Saṅghādisesakaṇḍaṃ

1. Sukkavissaṭṭhisikkhāpadavaṇṇanā

Aññatrasupinantāti svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamatthā, supine upaṭṭhitaṃ nimittañhi dubbalaṃ. Pavatte pana aññehi kusalākusalehi upatthambhitā vipākaṃ deti. Kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanāti likhitaṃ. Yaṃ panettha ‘‘supine upaṭṭhitaṃ nimittañhi dubbala’’nti vuttaṃ, taṃ anekantaṃ, na ca ārammaṇadubbalatāya cittappavatti dubbalā atītānāgatārammaṇāya, paññattārammaṇāya vā adubbalattā. Tasmā dubbalavatthukattāti dubbalahadayavatthukattāti no takkoti (vajira. ṭī. pārājika 236-237) ācariyo. Avatthukatāya dubbalabhāvo yujjatīti ce? Na, avatthukāya bhāvanāpabhavāya atirekabalavasambhavato. Bhāvanābalasamappitañhi cittaṃ arūpampi samānaṃ atibhārampi karajakāyaṃ gahetvā ekacittakkhaṇeneva brahmalokampi pāpetvā ṭhapeti, tappaṭibhāgaṃ anappitampi kāmāvacaracittaṃ karajakāyaṃ ākāse laṅghanasamatthaṃ karoti. Kiṃ panettha taṃ anumānakaraṇaṃ? Yena cittasseva ānubhāvoti paññāyeyya cittānubhāvena ṭhapanalaṅghanādikiriyāvisesanibbattidassanato. Pakaticittasamuṭṭhānarūpaṃ viya asaṃsaṭṭhattā, nikkhamanattā ca vatthisīsaṃ, kaṭi, kāyoti tidhā sukkassa ṭhānaṃ pakappenti ācariyā. Sappavisaṃ viya taṃ daṭṭhabbaṃ, na ca vise ṭhānaniyamo, kodhavasena passantassa hoti. Evamassa na ṭhānaniyamo, rāgavasena upakkamantassa hotīti no takkoti ācariyo.

‘‘Dakasotaṃ anotiṇṇepī’’ti idaṃ ‘‘otiṇṇamatte’’ti iminā virujjhatīti ce, taṃ dassetuṃ ‘‘ṭhānato pana cuta’’ntiādimāha. Tassattho – nimitte upakkamaṃ katvā sukkaṃ ṭhānā cāvetvā puna vippaṭisāravasena dakasotorohaṇaṃ nivāretuṃ na sakkā, tathāpi adhivāsādhippāyena adhivāsetvā antarā dakasotato uddhaṃ nivāretuṃ asakkuṇeyyatāya ‘‘bahi nikkhante vā’’ti vuttaṃ, tasmā ṭhānā cutañhi avassaṃ dakasotaṃ otaratīti aṭṭhakathāya adhippāyo. Tasmā ubhayaṃ sametīti gahetabbo.

Etthāha – kasmā imasmiṃ sikkhāpade ‘‘yo pana bhikkhū’’tiādinā kārako na niddiṭṭhoti? Vuccate – adhippāyāpekkhāya bhāvato kārako na niddiṭṭho tassa sāpekkhabhāvadassanatthaṃ. Kathaṃ? Kaṇḍuvanādiadhippāyacetanāvasena cetentassa kaṇḍuvanādiupakkamena upakkamantassa methunarāgavasena ūruādīsu dukkaṭavatthūsu, vaṇādīsu thullaccayavatthūsu ca upakkamantassa sukkavisaṭṭhiyā satipi na saṅghādiseso ‘‘anāpatti bhikkhu na mocanādhippāyassā’’ti (pārā. 263) vacanato. Tasmā tadatthadassanatthaṃ idha kārako na niddiṭṭho. Aññathā ‘‘yo pana bhikkhu sañcetanikaṃ sukkavisaṭṭhiṃ āpajjeyya, saṅghādiseso’’ti niddiṭṭhe kārake ‘‘ceteti na upakkamati muccati, anāpattī’’ti (pārā. 262) vuttavacanavirodho. Tathā ‘‘sañcetanikāya sukkavisaṭṭhiyā aññatra supinantā saṅghādiseso’’ti bhumme niddiṭṭhepi so eva virodho hetvatthaniyamasiddhito. Tasmā tadubhayampi vacanakkamaṃ avatvā ‘‘sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādiseso’’ti vuttaṃ. Tattha nimittatthe bhummavacanābhāvato hetvatthaniyamo na kato hoti. Tasmiṃ akate sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti, upakkame asati anāpattīti ayamattho dīpito hotīti veditabbaṃ.

