sahāyehi bhavitabba’’nti. Katacīvaramevāti niṭṭhitaparikammameva kathinadussaṃ. Sabbantimena paricchedena antaravāsakopi chinditvāva kātabbo aññathā atthāravipattito. Yathāha –

‘‘Kathañca pana, bhikkhave, anatthataṃ hoti kathinaṃ? Na ullikhitamattena atthataṃ hoti kathinaṃ…pe… na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnenā’’ti (mahāva. 308).

Tenevāha ‘‘acchinnāsibbitaṃ pana na vaṭṭatī’’ti. Tena bhikkhunāti atthārakena bhikkhunā. Attharitabbanti attharaṇaṃ kātabbaṃ. Tañca kho tathāvacībhedakaraṇamevāti daṭṭhabbaṃ. Yathāha –

‘‘Sace saṅghāṭiyā kathinaṃ attharitukāmo hoti, porāṇikā saṅghāṭi paccuddharitabbā, navā saṅghāṭi adhiṭṭhātabbā, ‘imāya saṅghāṭiyā kathinaṃ attharāmī’ti vācā bhinditabbā’’ti (pari. 413) –

Vitthāro. ‘‘Bhante, āvuso’’ti ca ‘‘anumodatha, anumodāhī’’ti ca vacanabhedaṃ sandhāya ‘‘therānañcā’’tiādi vuttaṃ.

Evaṃ atthārakena paṭipajjitabbavidhiṃ dassetvā idāni anumodakehi paṭipajjitabbavidhiṃ dassetuṃ ‘‘tehipī’’tiādi vuttaṃ. ‘‘Anumodāmā’’ti attanāva attani gāravavasena vuttaṃ. Kiñcāpi evaṃ vuttaṃ, tathāpi ekakena ‘‘anumodāmā’’ti vattuṃ na vaṭṭati, ‘‘anumodāmi’’cceva vattabbanti vadanti, vīmaṃsitvā gahetabbaṃ. Idāni kathinānisaṃse dassetuṃ bhūmiṃ vicārayanto ‘‘purimavassaṃvuṭṭhesupī’’tiādimāha. Tattha tesaṃyevāti atthārakaanumodakānaṃyeva. Vuttañhetaṃ parivāre ‘‘dvinnaṃ puggalānaṃ atthataṃ hoti kathinaṃ atthārakassa ca anumodakassa cā’’ti (pari. 403). Teti atthārakaanumodakā. Tato paṭṭhāyāti atthārānumodanato paṭṭhāya. Yāva kathinassubbhārāti na kevalaṃ cīvaramāseyeva, atha kho aṭṭhannaṃ mātikānaṃ aññatarena vā antarubbhārena vā yāva kathinassubbhārā pañcānisaṃse labhanti, uddhaṭe pana na labhantīti attho.

Idāni te pañcānisaṃse sarūpato dassetuṃ ‘‘anāmantacāro’’tiādimāha. Tattha anāmantacāro nāma pañcannaṃ bhojanānaṃ aññatarena nimantitassa santaṃ bhikkhuṃ anāpucchā kulesu cārittāpajjanaṃ. Asamādānacāro nāma nāmenādhiṭṭhitassa cīvarassa asamādānacaraṇaṃ, nāmenādhiṭṭhitānaṃ tiṇṇaṃ cīvarānamaññataraṃ cīvaraṃ yattha katthaci nikkhipitvā aññattha aruṇuṭṭhāpananti attho, cīvaravippavāsoti vuttaṃ hoti. Yāvadatthacīvaranti yāvatā cīvarena attho hoti, tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ cīvaradhāraṇaṃ, dasāhamatikkamitvā cīvarassa ṭhapananti attho. Gaṇassa bhojanaṃ gaṇabhojanaṃ. Gaṇoti cettha cattāro vā tatuttari vā bhikkhū. Tesaṃ viññattito vā nimantanato vā laddhassa odanādīnaṃ pañcannaṃ aññatarabhojanassa saha gahaṇanti attho. Yo ca tattha cīvaruppādoti tattha kathinatthatasīmāya matakacīvaraṃ vā hotu, saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā yena kenaci ākārena yaṃ saṅghikaṃ cīvaraṃ uppajjati, taṃ tesaṃ bhavissatīti attho. Tenāha ‘‘tasmiṃ āvāse saṅghassa uppannacīvarañcā’’ti.

‘‘Yaṃ pana tattha saṅghassa uppannaṃ pattādi vā aññaṃ bhaṇḍaṃ vā, taṃ sabbesaṃ pāpuṇāti. Yaṃ pana tatruppādena taṇḍulādinā vatthaṃ cetāpitaṃ, atthatakathinānameva tāni vatthāni pāpuṇanti. Vatthehi pana taṇḍulādīsu cetāpitesu sabbesaṃ tāni pāpuṇantī’’ti gaṇṭhipade vuttaṃ, tampi cetāpitakālato paṭṭhāya cīvaruppādo na hotīti suvuttanti daṭṭhabbaṃ. Anatthatakathinā pana imesu pañcasu ānisaṃsesu cīvaramāse asamādānacāraṃ ṭhapetvā sesānisaṃse labhanti. Yadi asamādānacāropi labbheyya, pāveyyakā bhikkhū vassaṃvuṭṭhā okapuṇṇehi cīvarehi na bhagavantaṃ upasaṅkameyyuṃ. Yasmā taṃ na labbhati, tasmā cīvaramāsepi cīvaraṃ samādāya eva bhagavantaṃ upasaṅkamiṃsu.

Evaṃ kathinatthāraṃ dassetvā idāni ubbhāraṃ dassento ‘‘taṃ panetaṃ kathina’’ntiādimāha. Tattha mātikāti mātaro, janettiyoti attho. Kathinubbhārañhi etā aṭṭha janenti. Tāsu pakkamanaṃ anto etissāti pakkamanantikā. Evaṃ sesāpi veditabbā. Tattha yo bhikkhu atthatakathino kathinacīvaraṃ ādāya tasmiṃ āvāse nirapekkho ‘‘na paccessa’’nti pakkamati, tassevaṃ pakkamato kathinuddhāro atikkantamattāya sīmāya hotīti pakkamanantiko kathinuddhāroti veditabbo.

Yo pana ānisaṃsacīvaraṃ ādāya pakkamati, tassa bahisīmāgatassa evaṃ hoti ‘‘idhevimaṃ karissāmi, na puna taṃ vihāraṃ gacchissāmī’’ti tasmiṃ āvāse nirapekkho hutvā taṃ cīvaraṃ kāreti, tassa bhikkhuno niṭṭhānantiko kathinuddhāro.

Yadi pana ānisaṃsamūlacīvaraṃ ādāya bahisīmāgato ‘‘nevimaṃ cīvaraṃ karissāmi, na ca taṃ āvāsaṃ gacchissāmī’’ti sanniṭṭhānaṃ karoti, tadā sanniṭṭhānantiko kathinuddhāro.

Tadeva ānisaṃsacīvaraṃ laddhā taṃ ādāya bahisīmaṃ gantvā ‘‘idhevimaṃ cīvaraṃ karissāmi, na gacchissāmī’’ti karontassa sace taṃ cīvaraṃ nassati vinassati ḍayhati, nāsanantiko kathinuddhāro hoti.

Sace pana ānisaṃsacīvaraṃ laddhā tasmiṃ vihāre sāpekkhova bahisīmāgato ‘‘vihāre bhikkhūhi antarubbhāraṃ kata’’nti suṇāti, tassa savanantiko kathinuddhāro hoti.

Āsāya avacchedo etissāti āsāvacchedikā. Yo pana yena kenaci ‘‘tuyhaṃ cīvaraṃ dassāmī’’ti vutto tasmiṃ cīvare āsāya vihāre apekkhaṃ pahāya bahisīmāgato puna tena ‘‘na sakkomi dātu’’nti vutte āsaṃ chindati, tassa āsāvacchediko kathinuddhāro hoti.

Yo pana vassaṃvuṭṭhavihārato aññaṃ vihāraṃ sāpekkhova gantvā āgacchanto antarāmaggeyeva kathinuddhāraṃ vītināmeti, tassa sīmātikkamanantiko kathinuddhāro.

Saha ubbhārenāti sahubbhārā. Ānisaṃsacīvaraṃ ādāya sāpekkhova bahi gantvā kathinuddhāraṃ sambhuṇantassa kathinuddhāro sahubbhāroti veditabbo.

‘‘Etasmiṃ pana pakkamanantike kathinuddhāre paṭhamaṃ cīvarapalibodho chijjatī’’tiādinā cīvarapalibodhupacchedādikassa vinicchayassa vitthārato samantapāsādikāyaṃ (mahāva. aṭṭha. 311) vuttattā 8 ‘‘tattha vitthāravinicchayo’’tiādimāha. Atthārubbhārānaṃyeva vā vitthāravinicchayassa tatthāgatattā evaṃ vuttanti daṭṭhabbaṃ. Sesapalibodhābhāvanti avasesassa palibodhassa abhāvaṃ, āvāsapalibodhābhāvanti attho.

Assāti kālassa. Dasāhaparamanti accantasaṃyoge upayogavacananti āha ‘‘taṃ dasāhaparamaṃ kāla’’nti. Atirekanti adhikaṃ, so ca adhikabhāvo adhiṭṭhitavikappitacīvaratoti āha ‘‘adhiṭṭhitavikappitesū’’tiādi. Khomanti (pārā. aṭṭha. 2.636-638) khomasuttehi vāyitaṃ khomapaṭṭacīvaraṃ. Tathā sesāni. Kambalaṃ nāma manussalomavāḷalome ṭhapetvā sesalomehi vāyitvā katavatthaṃ. Sāṇaṃ nāma sāṇavākehi katavatthaṃ. Bhaṅgaṃ nāma khomasuttādīhi pañcahi missetvā katavatthaṃ. ‘‘Pāṭekkaṃ vākamayamevā’’tipi vadanti. Tadanulomānaṃ vāti dukūlaṃ pattuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti tesaṃ khomādīnaṃyeva anulomānaṃ channaṃ cīvarānaṃ vā, tattha dukūlaṃ sāṇassa anulomaṃ vākamayattā. Pattuṇṇadese pāṇakehi sañjātavatthaṃ pattuṇṇaṃ. Somāradese jātaṃ vatthaṃ somārapaṭṭaṃ. Tathā cīnapaṭṭaṃ. Imāni tīṇipi koseyyassa anulomāni pāṇakehi katasuttamayattā. Iddhijaṃ ehibhikkhūnaṃ puññiddhiyā nibbattacīvaraṃ. Taṃ pana khomādīnamaññataraṃ hotīti tesaṃyeva anulomaṃ. Devehi dinnaṃ cīvaraṃ devadinnaṃ, taṃ kapparukkhe nibbattaṃ jāliniyā devakaññāya anuruddhattherassa dinnavatthasadisaṃ, tampi khomādīnaṃyeva anulomaṃ hoti tesu aññatarabhāvato.

Dīghato vaḍḍhakihatthappamāṇaṃ, vitthārato tato upaḍḍhappamāṇaṃ vikappanupagaṃ pacchimaṃ. Aṭṭhaṅgulaṃ sugataṅgulenāti ettha sugataṅgulaṃ nāma idāni majjhimassa purimassa tīṇi aṅgulāni, tena sugataṅgulena aṭṭhaṅgulaṃ vaḍḍhakihatthappamāṇanti attho. Caturaṅgulavitthatanti etthāpi yathāvuttānusāreneva attho veditabbo. Yesaṃ pana adhiṭṭhānavikappanānaṃ abhāvato adhiṭṭhitavikappitesu apariyāpannattā idaṃ atirekacīvaraṃ nāma hoti.

Taṃ adhiṭṭhānavikappanaṃ kenākārena jānitabbanti anuyogaṃ sandhāya taṃ dassetuṃ ‘‘yaṃ pana vutta’’ntiādi āraddhaṃ. Tattha yaṃ pana vuttanti atirekacīvaraṃ dassetuṃ ‘‘adhiṭṭhitavikappitesu apariyāpannattā’’ti amhehi yaṃ vuttanti attho. Ticīvaraṃ adhiṭṭhātunti nāmaṃ vatvā adhiṭṭhātuṃ. Na vikappetunti saṅghāṭiādināmena vikappetuṃ na anujānāmīti attho. ‘‘Imaṃ cīvaraṃ vikappemī’’ti pana vikappetuṃ vaṭṭatiyeva. Sāmaññavacanaṃ pana ticīvarassa kaṇḍupaṭicchādivassikasāṭikānaṃ viya kālavasena visesābhāvā cassa vikappetabbatāti dassanatthaṃ , na pana sabbathā vikappanapaṭisedhanatthanti daṭṭhabbaṃ. Tathā hi purāṇacīvaraṃ paccuddharitvā navassa adhiṭṭhānavacanato, ‘‘anāpatti adhiṭṭheti vikappetī’’tiādivacanato (pārā. 469) ca ticīvarassapi vikappanāya okāso dinno. Esa nayo sabbattha. Ticīvarādīni hi adhiṭṭhahantena ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’tiādinā taṃ taṃ nāmaṃ vatvā adhiṭṭhātabbaṃ. Vikappentena pana ‘‘imaṃ saṅghāṭi’’ntiādinā tassa tassa cīvarassa nāmaṃ aggahetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’ti vikappetabbaṃ. Ticīvaraṃ vā hotu, aññaṃ vā, yadi taṃ taṃ nāmaṃ gahetvā vikappeti, avikappitaṃ hoti, atirekacīvaraṭṭhāneyeva tiṭṭhati. Tato paraṃ vikappetunti catumāsato paraṃ ‘‘imaṃ cīvaraṃ vikappemī’’ti vikappetuṃ. Idañca paribhuñjituṃ anuññātaṃ. Keci pana (sārattha. ṭī. 2.469) ‘‘tato paraṃ vikappetvā yāva āgāmisaṃvacchare vassānaṃ catumāsaṃ, tāva ṭhapetuṃ anuññāta’’nti vadanti. Tato paranti ābādhato paraṃ. ‘‘Imāsañca pana vassikasāṭikakaṇḍupaṭicchādīnaṃ tato paraṃ vikappetvā paribhogassa anuññātattā tathāvikappitaṃ aññanāmena adhiṭṭhahitvā paribhuñjitabba’’nti gaṇṭhipadesu vuttaṃ. Adhiṭṭhātabbavikappetabbatā jānitabbāti adhiṭṭhātabbaṃ vikappetabbanti evaṃ adhiṭṭhānavikappanā jānitabbāti attho.

Pañcaparimāṇaṃ assāti pañcakaṃ, muṭṭhissa muṭṭhihatthassa sambandhaṃ pañcakaṃ muṭṭhipañcakaṃ. Esa na yo muṭṭhittikanti etthāpi. Pārupanenapi sakkā nābhiṃ paṭicchādetunti āha ‘‘dvihatthopi vaṭṭatī’’ti. Na kevalaṃ aḍḍhateyyova vaṭṭati, atha kho dvihatthopi vaṭṭatīti pi-saddassa attho daṭṭhabbo. Atirekañcāti sugatacīvarappamāṇampi tato adhikampi. Paccuddharāmīti ṭhapemi, pariccajāmīti vā attho. ‘‘Imaṃ cīvaraṃ saṅghāṭiṃ adhiṭṭhāmī’’ti (sārattha. ṭī. 2.469) evampi vattuṃ vaṭṭati. Kāyavikāraṃ karontenāti hatthādinā cīvaraṃ parāmasantena, cālentena vā. Idañhi adhiṭṭhānaṃ yena kenaci sarīrāvayavena aphusantassa na vaṭṭati. Duvidhanti sammukhāparammukhabhedena duvidhaṃ. Vācā bhinditabbāti vacanaṃ nicchāretabbaṃ. Antogabbhādīsūti antogabbhauparipāsādesu. Sāmantavihāreti yattha tadaheva gantvā nivattetuṃ sakkā, evarūpe samīpavihāre. Idañca desanāsīsamattaṃ, tasmā dūre ṭhitampi adhiṭṭhātabbanti vadanti. ‘‘Ṭhapitaṭṭhānaṃ sallakkhetvā’’ti iminā cīvarasaṃlakkhaṇaṃ vuttaṃ. Na hi ṭhapitaṭṭhānamattasallakkhaṇena kiñci payojanaṃ atthi.

Adhiṭṭhahitvā ṭhapitavatthehīti paccattharaṇamukhapuñchanacoḷaparikkhāracoḷavasena adhiṭṭhahitvā ṭhapitavatthehi. Adhiṭṭhānato pubbe saṅghāṭiādivohārassa abhāvato ‘‘imaṃ paccuddharāmī’’ti paccattharaṇādīnaṃ visuṃ paccuddharaṇavidhiṃ dasseti. Paccattharaṇādināmena pana adhiṭṭhātabbattā ‘‘imaṃ paccattharaṇaṃ paccuddharāmī’’tiādinā vuttepi nevatthi doso. Puna adhiṭṭhātabbānīti saṅghāṭiādināmena adhiṭṭhātabbāni. Parikkhāracoḷakassa pana parikkhāracoḷavasena adhiṭṭhahitvā ṭhapitavatthehipi saṅghāṭiādimhi kate paccuddharitvā puna adhiṭṭhātabbanti natthi. Pubbe katādhiṭṭhānameva adhiṭṭhānaṃ. Adhiṭṭhitena pana tena saddhiṃ mahantatarameva dutiyaṃ paṭṭaṃ vā khaṇḍaṃ vā saṃsibbantena adhiṭṭhātabbaṃ, same vā khuddake vā adhiṭṭhānakiccaṃ natthi. Sukhaparibhogatthanti vippavāsadosābhāvato yattha katthaci ṭhapetvā dhammassavanādinā kiccena aññattha aruṇaṃ uṭṭhāpetvā āgantvā nissajjanaṃ vināva paribhuñjituṃ sakkuṇeyyatāya sukhaparibhogatthaṃ. Parikkhāracoḷaṃ adhiṭṭhātunti parikkhāracoḷaṃ katvā adhiṭṭhātuṃ.

Anatirittapamāṇāti ‘‘dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā’’ti (pāci. 543) vuttappamāṇato anadhikapamāṇā. Paccuddharitvā vikappetabbāti vassikasāṭikabhāvato apanetvā vikappetabbā, hemantassa paṭhamadivasato paṭṭhāya antodasāhe vassikasāṭikāvassikasāṭikabhāvato apanetvā ‘‘imaṃ cīvaraṃ tuyhaṃ vikappemī’’tiādinā nayena vikappetabbāti vuttaṃ hoti. Aññathā hi ‘‘vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍupaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahatī’’ti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā) vakkhamānattā vassānamāsato paraṃ asati adhiṭṭhāne kiṃ paccuddhareyyāti ‘‘paccuddharitvā’’ti vacanameva nopapajjeyya.

Keci pana (sārattha. ṭī. 2.469) ‘‘yathā kathinamāsabbhantare uppannacīvaraṃ kathinamāsātikkame nissaggiyaṃ hoti, evamayaṃ vassikasāṭikāpi vassānamāsātikkame nissaggiyā hoti. Tasmā kattikapuṇṇamadivase paccuddharitvā tato paraṃ hemantassa paṭhamadivase vikappetabbāti evamattho gahetabbo, paccuddharitvā tato paraṃ vikappetabbāti padayojanā veditabbā’’ti ca vadanti, taṃ na yuttaṃ. Kathinamāse uppannañhi cīvaraṃ atirekacīvaraṭṭhāne ṭhitattā avasānadivase anadhiṭṭhitaṃ kathinamāsātikkame nissaggiyaṃ hoti. Ayaṃ pana vassikasāṭikā adhiṭṭhahitvā ṭhapitattā na tena sadisāti vassānātikkame kathaṃ nissaggiyaṃ hoti anadhiṭṭhitaavikappitameva hi taṃ kālātikkame nissaggiyaṃ hoti, tasmā hemantepi vassikasāṭikā dasāhaparihāraṃ labhati. Evaṃ kaṇḍupaṭicchādipi adhiṭṭhānavijahanato paraṃ dasāhaparihāraṃ labhati. Dasāhaṃ pana anatikkāmetvā vikappetabbā. Nahānatthāya anuññātattā vaṇṇabhedamattarattāpi cesā vaṭṭatīti vuttaṃ. ‘‘Dve pana na vaṭṭantī’’ti dvinnaṃ adhiṭṭhānābhāvato vuttaṃ . ‘‘Sace vassāne aparā vassikasāṭikā uppannā hoti, purimavassikasāṭikaṃ paccuddharitvā, vikappetvā ca adhiṭṭhātabbā’’ti vadanti.

Pamāṇayuttanti ‘‘dīghaso sugatavidatthiyā dve vidatthiyo, vitthārato diyaḍḍhaṃ dasā vidatthī’’ti (pāci. 531 ādayo) iminā pamāṇena yuttaṃ. Pamāṇikāti ‘‘sugatavidatthiyā dīghaso catasso vidatthiyo, tiriyaṃ dve vidatthiyo’’ti evaṃ vuttappamāṇayuttā. Paccuddharitvā vikappetabbāti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Yasmā bhikkhūnaṃ ticīvare paripuṇṇe, atthe ca sati parissāvanādīhi ‘‘anujānāmi, bhikkhave, parikkhāracoḷaka’’nti (mahāva. 357) bahūnaṃ pattatthavikaparissāvanādīnaṃ saṅgahavasena parikkhāracoḷādhiṭṭhānamanuññātaṃ, tasmā ‘‘parikkhāracoḷe gaṇanā natthī’’tiādi vuttaṃ. Bhagavatā hi yaṃ yaṃ bhikkhū labhanti, taṃ taṃ iminā vidhānena adhiṭṭhahitvā puna ‘‘yena yena parissāvanādinā attho hoti, taṃ taṃ katvā gaṇhantū’’ti anukampāya anuññātaṃ. Tenevāha ‘‘thavikāpī’’tiādi. Ādisaddena ‘‘etāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’ti asammukhādhiṭṭhānaṃ saṅgaṇhāti. ‘‘Senāsanaparikkhāratthāya dinnapaccattharaṇe cā’’ti iminā attano santakaṃ paṭikkhipati. Keci pana (sārattha. ṭī. 2.469) ‘‘anivāsetvā, apārupitvā ca kevalaṃ pañcapīṭhesuyeva attharitvā paribhuñjiyamānaṃ paccattharaṇaṃ attano santakampi anadhiṭṭhitaṃ vaṭṭatī’’ti vadanti, taṃ ayuttaṃ senāsanaparikkhāratthāya dinna’’nti paccattharaṇassa visesitattā. Bhisibibbohanapāvārakojavānampi senāsanaparikkhāratoyeva adhiṭṭhānakiccaṃ natthīti veditabbaṃ.