Imasmiṃ sikkhāpade dve āpattisahassāni honti. Kathaṃ? Attano hatthādibhede ajjhattarūpe rāgūpatthambhanavasena aṅgajāte kammaniyappatte ārogyatthāya nīlaṃ mocentassa ekā āpatti, ajjhattarūpe eva rāgūpatthambhe pītakādīnaṃ mocanavasena navāti dasa. Evaṃ ‘‘sukhatthāyā’’tiādīnaṃ navannaṃ vasenāti rāgūpatthambhe ajjhattarūpavasena sataṃ. Evamevaṃ vaccappassāvavātauccāliṅgapāṇakadaṭṭhūpatthambhesu ca sataṃ sataṃ katvā sabbaṃ pañcasataṃ. Yathā ajjhattarūpe pañcasataṃ, evaṃ bahiddhārūpe vā ajjhattabahiddhārūpe vā ākāse vā kaṭiṃ kampentoti dve sahassāni āpattiyo hontīti.

Sukkavissaṭṭhisikkhāpadavaṇṇanā niṭṭhitā.

2. Kāyasaṃsaggasikkhāpadavaṇṇanā

‘‘Otiṇṇo’’ti imināssa sevanādhippāyatā dassitā. Teneva ‘‘kāyasaṃsaggarāgasamaṅgissetaṃ adhivacana’’nti vuttaṃ. ‘‘Vipariṇatena…pe… saddhi’’nti imināssa vāyāmo dassito. ‘‘Saddhi’’nti hi padaṃ saṃyogaṃ dīpeti, so ca saṃyogo samāgamo. Kena cittena? Vipariṇatena cittena, na pattappaṭiggahaṇādhippāyādināti adhippāyo. ‘‘Kāyasaṃsaggaṃ samāpajjeyyā’’ti imināssa vāyamato phassappaṭivijānanā dassitā hoti. Vāyamitvā phassaṃ paṭivijānanto hi samāpajjati nāma. Evamassa tivaṅgasampatti dassitā hoti. Atha vā otiṇṇo vipariṇatena cittena yakkhādinā satto viya. Upayogatthe vā etaṃ karaṇavacanaṃ, otiṇṇo vipariṇataṃ cittaṃ kūpādiṃ viya satto. Atha vā ‘‘rāgato uttiṇṇo bhavissāmī’’ti bhikkhubhāvaṃ upagatopi yo pana bhikkhu tato uttiṇṇādhippāyato vipariṇatena cittena hetubhūtena tameva rāgaṃ otiṇṇo. Mātugāmena attano samīpaṃ vā āgatena, attanā upagatena vā. Etena mātugāmassa sārattatā vā hotu, virattatā vā, sā idha appamāṇaṃ.