Adhiṭṭhitañca panetaṃ cīvaraṃ paribhuñjato kathaṃ adhiṭṭhānaṃ vijahatīti āha ‘‘sabbañca paneta’’ntiādi. Tattha acchinditvā gahaṇenāti corādīhi acchinditvā gahaṇena. Hīnāyāvattanenāti gihibhāvāya āvattanena, vibbhamenāti attho, ‘‘sīlavantova hutvā gihī bhavissāmī’’ti setavatthanivāsanenāti vuttaṃ hoti. ‘‘Antimavatthuṃ ajjhāpannassa setavatthanivāso vā kāsāyacajanaṃ vā hīnāyāvattana’’nti keci. ‘‘‘Hīnāyāvattanenā’ti iminā bhikkhuniyā eva adhiṭṭhānavijahanaṃ gahitaṃ hoti. Sā hi yadā vibbhamati, tadā assamaṇī hoti. Bhikkhu pana vibbhamantopi yāva sikkhaṃ na paccakkhāti, tāva bhikkhuyevāti adhiṭṭhānaṃ na vijahatī’’ti apare. Sikkhāpaccakkhānenāti liṅge ṭhitasseva sikkhāya paccakkhānena. Yo hi bhikkhuliṅge ṭhitova sikkhaṃ paccakkhāti, tassa kāyalaggampi cīvaraṃ adhiṭṭhānaṃ vijahatīti. Kālaṅkiriyāyāti maraṇena. Liṅgaparivattanenāti purisaliṅgassa , itthiliṅgassa vā parivattanena, purisassa itthiliṅgapātubhāvena, itthiyā vā purisaliṅgapātubhāvenāti vuttaṃ hoti.

Kaniṭṭhaṅgulinakhapiṭṭhippamāṇenāti heṭṭhimaparicchedaṃ dasseti. Oratoti abbhantarato. Yo pana dubbalaṭṭhāne paṭhamaṃ aggaḷaṃ datvā pacchā dubbalaṭṭhānaṃ chinditvā apaneti, adhiṭṭhānaṃ na bhijjati. Maṇḍalaparivattanepi eseva nayo. Dupaṭṭassa pana ekasmiṃ paṭale chidde vā jāte, galite vā adhiṭṭhānaṃ na bhijjati. Khuddakaṃ cīvaraṃ mahantaṃ karoti, mahantaṃ vā khuddakaṃ karoti, adhiṭṭhānaṃ na bhijjati. Ubho koṭiyo majjhe karonto sace pana paṭhamaṃ chinditvā pacchā ghaṭeti, adhiṭṭhānaṃ bhijjati. Atha ghaṭetvā chindati, na bhijjati. Rajakehi dhovāpetvā setaṃ karontassāpi adhiṭṭhānaṃ adhiṭṭhānameva. Vassānamāsātikkamenāpīti ettha pi-saddo sampiṇḍanattho. Tena na kevalaṃ pubbe vuttena dānādinā aṭṭhavidheneva kāraṇena vassikasāṭikā adhiṭṭhānaṃ vijahati, atha kho vassānamāsātikkamenapīti evamettha attho daṭṭhabbo. Esa nayo ābādhavūpasamenāpīti etthāpi. Vikappanasikkhāpadeti (pāci. 372 ādayo) pācittiye surāpānavaggassa navamasikkhāpade.

Taṃ atikkāmayatoti ettha tanti cīvaraṃ, kālaṃ vā parāmasatīti āha ‘‘taṃ yathāvuttajātippamāṇa’’ntiādi. Assāti bhikkhussa. Tassa yo aruṇoti tassa cīvaruppādadivasassa yo atikkanto aruṇo. Cīvaruppādadivasena saddhinti cīvaruppādadivasassa aruṇena saddhiṃ. Divasasaddena cettha taṃdivasanissito aruṇo vutto. Idāni yassa ca nissajjitabbaṃ, yathā ca nissajjitabbaṃ, taṃ dassetuṃ ‘‘taṃ gahetvā’’tiādi vuttaṃ. Tatrāyaṃ nayoti tasmiṃ nissajjane ayaṃ vidhi. Aññathāpīti bhāsantarenāpi, yāya kāyaci bhāsāyapīti attho. Paṭibalenāti vattuṃ samatthena. Āyatiṃ saṃvareyyāsīti upari saṃvaramāpajjeyyāsi, saṃvutakāyavacīdvāro bhaveyyāsīti attho. Imāni ca ‘‘passasī’’tiādīni yathākkamaṃ paṭiggāhakadesakehi vattabbavacanāni. Tathā hi ‘‘passasī’’ti paṭiggāhakena vattabbavacanaṃ, ‘‘āma passāmī’’ti tadanudesakena vattabbavacanaṃ. ‘‘Āyatiṃ saṃvareyyāsī’’ti tadanuppaṭiggāhakena vattabbavacanaṃ, ‘‘sādhu suṭṭhu saṃvarissāmī’’ti tadanudesakena vattabbavacanaṃ. Iminā ca attano āyatiṃ saṃvare patiṭṭhitabhāvaṃ dasseti. Dvīsu, pana sambahulāsu vāti dvīsu vā sambahulāsu vā āpattīsu purimanayeneva vacanabhedo kātabbo. Ñattiyaṃ āpattiṃ sarati vivaratīti ettha ‘‘dve āpattiyo’’ti vā ‘‘sambahulā āpattiyo’’ti vā vacanabhedo kātabbo. Dvīsu, bahūsu vā vacanabhedo kātabboti ‘‘saṅgho imāni cīvarānī’’ti vatthuvasena vacanabhedo kātabbo.

Evaṃ saṅghassa nissajjanavidhiṃ dassetvā gaṇassa nissajjanavidhiṃ dassetuṃ ‘‘gaṇassa pana nissajjantenā’’tiādimāha. Tattha sesaṃ purimasadisamevāti nissajjanāpattippaṭiggahaṇanissaṭṭhacīvaradānesu ‘‘āyasmantāna’’ntiādinā vuttavacanabhedaṃ vinā avasesaṃ saṅghassa nissajjanādīsu vuttasadisamevāti attho.

Idāni puggalassa nissajjanavidhiṃ dassetuṃ ‘‘puggalassa panā’’tiādi vuttaṃ. Tattha dvīsu, tīsu vāti dvīsu, tīsu vā āpattīsu ceva dātabbacīvaresu ca. Yathā ca gaṇassa nissajjane, evaṃ dvinnaṃ nissajjanepi pāḷi veditabbā. Yadi hi viseso bhaveyya, yatheva ‘‘anujānāmi, bhikkhave, tiṇṇaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kātabbo – byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā’’tiādinā (mahāva. 168) nayena tiṇṇaṃ pārisuddhiuposathaṃ vatvā ‘‘anujānāmi, bhikkhave, dvinnaṃ pārisuddhiuposathaṃ kātuṃ, evañca pana, bhikkhave, kattabbo – therena bhikkhunā ekaṃsaṃ uttarāsaṅga’’ntiādinā nayena visuṃyeva dvinnaṃ pārisuddhiuposatho vutto, evaṃ idhāpi visuṃ pāḷiṃ vadeyya. Yasmā pana natthi, tasmā avatvāva gatoti gaṇassa vuttā pāḷiyevettha pāḷi. Āpattippaṭiggahaṇe pana ayaṃ viseso – yathā gaṇassa nissajjitvā āpattiyā desiyamānāya āpattippaṭiggāhako bhikkhu ñattiṃ ṭhapeti, evaṃ aṭṭhapetvā dvīsu aññatarena yathā ekapuggalo paṭiggaṇhāti, evaṃ āpatti paṭiggahetabbā. Dvinnañhi ñattiṭṭhapanaṃ nāma natthi. Yadi siyā, dvinnaṃ pārisuddhiuposathaṃ visuṃ na vadeyya. Nissaṭṭhacīvaradānepi yathā ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti eko vadati, evaṃ ‘‘mayaṃ imaṃ cīvaraṃ āyasmato demā’’ti vattuṃ vaṭṭati. Ito garukatarānipi hi ñattidutiyakammāni apaloketvā kātabbānīti vuttāni atthi, tesaṃ etaṃ anulomaṃ. Tenevāha ‘‘dvinnaṃ panā’’tiādi. Nissaṭṭhacīvaraṃ pana dātabbameva, adātuṃ na labbhati. Vinayakammamattameva hetaṃ. Na taṃ tena saṅghassa vā gaṇassa vā puggalassa vā dinnameva hoti. Tenāha ‘‘nissaṭṭhavatthu’’ntiādi.

Anissajjitvāparibhuñjantassa dukkaṭanti sakiṃ nivatthaṃ vā sakiṃ pārutaṃ vā kāyato amocetvā divasampi carati, ekameva dukkaṭaṃ. Mocetvā nivāseti vā pārupati vā, payoge payoge dukkaṭaṃ. Dunnivatthaṃ vā duppārutaṃ vā saṇṭhāpentassa anāpatti. Aññassa taṃ paribhuñjatopi anāpatti. ‘‘Aññena kataṃ paṭilabhitvā paribhuñjatī’’tiādivacanañcettha (pārā. 570) sādhakaṃ. Dasāhaṃ anatikkantepi atikkantasaññino, vematikassa ca dukkaṭanti etthāpi ‘‘paribhuñjantassā’’ti ānetvā sambandhitabbaṃ. Atikkante anatikkantasaññinopīti dasāhaṃ atikkante cīvare ‘‘anatikkantaṃ ida’’nti evaṃ saññino, dasāhe vā atikkante ‘‘anatikkanto dasāho’’ti evaṃ saññino.

Idāni ‘‘anadhiṭṭhite adhiṭṭhitasaññino nissaggiya’’ntiādiāpattivāraṃ saṅgahetvā dassento ‘‘tathā’’tiādimāha. Tathāti yathā dasāhaṃ atikkante saññābhedena tikapācittiyaṃ, tathā anadhiṭṭhitādīsu sattasu vikappesu adhiṭṭhitādisaññābhedatoti attho. Tattha avissajjite vissajjitasaññinoti kassaci adinne apariccatte ‘‘dinnaṃ pariccattaṃ mayā’’ti evaṃ saññino. Anaṭṭhe naṭṭhasaññinoti attano cīvarena saddhiṃ bahūni aññesaṃ cīvarāni ekato ṭhapitāni, tāni ce corā haranti, tatresa attano cīvare anaṭṭhe naṭṭhasaññī hoti, tassa naṭṭhasaññino. Esa nayo avinaṭṭhādīsupi. Avilutteti ettha pana gabbhaṃ bhinditvā pasayhāvahāravasena avilutteti veditabbaṃ.

Vissajjiteti (pārā. aṭṭha. 2.469) aññassa dinne. Kathaṃ pana dinnaṃ hoti, kathaṃ gahitaṃ? ‘‘Imaṃ tuyhaṃ demi, dadāmi, dajjāmi, oṇojemi, pariccajāmi, vissajjāmi, nissajjāmī’’ti vā vadati, ‘‘itthannāmassa demi…pe… nissajjāmī’’ti vā vadati, sammukhāpi parammukhāpi dinnaṃyeva hoti. ‘‘Tuyhaṃ gaṇhāhī’’ti vutte ‘‘mayhaṃ gaṇhāmī’’ti vadati, sudinnaṃ, suggahitañca. ‘‘Tava santakaṃ karohi, tava santakaṃ hotu, tava santakaṃ karissasī’’ti vutte ‘‘mama santakaṃ karomi, mama santakaṃ hotu, mama santakaṃ karissāmī’’ti vadati, duddinnaṃ, duggahitañca. Neva dātā dātuṃ jānāti, na itaro gahetuṃ. Sace pana ‘‘tava santakaṃ karohī’’ti vutte ‘‘sādhu, bhante, mayhaṃ gaṇhāmī’’ti gaṇhāti, suggahitaṃ, sace pana eko ‘‘gaṇhāhī’’ti vadati, itaro ‘‘na gaṇhāmī’’ti vadati, puna so ‘‘dinnaṃ mayā tuyhaṃ, gaṇhāhī’’ti vadati, itaropi ‘‘na mayhaṃ iminā attho’’ti vadati. Tato purimopi ‘‘mayā dinna’’nti dasāhaṃ atikkāmeti, pacchimopi ‘‘mayā paṭikkhitta’’nti, kassāpattīti? Na kassaci. Yassa pana ruccati, tena adhiṭṭhahitvā paribhuñjitabbaṃ. Yo pana adhiṭṭhāne vematiko, tena kiṃ kātabbaṃ? Vematikabhāvaṃ ārocetvā ‘‘sace anadhiṭṭhitaṃ bhavissati, evaṃ me kappiyaṃ hotī’’ti vatvā vuttanayeneva nissajjitabbaṃ. Na hi evaṃ jānāpetvā vinayakammaṃ karontassa musāvādo hoti.

Yathāca idaṃ, evaṃ ito parānipīti yathā idaṃ atirekacīvaradhāraṇasikkhāpadaṃ ācāravipatti, evaṃ ito parānipi sikkhāpadāni ācāravipattiyevāti attho. Tenāha ‘‘ubhatopātimokkhesū’’tiādi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattāti –

‘‘Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa. Ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa. Ājīvahetu ājīvakāraṇā ‘yo te vihāre vasati, so bhikkhu arahā’ti bhaṇati, paṭivijānantassa āpatti thullaccayassa. Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa. Ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni agilānā attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa. Ājīvahetu ājīvakāraṇā bhikkhu sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassā’’ti (pari. 287) –

Evaṃ pārājikādivasena ṭhapetvā dubbhāsitaṃ ājīvavipattipaccayā cha āpattikkhandhā paññattā. Diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti samanubhāsanāya pāpikāya diṭṭhiyā appaṭinissajjane ñattiyā dukkaṭaṃ, kammavācāpariyosāne pācittiyanti evaṃ diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattā. Etthāti vipattikathāsu.

Gaṇanupagatāti divasagaṇanaṃ upagatabhāvo. Aññehi ‘‘imaṃ cīvaraṃ itthannāmassa demā’’ti parahatthe dinnampi ‘‘na tāva taṃ gaṇanupagaṃ, yāva na hatthaṃ gacchatī’’ti (mahāva. 259) cammakkhandhake vuttattā yāva āharitvā vā na dinnaṃ, ‘‘tumhākaṃ, bhante, cīvaraṃ uppanna’’nti pahiṇitvā vā anārocitaṃ, tāva divasagaṇanaṃ na upeti, anadhiṭṭhitaṃ vaṭṭati. Yadā pana ānetvā dinnaṃ hoti, ‘‘uppanna’’nti vā sutaṃ, tato paṭṭhāya gaṇanupagaṃ hoti, antodasāhe adhiṭṭhātabbaṃ. Kathinasaññitaṃ samuṭṭhānamassāti kathinasamuṭṭhānaṃ, tatiyachaṭṭhasamuṭṭhānavasena dvisamuṭṭhānanti attho. Kāyavācāhi kattabbaadhiṭṭhānavikappanānaṃ akaraṇena kāyavācato, citte pana sati kāyavācācittato ca samuṭṭhātīti vuttaṃ hoti. Anadhiṭṭhānāvikappanavasena āpajjanato akiriyaṃ. Ajānantopi āpajjatīti nosaññāvimokkhaṃ. Kāyadvāre ca vacīdvāre ca kattabbākaraṇato kāyakammaṃ vacīkammaṃ.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

Bhikkhunāti bhikkhussāti attho, sāmiatthe cetaṃ karaṇavacanaṃ. Tenāha ‘‘purimasikkhāpade viyā’’tiādi. Atha kasmā karaṇavaseneva karaṇavacanassa atthaṃ aggahetvā sāmivasena attho veditabboti āha ‘‘karaṇavasena hī’’tiādi. ti kāraṇatthe nipāto. Chinnapalibodhoti chinnacīvarāvāsapalibodho. Ekāva ratti ekarattaṃ, samāsantagatassa atthaṃ. Tiṇṇaṃ cīvarānaṃ samāhāroti ticīvaraṃ. Tena ticīvarena, tīhi cīvarehīti attho. Ekena vippavutthopi (pārā. aṭṭha. 2.475-476) hi ticīvarena vippavuttho nāma hoti paṭisiddhapariyāpannena vippavutthattā, avayavepi vā samudāyavohārato. Tenāha ‘‘ticīvarādhiṭṭhānanayenā’’tiādi.

Idāni vippavāsalakkhaṇavavatthāpanatthaṃ ‘‘gāmo ekūpacāro’’tiādimāha. Tattha nivesananti udositādīnaṃ vasena akatāya patissayavikatiyā adhivacanaṃ. Udositoti (pārā. aṭṭha. 2.482-487) yānādīnaṃ bhaṇḍānaṃ sālā. Yo ‘‘udavasito’’tipi vuccati. Aṭṭoti paṭirājādipaṭibāhanatthaṃ iṭṭhakāhi kato bahalabhittiko catupañcabhūmiko patissayaviseso. ‘‘Aṭṭoti bahalabhittikagehaṃ, yassa gopānasiyo aggahetvā iṭṭhakāhi eva chadanaṃ hotī’’ti apare. ‘‘Aṭṭākārena karīyatī’’tipi vadanti. Māḷoti ekakūṭasaṅgahito caturassapāsādo, ekakūṭasaṅgahito vā anekakoṇavanto patissayaviseso. ‘‘Māḷoti vaṭṭākārena katasenāsana’’nti apare. Pāsādoti dīghapāsādo, aḍḍhayogādibhedo aṭṭamāḷahammiyavajjito sabbo vā pāsādo. Hammiyanti muṇḍacchadanapāsādo. ‘‘Candiyaṅgaṇayutta’’nti apare. Nāvāti thalaṭṭhaudakaṭṭhavasena dvidhā nāvā. Satthoti jaṅghasattho, sakaṭasattho vā. Dhaññakaraṇanti (pārā. aṭṭha. 2.491-494) khalaṃ vuccati. Ārāmoti pupphārāmo, phalārāmo vā. Vihāroti saparikkhitto vā aparikkhitto vā sakalo āvāso. ‘‘Gehampī’’ti keci. Nivesanādīni cettha gāmato bahi niviṭṭhāni gahitāni. Antogāme ṭhitānaṃ pana gāmaggahaṇeneva gahitattā gāmaparihāroyevāti. ‘‘Nivesanādayo hammiyapariyosānā gāmaparikkhepato bahi niviṭṭhā’’ti apare. Hatthapāsātikkameti ettha hatthapāso nāma aḍḍhateyyaratanappamāṇo padeso, tassa atikkamo hatthapāsātikkamo, tasmiṃ hatthapāsātikkame. Hatthapāsabbhantare pana vatthuṃ vaṭṭati. Taṃ pamāṇaṃ atikkamitvā sacepi iddhimā bhikkhu ākāse aruṇaṃ uṭṭhāpeti, nissaggiyameva hoti.

Ayaṃ panettha vinicchayo – sace (pārā. aṭṭha. 2.477-478) gāmo ekassa rañño vā bhojakassa vā vasena ekakulassa hoti, pākārādinā parikkhittattā ekūpacāro ca, evarūpe gāme cīvaraṃ nikkhipitvā tasmiṃ gāmabbhantare yathārucitaṭṭhāne vasitabbaṃ, sace aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vasitabbaṃ, tassa gharassa samantato hatthapāsā vā na vijahitabbaṃ.

Sace gāmo vesālikusinārādayo viya nānārājūnaṃ vā bhojakānaṃ vā hoti, vuttappakārena parikkhitto ca, evarūpe gāme yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vā vatthabbaṃ, tassa gharassa hatthapāsā vā na vijahitabbaṃ. Yassā vīthiyā gharaṃ hoti, tassā vīthiyā tassa gharassa sammukhāṭṭhāne sabhāyaṃ vā gharadvāre vā vatthabbaṃ, tesaṃ sabhādvārānaṃ hatthapāsā vā na vijahitabbaṃ.

Sace so gāmo aparikkhitto, yasmiṃ ghare cīvaraṃ nikkhittaṃ, tattha vā tassa hatthapāse vā vatthabbaṃ. Nivesane pana sace ekakulassa nivesanaṃ hoti, parikkhittañca, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ ce hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ.

Sace nānākulassa nivesanaṃ hoti, parikkhittañca, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, sabbesaṃ sādhāraṇadvāramūle vā tesaṃ gabbhadvāramūlānaṃ hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ ce, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ, tasmiṃ gabbhe vatthabbaṃ, tassa gabbhassa hatthapāsā vā na vijahitabbaṃ. Esa nayo udositādīsupi.

Sattho pana jaṅghasattho vā hotu, sakaṭasattho vā. Sace ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā, passato abbhantaraṃ na vijahitabbaṃ. Sace (pārā. aṭṭha. 2.489) sattho gacchanto gāmaṃ vā nadiṃ vā pariyādiyitvā tiṭṭhati, antopaviṭṭhena saddhiṃ ekābaddho hutvā orañca pārañca pharitvā ṭhito hoti, satthaparihārova labbhati. Atha gāme vā nadiyā vā pariyāpanno hoti antopaviṭṭho, gāmaparihāro ceva nadiparihāro ca labbhati. Sace vihārasīmaṃ atikkamitvā tiṭṭhati, antosīmāya ca cīvaraṃ hoti, vihāraṃ gantvā vasitabbaṃ. Sace bahisīmāya cīvaraṃ hoti, satthasamīpeyeva vasitabbaṃ. Sace gacchanto sakaṭe vā bhagge, goṇe vā naṭṭhe antarā chijjati, yasmiṃ koṭṭhāse cīvaraṃ nikkhittaṃ, tattha vasitabbaṃ.

Khettepi (pārā. aṭṭha. 2.490) sace ekakulassa khettaṃ hoti, parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Sace aparikkhittaṃ, hatthapāsā cīvaraṃ na vijahitabbaṃ. Sace nānākulassa khettaṃ hoti, parikkhittañca, antokhette cīvaraṃ nikkhipitvā khettadvāramūle vā vatthabbaṃ, tassa hatthapāsā vā na vijahitabbaṃ. Sace aparikkhittaṃ, cīvaraṃ hatthapāsā na vijahitabbaṃ. Esa nayo dhaññakaraṇārāmesu dvīsupi. Vihāre pana nivesane vuttasadisova vinicchayo.

Rukkhamūle pana yaṃ majjhanhike kāle samantā chāyā pharati, tasmiṃ ṭhāne aviraḷe padese tassa chāyāya phuṭṭhokāsassa antoyeva nikkhipitabbaṃ. Sace viraḷasākhassa rukkhassa ātapena phuṭṭhokāse ṭhapeti, aruṇuggamane ca so bhikkhu tassa hatthapāse na hoti, aññasmiṃ ṭhāne tassa chāyāyapi hoti, nissaggiyaṃ hoti. Sace nānākulassa rukkho hoti, cīvarassa hatthapāsā na vijahitabbaṃ.

Ajjhokāse pana viñjhāṭaviādīsu araññesupi samuddamajjhe macchabandhānaṃ agamanapathadīpakesupi cīvaraṃ ṭhapetvā tato samantā sattabbhantare padese yattha katthaci vasitabbaṃ, ito aññattha vasanto vippavuttho nāma hotīti daṭṭhabbaṃ.

Imassa pana vitthārassa idha avuttattā, samantapāsādikāyañca vuttattā ‘‘ayamettha saṅkhepo’’tiādi vuttaṃ. Etthāti ‘‘ticīvarena vippavaseyyā’’ti etasmiṃ pade. Saṅkhepoti saṅkhepavaṇṇanā. Ettha pana pāḷiyaṃ (pārā. 477) ‘‘gāmo ekūpacāro nānūpacāro’’tiādinā avisesena mātikaṃ nikkhipitvāpi gāmanivesanaudositakhettadhaññakaraṇaārāmavihārānaṃ ekūpacāranānūpacāratā ‘‘gāmo ekūpacāro nāma ekakulassa gāmo hoti parikkhitto ca aparikkhitto cā’’tiādinā (pārā. 478) parikkhittāparikkhittavasena vibhattā. Aṭṭamāḷapāsādahammiyanāvāsattharukkhamūlaajjhokāsānaṃ pana evaṃ avatvā ‘‘ekakulassa aṭṭo hoti, nānākulassa aṭṭo hotī’’tiādinā (pārā. 484) nayena ekakulanānākulavasena ca ante ‘‘ajjhokāso ekūpacāro nāma agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāroti (pārā. 494) ca evaṃ ekūpacāranānūpacāratā vibhattā. Tasmā gāmādīsu parikkhittaṃ ekūpacāraṃ, aparikkhittaṃ nānūpacāranti ca, aṭṭādisu yaṃ ekakulassa, taṃ ekūpacāraṃ, yaṃ nānākulassa, taṃ nānūpacāranti ca gahetabbaṃ. Ajjhokāse vuttanayena gahetabbaṃ. Upacāroti hi ‘‘gāmo ekūpacāro nānūpacāro’’tiādīsu dvāraṃ, ‘‘ajjhokāso ekūpacāro’’ti ettha samantā sattabbhantarasaṅkhātaṃ pamāṇanti apare.

Aññatra bhikkhusammutiyāti bhikkhuno saṅghena dinnā sammuti bhikkhusammuti, taṃ vināti attho. Tenāha ‘‘yaṃ saṅgho’’tiādi. Avippavāsasammutiṃ detīti avippavāsā sammuti, avippavāsāya vā sammuti avippavāsasammuti, taṃ ñattidutiyena kammena detīti attho.

Santaruttarenāti ‘‘antara’’nti antaravāsako vuccati, ‘‘uttara’’nti uttarāsaṅgo, saha antarena uttaraṃ santaruttaraṃ, tena santaruttarena, saha antaravāsakena uttarāsaṅgenāti attho. Antoaruṇe paccuddhaṭeti nivattitvā sampāpuṇitumasakkontena tattheva ṭhatvā anto aruṇe paccuddhaṭe. Paccāgantabbanti yathā rogo na kuppati, tathā puna cīvarassa ṭhapitaṭṭhānaṃ āgantabbaṃ. Yato paṭṭhāya hi satthaṃ vā pariyesati, ‘‘gacchāmī’’ti ābhogaṃ vā karoti, tato paṭṭhāya vaṭṭati. ‘‘Na dāni gamissāmī’’ti evaṃ pana dhuranikkhepaṃ karontena paccuddharitabbaṃ ‘‘atirekacīvaraṭṭhāne ṭhassatī’’ti. Tenāha ‘‘tattheva vā ṭhitena paccuddharitabba’’nti. Soti yassa sammuti dinnā, so rogo. Laddhakappiyameva puna sammutidānakiccaṃ natthīti adhippāyo.

Adhiṭṭhitacīvaratāti ticīvarādhiṭṭhānanayena adhiṭṭhitacīvaratā. Vippavāso nāma yadi baddhasīmāyaṃ cīvaraṃ hoti, tato bahi aruṇuṭṭhāpanaṃ. Atha abaddhasīmāyaṃ, yathāvuttagāmādīnaṃ bahi hatthapāsātikkame aruṇuṭṭhāpanaṃ. Baddhasīmāyaṃ pana yattha katthaci cīvaraṃ ṭhapetvā antosīmāyameva yattha katthaci vasituṃ vaṭṭati. Idha apaccuddharaṇaṃ akiriyāti sambandho.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Akālacīvarasikkhāpadavaṇṇanā

Purimasikkhāpade viya etthāpi bhikkhunāti sāmiatthe karaṇavacananti āha ‘‘niṭṭhitacīvarasmiṃ bhikkhunā’’tiādi. ‘‘Akālacīvaraṃ nāma anatthate kathine ekādasamāse uppannaṃ, atthate kathine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāmā’’ti (pārā. 500) padabhājaniyaṃ vuttattā ‘‘yvāyaṃ anatthate kathine’’tiādimāha. Yvāyaṃ cīvarakālo vuttoti sambandho. Vassānassāti vassānasaṅkhātassa utuno. Pacchimo māso nāma cīvaramāso. Tasmiñhi anatthatepi kathine uppannaṃ cīvaraṃ anadhiṭṭhitaṃ, avikappitaṃ ṭhapetuṃ vaṭṭati. Pañca māsāti pacchimakattikamāso, hemantikā cattāro cāti pañca māsā. Aññadāti anatthate kathine ekādasamāse, atthate kathine sattamāse. Kālepīti ‘‘anatthate kathine cīvaramāso, atthate kathine pañca māsā’’ti yathāvuttacīvarakālepi. ‘‘Ādinā nayenā’’ti iminā ‘‘dadāmi dajjāmī’’tiādīnaṃ (pārā. aṭṭha. 2.469) saṅgaho. Kiñcāpi cetāni sabbāni ‘‘akālacīvara’’nti vuttāni, tathāpi piṭṭhisamayeyeva uppannāni ‘‘akālacīvara’’nti idhādhippetāni.

‘‘Kāle saṅghassa idaṃ akālacīvara’’nti dinnaṃ pana akālacīvarasāmaññato atthuddhāravasena vuttaṃ. Yathā piṭṭhisamaye uppannaṃ cīvaraṃ vuṭṭhavassehi, sesehi ca sammukhībhūtehi bhājetuṃ labbhatīti akālacīvaraṃ nāma jātaṃ, tathevidampīti tadidaṃ akālacīvarasāmaññaṃ. Yadi evaṃ ‘‘puggalassa vā idaṃ tuyhaṃ ‘dammī’tiādinā nayena dinna’’nti kasmā vuttaṃ, na hi puggalassa ādissa dinnaṃ kenaci bhājanīyaṃ hotīti? Nāyaṃ virodho, ādissa dānasāmaññato labbhamānamatthaṃ dassetuṃ tathā vuttanti. Attano vā dhanenāti attano kappāsasuttādinā dhanena. Imassa ‘‘uppajjeyyā’’ti iminā sambandho veditabbo. ‘‘Sīmāya detī’’tiādi puggalādhiṭṭhānanayena vuttaṃ. Ettha pana sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā…pe… puggalassa dānaṃ aṭṭhamā.

‘‘Parikkhepārahaṭṭhānenā’’ti iminā aparikkhittassa vihārassa dhuvasannipātaṭṭhānādito paṭhamaleḍḍupātassa anto upacārasīmāti dasseti. Idāni dutiyaleḍḍupātassapi anto upacārasīmāyevāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Dhuvasannipātaṭṭhānampi sīmāpariyantagatameva veditabbaṃ. Āvāse vaḍḍhante vaḍḍhatīti sace upacārato abahibhūto hutvā āvāso vaḍḍhatīti adhippāyo. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti vuttaṃ. ‘‘Sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇātī’’ti (mahāva. aṭṭha. 379) samantapāsādikāyaṃ vuttaṃ. Bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanānīti āgantukagamikānaṃ bhikkhunīnaṃ ārāmapavesanāpucchanaṃ, senāsanāpucchanañcāti attho. Tathā hi āgantukāya bhikkhuniyā ārāmapavesanaṃ āpucchitabbaṃ, gamikāya saṅghikaṃ dasavidhaṃ senāsanaṃ. Ettha ca kiñcāpi ‘‘bhikkhunīna’’nti vuttaṃ, gamikassa pana bhikkhussāpi imissāyeva sīmāya vasena senāsanāpucchanaṃ veditabbaṃ.

Parivāsamānattārocananti pārivāsikamānattacārīnaṃ parivāsārocanaṃ, mānattārocanañca. Vassacchedanissayasenāsanaggāhādividhānanti vassacchedavidhānaṃ, nissayaggāhavidhānaṃ, senāsanaggāhavidhānanti attho. Ādisaddena nissayapaṭippassaddhi, lābhaggāho āgantukavattaṃ pūretvā ārāmapavesananti evamādikaṃ saṅgaṇhāti. Imissāva sīmāya vasenāti upacārasīmāyevāti yathāsambhavaṃ anto, bahi ca imassa sabbassa labbhanato vuttaṃ.

Lābhatthāya ṭhapitā sīmā lābhasīmā (mahāva. 379), sā ca kho neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā, apica kho lābhadāyakehi. Tenāha ‘‘yaṃ rājarājamahāmattādayo’’tiādi. Samantāti vihārassa samantā. Yanti suṅkasassādi. ‘‘Sīmaṃ ṭhapentī’’ti pāṭhaseso. Ekassa rañño āṇāpavattiṭṭhānanti coḷabhogo keraḷabhogoti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dvidhā āpo gato etthāti dīpo, oghena anajjhotthato bhūmibhāgo, sova sīmā dīpasīmā. Tenāha samuddantenā’’tiādi. Cakkavāḷasīmā cakkavāḷapabbateneva paricchinnāti āha ‘‘ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā’’ti.

Sesāti khaṇḍasīmādayo. Khaṇḍasīmāya demāti dinnanti khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘khaṇḍasīmāyaṃ saṅghassa demā’’ti dinnaṃ. Khaṇḍasīmāya ṭhite rukkhe vā pabbate vā ṭhitopi heṭṭhā vā pathavivemajjhagatopi khaṇḍasīmāyeva ṭhitoti veditabbo. Samānasaṃvāsasīmāya dinnanti ‘‘samānasaṃvāsasīmāya dammī’’ti dinnaṃ. Esa nayo sesesupi. Khaṇḍasīmā sīmantarikaṭṭhānaṃ na pāpuṇāti tattha samānasaṃvāsasīmāya abhāvatoti adhippāyo. Samānasaṃvāsaavippavāsasīmāsu dinnassa idaṃ nānāttaṃ – ‘‘avippavāsasīmāya dammī’’ti dinnaṃ gāmaṭṭhānaṃ na pāpuṇāti. Kasmā? ‘‘Ṭhapetvā gāmañca gāmūpacārañcā’’ti (mahāva. 144) vuttattā . ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana gāme ṭhitānampi pāpuṇātīti. Abbhantarasīmāudakukkhepasīmāsu dinnanti tattha uposathādiatthāya sannipatite disvā ‘‘imissā abbhantarasīmāya demā’’tiādinā dinnaṃ. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisova vinicchayoti āha ‘‘janapadasīmādīsū’’tiādi. Ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhatīti ekopi gantvā idha vassaggena bhājetvā gahetvā āgantuṃ labhatīti attho. Ekoti sabhāgo eko bhikkhu, ayampi bhāgameva gahetuṃ labhati. Tenāha ‘‘sabhāgānaṃ bhāgaṃ gaṇhātī’’ti.

Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayaṃ vatvā idāni yo ‘‘asukasīmāyā’’ti vattuṃ na jānāti, kevalaṃ ‘‘sīmā’’ti vacanamattameva jānanto vihāraṃ āgantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, tattha vinicchayaṃ dassetuṃ ‘‘yo pana vihāraṃ pavisitvā’’tiādimāha. Kataranti katarasīmaṃ. Ahametaṃ bhedaṃ na jānāmīti ahaṃ ‘‘asukā sīmā’’ti etaṃ vibhāgaṃ na jānāmi. Upacārasīmaṭṭhehi bhājetabbaṃ lābhassa upacārasīmāya paricchinnattāti adhippāyo. ti samānalābhakatikā.

Yattha mayhaṃ dhuvakārā karīyantīti (mahāva. aṭṭha. 379) ettha yasmiṃ vihāre tassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati. Yasmiṃ vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā anena āvāso vā kārito, salākabhattādīni vā nibaddhāni, ime dhuvakārā nāma. Yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi. Tenāha ‘‘yattha tassa pākavattaṃ vā vattatī’’tiādi. Tattha pākavattanti dānavattaṃ. Vattatīti pavattati. Yatoti yasmā vihārā. Yatthāti yasmiṃ vihāre. Sabbatthāti sabbesu vihāresu. Mātikaṃ āropetvāti ekasmiṃ vihāre bhikkhū bahutarā, ekasmiṃ thokatarā, ekañca vatthaṃ, dhuvakāraṭṭhānañca bahukaṃ, kattha demāti pucchitvā, yadi pana mañco vā pīṭhaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa, ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sacepi ‘‘asukabhikkhu gaṇhatū’’ti vadati, vaṭṭati. Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvāva gacchati, saṅghassapi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbaṃ.

Saṅghassadammīti dinnanti ‘‘imāni cīvarāni saṅghassa dammī’’ti evaṃ dinnaṃ. Tato bahiddhāpīti upacārasīmāto bahiddhāpi. Tehi saddhinti upacārasīmāgatehi saddhiṃ. Ekābaddhānañca pāpuṇāti parisāvasena vaḍḍhitā sīmā hotīti katvāti adhippāyo. Tasmāti yasmā upacārasīmāgatānaṃ pāpuṇāti, yasmā ca tato bahiddhāpi upacārasīmokkantehi ekābaddhānaṃ pāpuṇāti, tasmā. Tesanti upacārasīmāgatānaṃ, tato bahiddhā tehi saddhiṃ ekābaddhānañca. Gāhate satīti antevāsikādike gaṇhante sati. Asampattānampīti upacārasīmāyaṃ ṭhitehi ghaṇṭiṃ paharitvā kālaṃ ghosetvā lābhabhājanaṭṭhānaṃ asampattānampi upacārasīmāya paviṭṭhānaṃ, tehi vā saddhiṃ ekābaddhānaṃ hutvā attano vihāradvāre vā antovihāreyeva vā ṭhitānañcāti attho. Bhāgo dātabboti saṅghanavakassa dinnepīti adhippāyo. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti. Dutiyabhāgato vassaggena dātabbaṃ.

Sace pana ‘‘bahiupacārasīmāyaṃ ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Yadi pana vihāro mahā hoti, therāsanato paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante, vīsativassānaṃ dīyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā. Ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

‘‘Asukavihāre kira bahucīvaraṃ uppanna’’nti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ, ayamettha saṅkhepo. Vitthāro pana samantapāsādikāya cīvarakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 379) vuttanayena veditabbo.

Evaṃ vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayaṃ vatvā idāni bahiupacārasīmāyaṃ bhikkhuṃ disvā ‘‘saṅghassa dammī’’ti dinnesu vinicchayaṃ dassetuṃ ‘‘yaṃ panā’’tiādi vuttaṃ. Ekābaddhaparisāya pāpuṇātīti sace yojanaṃ pharitvā parisā ṭhitā hoti, ekābaddhā ce, sabbesaṃ pāpuṇātīti attho. Ekābaddhatā cettha dvādasahatthabbhantarato paricchinditabbā. Tenāha ‘‘ye panā’’tiādi.

Ubhatosaṅghassa dinnanti (mahāva. aṭṭha. 379) ‘‘ubhatosaṅghassa dammī’’ti dinnaṃ. ‘‘Dvedhāsaṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbanti dve bhāge same katvā eko bhāgo bhikkhūnaṃ, eko bhāgo bhikkhunīnaṃ dātabbo. Gahetuṃ labhati ubhatosaṅghaggahaṇena gahitattāti adhippāyo. Cetiyassāti thūpādino. Tañhi dhātāyatanādibhāvena citattā, lokassa cittīkāraṭṭhānatāya ca ‘‘cetiya’’nti vuccati. Na koci visesoti āha ‘‘idha pana cetiyassā’’tiādi.

‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati, cetiyassa ekoyeva. Ayaṃ pana vāro yathāvutteneva nayena ñāyatīti katvā idha na vutto. Samantapāsādikāyaṃ (mahāva. aṭṭha. 379) pana vuttoyeva.

Namajjhe bhinditvā dātabbaṃ ‘‘bhikkhunīna’’nti puggalikavasena vuttattā. Puggalo visuṃ na labhatīti pubbe viya visuṃ puggalikakoṭṭhāsaṃ na labhati. Pāpuṇanaṭṭhānato ekameva labhatīti attano vassaggena pattabbaṭṭhānato ekameva koṭṭhāsaṃ labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati. Tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ. Tenāha ‘‘cetiyassa cāti vutte panā’’tiādi.

Tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisamevāti tehi bhikkhūhi bhikkhunīhi saddhiṃ puggalassa ca cetiyassa ca gahaṇaṃ anantaranayasadisamevāti attho. ‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca, bhikkhūnañca bhikkhunīnañca cetiyassa ca, bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvāva bhājetabbanti vuttaṃ hoti. Puggalassa visuṃ na labbhatīti puggalassa visuṃ paṭivīso na labbhati, vassaggena ekova labbhatīti attho. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhatīti āha ‘‘cetiyassa pana labbhatī’’ti. ‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Cetiyassa pana labbhatiyevāti ‘‘bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhatīti attho. ‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Etthāha – yaṃ panetarahi (mahāva. aṭṭha. 379) paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti, paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā ‘‘buddhānaṃ demā’’ti, tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā ‘‘idaṃ cetiyassa demā’’ti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Vuccate – mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tassa dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiyapūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ. ‘‘Bhikkhusaṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāyaṃ bhikkhū atthi, te harissantī’’ti vutte ‘‘bhante, tuyhaṃyeva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

Vassaṃvuṭṭhasaṅghassa dammīti vadatīti (mahāva. aṭṭha. 379) ‘‘vassaṃvuṭṭhasaṅghassa imāni cīvarāni dammī’’ti vadati. Tesaṃ bahisīmaṭṭhānampi pāpuṇātīti atthate kathine bahisīmaṭṭhānampi yāva kathinassa ubbhārā pāpuṇāti, tasmā disāpakkantassāpi sati paṭiggāhake dātabbaṃ. Anatthate pana kathine antohemante, evañca pana vatvā dinnaṃ pacchimavassaṃvuṭṭhānampi pāpuṇāti. Yattha katthacīti yesu kesuci vihāresu. Evaṃ vadatīti ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati. Tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti piṭṭhisamaye uppannattā. Sace pana ‘‘vassaṃ vasantānaṃ dammī’’ti vadati, antovasseyeva vassaṃ vasantāva labhanti, chinnavassā na labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva ‘‘vassāvāsikaṃ demā’’ti vutte kathinaṃ atthataṃ vā hotu, anatthataṃ vā, atītavassaṃvuṭṭhānaṃyeva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā ‘‘atītavassāvāsassa pañca māsā atikkantā, anāgato catumāsaccayena bhavissati, kataravassāvāsassa desī’’ti. Sace ‘‘atītavassaṃvuṭṭhānaṃ dammī’’ti vadati, taṃantovassaṃvuṭṭhānameva pāpuṇāti, disā pakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me, bhante, tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālaṅkatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājitabbaṃ.

Yehi nimantitehi yāgu pītāti (mahāva. aṭṭha. 379) nimantitehi yehi bhikkhūhi yāgu pītā, yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati ‘‘nimantitā vā hontu, animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti, sabbesaṃ pāpuṇāti. Yehi pana therānaṃ hatthato yāgu laddhā, tesaṃ na pāpuṇāti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hotū’’ti vadati, sabbesaṃ pāpuṇāti. Bhattakhajjakādīhīti ettha ādisaddenapi cīvarasenāsanabhesajjānaṃ gahaṇaṃ.

Puggalassāti (mahāva. aṭṭha. 379) sammukhāsammukhabhūtassa puggalassa. Tenāha ‘‘idaṃ cīvara’’ntiādi. Sace pana ‘‘idaṃ tumhākañceva tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato, gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Etthāti aṭṭhasu mātikāsu. Yadi pana ayamettha saṅkhepakathā, vitthāro pana kathaṃ ñātabboti āha ‘‘samantapāsādikāyaṃ vutto’’ti. Samantapāsādikāyaṃ cīvarakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 379) vuttoti attho.

‘‘Ñātakehi vā me cīvaratthāya pesitaṃ, mittehi vā pesitaṃ, te ābhate cīvare dassantī’’ti evaṃ ñātito vā mittato vā paccāsā hotīti veditabbaṃ. Kappiyabhaṇḍenāti kappāsasuttādinā attano dhanena. Saṇhanti sukhumaṃ. Aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbanti aññaṃ mūlacīvarasadisaṃ paccāsācīvaraṃ labhitvāyeva māsabbhantare kāretabbaṃ. Tañca kho satiyāyeva paccāsāya, asatiyā pana paccāsāya mūlacīvaraṃ dasāhaṃ ce sampattaṃ, tadaheva adhiṭṭhātabbaṃ. Tenāha ‘‘sace na labhatī’’tiādi. Paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbanti paṭhamataraṃ uppannaṃ thūlapaccāsācīvarampi sandhāya vuttaṃ. Pi-saddena na kevalaṃ mūlacīvaramevāti dasseti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

‘‘Amhākameva ñātī’’ti ñāyatīti ñāti, sāva ñātikā, na ñātikā aññātikā, tāya aññātikāya. Tenāha ‘‘na ñātikāyā’’ti. Mātito vā pitito vāti mātipakkhato vā pitipakkhato vā. Yāva sattamaṃ yuganti (pārā. aṭṭha. 2.503-505) yāva sattamassa purisassa, sattamāya vā itthiyā āyuppamāṇaṃ, yāva pitāmahayugaṃ pitāmahiyugaṃ mātāmahayugaṃ mātāmahiyuganti vuttaṃ hoti. Atha vā yāva sattamaṃ yuganti yāva sattamadvandanti attho. Yugasaddo cettha ekasesanayena daṭṭhabbo ‘‘yugo ca yugo ca yugā’’ti. Evañhi tattha tattha dvandaṃ gahitaṃ hoti. Kenaci ākārena asambaddhāyāti bhātubhaginibhāgineyyaputtapaputtādīsu yena kenaci ākārena asambaddhāya. Pitā, pitupitā, tassa pitā, tassāpi pitāti evaṃ yāva sattamā yugā, pitā, pitumātā, tassā pitā ca mātā ca bhātā ca bhaginī ca, puttā ca, dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, pitā, pitubhātā, pitubhaginī, pituputtā, pitudhītaro, tesampi puttadhītuparamparāti evampi yāva sattamā yugā, mātā, mātumātā, tassā mātā, tassāpi mātāti evaṃ yāva sattamā yugā, mātā, mātupitā, tassa pitā ca mātā ca bhātā ca bhaginī ca puttā ca dhītaro cāti evampi uddhañca adho ca yāva sattamā yugā, mātā, mātubhātā, mātubhaginī, mātuputtā, mātudhītaro , tesampi puttadhītuparamparāti evampi yāva sattamā yugā, tāva neva mātusambandhena, na pitusambandhena yā sambaddhā, sā ‘‘aññātikā nāmā’’ti vuttaṃ hoti.

Sākiyāniyo viyāti pañcasatamattā sākiyāniyo viya. Nidassanamattañcetaṃ, tasmā bhikkhubhāve ṭhatvā parivattaliṅgā bhikkhuniyopi idha suddhabhikkhusaṅghe ‘‘upasampannā’’ icceva veditabbā. Ubhatosaṅghe vāti bhikkhunisaṅghe ñatticatutthena, bhikkhusaṅghe ñatticatutthenāti evaṃ ubhatosaṅghe vā. Purāṇacīvaranti ettha cīvaranti nivāsanapārupanupagameva adhippetanti āha ‘‘rajitvā’’tiādi. Kappaṃ katvāti kappabinduṃ datvā. ‘‘Iminā adinnakappaṃ pācittiyavatthu na hotīti dassetī’’ti (sārattha. ṭī. 2.505) vadanti. Paribhogasīsenāti kāyena phusitvā paribhogasīsena. Aṃseti jattumhi. Matthaketi sīsamatthake. Sace pana paccattharaṇassa heṭṭhā katvā nipajjati, hatthehi vā ukkhipitvā ākāse vitānaṃ katvā sīsena asamphusanto gacchati, ayaṃ paribhogo nāma na hoti.