Hatthaggāhaṃ vāti ettha hatthena sabbopi upādinnako kāyo saṅgahito, na bhinnasantāno tappaṭibaddho vatthālaṅkārādi. Veṇiggahaṇena anupādinnako abhinnasantāno kesalomanakhaggadantaggādiko kammapaccayautusamuṭṭhāno gahitoti veditabbaṃ. Tenevāha ‘‘antamaso lomena lomaṃ phusantassāpī’’ti. Tena aññatarassa vā…pe… parāmasananti ettha anupādinnakānampi sesalomādīnaṃ aṅgabhāvo veditabbo. Evaṃ sante ‘‘phassaṃ paṭijānantassa saṅghādiseso’’ti iminā virujjhatīti ce? Na, tadatthajānanato. Phuṭṭhabhāvaṃ paṭivijānantopi phassaṃ paṭijānāti nāma, na kāyaviññāṇuppattiyā eva. Anekantikañhettha kāyaviññāṇaṃ. Tasmā eva idha phassappaṭivijānanaṃ aṅgantveva na vuttaṃ. Tasmiñhi vutte ṭhānametaṃ vijjati ‘‘na ca me lomaghaṭṭanena kāyaviññāṇaṃ uppannaṃ, tasmiṃ ‘na phassaṃ paṭijānāmī’ti anāpannasaññī siyā’’ti. ‘‘Veṇī nāma kahāpaṇamālādisampayuttaṃ, tattha ‘veṇiṃ gaṇhissāmī’ti kahāpaṇamālādiṃ eva gaṇhāti, na lomaṃ, natthi saṅghādiseso’’ti vadanti. Vīmaṃsitabbaṃ.

Kāyasaṃsaggasikkhāpadavaṇṇanā niṭṭhitā.

3. Duṭṭhullavācāsikkhāpadavaṇṇanā

‘‘Kadā te mātā pasīdissatī’’ti āyācanaṃ duṭṭhullavācāya sikhāpattalakkhaṇadassanatthaṃ vuttaṃ, na methunupasaṃhiteyeva duṭṭhullavācāti dassanatthaṃ. ‘‘Ubhatobyañjanakāsī’’ti vacanaṃ pana purisanimittena asaṅghādisesavatthunā missavacanaṃ, purisaubhatobyañjanakassa ca itthinimittaṃ paṭicchannaṃ, itaraṃ pākaṭaṃ. Yadi tampi janeti, kathaṃ ‘animittāsī’tiādīni padāni na saṅghādisesaṃ janentī’’ti eke, taṃ na yuttaṃ purisassāpi nimittādhivacanattā. ‘‘Methunupasaṃhitāhi saṅghādiseso’’ti (pārā. 248) mātikāyaṃ lakkhaṇassa vuttattā ca methunupasaṃhitāhi obhāsane paṭivijānantiyā saṅghādiseso, appaṭivijānantiyā thullaccayaṃ, itarehi obhāsane paṭivijānantiyā thullaccayaṃ, appaṭivijānantiyā dukkaṭanti eke, vicāretvā gahetabbaṃ. Etthāha – ‘‘sikharaṇī’’tiādīhi akkosantassa paṭighacittaṃ uppajjati, kasmā ‘‘tivedana’’nti avatvā ‘‘dvivedana’’nti vuttanti? Rāgavasena ayaṃ āpatti, na paṭighavasena. Tasmā rāgavaseneva pavatto akkoso idha adhippeto. Tasmā ‘‘dvivedana’’nti vacanaṃ suvuttameva.

Duṭṭhullavācāsikkhāpadavaṇṇanā niṭṭhitā.

4. Attakāmasikkhāpadavaṇṇanā

Duṭṭhullobhāsane vuttappakārāyāti duṭṭhullāduṭṭhullajānanasamatthāya. Parassa bhikkhuno attakāmapāricariyāya vaṇṇabhaṇane dukkaṭaṃ, ‘‘yo te vihāre vasati, tassa aggadānaṃ methunaṃ dhammaṃ dehī’’ti pariyāyavacanepi dukkaṭaṃ, ‘‘attakāmapāricariyāya vaṇṇaṃ bhāseyya, yā mādisaṃ sīlavanta’’nti ca vuttattāti eke. Pañcasu aṅgesu sabbhāvā saṅghādisesovāti eke, vicāretvā gahetabbaṃ. ‘‘Imasmiṃ sikkhāpadadvaye kāyasaṃsagge viya yakkhipetīsupi duṭṭhullattakaāmavacane thullaccayanti vadanti. Aṭṭhakathāsu pana nāgata’’nti (vajira. ṭī. pārājika 295) likhitaṃ. Ubhatobyañjanako pana paṇḍakagatikova.

Attakāmasikkhāpadavaṇṇanā niṭṭhitā.

5. Sañcarittasikkhāpadavaṇṇanā

Alaṃvacanīyāti na vacanīyā, nivāraṇe alaṃ-saddo, na alaṃvacanīyā nālaṃvacanīyā. ‘‘Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassā’’ti (pārā. 305) vuttattā yassa ekantena saṅghādiseso hoti, tassa paṭiggaṇhanavīmaṃsanapayogā ete dukkaṭathullaccayā natthīti vadantīti likhitaṃ. Kiñcāpi ettha ‘‘itthī nāma manussitthī, na yakkhī na petī na tiracchānagatā. Puriso nāma manussapuriso, na yakkho na peto na tiracchānagato’’ti pāḷi natthi, tathāpi kāyasaṃsaggādīsu ‘‘mātugāmo nāma manussitthī’’ti (pārā. 285) itthivavatthānassa katattā idhāpi manussitthī evāti paññāyati. Methunapubbabhāgasāmaññato itthivavatthānena purisavavatthānaṃ katameva hoti. Tenevāha ‘‘yesu sañcarittaṃ samāpajjati, tesaṃ manussajātikatā’’ti (kaṅkhā. aṭṭha. sañcarittasikkhāpadavaṇṇanā). Kāyasaṃsaggādīsu ca paṇḍakayakkhipetiyo thullaccayavatthukāva vuttā, tathā idhāpi, paṇḍakasabhāvattā manussaubhatobyañjanako ca thullaccayavatthukova hoti. Sesā manussapurisaamanussapaṇḍakaubhatobyañjanakatiracchānagatapurisādayo dukkaṭavatthukāva micchācāradassanasabhāvatoti veditabbaṃ.

Sañcarittasikkhāpadavaṇṇanā niṭṭhitā.

6. Kuṭikārasikkhāpadavaṇṇanā

Kiṃ bhanteti ettakepi vutte. Pucchito yadatthāya paviṭṭho, taṃ kathetuṃ labhati pucchitapaññattā bhikkhācāravatteti likhitaṃ. Hatthakammaṃ yācito ‘‘upakaraṇaṃ, mūlaṃ vā dassatī’’ti yācati, vaṭṭati, na vaṭṭatīti? Vaṭṭati senāsane obhāsaparikathādīnaṃ laddhattāti eke. Tihatthā vāti ettha vaḍḍhakihatthena tihatthā. ‘‘Pamāṇayutto mañcoti pakatividatthiyā navavidatthippamāṇamañco, so tattha ito ca na sañcarati, tasmā catuhatthavitthārā na hotī’’tiādi likhitaṃ. Akuṭiyā pana vatthudesanākiccaṃ natthi ullittāvalittaṃ kātuṃ vuttattā. ‘‘Ullittādibhāvo…pe… ‘chadanameva sandhāya vutto’ti yuttamidaṃ. Kasmāti ce? Yasmā mattikāmayabhittiṃ uṭṭhāpetvā upari ullittaṃ vā avalittaṃ vā ubhayaṃ vā bhittiyā ghaṭitaṃ karontassa āpatti eva vināpi bhittilepenā’’ti likhitaṃ. Evamettha thambhatulāpiṭṭhasaṅghāṭādi niratthakaṃ siyā. Tasmā vicāretvāva gahetabbaṃ. ‘‘Uposathāgārampi bhavissati, ahampi vasissāmī’’ti vā ‘‘bhikkhūhi vā sāmaṇerehi vā ekato vasissāmī’’ti vā karontassa vaṭṭati eva. Kasmā? ‘‘Attuddesa’’nti vuttattāti likhitaṃ.