Kāyavikāraṃ vā karotīti yathā sā ‘‘dhovāpetukāmo aya’’nti jānāti, evaṃ kāyavikāraṃ karoti. ‘‘Antodvādasahatthe okāse ṭhatvā upari vā khipatī’’ti iminā upacāraṃ muñcitvā orato khipantassa anāpattīti dasseti. Aññassa vā hatthe pesetīti antodvādasahatthe okāse ṭhatvā sikkhamānasāmaṇerasāmaṇeriupāsakaitthiyādīsu yassa kassaci aññassa hatthe vā peseti. Soti upāsako ca sāmaṇero ca. Upasampajjitvā dhovatīti ettha upāsako liṅge parivatte bhikkhunīsu pabbajitvā upasampajjitvā dhovati, sāmaṇero liṅge parivatte bhikkhunīsu upasampajjitvā dhovatīti yathāyogaṃ attho gahetabbo. Sace pana bhikkhuniyā hatthe dinnaṃ hoti, sace liṅge parivatte dhovati, vaṭṭati.

Ettha ca ekassa tikkhattuṃ nissajjanābhāvato tīṇipi kārentassa ekena nissaggiyaṃ, dvīhi dve dukkaṭāni. Dve kārentassa ekena nissaggiyaṃ, dutiyena dukkaṭaṃ. Tenāha ‘‘dhovanādīni tīṇī’’tiādi. ‘‘Ekena vatthunā’’ti paṭhamaṃ katvā niṭṭhāpitaṃ sandhāya vuttaṃ. Sace pana ‘‘imaṃ cīvaraṃ rajitvā dhovitvā ānehī’’ti vutte sā bhikkhunī paṭhamaṃ dhovitvā pacchā rajati, nissaggiyena dukkaṭameva, evaṃ sabbesu viparītavacanesu nayo netabbo. Sace pana ‘‘dhovitvā ānehī’’ti vuttā dhovati ceva rajati ca, dhovāpanapaccayā eva āpatti, rajane anāpatti. Evaṃ sabbattha. Tenāha ‘‘sace pana‘dhovā’ti vuttā’’tiādi. Bhikkhūnaṃ vasena ekato upasampannāya dhovāpentassa yathāvatthukamevāti āha ‘‘bhikkhunisaṅghavasenā’’tiādi.

Aññassavā santakanti aññassa santakaṃ purāṇacīvaraṃ dhovāpentassāti attho. Nisīdanapaccattharaṇanti aññassa vā attano vā santakaṃ nisīdanañceva paccattharaṇañca. Nivāsanapārupanupagasseva ca idha ‘‘purāṇacīvara’’nti adhippetattā attano santakampi nisīdanapaccattharaṇaṃ dhovāpentassa dukkaṭameva hoti, na nissaggiyaṃ. Avuttā vā dhovatīti uddesāya vā ovādāya vā āgatā kiliṭṭhacīvaraṃ disvā ṭhapitaṭṭhānato vā gahetvā, ‘‘detha ayya, dhovissāmī’’ti āharāpetvā vā dhovati ceva rajati ca ākoṭeti ca, ayaṃ avuttā dhovati nāma. Yāpi ‘‘imaṃ cīvaraṃ dhovā’’ti daharaṃ vā sāmaṇeraṃ vā āṇāpentassa bhikkhuno vacanaṃ sutvā ‘‘āharathayya, ahaṃ dhovissāmī’’ti dhovati, tāvakālikaṃ vā gahetvā dhovitvā rajitvā deti, ayampi avuttā dhovati nāma.

Aññaṃ vā parikkhāranti upāhanatthavikapattatthavikaaṃsabaddhakakāyabandhanamañcapīṭhataṭṭikādiṃ yaṃ kiñci. ‘‘Upacāre ṭhatvā’’ti vacanato pesitvā dhovanepi anāpatti. Upacāreti antodvādasahatthe okāse.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Channanti khomādīnaṃ channaṃ cīvarānaṃ majjhe. Upacāraṃ muñcitvāti dvādasahatthūpacāraṃ muñcitvā. Pi-saddena dhammakathaṃ kathentassa catasso parisā cīvarāni ca nānāvirāgavatthāni ca āharitvā pādamūle ṭhapenti, upacāre vā ṭhatvā upari khipanti, ‘‘sace sādiyati, paṭiggahitamevā’’ti ettha vattabbameva natthīti dasseti. Khipatūti divā vā rattibhāge vā khipatu. Paṭiggahitameva hotīti kiñcāpi ‘‘idaṃ bhikkhuniyā, idaṃ aññesa’’nti ñātuṃ na sakkā, tathāpi acittakabhāvena gahitameva hoti. Yassa kassaci pana anupasampannassāti sikkhamānasāmaṇerasāmaṇeriupāsakaupāsikādīsu yassa kassaci anupasampannassa. Ṭhapitanti bhikkhuniyā ṭhapitaṃ. Paṃsukūlaṃ adhiṭṭhahitvāti ‘‘assāmikaṃ ida’’nti saññaṃ uppādetvā. Assāmikañhi ‘‘paṃsukūla’’nti vuccati. Iminā ‘‘amhākamatthāya ṭhapita’’ntiādikāya saññāya gahetuṃ na vaṭṭatīti dasseti. Aññatra pārivattakāti parivattetabbaṃ parivattaṃ, parivattameva pārivattakaṃ, parivattetvā diyyamānaṃ, taṃ vināti attho. Tenāha ‘‘yaṃ antamaso harīṭakakkhaṇḍampī’’tiādi. Ābhogaṃ katvāti cittena samannāharitvā. Sace bhikkhunī vassāvāsikampi deti, tampi yathāvuttavidhānaṃ akatvā gahetuṃ na vaṭṭatīti veditabbaṃ.

Paṭilābhenāti gahaṇena. Tikapācittiyanti tīṇi parimāṇāni assāti tikaṃ,tikañca taṃ pācittiyañcāti tikapācittiyaṃ, aññātikāya ñātikasaññivematikaaññātikasaññīnaṃ vasena tīṇi pācittiyānīti attho. Ekatoupasampannāyāti bhikkhunīnaṃ santike upasampannāya. Tāya hi hatthato aññatra pārivattakā cīvaraṃ paṭiggaṇhantassa dukkaṭaṃ, bhikkhūnaṃ santike upasampannāya pana pācittiyameva. ‘‘Pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre’’ti iminā bhisicchavimpi saṅgaṇhāti. Sā hi mahantāpi senāsanasaṅgahitattā cīvarasaṅkhaṃ na gacchatīti neva adhiṭṭhānupagā, na vikappanupagā ca. Vuttañhi samantapāsādikāyaṃ ‘‘sacepi mañcappamāṇā bhisicchavi hoti, vaṭṭatiyevā’’ti (pārā. aṭṭha. 2.514). ‘‘Hatthato cīvaraṃ paṭiggaṇhātī’’ti vacanato pana aññātikāya bhikkhuniyā pesitaggahaṇepi anāpatti. Paṭiggahaṇato, parivattanākaraṇato ca kiriyākiriyaṃ.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

Gehassa pati jeṭṭhoti gahapati, taṃ gahapatiṃ, idha pana apabbajito yo koci manusso adhippeto. Tenāha ‘‘bhikkhūsu apabbajitamanussa’’nti. Eseva nayo gahapatāninti etthāpi. ‘‘Viññāpeyyā’’ti idaṃ suddhakattuatthe ca hetukattuatthe ca vattatīti āha ‘‘yāceyya vā yācāpeyya vā’’ti. Yācāpanañcettha attano atthāyevāti daṭṭhabbaṃ. Evañca pana katvā ‘‘anāṇattika’’nti idaṃ samatthitaṃ hoti. Aññatra samayāti sameti ettha, etena vā saṃgacchati satto, sabhāvadhammo vā sahajātādīhi, uppādādīhi vāti samayo, kālo, dhammappavattimattatāya atthato abhūtopi hi kālo dhammappavattiyā adhikaraṇaṃ, karaṇaṃ viya ca kappanāmattasiddhena rūpena voharīyati, taṃ samayaṃ ṭhapetvāti attho. Tenāha ‘‘yo acchinnacīvaro vā hotī’’tiādi. Tattha rājādīsu yehi kehici acchinnaṃ cīvaraṃ etassāti acchinnacīvaro. Yathāha ‘‘acchinnacīvaro nāma bhikkhussa cīvaraṃ acchinnaṃ hoti, rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hotī’’ti. Aggiādīsu yena kenaci naṭṭhaṃ cīvarametassāti naṭṭhacīvaro. Yathāha ‘‘naṭṭhacīvaro nāma bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vūḷhaṃ hoti, undūrehi vā upacikāhi vā khāyitaṃ hoti , paribhogajiṇṇaṃ vā hotī’’ti (pārā. 519). Samayāti aññatrasaddāpekkhāya upayogatthe nissakkavacananti āha ‘‘taṃ samaya’’nti. Aññasminti aññasmiṃ samaye.

Tikapācittiyanti aññātake aññātakasaññivematikaññātakasaññīnaṃ vasena tīṇi pācittiyāni. Samayeti yathāvutte acchinnacīvarakāle ca naṭṭhacīvarakāle ca. Ñātakappavārite vā viññāpentassāti ñātake, pavārite ca ‘‘tumhākaṃ santhataṃ dethā’’ti yācantassa. Ettha (pārā. aṭṭha. 2.521) ca saṅghavasena pavārite pamāṇameva yācituṃ vaṭṭati, puggalikavasena pavārite pana yaṃ yaṃ pavārenti, taṃ tameva viññāpetabbaṃ. Yo hi catūhi paccayehi pavāretvā sayameva sallakkhetvā kālānukālaṃ cīvarādīni divase divase yāgubhattādīni deti, evaṃ yena yena attho, taṃ taṃ deti, tassa viññāpanakiccaṃ natthi. Yo pana pavāretvā bālatāya vā satisammosena vā na deti, so viññāpetabbo. Yo ‘‘mayhaṃ gehaṃ pavāremī’’ti vadati, tassa gehaṃ gantvā yathāsukhaṃ nisīditabbaṃ nipajjitabbaṃ, na kiñci gahetabbaṃ. Yo pana ‘‘yaṃ mayhaṃ gehe atthi, taṃ pavāremī’’ti vadati, yaṃ tattha kappiyaṃ, taṃ viññāpetabbaṃ. Gehe pana nisīdituṃ vā nipajjituṃ vā na labbhati. Tassevatthāyāti ‘‘aññassā’’ti laddhavohārassa tasseva buddharakkhitassa vā dhammarakkhitassa vā atthāya. Attano dhanena gaṇhantassāti attano kappiyabhaṇḍena kappiyavohāreneva gaṇhantassa cetāpentassa, parivattāpentassāti attho.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

Taṃ-saddo cettha pakatatthavacano. Ceti nipātamattaṃ. Ceti vā yadīti attho, tassa ‘‘pavāreyyā’’ti iminā sambandho veditabbo. Pavāreyya ceti yadi pavāreyyāti attho. ‘‘Abhīti upasaggo’’ti (sārattha. ṭī. 2.523-524) iminā tassa atthavisesābhāvaṃ dasseti. Tenāha ‘‘haritunti attho’’ti. Pavārasaddassa icchāyaṃ vattamānattā ‘‘icchāpeyyā’’ti vuttaṃ. Icchaṃ uppādeyyāti paccaye icchaṃ uppādeyya. Upanimantanāyetaṃ adhivacanaṃ. Tenāha ‘‘yāvattaka’’ntiādi. Nekkhammanti pabbajjaṃ. Daṭṭhūti daṭṭhuṃ. Chandānurakkhaṇatthañhettha anunāsikalopo. Khematoti nibbhayato. Kāyena vā vācāya vā abhiharitvā nimanteyyāti sambandho. Yathā ca kāyena abhihareyya, vācāya ca, taṃ vidhiṃ dassetuṃ ‘‘upanetvā’’tiādi vuttaṃ saantaranti antaravāsakasahitaṃ. Uttaranti uttarāsaṅgaṃ. Paramanti avasānaṃ. Assa cīvarassāti assa samudāyabhūtassa haritabbassa cīvarassa. Tagguṇasaṃviññāṇo hi ayaṃ bāhiratthasamāso yathā ‘‘lambakaṇṇo’’ti daṭṭhabbaṃ. Tenāha ‘‘nivāsanenā’’tiādi. Ukkaṭṭhaparicchedena hi sabbe taṃparamaṃyeva gahetuṃ labhanti.

Yasmā acchinnasabbacīvarena ticīvaramattakeneva bhikkhunā evaṃ paṭipajjitabbaṃ, aññena pana aññathāpi, tasmā taṃ vibhāgaṃ dassetuṃ ‘‘tatrāyaṃ vinicchayo’’tiādi vuttaṃ. Adhiṭṭhitacīvarassāti ticīvarādhiṭṭhānanayena vā parikkhāracoḷavasena vā yena kenaci adhiṭṭhitacīvarassa, idañca yebhuyyena adhiṭṭhahitvā cīvaraṃ paribhuñjato vuttaṃ, na pana anadhiṭṭhitacīvarassa cīvare acchinne ayaṃ vidhi na sambhavatīti. Yassa vā ticīvarato adhikampi cīvaraṃ aññattha atthi, tattha natthi, tenāpi tadā tattha abhāvato dve sādituṃ vaṭṭati. Pakatiyāva santaruttarena caratīti (sārattha. ṭī. 2.523-524) atthatakathinattā vā sāsaṅkasikkhāpadavasena vā avippavāsasammutivasena vā tatiyassa alābhena vā carati. ‘‘Dve naṭṭhānī’’ti adhikārattā vuttaṃ ‘‘dve sāditabbānī’’ti. Ekaṃ sādiyanteneva samo bhavissatīti tiṇṇaṃ cīvarānaṃ dvīsu naṭṭhena ekaṃ sādiyantena samo bhavissati ubhinnampi santaruttaraparamatāya avaṭṭhānato. Yassa ekaṃyeva hoti aññena kenaci kāraṇena vinaṭṭhasesacīvarattā.

Pañcasu naṭṭhesūti ticīvaraṃ udakasāṭikā saṃkaccikāti imesu pañcasu cīvaresu naṭṭhesu. ‘‘Ekasmiṃ vā naṭṭhe’’ti vacanavipariṇāmaṃ katvā yojetabbaṃ. Tato uttarīti santaruttaraparamato uttari.

Sesakaṃ āharissāmīti dve cīvarāni katvā ‘‘sesakaṃ puna āharissāmī’’ti attho. Sesakaṃ tuyhaṃyeva hotūti vuttassāti dānasamaye evaṃ vuttassa. Sace pana ‘‘sesakaṃ āharissāmī’’ti vatvā gahetvā gamanasamayepi ‘‘sesakaṃ tuyhaṃyeva hotū’’ti vadanti, laddhakappiyameva. Na acchinnanaṭṭhakāraṇā dinnanti bāhusaccādiguṇavasena dinnaṃ. Vuttanayenāti ‘‘ñātakappavārite vā viññāpentassa, samaye ca aññassa vā ñātakappavārite tassevatthāya viññāpentassa’’ti vuttanayena.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamaupakkhaṭasikkhāpadavaṇṇanā

Bhikkhuṃpaneva uddissāti ettha panāti nipātamattaṃ, tathā eva-saddopi. Tenāha ‘‘itthannāmassā’’tiādi. Apadisitvāti kathetvā, ārabbhāti vā attho. Aññātakassa gahapatissāti aññātakagahapatināti attho. Karaṇatthe hi idaṃ sāmivacanaṃ. Aṭṭhakathāyaṃ pana idaṃ suviññeyyanti na vicāritaṃ. Cīvaraṃ cetāpenti parivattenti etenāti cīvaracetāpannaṃ (sārattha. ṭī. 2.528-529), cīvaramūlaṃ, na-kāro panettha āgamo, ‘‘cīvaracetāpana’’ntipi paṭhanti. Taṃ pana yasmā hiraññādīsu aññataraṃ hoti, tasmā ‘‘hiraññādika’’nti vuttaṃ. Tattha hiraññanti kahāpaṇo vuccati. Ādisaddena suvaṇṇādīnaṃ gahaṇaṃ. Upakkhaṭanti upaṭṭhāpitaṃ. Taṃ upakkharaṇaṃ tesaṃ tathā sajjitanti āha ‘‘upakkhaṭaṃ hotīti sajjitaṃ hotī’’ti. Saṃharitvā ṭhapitanti rāsiṃ katvā ṭhapitaṃ. Parivattanañca akatassa kārāpanaṃ, katassa kiṇananti āha ‘‘kāretvā vā kiṇitvā vāti attho’’ti. Acchādessāmīti pārupessāmīti vuttaṃ hoti. Tenāha ‘‘vohāravacanameta’’nti. Vohāravacananti ca upacāravacananti attho.

‘‘Tatra ce so bhikkhū’’tiādīsu ko padasambandhoti āha ‘‘yatra so gahapati vā’’tiādi. Pubbe appavāritoti ‘‘dassāmi, kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemī’’ti pubbe avutto. Upasaṅkamitvāti gantvā. Padabhājane pacuravohāravasena ‘‘gharaṃ gantvā’’ti (pārā. 529) vuttaṃ. Ettha ca pacuravohāravasenāti yebhuyyavohāravasena. Yebhuyyena hi gharasāmikaṃ daṭṭhukāmā tassa gharaṃ gacchantīti tatheva bahulavohāro. Vikappanti visiṭṭho kappo vikappo, vi-saddo cettha visiṭṭhattho. Tenāha ‘‘visiṭṭhakappa’’nti. Iminā vacanatthamāha. ‘‘Adhikavidhāna’’nti iminā pana adhippāyatthaṃ. Yathā pana tamāpajjatīti yenākārena taṃ vikappaṃ āpajjati. Taṃ dassetunti taṃ ākāraṃ dassetuṃ.

‘‘Sādhū’’ti ayaṃ saddo sampaṭicchanasampahaṃsanasundarāyācanādīsu dissati. Tathā hesa ‘‘sādhu, bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā’’tiādīsu (ma. ni. 3.86) sampaṭicchane dissati, ‘‘sādhu sādhu sāriputtā’’tiādīsu (dī. ni. 3.349; ma. ni. 1.340) sampahaṃsane.

‘‘Sādhu dhammaruci rājā, sādhu paññāṇavā naro;

Sādhu mittānamaddubbho, pāpassākaraṇaṃ sukha’’ntiādīsu. (jā. 2.18.101) –

Sundare, ‘‘sādhu me, bhante bhagavā, saṃkhittena dhammaṃ desetū’’tiādīsu (saṃ. ni. 3.64-68) āyācane, idhāpi āyācaneyeva daṭṭhabboti (dī. ni. aṭṭha. 1.189; ma. ni. aṭṭha. 1.1 mūlapariyāyasuttavaṇṇanā; su. ni. aṭṭha. 1.115 aggikabhāradvājasuttavaṇṇanā; bu. vaṃ. aṭṭha. 1.49) āha ‘‘sādhūtiāyācane nipāto’’ti. Tattha āyācaneti abhimukhaṃ yācane, abhipatthanāyanti attho. Parivitakke nipātoti sambandho. Ālapatīti āmanteti. Āyatādīsūti ettha ādisaddena vitthataappitasaṇhānaṃ gahaṇaṃ. Yasmā pana na imassa āpajjanamatteneva āpatti sīsaṃ eti, tasmā ‘‘tassa vacanenā’’tiādi vuttaṃ. Payogeti suttapariyesanādipayoge.

Mahagghaṃ cetāpetukāmaṃ appagghanti vīsatiagghanakaṃ cīvaraṃ cetāpetukāmaṃ ‘‘alaṃ mayhaṃ tena, dasaagghanakaṃ vā aṭṭhagghanakaṃ vā dehī’’ti vadantassāti attho. Evarūpanti evaṃ samabhāgaṃ, iminā samakanti vuttaṃ hoti. Tañca kho agghavaseneva, na pamāṇavasena. Agghavaḍḍhanakañhi idaṃ sikkhāpadaṃ.

Paṭhamaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Kasmā iminā nayena attho veditabboti āha ‘‘idañhī’’tiādi. ti kāraṇatthe nipāto. Na koci visesoti āha ‘‘kevala’’ntiādi.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

Rājatobhogganti rājato laddhabhoggaṃ. Rājabhoggoti rājāmatto. Rājato bhogoti raññā dinnaṃ issariyaṃ. Iminātiādīti ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti idaṃ. Āgamanasuddhinti mūlasuddhiṃ. Yadi hi iminā kappiyanīhārena apesetvā ‘‘idaṃ itthannāmassa bhikkhuno dehī’’ti peseyya, sopi dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti (pārā. 538), tadā paṭikkhipitvāpi kappiyakārakaṃ puṭṭhena taṃ niddisituṃ na vaṭṭati. Tenāha ‘‘sace hī’’tiādi. Akappiyavatthuṃ ārabbhāti hiraññādiṃ ārabbha. Īdisena dūtavacanenāti ‘‘paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti evarūpena dūtavacanena. Tasmāti yasmā sampaṭicchituṃ akappiyaṃ hoti, tasmā. Suvaṇṇanti jātarūpaṃ. Rajatanti rūpiyaṃ. Kahāpaṇenāti suvaṇṇamayo vā rūpiyamayo vā pākatiko vā kahāpaṇo. Māsakoti lohamāsako vā hotu, dārumāsako vā hotu, jatumāsako vā hotu, yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo idha māsakoti veditabbo. Ettha ca yaṃ vattabbaṃ, taṃ rūpiyasikkhāpade vakkhāma.

Muttāti hatthikumbhajādikā aṭṭhavidhā muttā. Tathā hi hatthikumbhaṃ varāhadāṭhaṃ, bhujaṅgasīsaṃ, valāhakaṃ, veḷu, macchasiro, saṅkho, sippīti aṭṭha muttāyoniyo. Tattha yā macchasaṅkhasippijātā, sā sāmuddikā, bhujaṅgajāpi kāci sāmuddikā hoti. Itarā asāmuddikā. Yasmā pana bahulaṃ sāmuddikāva muttā loke dissanti, tatthāpi sippijāva, itarā kadāci. Tasmā sammohavinodaniyaṃ ‘‘muttāti sāmuddikamuttā’’ti (vibha. aṭṭha. 172) vuttaṃ. Maṇīti ṭhapetvā veḷuriyādike antamaso jātiphalikaṃ upādāya sabbopi nīlapītādivaṇṇabhedo maṇīti veditabbo, pacitvā kato pana kācamaṇiyeveko pattādibhaṇḍamūlatthaṃ sampaṭicchituṃ vaṭṭati. Veḷuriyo nāma vaṃsavaṇṇamaṇi. Saṅkhoti dhamanasaṅkho dhotaviddho ratanamisso, pānīyasaṅkho pana ratanāmissakato, so ca añjanādibhesajjatthāya, bhaṇḍamūlatthāya ca sampaṭicchituṃ vaṭṭati. Silāti dhotaviddhā ratanasaṃyuttā muggavaṇṇā silā. Ratanena pana amissā satthakanisānādiatthāya paṭiggaṇhituṃ vaṭṭati. Ettha ca ‘‘ratanasaṃyuttāti suvaṇṇena saddhiṃ yojetvā pacitvā katā’’ti vadanti. Pavāḷanti dhotampi adhotampi sabbaṃ pavāḷaṃ. Lohitaṅkoti rattamaṇi. Masāragallanti kabaramaṇi. Yaṃ ‘‘marakata’’ntipi vuccati.