Idaṃ pana sikkhāpadaṃ catutthapārājikaṃ viya nidānāpekkhaṃ. Na hi vaggumudātīriyā bhikkhū sayameva attano asantaṃ uttarimanussadhammaṃ musāvādalakkhaṇaṃ pāpetvā bhāsiṃsu. Aññamaññañhi te uttarimanussadhammavaṇṇaṃ bhāsiṃsu. Na ca tāvatā pārājikavatthu hoti, tattakena pana lesena bhagavā taṃ vatthuṃ nidānaṃ katvā pārājikaṃ paññapesi, tathā idhāpi. Na hi nidāne ‘‘adesitavatthukāyo sārambhāyo aparikkamanāyo’’ti vuttaṃ. ‘‘Appamāṇikāyo’’ti pana vuttattā pamāṇamatikkamantassa saṅghādisesova nidānāpekkho. Tattha sārambhe aparikkamane saṅghādisesappasaṅgaṃ viya dissamānaṃ ‘‘vibhaṅgo taṃniyamako’’ti vuttattā vibhaṅge na nivāreti. Tathā mahallake.

Etthāha – kimatthaṃ mātikāyaṃ dukkaṭavatthu vuttaṃ, nanu vibhaṅge eva vattabbaṃ siyāti? Evametaṃ. Kiṃ nu bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ, kīdisaṃ? Anārambhaṃ saparikkamananti. Itarañhi ‘‘sārambhe ce bhikkhu vatthusmiṃ aparikkamane’’ti evaṃ anuppasaṅgavasena āgatattā vuttaṃ. Yasmā vatthu nāma atthi sārambhaṃ aparikkamanaṃ, atthi anārambhaṃ saparikkamanaṃ, atthi sārambhaṃ saparikkamanaṃ, atthi anārambhaṃ aparikkamananti bahuvidhaṃ, tasmā bahuvidhattā vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ, netaranti vuttaṃ hoti. Kimatthikā panettha vatthudesanāti ce? Garukāpattipaññāpanahetuparivajjanupāyattā. Vatthuadesanā hi garukāpattipaññāpanahetubhūtā. Garukāpattipaññāpanaṃ akataviññattigihipīḷājananaṃ, attadukkhaparadukkhahetubhūto ca sārambhabhāvoti ete vatthudesanāpadesena upāyena parivajjitā honti. Na hi bhikkhū akappiyakuṭikaraṇatthaṃ gihīnaṃ vā pīḷānimittaṃ, sārambhavatthukuṭikaraṇatthaṃ vā vatthuṃ desentīti. Honti cettha –

‘‘Dukkaṭassa hi vatthūnaṃ, mātikāya pakāsanā;

Garukāpattihetūnaṃ, tesaṃ evaṃ pakāsitā.

‘‘Vatthussa desanupāyena, garukāpattihetuyo;

Vajjitā honti yaṃ tasmā, sārambhādi jahāpita’’nti.

Kuṭikārasikkhāpadavaṇṇanā niṭṭhitā.

7. Vihārakārasikkhāpadavaṇṇanā

Kiriyāmattato samuṭṭhānabhāvato akiriyamevetaṃ. Taṃ desanāakaraṇavasena. Bhikkhū vā anabhineyyāti ettha -saddo avadhāraṇatthoti veditabbo. ‘‘Āyasmā channo cetiyarukkhaṃ chedāpesī’’ti (pārā. 365) āgatattā idampi nidānāpekkhanti veditabbaṃ.

Vihārakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Duṭṭhadosasikkhāpadavaṇṇanā

‘‘Kasmā mama vandanādīni…pe… ‘ghaṭiteyeva sīsaṃ etī’ti vuttattā antimavatthuajjhāpannakaṃ vandituṃ na vaṭṭatī’’ti vadanti, taṃ na gahetabbaṃ. Parivārāvasāne upālipañcake ‘‘kati nu kho, bhante, avandiyā’’tiādinā (pari. 467) vuttapāḷiyaṃ avuttattā, ‘‘pacchā upasampannena pure upasampanno vandiyo’’ti (pari. 468) vuttattā ca, tasmā eva imissaṃ kaṅkhāvitaraṇiyaṃ ‘‘upasampannoti saṅkhyupagamana’’nti vuttaṃ. Suttādhippāyo pana evaṃ gahetabbo – avandanto sāmīcippaṭikkhepasaṅkhātāya codanāya codeti nāmāti dassanatthaṃ vuttanti. Tasmā eva ‘‘ettāvatā ca codanā nāma hotī’’ti vuttaṃ. Idha adhippetaṃ āpattiāpajjanākāraṃ dassetuṃ ‘‘‘kasmā mama vandanādīni na karosī’tiādi vutta’’nti likhitaṃ.

Katūpasampadanti yassa upasampadā ruhati, taṃ, paṇḍakādayo. Ṭhapanakkhettanti ettha sabbasaṅgāhikaṃ, puggalikañcāti duvidhaṃ pavāraṇāṭhapanaṃ. Tattha sabbasaṅgāhike ‘‘suṇātu me, bhante, saṅgho…pe… tevācikaṃ pavāre’’ti su-kārato yāva re-kāro. Puggalikaṭhapane pana ‘‘saṅghaṃ, bhante, pavāremi…pe… passanto paṭī’’ti saṃ-kārato yāva ayaṃ sabbapacchimo ṭi-kāro, etthantare ekapadepi ṭhapentena ṭhapitā hoti. Uposathe pana iminānusārena viseso veditabbo ‘‘kareyyā’’ti re-kāre anatikkamante.

Duṭṭhadosasikkhāpadavaṇṇanā niṭṭhitā.

9. Aññabhāgiyasikkhāpadavaṇṇanā

Aññabhāgovā assa atthīti yathā suvaṇṇassedaṃ sovaṇṇamityatra suvaṇṇavā anena suvaṇṇo ityuccate. Taṃ paṭimāya sarīraṃ, silāputtakassa sarīranti ca nidassanaṃ. Chagalakassa ‘‘dabbo’’ti dinnaṃ nāmaṃ ‘‘deso’’ti vuccati. Kasmā? Theraṃ anuddhaṃsetuṃ therassāpi apadisitabbattā. Aññampi vatthuṃ na theraṃyeva. Lissati silissati vohāramattenevana atthato. Īsakaṃ allīyatīti lesoti adhippāyo. Lisaselachakolaallībhāve. Tena vuttaṃ ‘‘īsakaṃ allīyatīti leso’’ti. Yasmā desalesā atthato ninnānākaraṇaṃ, tasmā ‘‘kiñcidesaṃ lesamattaṃ upādāyā’’ti padaṃ uddharitvā ‘‘dasa lesā jātileso’’tiādi (pārā. 394) padabhājane vuttaṃ.

Aṭṭhuppattivaseneva āvibhūtanti ettha kiñca bhiyyo aniyamattā. Na hi mettiyabhūmajakānaṃ viya aññesaṃ sabbesampi ‘‘chagalakamevettha aññabhāgiyaṃ adhikaraṇaṃ hoti, aññaṃ gomahiṃsādikampi hoti, na ca mettiyabhūmajakā viya sabbepi nāmalesamattameva upādiyanti, aññampi jātilesādiṃ upādiyanti, tasmā aniyamattā na vibhattaṃ. Kiñca bhiyyo tathāvutte chagalakasseva aññabhāgiyatā sambhavati, na aññassa, yena sova dassito. Leso ca nāma lesova, na jātiādi, yena sova dassitoti evaṃ micchāgāhappasaṅgatoti veditabbaṃ. Idha ca…pe… saññinopīti imasmiṃ sikkhāpade ca amūlakasikkhāpade cāti attho.

Aññabhāgiyasikkhaṃ yo, neva sikkhati yuttito;

Gacche vinayaviññūhi, aññabhāgiyataṃva so. (vajira. ṭī. pārājika 408);

Aññabhāgiyasikkhāpadavaṇṇanā niṭṭhitā.

11. Bhedānuvattakasikkhāpadavaṇṇanā

Tiṇṇaṃ uddhaṃ kammārahā…pe… karotīti ettha ‘‘ime cattāro’’ti vā ‘‘imañca imañcā’’ti vā vatvā kātuṃ na vaṭṭatīti likhitaṃ.

Bhedānuvattakasikkhāpadavaṇṇanā niṭṭhitā.

12. Dubbacasikkhāpadavaṇṇanā

Dukkhena vattabbo dubbaco. Vuccamāno na sahati.

Dubbacasikkhāpadavaṇṇanā niṭṭhitā.

Nigamanavaṇṇanā

‘‘Nāmamattavasenā’’ti pāṭho. ‘‘Nāmagottavasenā’’ti likhitaṃ. Idaṃ vuttaṃ hoti – ‘‘ayaṃ kiriyā bhikkhūnaṃ kātuṃ na vaṭṭatī’’ti jānitvā sace chādeti, channāva hotīti attho. Sabhāgamattamevāti averisabhāgamattamevāti adhippāyo.

Vatthu ceva gottañcāti ettha vatthūti vītikkamanaṃ asucimuccanaṃ. Gottanti gaṃ tāyatīti gottaṃ, sajātito aññattha gantuṃ adatvā gaṃ buddhiṃ, vacanañca tāyatīti attho. Vatthu ca sajātimeva gacchati. Sajāti nāmettha aññehi visiṭṭhāvisiṭṭhabhūtā kiriyā, na kāyasaṃsaggādi. Nāmañceva āpatti cāti ettha āpattīti vītikkamenāpannāpattiyā nāmaṃ.

Punaāgatāgatānaṃ bhikkhūnaṃ ārocentenāti ettha dvinnaṃ ārocentena ‘‘āyasmantā dhārentu’’tiṇṇaṃ vā atirekānaṃ vā ārocentena ‘‘āyasmanto dhārentū’’ti evaṃ ārocanavidhānaṃ veditabbaṃ. Vattabhedañca ratticchedañca akatvāti ettha ṭhapetvā navakataraṃ pārivāsikaṃ avasesānaṃ antamaso mūlāyapaṭikassanārahādīnampi abhivādanādisādiyane, paṭipāṭiyā nisīdane, ovadane, kammikānaṃ garahaṇe cātiādīsu vattabhedo hoti. Dassanasavanavisayesu anārocane ca bhikkhūhi ekacchanne vasane ca ajānantasseva vihāre bhikkhūnaṃ āgantvā gamane cātiādīsu ratticchedo hoti. Nānāsaṃvāsakehi vinayakammābhāvato tesaṃ anārocane ratticchedo na hoti. ‘‘Dve leḍḍupāte atikkamitvā’’ti vacanato anto na vaṭṭati. Nikkhittavatteneva hutvā vicarantena yassa santike pubbe samādiyitvā ārocitaṃ, tassāpi santike pacchā nikkhipanakāle ārocetvāva nikkhipitabbaṃ. Tasmā puna samādānakālepi so ce tato gacchati, taṃ divasaṃ agantvā divā ārocetvāpi yadi evaṃ atītadivasaṃ hoti, ‘‘aruṇe uṭṭhite tassa santike ārocetvā vattaṃ nikkhipitvā vihāraṃ gantabbanti tassa santike ārocetvā vattaṃ nikkhipitabba’’nti vuttaṃ. Apica ‘‘vihāraṃ gantvā yaṃ sabbapaṭhamaṃ bhikkhuṃ passati, tassa ārocetvā nikkhipitabba’’nti vuttaṃ. Sace ratticchedo hoti, vihārasīmāpariyāpannānaṃ sabbesaṃ ārocetabbaṃ siyā. ‘‘Tassa ārocetvā’’ti idaṃ pana pubbe anārocitaṃ sandhāya vattabhedarakkhaṇatthaṃ vuttaṃ. Tasmā eva samantapāsādikāyaṃ (cūḷava. aṭṭha. 97) evaṃ vuttaṃ ‘‘aññaṃ vihārato nikkhantaṃ vā āgantukaṃ vā’’ti.