Satta dhaññānīti sānulomāni sāliādīni satta dhaññāni. Nīvārādiupadhaññassa pana sāliādimūladhaññantogadhattā ‘‘satta dhaññānī’’ti vuttaṃ. Dāsidāsakhettavatthupupphārāmaphalārāmādayoti ettha dāsī nāma antojātadhanakkītakaramarānītappabhedā. Tathā dāso. Khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ aparaṇṇaṃ ruhati. Yattha vā ubhayampi ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva. Vassikādīnaṃ pupphanako pupphārāmo. Ambaphalādīnaṃ phalanako phalārāmo. Na kevalañca attanoyevatthāya sampaṭicchituṃ na vaṭṭati, sacepi koci jātarūparajataṃ ānetvā ‘‘idaṃ saṅghassa dammi, ārāmaṃ vā karotha, cetiyaṃ vā bhojanasālādīnaṃ vā aññatara’’nti vadati, idampi sampaṭicchituṃ na vaṭṭati. ‘‘Yassa kassaci hi aññassa atthāya sampaṭicchantassa dukkaṭaṃ hotī’’ti (pārā. aṭṭha. 2.538-539) mahāpaccariyaṃ vuttaṃ. Tenāha ‘‘cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭantī’’ti.

Sace pana saṅghaṃ vā gaṇaṃ vā puggalaṃ vā anāmasitvā ‘‘idaṃ hiraññasuvaṇṇaṃ cetiyassa dema, vihārassa dema, navakammassa demā’’ti vadanti, paṭikkhipituṃ na vaṭṭati. ‘‘Ime idaṃ bhaṇantī’’ti kappiyakārakānaṃ ācikkhitabbaṃ. ‘‘Cetiyādīnaṃ atthāya tumhe gahetvā ṭhapethā’’ti vutte pana ‘‘amhākaṃ gahetuṃ na vaṭṭatī’’ti paṭikkhipitabbaṃ.

Veyyāvaccakaroti kiccakaro. Idha pana sabbo kiccakarova ‘‘veyyāvaccakaro’’ti adhippetoti āha ‘‘kappiyakārako’’ti. Eso khoti ‘‘asukavīthiyaṃ asukaghare asukanāmo’’ti parammukhaṃ vadati. Itarampīti parammukhāniddiṭṭhampi. ‘‘Attho me, āvuso, cīvarenā’’ti etaṃ codanālakkhaṇanidassananti sambandho. Tattha codanālakkhaṇanidassananti vācāya codanālakkhaṇanidassanaṃ. Tenāha ‘‘sace hī’’tiādi. Idaṃ vā vacanaṃ vattabbanti sambandho. Etassa vā attho yāya kāyaci bhāsāya vattabboti sambandho. ‘‘Dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara’’nti etāni pana vacanāni etesaṃ vā attho yāya kāyaci bhāsāya na vattabbo. Tenāha ‘‘dehi me’’tiādi. Sādheyyāti nipphādeyya. Iccetaṃ kusalanti evaṃ yāvatatiyaṃ codanena tassa cīvarassa yadetaṃ abhinipphādanaṃ, etaṃ kusalaṃ sādhu suṭṭhūti attho. Tenāha ‘‘etaṃ sundara’’nti.

Chakkhattuṃ paramo paricchedo assāti chakkhattuparamaṃ. Idañhi ‘‘ṭhātabba’’nti imissā kiriyāya visesanaṃ, chakkhattuparamaṃ ṭhānaṃ kātabbanti attho. Tenāha ‘‘bhāvanapuṃsakavacanameta’’nti, etaṃ bhāve ṭhātabbanti vuttadhātvatthamatte sādhetabbe napuṃsakaliṅgavacananti attho. Na nisīditabbanti ‘‘idha, bhante, nisīdathā’’ti vuttepi na nisīditabbaṃ . Na āmisaṃ paṭiggahetabbanti yāgukhajjakādibhedaṃ kiñci āmisaṃ ‘‘gaṇhatha, bhante’’ti yāciyamānenāpi na gaṇhitabbaṃ. Na dhammo bhāsitabboti (pārā. aṭṭha. 2.538-539) ‘‘maṅgalaṃ vā anumodanaṃ vā bhāsathā’’ti yāciyamānenāpi na kiñci bhāsitabbaṃ. Ṭhānaṃ bhañjatīti ṭhitiṃ vināseti. Ṭhatvā cīvaraṃ gahetuṃ āgatena hi taṃ uddissa tuṇhībhūtena ṭhātabbameva, na nisajjādikaṃ kātabbaṃ. Iminā pana taṃ katanti ṭhānaṃ vināsitaṃ hoti. Tenāha ‘‘āgatakāraṇaṃ vināsetī’’ti. ‘‘Āgatakāraṇaṃ nāma ṭhānameva, tasmā ‘na kātabba’nti vāritassa katattā nisajjādīsu katesu chasu ṭhānesu ekaṃ ṭhānaṃ bhañjatī’’ti (sārattha. ṭī. 2.537-539) ayamettha adhippāyo. Chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ. ‘‘Na aññaṃ kiñci kātabba’’nti hi idaṃ ṭhānalakkhaṇaṃ. Tenevāha ‘‘ida’’ntiādi. Tattha idanti ‘‘catukkhattuṃ pañcakkhattuṃ, chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabba’’nti vacanaṃ. Ettha ca ‘‘nisīdanādimhi kate puna cīvaraṃ gahetuṃ na labhatī’’ti keci. ‘‘Dve ṭhānāni parihāyantī’’ti aññe. ‘‘Ekaṃ ṭhānaṃ parihāyatī’’ti apare. Ubhayaṃ karotīti codetipi tiṭṭhatipi.

‘‘Tatra tatra ṭhāne tiṭṭhatī’’ti idaṃ codakassa ṭhitaṭṭhitaṭṭhānato apakkamma tatra tatra cīvaraṃ uddissa ṭhānaṃyeva sandhāya vuttaṃ. Etthāti etesu dvīsu codanāṭṭhānesu.

Kiṃ pana sabbakappiyakārakesu (pārā. aṭṭha. 2.538-539; vi. saṅga. aṭṭha. 65) evaṃ paṭipajjitabbanti? Na paṭipajjitabbaṃ. Ayañhi kappiyakārako nāma saṅkhepato duvidho niddiṭṭho ca aniddiṭṭho ca. Tattha ca niddiṭṭho duvidho bhikkhunā niddiṭṭho, dūtena niddiṭṭhoti. Aniddiṭṭhopi duvidho mukhavevaṭikakappiyakārako, parammukhakappiyakārakoti. Tesu bhikkhunā niddiṭṭho sammukhāsammukhavasena catubbidho hoti, tathā dūtena niddiṭṭhopi.

Kathaṃ? Idhekacco bhikkhussa cīvaratthāya dūtena akappiyavatthuṃ pahiṇati, dūto ca taṃ bhikkhuṃ upasaṅkamitvā ‘‘idaṃ, bhante, itthannāmena tumhākaṃ cīvaratthāya pahitaṃ, gaṇhatha na’’nti vadati. Bhikkhu ‘‘idaṃ na kappatī’’ti paṭikkhipati. Dūto ‘‘atthi pana te, bhante, veyyāvaccakaro’’ti pucchati, puññatthikehi ca upāsakehi ‘‘bhikkhūnaṃ veyyāvaccaṃ karothā’’ti āṇattā vā bhikkhūnaṃ vā sandiṭṭhā sambhattā keci veyyāvaccakarā honti, tesaṃ aññataro tasmiṃ khaṇe bhikkhussa santike nisinno hoti, bhikkhu taṃ niddisati ‘‘ayaṃ bhikkhūnaṃ veyyāvaccakaro’’ti . Dūto tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, ayaṃ bhikkhunā sammukhāniddiṭṭho.

No ce bhikkhussa (pārā. aṭṭha. 2.537; vi. saṅga. aṭṭha. 65) santike nisinno hoti, apica kho bhikkhu niddisati ‘‘asukasmiṃ nāma gāme itthannāmo bhikkhūnaṃ veyyāvaccakaro’’ti. So gantvā tassa hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dadeyyāsī’’ti āgantvā bhikkhussa ārocetvā gacchati, ayameko bhikkhunā asammukhāniddiṭṭho.

Na heva kho so dūto attanā āgantvā āroceti, apica kho aññaṃ pahiṇati ‘‘dinnaṃ mayā, bhante, tassa hatthe cīvaracetāpannaṃ, cīvaraṃ gaṇheyyāthā’’ti, ayaṃ dutiyo bhikkhunā asammukhāniddiṭṭho.

Na heva kho aññaṃ pahiṇati, apica kho gacchantova bhikkhuṃ vadati ‘‘ahaṃ tassa hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti, ayaṃ tatiyo bhikkhunā asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho tayo asammukhāniddiṭṭhāti ime cattāro bhikkhunā niddiṭṭhaveyyāvaccakarā nāma. Etesu imasmiṃ rājasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito natthitāya vā avicāretukāmatāya vā ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tasmiñca khaṇe koci manusso āgacchati, dūto tassa hatthe akappiyavatthuṃ datvā ‘‘imassa hatthato cīvaraṃ gaṇheyyāthā’’ti vatvā gacchati, ayaṃ dūtena sammukhāniddiṭṭho.

Aparo dūto gāmaṃ pavisitvā attanā abhirucitassa kassaci hatthe akappiyavatthuṃ datvā purimanayeneva āgantvā vā āroceti, aññaṃ vā pahiṇati, ‘‘ahaṃ asukassa nāma hatthe cīvaracetāpannaṃ dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti vatvā vā gacchati, ayaṃ tatiyo dūtena asammukhāniddiṭṭhoti evaṃ eko sammukhāniddiṭṭho, tayo asammukhāniddiṭṭhāti ime cattāro dūtena niddiṭṭhaveyyāvaccakarā nāma. Etesu meṇḍakasikkhāpade vuttanayeneva paṭipajjitabbaṃ.

Vuttañhetaṃ –

‘‘Santi, bhikkhave, manussā saddhā pasannā, te kappiyakārakānaṃ hatthe hiraññaṃ upanikkhipanti ‘iminā ayyassa yaṃ kappiyaṃ, taṃ dethā’ti. Anujānāmi, bhikkhave, yaṃ tato kappiyaṃ, taṃ sādituṃ, na tvevāhaṃ, bhikkhave, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī’’ti (mahāva. 299).

Ettha ca codanāya parimāṇaṃ natthi. Mūlaṃ asādiyantena sahassakkhattumpi codanāya vā ṭhānena vā kappiyabhaṇḍaṃ sādituṃ vaṭṭati. No ce deti, aññaṃ kappiyakārakaṃ ṭhapetvāpi āharāpetabbaṃ. Sace icchati, mūlasāmikānampi kathetabbaṃ. No ce icchati, na kathetabbaṃ.

Aparo bhikkhu purimanayeneva dūtena pucchito ‘‘natthamhākaṃ kappiyakārako’’ti vadati, tadañño samīpe ṭhito sutvā ‘‘āhara, bho, ahaṃ ayyassa cīvaraṃ cetāpetvā dassāmī’’ti vadati. Dūto ‘‘handa, bho, dadeyyāsī’’ti tassa hatthe datvā bhikkhussa anārocetvāva gacchati, ayaṃ mukhavevaṭikakappiyakārako.

Aparo (pārā. aṭṭha. 2.538-539; vi. saṅga. aṭṭha. 65) bhikkhuno upaṭṭhākassa vā aññassa vā hatthe akappiyavatthuṃ datvā ‘‘therassa cīvaraṃ dadeyyāsī’’ti ettova pakkamati, ayaṃ parammukhakappiyakārakoti ime dve aniddiṭṭhakappiyakārakā nāma. Etesu aññātakaappavāritesu viya paṭipajjitabbaṃ.

Sace sayameva cīvaraṃ ānetvā denti, gahetabbaṃ. No ce, na kiñci vattabbā. Tenāha ‘‘sace’’tiādi. Kappiyakāraketi sammukhāsammukhavasena cattāro kappiyakāraketi attho. ‘‘Dāyako sayamevā’’ti iminā bhikkhuṃ paṭikkhipati, na dūtaṃ. Tasmā dūtena niddiṭṭhopi yathāruci codetuṃ vaṭṭati. Mukhaṃ vivaritvā sayameva kappiyakārakattaṃ upagatoti mukhavevaṭikakappiyakārako. Evanti ‘‘eso kho’’tiādinā yathāvuttena ākārena. Dassitā honti saṅkhepatoti adhippāyo.

Vuttacodanāṭṭhānaparimāṇatoti vuttacodanāparimāṇato ca vuttaṭṭhānaparimāṇato ca. Santikanti samīpaṃ. Tatthāti ettha kathamayamattho labbhatīti āha ‘‘samīpatthe hi idaṃ bhummavacana’’nti . Idaṃ vuttaṃ hoti – ‘‘gaṅgāyaṃ goyūthāni caranti, kūpe gaggakūla’’ntiādīsu viya yasmā samīpādhāre idaṃ sattamīvibhattivacanaṃ, tasmā ayamattho labbhatīti. Evaṃ akarontoti sāmaṃ vā agacchanto, dūtaṃ vā apāhento.

Ajjaṇho, bhante, āgamehīti, bhante, ajja ekadivasaṃ amhākaṃ tiṭṭha, adhivāsehīti attho. Tikapācittiyanti atirekesu codanāṭṭhānesu atirekasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Tikkhattuṃ codanāya chakkhattuṃ ṭhānena, ūnakatikkhattuṃ codanāya ūnakacchakkhattuṃ ṭhānena laddhepi anāpatti. Appitatāti patiṭṭhāpitatā, ‘‘saññatto so mayā’’tiādinā (pārā. 538) kathitatāti vuttaṃ hoti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

2. Eḷakalomavaggo

1. Kosiyasikkhāpadavaṇṇanā

Kosiyamissakanti ‘‘kosakārakā’’ti laddhavohārānaṃ pāṇakānaṃ kosato nibbattaṃ aṃsu kosiyaṃ, tena missaṃ kosiyamissakaṃ. Tena pana kosiyena appakenāpi missitaṃ kosiyamissakameva, na idaṃ abbohārikanti vattuṃ labbhā. Tenāha ‘‘ekenāpī’’tiādi. Kosiyaṃsunāti kimikosasambhavena aṃsunā. ‘‘Antamaso’’tiādikaṃ pana imassa sikkhāpadassa acittakattā vuttaṃ. Santhataṃ nāma santharitvā kataṃ avāyimaṃ. Tenāha ‘‘same bhūmibhāge’’tiādi. Imasseva vacanassa anusārenāti imasseva paṭhamasanthatassa nissajjanavidhānavacanānusārena. Sabbasanthatanti sabbasanthatanissajjanavidhānaṃ.

Aññassatthāya kārāpane dukkaṭattā attano atthāya kārāpanavasena ‘‘sāṇattika’’nti vuttaṃ. Attanā vippakatapariyosāpananayenāti ‘‘attanā vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Attanā vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ attanā pariyosāpeti, nissaggiyaṃ pācittiyaṃ. Parehi vippakataṃ parehi pariyosāpeti, nissaggiyaṃ pācittiya’’nti (pārā. 545) iminā nayena. Vitānādikaraṇeti vitānabhūmattharaṇasāṇipākārabhisibibbohanakaraṇe. Yathā ca vitānādikaraṇe, evaṃ tenākārena paribhogepi anāpatti. ‘‘Avāyima’’nti (pārā. 544) vuttattā vāyitvā karontassāpi anāpatti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

Kāḷakānanti sabhāvena vā rajanena vā kāḷakānaṃ. Yathāha ‘‘kāḷakaṃ nāma dve kāḷakāni jātiyā kāḷakaṃ vā rajanakāḷakaṃ vā’’ti. Aññehi amissitānanti aññehi amissitakāḷakānanti attho. ‘‘Yathā paṭhame ‘ekenāpi kosiyaṃsunā’ti (kaṅkhā. aṭṭha. kosiyasikkhāpadavaṇṇanā) vuttaṃ, tathā idhāpi ‘ekenāpi aññena amissetvā’ti avuttattā aññena pana missakabhogepi apaññāyamānarūpakaṃ ce ‘suddhakāḷaka’micceva vuccatī’’ti (vajira. ṭī. pārājika 547) vadanti.

Ettha ca ‘‘idaṃ me, bhante, suddhakāḷakānaṃ eḷakalomānaṃ santhata’’ntiādinā (pārā. 549) nissajjanavidhānaṃ veditabbaṃ. Sesanti pubbapayogadukkaṭacatukkapācittiyādikaṃ. Aṅgesu pana ‘‘suddhakāḷakabhāvo’’ti ayaṃ viseso.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

Gahetabbāti yathā kāḷakā adhikā na honti, tathā gahetabbā. Ṭhapetvā cettha kāḷakaodāte avasesā gocariyesuyeva saṅgahaṃ gacchantīti (sārattha. ṭī. 2.552) daṭṭhabbaṃ. Ettha ca dve bhāgāti ukkaṭṭhaparicchedo kāḷakānaṃ adhikaggahaṇassa paṭikkhepavasena sikkhāpadassa paññattattā. Tasmā kāḷakānaṃ bhāgadvayato adhikaṃ na vaṭṭati, ūnakaṃ vaṭṭati. Tenāha ‘‘ekassāpī’’tiādi. Ekassāpi kāḷakalomassa atirekabhāveti tulāya dhārayitvā ṭhapitesu antamaso vātavegenapi pahitassa ekassāpi kāḷakalomassa adhikabhāve satīti attho. ‘‘Tatiyaṃ odātānaṃ, catutthaṃ gocariyāna’’nti idaṃ pana heṭṭhimaparicchedo tesaṃ adhikaggahaṇe paṭikkhepābhāvato. Tasmā tesaṃ vuttappamāṇato adhikampi vaṭṭati.

Ettha ca ‘‘idaṃ me, bhante, santhataṃ anādiyitvā dve tule suddhakāḷakānaṃ eḷakalomānaṃ, tulaṃ odātānaṃ, tulaṃ gocariyānaṃ santhataṃ kārāpitaṃ nissaggiya’’nti (pārā. 554) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Ādāya ca vuttaparicchedena anādāya ca karaṇato kiriyākiriyaṃ. Sesanti pubbapayogadukkaṭacatukkapācittiyādikaṃ. Ayaṃ pana viseso – tulaṃ odātānaṃ tulaṃ gocariyānaṃ ādiyitvā karaṇe, bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karaṇe , suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karaṇe ca anāpattīti.

Aṅgesu pana paṭhamaṅgaṃ kāḷakānaṃ dvebhāgato atirekabhāvoti daṭṭhabbaṃ. Imāni tīṇi na kevalaṃ anissaṭṭhāneva paribhuñjituṃ na vaṭṭantīti āha ‘‘imāni panā’’tiādi. ‘‘Paribhuñjituṃ na vaṭṭantī’’ti iminā yadi paribhuñjati, dukkaṭanti dasseti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

Yaṃ santhatasammutiṃ detīti sambandho. Gilānassa bhikkhunoti yassa vinā santhatā na phāsu hoti, na sakkoti ca santhataṃ ādāya pakkamituṃ, evaṃbhūtassa gilānassa bhikkhuno. Santhatasammutiṃ detīti ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu gilāno na sakkoti santhataṃ ādāya pakkamitu’’ntiādinā (pārā. 560) padabhājane vuttāya ñattidutiyakammavācāya santhatasammutiṃ deti.

ti santhatasammuti. Vūpasanto vā puna kuppatīti vūpasanto vā so ābādho puna kuppati, anuvassampi kātuṃ vaṭṭati, puna sammutidānakiccaṃ natthīti adhippāyo. Na kevalaṃ tasmiṃyeva roge kuppite, atha kho aññasmiṃ roge kuppitepi gatagataṭṭhāne anuvassaṃ kātuṃ labhati. Teneva hi samantapāsādikāyaṃ ‘‘sace arogo hutvā puna mūlabyādhināva gilāno hoti , soyeva parihāro, natthaññaṃ ‘sammutikicca’nti phussadevatthero āha. Upatissatthero pana so vā byādhi paṭikuppatu, añño vā, sakiṃ ‘gilāno’ti nāmaṃ laddhaṃ laddhameva, puna ‘sammutikiccaṃ natthī’ti āhā’’ti (pārā. aṭṭha. 2.557) upatissattheravādo pacchā vutto.

Ettha ca ‘‘idaṃ me, bhante, santhataṃ ūnakachabbassāni kārāpitaṃ aññatra bhikkhusammutiyā nissaggiya’’nti (pārā. 562) iminā nayena nissajjanavidhānaṃ veditabbaṃ. ‘‘Sesaṃ paṭhamasadisamevā’’ti iminā ‘‘attanā kataṃ parehi pariyosāpetī’’tiādikaṃ atidiṭṭhaṃ. Ayaṃ pana viseso – paripuṇṇe chabbasse vā atirekachabbasse vā anāpatti. Aṅgesu ca chabbassānaṃ antobhāvo nānāttaṃ.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasikkhāpadavaṇṇanā

Nisīdanasanthatanti ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti ettha padabhājaniyaṃ (pārā. 568) vuttattā sadasaṃ santhataṃ, ettha ca nisīdanaggahaṇaṃ santhate cīvarasaññānivāraṇatthaṃ, yato te bhikkhū kambalacīvarasaññāya santhataṃ chaḍḍetvā dhutaṅgāni samādiyiṃsu. Sayanāsanappayojanattā santhatassa ‘‘purāṇasanthataṃ nāmā’’tiādi vuttaṃ. Yatthāti yasmiṃ santhate. Vidatthimattanti sugatavidatthimattaṃ. Ukkaṭṭhaparicchedo cāyaṃ ‘‘anāpatti alabhanto thokataraṃ ādiyitvā karotī’’ti (pārā. 570) padabhājane vuttattā. Ekadeseti idāni kattabbanavasanthatassa ekappadese. Vijaṭetvāti viddhaṃsetvā. Anādāti ya-kāralopenāyaṃ niddesoti āha ‘‘sati purāṇasanthate aggahetvā’’ti.

Ettha ca ‘‘idaṃ me, bhante, nisīdanasanthataṃ anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ kārāpitaṃ nissaggiya’’nti (pārā. 568) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Santhatavissajjanavatthusmiṃ paññattanti bhagavatā santhatāni vippakiṇṇāni disvā ‘‘saddhādeyyavinipātane kāraṇaṃ natthi, paribhogupāyaṃ nesaṃ dassessāmī’’ti (pārā. aṭṭha. 2.566) santhatavissajjanavatthusmiṃ paññattaṃ. Kiriyākiriyattā imassa sikkhāpadassa ‘‘sesaṃ tatiyasadisamevā’’ti vuttaṃ, dvebhāgasikkhāpadasadisamevāti attho. Ayaṃ pana viseso – purāṇasanthatassa sāmantā sugatavidatthiyā ādāya karaṇe, alabhantassa thokataraṃ ādāya karaṇe, sabbathā alabhantassa anādāya karaṇe ca anāpattīti. Aṅgesu panettha paṭhamaṅgapurāṇasanthatassa sāmantā sugatavidatthianādiyanāti daṭṭhabbaṃ.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

Addhānamaggappaṭipannassāti addhānameva maggo addhānamaggo, taṃ paṭipannassāti attho. Tenāha ‘‘addhānasaṅkhāta’’ntiādi. Addhānasaddena visesitattā pana ‘‘dīghamagga’’nti vuttaṃ. Addhānagamanasamayassa vibhaṅge ‘‘addhayojanaṃ gacchissāmīti bhuñjitabba’’ntiādivacanato (pāci. 218) addhayojanampi addhānamaggo hoti. Eḷakalomāni cetāni addhānamaggato aññattha uppannāni paṭiggahetuṃ na vaṭṭanti, yato ‘‘addhānamaggappaṭipannassā’’tiādikaṃ vuttanti anuyogaṃ sandhāyāha ‘‘sabbañceta’’ntiādi. Tattha sabbañcetanti ‘‘bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyu’’ntiādikaṃ etaṃ sabbaṃ. Vatthumattadīpanamevāti ‘‘tena kho pana samayena aññatarassa bhikkhuno kosalesu janapade sāvatthiṃ gacchantassa antarāmagge eḷakalomāni uppajjiṃsū’’tiādikassa (pārā. 571) vatthumattassa dīpanameva. Yattha katthacīti addhānato aññatthāpi yattha katthaci ṭhānesu. Sahatthāti karaṇatthe nissakkavacananti āha ‘‘sahatthenā’’ti. Lakkhaṇavacanañcetaṃ, tasmā yena kenaci sarīrāvayavenāti attho daṭṭhabbo. Tenāha ‘‘attanā haritabbānīti attho’’ti. Asante hāraketi ettha padānaṃ antogadhāvadhāraṇato avadhāraṇattho labbhatīti āha ‘‘asanteyevā’’tiādi.

Ettha ca ‘‘imāni me, bhante, eḷakalomāni tiyojanaṃ atikkāmitāni nissaggiyānī’’tiādinā (pārā. 573) nissajjanavidhānaṃ veditabbaṃ. Tikapācittiyanti atirekatiyojane atirekatiyojanasaññivematikaūnakasaññīnaṃ vasena tīṇi pācittiyāni. Vāsādhippāyena gantvā tato paraṃ haraṇeti yattha gato, tattha uddesaparipucchādīnaṃ vā paccayādīnaṃ vā alābhena tato paraṃ aññattha haraṇe, tatopi aññatthāti evaṃ yojanasatampi haraṇe anāpatti. Acchinnaṃ vā nissaṭṭhaṃ vāti corehi acchinnaṃ vā vinayakammakataṃ vā. Katabhaṇḍanti kataṃ bhaṇḍaṃ kambalakojavasanthatādi yaṃ kiñci antamaso suttakena baddhamattampi. Tenāha ‘‘antamaso’’tiādi. Yo pana tanukapattatthavikantare (pārā. aṭṭha. 2.575) vā āyogaaṃsabaddhakakāyabandhanādīnaṃ antaresu vā pipphalikādīnaṃ malarakkhaṇatthaṃ sipāṭikāyaṃ vā antamaso vātābādhiko kaṇṇacchiddepi lomāni pakkhipitvā gacchati , āpattiyeva. Suttakena pana bandhitvā pakkhittaṃ katabhaṇḍaṭṭhāne tiṭṭhati, veṇiṃ katvā harati, idaṃ nidhānamukhaṃ nāma, āpattiyeva.

Paṭhamappaṭilābhoti attano atthāya eḷakalomānaṃ paṭhamuppatti. Etena acchinnanissaṭṭhappaṭiladdhānaṃ paṭikkhepo. Aññassa ajānantassa yāne pakkhipitvāti (pārā. aṭṭha. 2.572) gacchante rathādike vā hatthipiṭṭhiādīsu vā sāmikassa ajānantasseva ‘‘harissatī’’ti pakkhipitvā. Agacchantepi eseva nayo. Sace pana agacchante rathādimhi vā hatthipiṭṭhiādīsu vā ṭhapetvā ārohitvā sāreti, heṭṭhā vā gacchanto codeti, pakkosanto vā anubandhāpeti, ‘‘aññaṃ harāpetī’’ti (pārā. 575) vacanato anāpatti. Ettha ca ‘‘ajānantassa yāne’’ti iminā jānantassa ce yāne pakkhipati, aññaṃ harāpeti nāmāti dasseti. Aharaṇapaccāharaṇanti haraṇapaccāharaṇānamabhāvo.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

Sakkesūti ‘‘sakyā vata, bho kumārā’’ti (dī. ni. 1.267) udānaṃ paṭicca ‘‘sakyā’’ti laddhanāmānaṃ nivāso ekopi janapado ruḷhisaddena ‘‘sakkā’’ti vuccati, tasmiṃ sakkesu janapade. Chabbaggiyā nāma paṇḍukalohitakādayo chamūlakā, tesaṃ sissā ca.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Jātarūpasikkhāpadavaṇṇanā

Rajatanti na kevalaṃ rūpiyameva idhādhippetaṃ, atha kho yaṃ kiñci vohāragamanīyaṃ kahāpaṇādi ca etaṃ adhippetanti āha ‘‘apicā’’tiādi. Tattha kahāpaṇoti (pārā. aṭṭha. 2.583-584) suvaṇṇamayo vā rūpiyamayo vā pākatiko vā. Lohamāsako nāma tambalohādīhi katamāsako. Dārumāsako nāma sāradārunā vā veḷupesikāya vā antamaso tālapaṇṇenapi rūpaṃ chinditvā katamāsako. Jatumāsako nāma lākhāya vā niyyāsena vā rūpaṃ samuṭṭhāpetvā katamāsako. ‘‘Ye vohāraṃ gacchantī’’ti iminā pana padena yo yo yattha yattha janapade yadā yadā vohāraṃ gacchati, antamaso aṭṭhimayopi cammamayopi rukkhaphalabījamayopi samuṭṭhāpitarūpopi asamuṭṭhāpitarūpopi sabbo saṅgahito. Tadevāti jātarūparajatameva. Hiraññaṃ nāma kahāpaṇo.

‘‘Sādiyatī’’ti vuttamevatthaṃ vibhāveti ‘‘gaṇhitukāmo hotī’’ti. Na kevalaṃ kāyavācāhi paṭikkhittameva paṭikkhittaṃ hoti, atha kho manasāpi paṭikkhittaṃ paṭikkhittameva hotīti āha ‘‘kāyavācāhī’’tiādi. Sace pana kāyavācāhi appaṭikkhipitvā cittena adhivāseti, kāyavācāhi kattabbassa paṭikkhepassa akaraṇato akiriyasamuṭṭhānaṃ kāyavacīdvāre āpattiṃ āpajjati. Manodvāre pana āpatti nāma natthi.

Eko sataṃ (pārā. aṭṭha. 2.583-584) vā sahassaṃ vā pādamūle ṭhapeti ‘‘tuyhidaṃ hotū’’ti, bhikkhu ‘‘nayidaṃ kappatī’’ti paṭikkhipati. Upāsako ‘‘pariccattaṃ mayā tumhāka’’nti gato, añño tattha āgantvā pucchati ‘‘kiṃ, bhante, ida’’nti. Yaṃ tena ca attanā ca vuttaṃ, taṃ ācikkhitabbaṃ. So ce vadati ‘‘gopessāmi, bhante, guttaṭṭhānaṃ dassethā’’ti, sattabhūmikampi pāsādaṃ abhiruhitvā ‘‘idaṃ guttaṭṭhāna’’nti ācikkhitabbaṃ, ‘‘idha nikkhipāhī’’ti na vattabbaṃ. Ettāvatā kappiyañca akappiyañca nissāya ṭhitaṃ hoti, dvāraṃ pidahitvā rakkhantena vasitabbaṃ. Sace kiñci vikkāyikabhaṇḍaṃ pattaṃ vā cīvaraṃ vā āgacchati, ‘‘idaṃ gahessatha, bhante’’ti vutte ‘‘upāsaka, atthi amhākaṃ iminā attho, vatthu ca evarūpaṃ nāma saṃvijjati, kappiyakārako natthī’’ti vattabbaṃ. Sace so vadati ‘‘ahaṃ kappiyakārako bhavissāmi, dvāraṃ vivaritvā dethā’’ti, dvāraṃ vivaritvā ‘‘imasmiṃ okāse ṭhapita’’nti vattabbaṃ, ‘‘imaṃ gaṇhā’’ti na vattabbaṃ. Evañca kappiyañca akappiyañca nissāya ṭhitameva hoti. So cetaṃ gahetvā tassa kappiyabhaṇḍaṃ deti, vaṭṭati. Sace adhikaṃ gaṇhāti, ‘‘na mayaṃ tava bhaṇḍaṃ gaṇhāma, nikkhamāhī’’ti vattabbo.

Saṅghamajjheyevanissajjitabbanti ettha yasmā rūpiyaṃ nāma akappiyaṃ, tasmā ‘‘nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā’’ti na vuttaṃ. Yasmā pana taṃ paṭiggahitamattameva, na tena kiñci kappiyabhaṇḍaṃ cetāpitaṃ, tasmā upāyena paribhogadassanatthaṃ ‘‘saṅghamajjheyeva nissajjitabba’’nti vuttaṃ. Ādi-saddena telādīnaṃ gahaṇaṃ. Soti yo gahaṭṭho ‘‘sappi vā telaṃ vā vaṭṭati upāsakā’’tiādinā nayena vutto, so. Aññena labhitvāti bhikkhunā vā ārāmikena vā attano vassaggena labhitvā. Tato nibbattarukkhacchāyāpīti nissaggiyavatthunā āhaṭabījato nibbattarukkhaparicchedena ṭhitacchāyāpi, paricchedātikkantā pana āgantukattā vaṭṭati. No ce chaḍḍetīti atha neva gahetvā gacchati, na chaḍḍeti, ‘‘kiṃ mayhaṃ iminā byāpārenā’’ti yenakāmaṃ pakkamati. Pañcaṅgasamannāgato ‘‘yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, chaḍḍitāchaḍḍitañca jāneyyā’’ti (pārā. 584) evaṃ vuttapañcaṅgehi samannāgato. Sammannitabboti ‘‘suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ rūpiyachaḍḍakaṃ sammanneyyā’’tiādinā padabhājane vuttāya ñattidutiyakammavācāya sammannitabbo.

Animittaṃ katvā gūthaṃ viya chaḍḍetabbanti patitaṭṭhānaṃ sallakkhaṇavasena nimittaṃ akatvā gūthaṃ viya chaḍḍetabbaṃ, akkhīni nimīletvāva nadiyā vā papāte vā vanagahane vā gūthaṃ viya anapekkhena patitokāsaṃ asamannāharantena pātetabbanti vuttaṃ hoti. Tenāha ‘‘gūthaṃ viya chaḍḍetabba’’nti. Tikapācittiyanti rūpiyasaññivematikaarūpiyasaññīnaṃ vasena tīṇi pācittiyāni. Arūpiye rūpiyasaññinoti kharapattādīsu suvaṇṇādisaññino. Ratanasikkhāpadanayenāti ‘‘ajjhārāme vā ajjhāvasathe vā’’ti (pāci. 505) ettha vuttavidhinā.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Katādivasenāti kataakatakatākatavasena. Suvaṇṇādicatubbidhampi nissaggiyavatthu idha rūpiyaggahaṇena gahitanti āha ‘‘jātarūparajataparivattana’’nti. Idañca ukkaṭṭhaparicchedena vuttanti daṭṭhabbaṃ. Tenāha ‘‘purimasikkhāpadena hī’’tiādi. Parivattananti sāditarūpiyassa parivattanaṃ. Purimanayānusārenāti ‘‘ahaṃ, bhante, nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃ, idaṃ me nissaggiya’’ntiādinā (pārā. 589).

Rūpiyasaṃvohāravatthusminti paṭiggahaṇasseva paṭikkhittattā paṭiggahitaparivattane dosaṃ adisvā rūpiyaparivattane. Tassa vāti parivattitassa vā. Dhanassa vāti attano mūladhanassa vā . Attano vā hi arūpiyena parassa rūpiyaṃ cetāpeyya, attano vā rūpiyena parassa arūpiyaṃ, ubhayathāpi rūpiyasaṃvohāro katova hotīti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

Rūpiyasaṃvohārassa pana heṭṭhāsikkhāpadena gahitattā kappiyabhaṇḍānamevettha gahaṇanti āha ‘‘cīvarādīna’’ntiādi. Tattha cīvarādīnaṃ kappiyabhaṇḍānanti antamaso dasikasuttaṃ upādāya cīvarapiṇḍapātasenāsanagilānapaccayānaṃ yesaṃ kesañci kappiyabhaṇḍānaṃ. Kayaṃ nāma parabhaṇḍassa gahaṇaṃ. Vikkayaṃ nāma attano bhaṇḍassa dānaṃ. Tenāha ‘‘iminā imaṃ dehī’’tiādi. Parassāti ṭhapetvā pañca sahadhammike aññassa. Ettha ca ‘‘ahaṃ, bhante, nānappakārakaṃ kayavikkayaṃ samāpajjiṃ, idaṃ me nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’tiādinā (pārā. 595) nayena nissajjitabbaṃ. Tenāha ‘‘vuttalakkhaṇavasenā’’tiādi. Nanu cettha cīvaradhovane vā kesacchedane vā bhūmisodhanādinavakamme vā parabhaṇḍaṃ attano hatthagataṃ nissajjitabbaṃ nāma natthi, tattha kiṃ kātabbanti āha ‘‘asante pācittiyaṃ desetabbamevā’’ti. Yathā nissaggiyavatthumhi paribhutte vā naṭṭhe vā pācittiyaṃ deseti, evaṃ idhāpi desetabbamevāti adhippāyo.

Idaṃamhākaṃ atthīti idaṃ paṭiggahitaṃ telaṃ vā sappi vā amhākaṃ saṃvijjati. Amhākañca iminā ca iminā ca atthoti amhākañca tadaññena iminā ca iminā ca appaṭiggahitakena attho. ‘‘Rūpiyasaṃvohāre vuttanayamevā’’ti iminā ‘‘tikapācittiyaṃ akayavikkaye kayavikkayasaññino ca vematikassa ca dukkaṭa’’nti imaṃ nayamatidisati.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Eḷakalomavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

Avikappitoti ‘‘imaṃ pattaṃ tuyhaṃ vikappemī’’tiādinā nayena avikappito. Aḍḍhāḷhakodanaṃ gaṇhātīti magadhanāḷiyā dvinnaṃ taṇḍulanāḷīnaṃ odanaṃ gaṇhāti. ‘‘Magadhanāḷi nāma aḍḍhaterasapalā hotī’’ti andhakaṭṭhakathāyaṃ vuttaṃ. ‘‘Sīhaḷadīpe pakatināḷi mahantā, damiḷanāḷi khuddakā, magadhanāḷi pamāṇayuttā, tāya magadhanāḷiyā diyaḍḍhanāḷi ekā sīhaḷanāḷi hotī’’ti (pārā. aṭṭha. 2.602) mahāaṭṭhakathāyaṃ vuttaṃ. Anuttaṇḍulanti pākato ukkantaṃ taṇḍulaṃ uttaṇḍulaṃ, na uttaṇḍulaṃ anuttaṇḍulaṃ. Sabbasambhārasaṅkhatoti jīrakādisabbasambhārehi saṅkhato. Ālopassa catutthabhāgappamāṇaṃ byañjanaṃ ālopassa anurūpabyañjanaṃ.

Evaṃ ukkaṭṭhapattaṃ dassetvā idāni majjhimomakāni dassetuṃ ‘‘ukkaṭṭhato’’tiādimāha. Tatrāyaṃ nayo – sace nāḷikodanādi sabbampi pakkhittaṃ vuttanayeneva heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ majjhimo nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ majjhimomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ majjhimukkaṭṭho nāma patto. Sace pattodanādi sabbampi pakkhittaṃ heṭṭhimarājisamaṃ tiṭṭhati, ayaṃ omako nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ omakomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ omakukkaṭṭho nāma pattoti. Tenāha ‘‘tesampi vuttanayeneva bhedo veditabbo’’ti.

Idāni tesu adhiṭṭhānavikappanānadhiṭṭhānāvikappanupage dassetuṃ ‘‘iccetesū’’tiādimāha. Tattha ukkaṭṭhukkaṭṭhoti ukkaṭṭhato ukkaṭṭho. Tato hi so ‘‘apatto’’ti vutto. Omakomakoti omakato omako. Tato hi so ‘‘apatto’’ti vutto. Ete pana bhājanaparibhogena paribhuñjitabbā, na adhiṭṭhānupagā na vikappanupagā, itare pana satta adhiṭṭhahitvā vā vikappetvā vā paribhuñjitabbā. Tenāha ‘‘sesā satta pattā pamāṇayuttā nāmā’’ti.

Tasmāti yasmā satta pattā pamāṇayuttā, tasmā. Samaṇasāruppena pakkanti ettha ayopatto pañcahi pākehi (pārā. aṭṭha. 2.608) pakko samaṇasāruppena pakko hoti, mattikāpatto dvīhi pākehi. Sace eko pāko ūno hoti, na adhiṭṭhānupago. Yathā ca samaṇasāruppena pakkoyeva adhiṭṭhānupago, tathā ubhopi yaṃ mūlaṃ dātabbaṃ, tasmiṃ dinneyeva adhiṭṭhānupagā. Yadi pana appakampi adinnaṃ hoti, na adhiṭṭhānupagā. Tenāha ‘‘sace panā’’tiādi. ‘‘Kākaṇikamattaṃ nāma diyaḍḍhavīhī’’ti vadanti. Sacepi pattasāmiko vadati ‘‘yadā tumhākaṃ mūlaṃ bhavissati, tadā dassatha, adhiṭṭhahitvā paribhuñjathā’’ti, neva adhiṭṭhānupago hoti. Pākassa hi ūnattā pattasaṅkhaṃ na gacchati. Mūlassa sakalassa vā ekadesassa vā adinnattā sakabhāvaṃ na upeti, aññasseva santako hoti. Tasmā pāke ca mūle ca niṭṭhiteyeva adhiṭṭhānupago hoti. Yo adhiṭṭhānupago, sveva vikappanupago ca. Tenāha ‘‘apaccuddharantenā’’tiādi. Apaccuddharantena vikappetabboti purāṇapattaṃ apaccuddharantena navo patto vikappetabboti attho, ṭhapetabboti adhippāyo. Kaṅgusitthanti sattannaṃ dhaññānaṃ lāmakadhaññasitthanti āha ‘‘kaṅgusitthanikkhamanamattena chiddenā’’ti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

Assāti imassa pattassa. Tena ūnapañcabandhanenāti tena ūnapañcabandhanena pattena upalakkhito hutvāti attho. Ūnapañcabandhano hi patto ettha lakkhaṇabhāvena gahito. Tenevāha ‘‘itthambhūtassa lakkhaṇe karaṇavacana’’nti. Tattha itthambhūtassāti kañci pakāraṃ pattassa. Lakkhīyate anenāti lakkhaṇaṃ, tasmiṃ karaṇavacanaṃ, tatiyāvibhattīti attho. ‘‘Pakāro’’ti ca sāmaññassa bhedako viseso vuccati. Tathā hi ūnapañcabandhanena pattenāti ettha bhikkhubhāvasāmaññassa ūnapañcabandhanapattabhāvo pakāro, taṃ bhikkhu āpanno, tassa patto lakkhaṇaṃ. Yadi aparipuṇṇapañcabandhano patto ūnapañcabandhano nāma hoti, atha kasmā imassa padabhājaniyaṃ abandhanopi vuttoti āha ‘‘tatthā’’tiādi. Tattha tatthāti vākyopaññāse. Bandhanokāse sati vā asati vā bandhanavirahito patto abandhano, pañcabandhanānaṃ okāso assāti pañcabandhanokāso. Apattoti patto nāma na hotīti attho, pākatikaṃ kātuṃ asamatthoti vuttaṃ hoti. Idañca aññassa viññāpane kāraṇavacanaṃ. Tenāha ‘‘tasmā aññaṃ viññāpetuṃ vaṭṭatī’’ti.

Bandhanañca nāmetaṃ yasmā bandhanokāse sati hoti, asati na hoti, tasmā tassa lakkhaṇaṃ, bandhanavidhiñca dassetuṃ ‘‘yasmiṃ panā’’tiādi vuttaṃ. Mukhavaṭṭisamīpe pana pattavedhakena vijjhiyamāne kapālassa bahalattā bhijjati, tasmā heṭṭhā vijjhitabbo. Tenāha ‘‘heṭṭhimapariyante’’tiādi. Sukhumaṃ vā chiddaṃ katvā bandhitabboti sukhume chidde tipupaṭṭādīhi payojanaṃ natthi, suttaṃ pakkhipitvāva adhiṭṭhātabboti adhippāyo. Na kevalaṃ tipusuttakādināva bandhitabboti āha ‘‘phāṇita’’ntiādi. Phāṇitaṃ jhāpetvā pāsāṇacuṇṇenāti pāsāṇacuṇṇena saddhiṃ phāṇitaṃ pacitvā tathāpakkena pāsāṇacuṇṇenāti attho. Nissajjitabboti ‘‘ayaṃ me, bhante, patto ūnapañcabandhanena pattena cetāpito nissaggiyo, imāhaṃ saṅghassa nissajjāmī’’ti (pārā. 613) nissajjitabbo. Tenāha ‘‘nissajjantenā’’tiādi. Sammatenāti –

‘‘Suṇātu me, bhante, saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammanneyya, esā ñatti . Suṇātu me, bhante, saṅgho, saṅgho itthannāmaṃ bhikkhuṃ pattaggāhāpakaṃ sammannati, yassāyasmato khamati itthannāmassa bhikkhuno pattaggāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu pattaggāhāpako, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī’’ti (pārā. 614) –

Evaṃ padabhājane vuttāya ñattidutiyakammavācāya sammatena. Pattassa vijjamānaguṇaṃ vatvāti ‘‘ayaṃ, bhante, patto pamāṇayutto sundaro therānurūpo’’tiādinā (pārā. aṭṭha. 2.615) vijjamānānisaṃsaṃ vatvā. Pattapariyantoti pariyante ṭhitapatto. Adeseti mañcapīṭhacchattanāgadantakādike adese. Pattassa hi nikkhipanadeso ‘‘anujānāmi, bhikkhave, ādhāraka’’ntiādinā nayena khandhake vuttoyeva. Aparibhogenāti yāgurandhanarajanapacanādinā ayuttaparibhogena. Antarāmagge pana byādhimhi uppanne aññasmiṃ bhājane asati mattikāya limpitvā yāguṃ pacituṃ, udakaṃ vā tāpetuṃ vaṭṭati. Vissajjetīti aññassa deti. Sace pana saddhivihāriko vā antevāsiko vā aññaṃ varapattaṃ ṭhapetvā ‘‘ayaṃ mayhaṃ sāruppo, ayaṃ therassā’’ti gaṇhāti, vaṭṭati. Añño vā taṃ gahetvā attano pattaṃ deti, vaṭṭati. ‘‘Mayhameva pattaṃ āharā’’ti vattabbakiccaṃ natthi.

Ñātakappavāriteti ettha saṅghavasena pavāritaṭṭhāne pañcabandhaneneva vaṭṭati, puggalavasena pana pavāritaṭṭhāne ūnapañcabandhanenāpi. Akataviññatti nāma ‘‘vada, bhante, paccayenā’’ti evaṃ akataṭṭhāne viññatti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

Uggahetvāti uggahitakaṃ katvā, appaṭiggahitaṃ sayameva gahetvāti attho. Sattāhātikkamepi anāpattikatā cettha anajjhoharaṇīyataṃ āpannattāti veditabbaṃ. Kasmā etena idaṃ dassitaṃ hotīti āha ‘‘tāni hī’’tiādi. Bhisakkassa imāni tena anuññātattāti bhesajjāni, yesaṃ kesañci sappāyānametaṃ adhivacanaṃ. Tenāha ‘‘bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārānī’’ti. Idāni sattāhakālikaṃ nissaggiyavatthubhūtaṃ sappinavanītaṃ dassetuṃ ‘‘sappi nāma gavādīna’’ntiādi vuttaṃ. Ādisaddena ajikādīnaṃ gahaṇaṃ. ‘‘Yesaṃ maṃsaṃ kappatī’’ti iminā pākaṭehi goajikādīhi aññānipi migarohitādīni saṅgaṇhāti. Yesañhi khīraṃ atthi, sappipi tesaṃ atthiyeva. Taṃ pana sulabhaṃ vā hotu, dullabhaṃ vā, asaṃmohatthaṃ vuttaṃ. Makkhikāmadhumevāti khuddakabhamaramadhukarīhi tīhi makkhikāhi kataṃ madhumeva. Ucchurasanti suddhodakasambhinnānaṃ vasena duvidhampi ucchurasaṃ. ‘‘Agilānassa guḷodaka’’nti (mahāva. 284) pana uddissa anuññātattā udakasambhinno agilānassa vaṭṭati. ‘‘Avatthukapakkā vā’’ti iminā savatthukapakkā na vaṭṭatīti dasseti. Mahāpaccariyaṃ pana ‘‘etaṃ savatthukapakkaṃ vaṭṭati, no vaṭṭatīti pucchaṃ katvā ucchuphāṇitaṃ pacchābhattaṃ novaṭṭanakaṃ nāma natthī’’ti vuttaṃ, taṃ yuttanti samantapāsādikāyaṃ (pārā. aṭṭha. 2.623) vuttaṃ. Ucchuvikatīti ucchumhā nibbattā rasalasikādikā. Pakatattānaṃ paṭiniddesattā taṃ-saddassa tena pakatānaṃ bhesajjānaṃ eva gahaṇaṃ, na tesaṃ vatthūnanti āha ‘‘tāni bhesajjānī’’tiādi. Na tesaṃ vatthūnīti tesaṃ sappiādīnaṃ kāraṇāni khīrādīni appaṭiggahetvāti attho.

Vasātelanti (pārā. aṭṭha. 2.623) ‘‘anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasa’’nti (mahāva. 262) evaṃ anuññātavasānaṃ telaṃ. Yānīti yāni bhesajjāni. ‘‘Anujānāmi, bhikkhave, vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti evaṃ telatthaṃ vasāpaṭiggahaṇassa anuññātattā ‘‘vasātelaṃ panā’’tiādi vuttaṃ. Kāleti purebhattaṃ. Saṃsaṭṭhanti parissāvitaṃ. Tasmāti yasmā anuññātaṃ, tasmā. ‘‘Acchavasa’’nti vacanena ṭhapetvā manussavasaṃ sabbesaṃ akappiyamaṃsānaṃ vasāya anuññātattā ‘‘ṭhapetvā manussavasa’’nti vuttaṃ.

Sāmaṃ pacitvāti kāleyeva sāmaṃ pacitvā. Nibbattitatelampīti kāleyeva attanā vivecitatelampi. Tividhampi cetaṃ kāleyeva vaṭṭati. Vuttampi cetaṃ ‘‘kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, anāpattī’’ti. Pacchābhattaṃ pana paṭiggahetuṃ vā kātuṃ vā na vaṭṭatiyeva. Vuttampi cetaṃ ‘‘vikāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce, bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsaṭṭhaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassā’’ti (mahāva. 262). ‘‘Sattāhaṃ nirāmisaparibhogena vaṭṭatī’’ti iminā pana ‘‘kāle paṭiggahitaṃ kāle nippakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjitu’’nti idaṃ nirāmisaparibhogaṃ sandhāya vuttanti dasseti.

Yaṃ panettha (pārā. aṭṭha. 2.623) sukhumarajasadisaṃ maṃsaṃ vā nhāru vā aṭṭhi vā lohitaṃ vā hoti, taṃ abbohārikaṃ. Sace pana anupasampanno tāya paṭiggahitavasāya telaṃ katvā deti, taṃ kathanti āha ‘‘anupasampannenā’’tiādi. Tadahūti yasmiṃ ahani paṭiggahitaṃ, tadahu. Pacchābhattato paṭṭhāya pana sattāhaṃ nirāmisameva vaṭṭati. Tatrāpi abbohārikaṃ abbohārikameva. Yāvakālikavatthūnaṃ aññesaṃ vatthuṃ pacituṃ na vaṭṭatīti sambandho. Tattha yāvakālikavatthūnanti yāvakālikaṃ vatthu etesanti yāvakālikavatthūni, tesaṃ, yāvakālikavatthumantānanti attho. Aññesanti vasātelato aññesaṃ sappiādīnaṃ. Vatthunti khīrādikaṃ yāvakālikabhūtaṃ vatthuṃ, pacituṃ na vaṭṭatiyeva, sāmaṃpākattāti adhippāyo.

Nibbattitasappiṃ vāti yāvakālikavatthuto vivecitasappiṃ vā. Yathā tattha dadhigataṃ vā takkagataṃ vā khayaṃ gamissati, evaṃ jhāpitaṃ vāti attho. Navanītaṃ vāti takkabindūnipi dadhiguḷikāyopi apanetvā sudhotanavanītaṃ pacituṃ vaṭṭati sāmaṃpakkābhāvatoti adhippāyo. Yadi sayaṃpacitasattāhakālikena saddhiṃ āmisaṃ bhuñjati, taṃ āmisaṃ sayaṃpacitasattāhakālikena missitaṃ attano yāvakālikabhāvaṃ sattāhakālikena gaṇhāpeti. Tathā ca yāvakālikaṃ apakkampi sayaṃpakkabhāvaṃ upagacchatīti ‘‘taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭatī’’ti vuttaṃ. Yathā sayaṃpakkasattāhakālikaṃ vasātelaṃ, sayaṃbhajjitasāsapādiyāvajīvikavatthūnaṃ telañca sāmisaṃ tadahupurebhattampi na vaṭṭati, tathā navanītasappīti veditabbaṃ. Vuttañca –

‘‘Yāvakālikaādīni , saṃsaṭṭhāni sahattanā;

Gāhāpayanti sabbhāva’’nti ca;

‘‘Teheva bhikkhunā pattaṃ, kappate yāvajīvikaṃ;

Nirāmisaṃva sattāhaṃ, sāmise sāmapākatā’’ti ca.

Khīrāditoti ettha ādisaddena tilādīnaṃ gahaṇaṃ. Sāmisānipīti na kevalaṃ nirāmisānevāti attho. Pacchābhattato pana paṭṭhāya na vaṭṭantiyeva. Sattāhātikkamepi anāpatti savatthukānaṃ paṭiggahitattā. ‘‘Tāni paṭiggahetvā’’ti (pārā. 622) hi vuttaṃ. Tenāha ‘‘pacchābhattato paṭṭhāyā’’tiādi. Pacchābhattaṃ paṭiggahitakehi kataṃ pana abbhañjanādīsu upanetabbaṃ, purebhattampi ca uggahitakehi kataṃ. Ubhayesampi sattāhātikkamepi anāpatti. Antosattāheti sattāhabbhantare. Abbhañjanādīnanti ettha ādisaddena muddhanitelaarumakkhanagharadhūpanādīnaṃ gahaṇaṃ. Adhiṭṭhahitvāti ‘‘idāni na mayhaṃ ajjhoharaṇatthāya bhavissati, idaṃ sappi ca telañca vasā ca muddhanitelatthaṃ vā abbhañjanatthaṃ vā bhavissati, madhu arumakkhanatthaṃ vā phāṇitaṃ gharadhūpanatthaṃ vā bhavissatī’’ti evaṃ cittaṃ uppādetvā.

Ko panettha yāvakālikayāvajīvikavatthūsu visesoti āha ‘‘yāvajīvikānī’’tiādi. Yāva aruṇassa uggamanā tiṭṭhatīti sattamadivase katatelaṃ sace yāva aruṇuggamanā tiṭṭhatīti attho. Pāḷiyaṃ anāgatasappiādīnanti ettha tāva migarohitādīnaṃ sappi pāḷiyaṃ anāgatasappi, tathā navanītaṃ, nāḷikeranimbakosambakaramandasāsapaādīnaṃ telaṃ pana pāḷiyaṃ anāgatatelaṃ, tathā madhukapupphaphāṇitaṃ pāḷiyaṃ anāgataphāṇitanti veditabbaṃ. Na sabbaṃ madhukapupphaphāṇitaṃ phāṇitagatikanti āha ‘‘sītudakenā’’tiādi. Sītudakena katanti madhukapupphāni sītudake pakkhipitvā amadditvā puppharase udakagate sati taṃ udakaṃ gahetvā pacitvā kataṃ. ‘‘Phāṇitagatikamevā’’ti iminā sattāhakālikanti dasseti, na pana nissaggiyavatthunti. Tasmā sattāhaṃ atikkāmayato dukkaṭanti veditabbaṃ. Vuttampi cetaṃ samantapāsādikāyaṃ sītudakena kataṃ madhukapupphaphāṇitaṃ purebhattaṃ sāmisaṃ vaṭṭati , pacchābhattato paṭṭhāya sattāhaṃ nirāmisameva, sattāhātikkame vatthugaṇanāya dukkaṭa’’nti. Sace pana khīraṃ pakkhipitvā kataṃ, yāvakālikaṃ. Khaṇḍasakkharaṃ pana khīrajallikaṃ apanetvā sodhenti, tasmā vaṭṭati, ambajambupanasakadalikhajjuriciñcādīnaṃ sabbesaṃ yāvakālikaphalānaṃ phāṇitaṃ yāvakālikamevāti āha ‘‘ambaphāṇitādīni yāvakālikānī’’ti.

Kāyikaparibhogaṃ vaṭṭatīti kāyassa vā kāye aruno vā makkhanaṃ vaṭṭati, ajjhoharituṃ pana na vaṭṭati. Yanti sattāhātikkantaṃ bhesajjaṃ. Nirapekkho pariccajitvāti anapekkho sāmaṇerassa datvā. Tanti evaṃ pariccajitvā puna laddhabhesajjaṃ. Evañhi dinnaṃ bhesajjaṃ sace so sāmaṇero abhisaṅkharitvā vā anabhisaṅkharitvā vā tassa bhikkhuno dadeyya, gahetvā natthukammaṃ vā kātabbaṃ, aññaṃ vā kañci paribhogaṃ. Tenāha ‘‘ajjhoharitumpi vaṭṭatī’’ti. Sace so bālo hoti, dātuṃ na jānāti, aññena bhikkhunā vattabbo ‘‘atthi te, sāmaṇera, bhesajja’’nti, ‘‘āma, bhante, atthī’’ti. ‘‘Āhara, therassa bhesajjaṃ karissāmā’’ti, evampi vaṭṭati. Vatthugaṇanāyāti sappiādivatthugaṇanāya ceva sappipiṇḍādivatthugaṇanāya ca. Missitesu pana ekaṃ nissaggiyaṃ pācittiyaṃ. Ettha ca ‘‘idaṃ me, bhante, bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti (pārā. 623) nissajjanavidhānaṃ veditabbaṃ.

Sādhāraṇapaññatti. Sattāhaṃ anatikkantepi atikkantasaññino ceva vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvissajjitānaṭṭhāvinaṭṭhādaḍḍhāviluttesu adhiṭṭhitādisaññino. Antosattāhaṃ adhiṭṭhite, vissajjite, naṭṭhe, vinaṭṭhe, daḍḍhe, acchinne, vissāsena gahite ummattakādīnañca anāpatti. Ācāravipatti. Sappiādīnaṃ attano santakatā, gaṇanupagatā, sattāhātikkamoti imānettha tīṇi aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedanaṃ. Tenāha ‘‘sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabba’’nti (kaṅkhā. aṭṭha. kathinasikkhāpadavaṇṇanā).

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

Pacchimamāsassapaṭhamadivasato paṭṭhāyāti jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya. Tāvāti tāva parimāṇe kāle. Jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kattikapuṇṇamā, imasmiṃ pañcamāseti attho. Kālo vassikasāṭikāyātiādināti ettha ādisaddena ‘‘samayo vassikasāṭikāya, aññepi manussā vassikasāṭikacīvaraṃ dentī’’ti (pārā. 628) imesaṃ gahaṇaṃ. Detha me vassikasāṭikacīvarantiādikāyāti ettha ādisaddena pana ‘‘āharatha me vassikasāṭikacīvaraṃ, parivattetha me vassikasāṭikacīvaraṃ, cetāpetha me vassikasāṭikacīvara’’nti imesaṃ gahaṇaṃ. Attano aññātakaappavāritesu tadubhayaṃ karontassa kiṃ hotīti āha ‘‘aññātakaappavāritaṭṭhāne’’tiādi. ‘‘Vattabhede dukkaṭa’’nti idaṃ vassikasāṭikaṃ pubbe adente sandhāya vuttaṃ. Ye pana pubbepi denti, tesu vattabhedo natthi. Vuttañhi samantapāsādikāyaṃ ‘‘ye manussā pubbepi vassikasāṭikacīvaraṃ denti, ime pana sacepi attano aññātakaappavāritā honti, vattabhedo natthi tesu satuppādakaraṇassa anuññātattā’’ti (pārā. aṭṭha. 2.628). Aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyanti ‘‘yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiya’’nti (pārā. 518) iminā sikkhāpadena nissaggiyaṃ pācittiyaṃ. Idaṃ pana pakatiyā vassikasāṭikadāyakesupi hotiyeva.

Gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāyāti ettha jeṭṭhamūlakāḷapakkhūposathassa pacchimapāṭipadadivasato paṭṭhāya yāva āsāḷhipuṇṇamā, ayamaddhamāso gimhānaṃ pacchimaddhamāso nāma, tassa paṭhamadivasato paṭṭhāyāti attho, addhamāsassa paṭhamapāṭipadadivasato paṭṭhāyāti vuttaṃ hoti. Kattikamāsassa pacchimadivaso nāma pacchimakattikamāsassa puṇṇamā. Ettāvatāti ‘‘māso seso gimhānanti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, addhamāso seso gimhānanti katvā nivāsetabba’’nti ettakena gaṇanena. Pariyesanakkhettanti pariyesanassa khettaṃ. Etasmiñhi māse vassikasāṭikaṃ aladdhaṃ pariyesituṃ vaṭṭati. Karaṇanivāsanakkhettampīti karaṇakkhettañceva nivāsanakkhettañca. Pi-saddena pariyesanakkhettaṃ sampiṇḍeti. Etasmiñhi addhamāse pariyesituṃ, kātuṃ, nivāsetuñca vaṭṭati, adhiṭṭhātuṃyeva na vaṭṭati. Yaṃ pana samantapāsādikāyaṃ katthaci potthake ‘‘jeṭṭhamūlapuṇṇamāsiyā pacchimapāṭipadadivasato paṭṭhāya yāva kālapakkhuposatho, ayameko addhamāso pariyesanakkhettañceva karaṇakkhettañca. Etasmiñhi antare vassikasāṭikaṃ aladdhaṃ pariyesituṃ , laddhaṃ kātuñca vaṭṭati, nivāsetuṃ, adhiṭṭhātuñca na vaṭṭatī’’ti (pārā. aṭṭha. 2.628) vacanaṃ dissati, taṃ pamādalikhitaṃ mātikāya virodhatoti daṭṭhabbaṃ. ‘‘Addhamāso seso gimhānanti katvā nivāsetabba’’nti (pārā. 627) hi pāḷi. Sabbampīti pariyesanaṃ, karaṇaṃ, nivāsanaṃ, adhiṭṭhānañcāti sabbampi. Iminā ime cattāro māsā pariyesanakaraṇanivāsanādhiṭṭhānānaṃ catunnampi khettanti dasseti. Etesu hi catūsu māsesu aladdhaṃ pariyesituṃ, laddhaṃ kātuṃ, nivāsetuṃ, adhiṭṭhātuñca vaṭṭati.

Vassaṃ ukkaḍḍhīyatīti saṃvaccharaṃ uddhaṃ kaḍḍhīyati vaḍḍhīyati, āruyhatīti attho, vassānassa paṭhamamāsaṃ ukkaḍḍhitvā gimhānaṃ pacchimamāsameva karontīti vuttaṃ hoti. Vassūpanāyikadivase adhiṭṭhātabbāti vassānato pubbeyeva dasāhassa atikkantattā vassūpanāyikadivaseyeva adhiṭṭhātabbā. Tañhi divasaṃ atikkāmetuṃ na vaṭṭati. Antovasse pana laddhā ceva niṭṭhitā ca tasmiṃyeva antovasse laddhadivasato paṭṭhāya dasāhaṃ nātikkāmetabbā, dasāhātikkame niṭṭhitā pana tadaheva adhiṭṭhātabbā. Dasāhe appahonte cīvarakālaṃ nātikkāmetabbā. Ayaṃ tāva katāya parihāro. Akatāya pana ko parihāroti āha ‘‘sace’’tiādi. Ekāhampi na labhati ito aññassa parihārassābhāvatoti adhippāyo.

So kuto hotīti āha ‘‘yāva hemantassa paṭhamadivaso’’ti, jeṭṭhamūlapuṇṇamāsito paṭṭhāya yāva kattikapuṇṇamāsiyā pacchimapāṭipadadivaso, tāvāti attho. Etesu sattasu piṭṭhisamayamāsesūti paṭilomakkamena vuttesu kattikapuṇṇamāsiyā pacchimapāṭipadādīsu jeṭṭhamūlapuṇṇamāsāvasānesu etesu sattasu piṭṭhisamayanāmakesu māsesu. Satuppādakaraṇenāti ‘‘kālo vassikasāṭikāyā’’tiādinā nayena satuppādakaraṇena. Viññāpentassāti ‘‘detha me vassikasāṭikacīvara’’ntiādinā (pārā. 628) nayena viññattiṃ karontassa. Tena sikkhāpadena anāpattīti aññātakaviññattisikkhāpadena anāpatti, iminā pana sikkhāpadena āpattiyeva asamayattā. Vuttañhetaṃ bhadantabuddhadattācariyena

‘‘Katvā pana satuppādaṃ, vassasāṭikacīvaraṃ;

Nipphādentassa bhikkhussa, samaye piṭṭhisammate.

‘‘Hoti nissaggiyāpatti, ñātakāññātakādino;

Tesuyeva ca viññattiṃ, katvā nipphādane tathā’’ti.

Ettha ca ‘‘idaṃ me, bhante, vassikasāṭikacīvaraṃ atirekamāse sese gimhāne pariyiṭṭhaṃ atirekaddhamāse sese gimhāne katvā paridahitaṃ nissaggiya’’nti iminā (pārā. 628) nayena nissajjanavidhānaṃ veditabbaṃ.

Vassikasāṭikapariyesanavatthusminti paṭikacceva vassikasāṭikapariyesanavatthusmiṃ. Tikapācittiyanti atirekamāsaddhamāsesu atirekasaññivematikaūnakasaññīnaṃ pariyesananivāsanavasena tīṇi pācittiyāni, ekasesaniddeso cāyaṃ, sāmaññaniddeso vā. Ūnakamāsaddhamāsesūti ūnakamāse ceva ūnakaddhamāse ca. Atirekasaññino, vematikassa vā dukkaṭanti ettha ‘‘pariyesananivāsanaṃ karontassā’’ti pāṭhaseso. Idaṃ vuttaṃ hoti – ‘‘ūnakamāse sese gimhāne atirekasaññino, vematikassa vā pariyesantassa dukkaṭaṃ, ūnakaddhamāse sese gimhāne ca atirekasaññino, vematikassa vā nivāsentassa dukkaṭa’’nti. ‘‘Tathā’’ti iminā dukkaṭaṃ atidisati, tañca dukkaṭaṃ udakaphusitagaṇanāya akatvā nhānapariyosānavasena payoge payoge kāretabbaṃ, tañca kho vivaṭaṅgaṇe ākāsato patitaudakeneva nhāyantassa, na nhānakoṭṭhakavāpiādīsu ghaṭehi āsittūdakena nhāyantassa. Tenevāha ‘‘satiyā vassikasāṭikāyā’’tiādi. Pokkharaṇiyādīsu pana naggassa nhāyantassa anāpattīti sambandho, pokkharaṇiyādīsu pana satiyāpi vassikasāṭikāya naggassa nhāyantassa natthi dukkaṭāpattīti attho.

Evaṃ antarāpattiyā anāpattiṃ dassetvā idāni nissaggiyena anāpattiṃ dassetuṃ ‘‘acchinnacīvarassā’’tiādi vuttaṃ. Tattha acchinnacīvarassāti acchinnasesacīvarassa. Tassāpi asamaye nivāsato anāpatti. Esa nayo naṭṭhacīvarassa vāti etthāpi. Yathā cettha nivāsentānaṃ tesaṃ anāpatti, evaṃ tattha pariyesantānampīti daṭṭhabbaṃ. Ettha pana mahagghavassikasāṭikaṃ ṭhapetvā nhāyantassa corūpaddavo āpadā nāmāti āha ‘‘anivattha’’ntiādi. Āpadāsu vā nivāsayatoti āpadāsu vijjamānāsu asamaye nivāsentassa. Yaṃ pana samantapāsādikāyaṃ ‘‘acchinnacīvarassāti etaṃ vassikasāṭikaṃyeva sandhāya vuttaṃ. Tesañhi naggānaṃ kāyovassāpane anāpatti. Ettha ca mahagghavassikasāṭikaṃ nivāsetvā nhāyantassa corūpaddavo āpadā nāmā’’ti acchinnacīvarādino nissaggiyena anāpattiṃ adassetvā naggassa nhāyato dukkaṭeneva anāpattidassanaṃ, taṃ yuttaṃ viya na dissati. Sabbasikkhāpadesu hi mūlāpattiyā eva āpattippasaṅge anāpattidassanatthaṃ anāpattivāro ārabhīyati, na antarāpattiyāti, tasmā upaparikkhitabbaṃ. Sacīvaratāti antaravāsakauttarāsaṅgehi sacīvaratā.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

‘‘Datvā’’ti yaṃ kiñci paccāsīsamānasseva dānamiha adhippetaṃ, na nissaṭṭhadānanti āha ‘‘veyyāvaccādīnī’’tiādi. Sakasaññāyāti ‘‘saka’’nti saññāya. Iminā pārājikābhāvaṃ dasseti. Cajitvā dinnampi hi sakasaññāya gaṇhato natthi pārājikaṃ. Acchindantassāti ekato abaddhāni, visuṃ ṭhapitāni ca bahūni acchindato, ‘‘saṅghāṭiṃ āhara, uttarāsaṅgaṃ āharā’’ti evaṃ āharāpayato ca. Tenāha ‘‘vatthugaṇanāya āpattiyo’’ti. ‘‘Mayā dinnāni sabbāni āharā’’ti vadatopi ekavacaneneva sambahulā āpattiyo. Ekaṃ cīvaraṃ pana ekābaddhāni ca bahūni acchindato ekā āpatti. ‘‘Acchindā’’ti āṇattiyā dukkaṭanti ‘‘mayā dinnāni sabbāni gaṇhā’’ti āṇattiyā ekaṃ dukkaṭaṃ, acchinnesu pana ekavacaneneva sambahulā pācittiyo. Tenāha ‘‘acchinnesu vatthugaṇanāya āpattiyo’’ti. Acchinnesūti tenāṇattena acchinnesu cīvaresu. Yattha pana potthakesu ‘‘acchinnesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo’’ti pāṭho, tattha yattakāni āṇattānīti yattakāni cīvarāni gaṇhituṃ āṇattānīti attho. Yaṃ pana samantapāsādikāyaṃ ‘‘cīvaraṃ ‘gaṇhā’ti āṇāpeti, ekaṃ dukkaṭaṃ. Āṇatto bahūni gaṇhāti, ekaṃ pācittiya’’nti (pārā. aṭṭha. 2.633) vuttaṃ, taṃ ekābaddhaṃ sandhāya. Evañca katvā samantapāsādikāya saddhiṃ imāya aṭṭhakathāya na koci virodho. Sace pana ‘‘saṅghāṭiṃ gaṇha, uttarāsaṅgaṃ gaṇhā’’ti āṇāpeti, vācāya vācāya dukkaṭaṃ. Acchinnesu vatthugaṇanāya āpattiyo. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ bhikkhussa sāmaṃ datvā acchinnaṃ nissaggiya’’nti (pārā. 633) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Tikapācittiyanti upasampanne upasampannasaññivematikaanupasampannasaññīnaṃ vasena tīṇi pācittiyāni. Aññaṃ parikkhāranti pattādiṃ aññaṃ parikkhāraṃ, antamaso sūcimpīti attho. Na kevalaṃ anupasampannassa cīvaraṃyeva acchindato dukkaṭanti āha ‘‘anupasampannassa cā’’tiādi. Tattha yaṃ kiñcīti cīvaraṃ vā hotu, pattādi, yaṃ kiñci parikkhāraṃ vā. Tassa vissāsaṃ gaṇhantassāti yassa dinnaṃ, tassa vissāsena gaṇhantassa, tatiyatthe cetaṃ upayogavacanaṃ. Upasampannatāti acchindanasamaye upasampannabhāvo. Kiñcāpi upasampannabhāvo pāḷiyaṃ, mātikaṭṭhakathāyañca dānaggahaṇesu dissati, tathāpi anupasampannakāle cīvaraṃ datvā upasampannakāle acchindantassa āpattito acchindanakāleyeva upasampannatā aṅganti veditabbaṃ.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

Chabbidhaṃ khomasuttādinti ‘‘suttaṃ nāma cha suttāni khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga’’nti (pārā. 638) evaṃ vuttaṃ chabbidhaṃ khomasuttādiṃ. Tattha khomanti (pārā. aṭṭha. 2.636-38) khomavākehi katasuttaṃ. Kappāsikanti kappāsato nibbattaṃ. Koseyyanti kosiyaṃsūhi kantitvā katasuttaṃ. Kambalanti eḷakalomasuttaṃ. Sāṇanti sāṇavākena katasuttaṃ. Bhaṅganti pāṭekkaṃ vākasuttamevāti eke. Pañcahipi missetvā katasuttaṃ pana ‘‘bhaṅga’’nti veditabbaṃ. Tesaṃ anulomanti tesaṃ khomādīnaṃ anulomaṃ dukūlaṃ pattuṇṇaṃ somārapaṭṭaṃ cīnapaṭṭaṃ iddhijaṃ devadinnanti chabbidhaṃ suttaṃ.

Turīti vāyanūpakaraṇo eko daṇḍo, vītavītaṭṭhānaṃ yattha saṃharitvā ṭhapenti. Vemanti vāyanūpakaraṇo eko daṇḍo, suttaṃ pavesetvā yena ākoṭento ghanabhāvaṃ sampādenti. Tassa sabbappayogesu dukkaṭanti tantavāyassa ye te turivemasajjanādikā payogā, tesu sabbesu payogesu bhikkhussa dukkaṭaṃ, tassa tantavāyassa payoge payoge bhikkhussa dukkaṭanti vuttaṃ hoti. Turiādīnaṃ abhāve tesaṃ karaṇatthaṃ vāsipharasuādīnaṃ maggananisānarukkhacchedanādisabbappayogepi eseva nayo. Tantūnaṃ attano santakattā vītavītaṭṭhānaṃ paṭiladdhameva hotīti āha ‘‘paṭilābhena nissaggiyaṃ hotī’’ti, vikappanupagapacchimacīvarappamāṇe vīte nissaggiyaṃ hotīti vuttaṃ hoti. Teneva vakkhati ‘‘dīghato vidatthimatte, tiriyañca hatthamatte vīte nissaggiyaṃ pācittiya’’nti. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ sāmaṃ suttaṃ viññāpetvā tantavāyehi vāyāpitaṃ nissaggiya’’nti iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Tenevāti viññāpitatantavāyeneva. Evaṃ idha dukkaṭanti idhāpi tantavāyeneva dīghato vidatthimatte, tiriyaṃ hatthamatte vīte dukkaṭanti attho. Akappiyasuttamayeti viññāpitasuttamaye. Itarasminti aviññattisuttamaye paricchede. Tato ce ūnatarāti vuttappamāṇato ce ūnatarā, antamaso (pārā. aṭṭha. 2.636-638) acchimaṇḍalappamāṇāpīti adhippāyo. Kappiyatantavāyenapi akappiyasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ, evamidha dukkaṭaṃ. Teneva kappiyañca akappiyañca suttaṃ vāyāpentassa sace pacchimacīvarappamāṇā vā ūnakā vā akappiyasuttaparicchedā honti, tesu paricchedagaṇanāya dukkaṭaṃ. Kappiyasuttaparicchedesu anāpatti. Atha ekantarikena vā suttena, dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pamāṇayutte paricchede paricchede dukkaṭaṃ.

Yadi pana (pārā. aṭṭha. 2.636-638) dve tantavāyā honti eko kappiyo eko akappiyo, suttañca akappiyaṃ, te ce vārena vinanti, akappiyatantavāyena vīte pamāṇayutte paricchede paricchede pācittiyaṃ, ūnatare dukkaṭaṃ. Itarena vīte ubhayattha dukkaṭaṃ. Sace dvepi vemaṃ gahetvā ekato vinanti, pamāṇayutte paricchede paricchede pācittiyaṃ. Atha suttaṃ kappiyaṃ, cīvarañca kedārabaddhādīhi saparicchedaṃ, akappiyatantavāyena vīte paricchede paricchede dukkaṭaṃ, itarena vīte anāpatti. Sace dvepi ekato vinanti, pamāṇayutte paricchede paricchede dukkaṭaṃ. Atha suttampi kappiyañca akappiyañca, te ce vārena vinanti, akappiyatantavāyena akappiyasuttamayesu pacchimacīvarappamāṇesu paricchedesu vītesu paricchedagaṇanāya pācittiyaṃ, ūnataresu kappiyasuttamayesu ca dukkaṭaṃ. Kappiyatantavāyena akappiyasuttamayesu pamāṇayuttesu vā ūnakesu vā dukkaṭameva, kappiyasuttamayesu anāpatti.

Atha ekantarikena vā suttena, dīghato vā akappiyaṃ tiriyaṃ akappiyaṃ katvā vinanti, ubhopi vā te vemaṃ gahetvā ekato vinanti, aparicchede cīvare pamāṇayutte paricchede paricchede dukkaṭaṃ, saparicchede paricchedavasena dukkaṭāni. Tenāha ‘‘eteneva upāyenā’’tiādi.

Ettha ca tantavāyo tāva aññātakaappavāritato viññattiyā laddho akappiyo, seso kappiyo. Suttampi sāmaṃ viññāpitaṃ akappiyaṃ, sesaṃ, ñātakādivasena uppannañca kappiyanti veditabbaṃ. Tikapācittiyanti vāyāpite vāyāpitasaññivematikaavāyāpitasaññīnaṃ vasena tīṇi pācittiyāni. Cīvaratthāya viññāpitasuttanti sāmaṃ vā aññena vā cīvaratthāya viññāpitasuttaṃ . Kiñcāpi pāḷiyaṃ ‘‘sāmaṃ suttaṃ viññāpetvā’’ti vuttaṃ, tathāpi idha ‘‘cīvaratthāya sāmaṃ viññāpitasutta’’nti avatvā kevalaṃ ‘‘cīvaratthāya viññāpitasutta’’nti aṅgesu vuttattā aññena cīvaratthāya viññāpitasuttampi saṅgahaṃ gacchatīti veditabbaṃ. Akappiyaviññattiyāti ‘‘cīvaraṃ me, āvuso, vāyathā’’ti evaṃbhūtāya akappiyaviññattiyā.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

Cīvarasāmikehipubbe appavārito hutvāti ‘‘kīdisena te, bhante, cīvarena attho, kīdisaṃ te cīvaraṃ vāyāpemi, vada, bhante, yadicchasī’’ti cīvarasāmikehi pubbe avutto hutvā. Ettha ca āyatādīhi tīhi suttavaḍḍhanākārena saha vāyanākāraṃ dasseti, suvītādīhi catūhi vāyanākārameva. ‘‘Kiñcimattaṃ anupadajjeyyāmā’’tiādi tassa kattabbākāramattadassanaṃ, na pana aṅgadassanaṃ suttavaḍḍhanavaseneva āpajjitabbattāti āha ‘‘na bhikkhuno piṇḍapātadānamattenā’’tiādi. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ pubbe appavāritena aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiya’’nti (pārā. 643) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Tikapācittiyanti aññātake aññātakasaññivematikañātakasaññīnaṃ vasena tīṇi pācittiyāni.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

Paṭhamapadassāti ‘‘dasāhānāgata’’nti padassa. Purimanayenevāti accantasaṃyogavaseneva. Tāni divasānīti tesu divasesu. Accantamevāti nirantarameva, tesu dasāhesu yattha katthaci divaseti vuttaṃ hoti. Pavāraṇāmāsassāti pubbakattikamāsassa. So hi idha paṭhamapavāraṇāyogato ‘‘pavāraṇāmāso’’ti vutto. Juṇhapakkhapañcamito paṭṭhāyāti sukkapakkhapañcamiṃ ādiṃ katvā. Pavāraṇāmāsassa juṇhapakkhapañcamitoti vā pavāraṇāmāsassa pakāsanato purimassa juṇhapakkhassa pañcamito paṭṭhāyāti attho. Yo panettha ‘‘kāmañcesa (sārattha. ṭī. 2.650) ‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’nti (pārā. 463) imināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapita’’nti pāṭho dissati, so pamādapāṭho ‘‘dasāhānāgata’’nti iminā virodhatoti daṭṭhabbaṃ. Kiñca ‘‘juṇhapakkhapañcamito paṭṭhāyā’’ti vuttattā aṭṭhakathāyeva pubbāparavirodhopi siyā.

Accekacīvaranti accāyikacīvaraṃ vuccati, so ca accāyikabhāvo dāyakassa gamikādibhāvenāti dassetuṃ ‘‘gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalāna’’ntiādi vuttaṃ. Tattha gamiko nāma ‘‘senāya vā gantukāmo hoti, pavāsaṃ vā gantukāmo hotī’’ti (pārā. 649) vutto. Aññatarena ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocetvā dinnanti gamikādīnaṃ aññatarena gamanādīhi kāraṇehi dātukāmena dūtaṃ vā pesetvā, sayaṃ vā āgantvā ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocetvā dinnaṃ cīvaraṃ. Ettha ca ‘‘idaṃ me, bhante, accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiya’’nti (pārā. 649) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sesanti ‘‘sādhāraṇapaññattī’’tiādikaṃ. Ayaṃ pana viseso – tattha atirekacīvare atirekacīvarasaññiādino dasāhātikkamo, idha accekacīvare accekacīvarasaññiādino cīvarakālātikkamo. Tathā anaccekacīvare accekacīvarasaññino, vematikassa ca dukkaṭaṃ. Jātippamāṇasampannassa accekacīvarassa attano santakatā, dasāhānāgatāya kattikatemāsikapuṇṇamāya uppannabhāvo, anadhiṭṭhitaavikappitatā, cīvarakālātikkamoti caturaṅgabhāvova ettha viseso.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

Upasampajjantiādīsu viyāti ‘‘paṭhamaṃ jhānaṃ upasampajja viharatī’’ti (vibha. 508) imassa vibhaṅge ‘‘upasampajjā’’ti uddharitabbe ‘‘upasampajja’’nti uddhaṭaṃ. Tadiha nidassanaṃ kataṃ. Ādisaddena pana ‘‘anāpucchaṃ vā gaccheyyā’’tiādīnaṃ (pāci. 111, 115) saṅgaho daṭṭhabbo. Upagantvāti upasaddassatthamāha. Vasitvāti akkhaṇḍaṃ vasitvā. ‘‘Yena yassa hi sambandho, dūraṭṭhampi ca tassa ta’’nti vacanato ‘‘imassa…pe… iminā sambandho’’ti vuttaṃ. Tattha imassāti ‘‘upavassa’’nti padassa. Vinayapariyāyena araññalakkhaṇaṃ adinnādānapārājike āgataṃ. Tattha hi ‘‘gāmā vā araññā vā’’ti anavasesato avahāraṭṭhānapariggahena tadubhayaṃ asaṅkarato dassetuṃ ‘‘ṭhapetvā gāmañcā’’tiādi vuttaṃ. Gāmūpacāro hi loke gāmasaṅkhameva gacchatīti. Idha pana suttantapariyāyena ‘‘pañcadhanusatikaṃ pacchima’’nti (pārā. 654) āgataṃ āraññakaṃ bhikkhuṃ sandhāya. Na hi so vinayapariyāyike araññe vasanto ‘‘āraññako panthasenāsano’’ti (ma. ni. 1.61) sutte vutto, tasmā tattha āgatameva lakkhaṇaṃ gahetabbanti dassento ‘‘sabbapacchimāni āropitena ācariyadhanunā’’tiādimāha. Tattha ‘‘ācariyadhanu nāma pakatihatthena navavidatthipamāṇaṃ. Jiyāya pana āropitāya catuhatthapamāṇa’’nti vadanti. Gāmassāti parikkhittassa gāmassa. Indakhīlatoti ummārato. Parikkhepārahaṭṭhānatoti pariyante ṭhitagharassa upacāre ṭhitassa majjhimassa purisassa paṭhamaleḍḍupātato. Kittakena maggena minitabbanti āha ‘‘sace’’tiādi. Majjhimaṭṭhakathāyaṃ pana ‘‘vihārassāpi gāmasseva upacāraṃ nīharitvā ubhinnaṃ leḍḍupātānaṃ antarā minitabba’’nti vuttaṃ. Corānaṃ niviṭṭhokāsādidassanenāti ārāme, ārāmūpacāre ca corānaṃ niviṭṭhokāsādidassanena kāraṇena. Ādisaddena bhuttokāsaṭṭhitokāsanisinnokāsanipannokāsānaṃ gahaṇaṃ. Corehi manussānaṃ hataviluttākoṭitabhāvadassanatoti ārāme, ārāmūpacāre ca hataviluttākoṭitabhāvadassanato.

Antaraghare nikkhipeyyāti antare antare gharāni ettha, etassāti vā antaragharaṃ, gāmo, tasmiṃ ṭhapeyyāti attho. Tenāha ‘‘āraññakassā’’tiādi. Tañcāti nikkhipanañca. ‘‘Mahāpavāraṇāya pavārito hotī’’ti idaṃ vassacchedaṃ akatvā vuṭṭhabhāvaṃ dassetuṃ vuttaṃ, na pana pavāraṇāya aṅgabhāvaṃ. Teneva hi byatirekaṃ dassentena samantapāsādikāyaṃ (pārā. aṭṭha. 2.653-654) vuttaṃ ‘‘sace pacchimikāya vā upagato hoti chinnavasso vā, nikkhipituṃ na labhatī’’ti. Kattikamāso nāma pubbakattikamāsassa kāḷapakkhapāṭipadato paṭṭhāya yāva aparakattikapuṇṇamā, tāva ekūnattiṃsa rattindivā. Eva-saddena kattikamāsato paraṃ na labhatīti dasseti. Ūnappamāṇe tāva araññalakkhaṇāyogato na labhatu, kasmā gāvutato atirekappamāṇe na labhatīti āha ‘‘yatrahī’’tiādi. Nimantito pana addhayojanampi yojanampi gantvā vasituṃ pacceti, idamappamāṇaṃ. Sāsaṅkasappaṭibhayameva hotīti sāsaṅkañceva sappaṭibhayañca hoti. Eva-saddena anāsaṅkaappaṭibhayehi aṅgayuttepi senāsane vasanto nikkhipituṃ na labhatīti dasseti. Ettāvatā purimikāya upagantvā akkhaṇḍaṃ katvā vuṭṭhavasso yaṃ gāmaṃ gocaragāmaṃ katvā pañcadhanusatikapacchime āraññakasenāsane viharati, tasmiṃ gāme cīvaraṃ ṭhapetvā sakalakattikamāsaṃ tasmiṃyeva senāsane tena cīvarena vinā vatthuṃ anujānitvā idāni vihārato aññattha vasantassa chārattaṃ vippavāsaṃ anujānanto ‘‘siyā ca tassa bhikkhuno’’tiādimāha. Asamādānacārañhi atthatakathinā eva labhanti, netareti ettha idampi kāraṇaṃ daṭṭhabbaṃ. Tattha chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbanti yo bhikkhu vihāre vasanto tato aññattha gamanakicce sati antaraghare cīvaraṃ nikkhipati, tena bhikkhunā tena cīvarena chārattaparamaṃ vippavasitabbaṃ, cha rattiyo tamhā vihārā aññattha vasitabbāti vuttaṃ hoti. Vuttañhi bhadantena buddhadattācariyena

‘‘Yaṃ gāmaṃ gocaraṃ katvā, bhikkhu āraññake vase;

Tasmiṃ gāme ṭhapetuṃ taṃ, māsamekaṃ tu vaṭṭati.

‘‘Aññattheva vasantassa, chārattaparamaṃ mataṃ;

Ayamassa adhippāyo, paṭicchanno pakāsito’’ti.

Tenevāha ‘‘tato ce uttari vippavaseyyāti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyā’’tiādi. Tathā asakkontenāti gataṭṭhānassa dūratāya senāsanaṃ āgantvā sattamaṃ aruṇaṃ uṭṭhāpetuṃ asakkontena. Evampi asakkontena tatreva ṭhitena paccuddharitabbaṃ ‘‘atirekacīvaraṭṭhāne ṭhassatī’’ti. Vasitvāti aruṇaṃ uṭṭhāpetvā. Bhikkhusammuti udositasikkhāpade vuttāva.

Sesanti ‘‘aññatra bhikkhusammutiyāti ayamettha anupaññattī’’tiādikaṃ. Tattha hi aṅgesu yaṃ rattivippavāso catutthamaṅgaṃ, taṃ idha chārattato uttari vippavāso hotīti ayameva viseso.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

Nanu cāyaṃ saṅghassa pariṇato, na pariccatto, atha kathaṃ saṅghasantako hotīti āha ‘‘so hī’’tiādi. Tattha soti lābho. Ekena pariyāyenāti pariṇatabhāvasaṅkhātena ekena pariyāyena. ‘‘Labhitabba’’nti iminā lābhasaddassa kammasādhanamāha. Cīvarādivatthunti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ antamaso cuṇṇapiṇḍampi dantakaṭṭhampi dasikasuttampi. Pariṇatanti saṅghassa ninnaṃ saṅghassa poṇaṃ saṅghassa pabbhāraṃ hutvā ṭhitanti attho. Yena pana kāraṇena so pariṇato hoti, taṃ dassetvā tassa atthaṃ dassetuṃ ‘‘dassāma karissāmā’’tiādi vuttaṃ. Attano pariṇāmentassāti ‘‘idaṃ mayhaṃ dehī’’ti saṅghassa pariṇatabhāvaṃ ñatvā attano pariṇāmetvā gaṇhantassa. Payogeti pariṇāmanappayoge. Ettha ca ‘‘idaṃ me, bhante, jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmikaṃ nissaggiya’’nti iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Saṅghacetiyapuggalesūti ettha ca antamaso sunakhaṃ upādāya yo koci satto ‘‘puggalo’’ti veditabbo. Aññasaṅghādīnanti aññasaṅghacetiyapuggalānaṃ. Idaṃ vuttaṃ hoti – ‘‘saṅghassa pariṇataṃ aññassa saṅghassa vā cetiyassa vā puggalassa vā, cetiyassa pariṇataṃ aññassa cetiyassa vā saṅghassa vā puggalassa vā, puggalassa pariṇataṃ aññassa puggalassa vā saṅghassa vā cetiyassa vā pariṇāmentassa dukkaṭa’’nti.

Idāni anāpattiṃ dassetuṃ ‘‘apariṇatasaññino’’tiādimāha. Pariṇate, apariṇate ca apariṇatasaññino cāti sambandho, pariṇate, apariṇate cāti ubhayatthāpi anāpattīti attho. Vuttañhetaṃ ‘‘pariṇate apariṇatasaññī attano pariṇāmeti, anāpatti. Apariṇate apariṇatasaññī anāpattī’’ti (pārā. 660). Deyyadhammoti cattāro paccayā. Ādisaddena ‘‘paṭisaṅkhāraṃ vā labheyya, ciraṭṭhitiko vā assa, yattha vā pana tumhākaṃ cittaṃ pasīdati, tattha dethā’’ti (pārā. 661) vacanānaṃ gahaṇaṃ. Sace pana dāyakā ‘‘mayaṃ saṅghabhattaṃ kattukāmā, cetiyapūjaṃ kattukāmā, ekassa bhikkhuno parikkhāraṃ dātukāmā, tumhākaṃ ruciyā dassāma. Bhaṇatha, kattha demā’’ti (pārā. aṭṭha. 2.660) vadanti, evaṃ vutte tena bhikkhunā ‘‘yattha icchatha, tattha dethā’’ti vattabbā.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Nissaggiyavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app