Suddhantaparivāse pana sace ‘‘māsamattaṃ asuddhomhī’’ti aggahesi, parivasanto puna ūnaṃ vā adhikaṃ vā sanniṭṭhānaṃ karoti, tattakampi parivasitabbameva, parivāsadānakiccaṃ natthi. Ayañhi suddhantaparivāso nāma uddhampi ārohati, heṭṭhāpi orohati. Idamassa lakkhaṇaṃ.

Samodahitvāti mūlāpattiṭṭhāne ṭhapetvā, pakkhipitvāti attho. Appaṭicchannā ce antarāpatti, mūlāya paṭikassanaṃ akatvā pubbe gahitaparivāseneva parivasitabbaṃ. Yo pana āpattiṃ āpajjitvā vibbhamitvā puna upasampanno hutvāpi paṭicchādeti, yo ca pubbe paṭicchādetvā pacchā na paṭicchādeti, yo ca ubhayattha paṭicchādeti, sabbesaṃ paṭicchannadivasavasena parivāso dātabbo. ‘‘Purimasmiṃ āpattikkhandhe vā’’ti ca ‘‘pacchimasmiṃ āpattikkhandhe vā’’ti (cūḷava. 166 ādayo) ca pāḷiyaṃ vuttattā dve bhikkhū visuddhikaṃ āpannā honti, te suddhikadiṭṭhino honti. Eko chādeti, eko na chādeti. Yo chādeti, so dukkaṭaṃ desāpetabbo. ‘‘Ubhopi yathādhammaṃ kārāpetabbā’’ti (cūḷava. 181) vacanato yaṃ kañci āpattiṃ chādetvā dukkaṭaṃ āpajjatīti veditabbo.

Tesu gatesu vā agatesu vā purimanayeneva paṭipajjitabbanti ettha ūne gaṇe caraṇaṃ, anuṭṭhahanaṃ ekarattampi gaṇena vippavāsaṃ, sace rattiyā ekakkhaṇena saṅgho vasati, sace so pure aruṇameva kenaci karaṇīyena gatoti etthapi mānattepi evaṃ jāte. ‘‘Ayañca yasmā gaṇassa ārocetvā, bhikkhūnañca atthibhāvaṃ sallakkhetvāva vasi, tenassa ūne gaṇe caraṇadoso vā vippavāso vā na hotī’’ti (cūḷava. aṭṭha. 97) samantapāsādikāyaṃ vuttaṃ. Tasmā tena ārocite muhuttampi nisīditvā gatepi vippavāso natthi. Pārivāsikassa, ukkhittakassa ca pakatattena tasmiṃ vasanaṃ udakapātena vāritaṃ, tasmā nānūpacārepi ekacchanne na vaṭṭati.

Idāni pāṭhavicāraṇā veditabbā – ‘‘nava paṭhamāpattikā cattāro yāvatatiyakā’’ti idaṃ sabhāvaniyamavacanaṃ. Tena vuṭṭhānaṃ aniyamanti dasseti. Ekaccāpattivuṭṭhānañhi kammatopi hoti akammatopi, na evaṃ āpajjananti vuttaṃ hoti. Aññataraṃ vā aññataraṃ vāti tesaṃ dvidhā bhinnānampi vuṭṭhānakkamabhedābhāvadīpakavacanaṃ. Yāvatīhaṃ, tāvatīhanti ettha ahaparicchedo aruṇavasena. ‘‘Jāna’’nti iminā jānanappaṭicchannassa akāmā parivatthabbanti dasseti. Tena bhikkhunā akāmā parivatthabbanti tena bhikkhunā vasatā akāmā parivatthabbaṃ, na parivattitaliṅgenāti dassanatthaṃ vuttaṃ. Parivutthaparivāsenāti ādimhi parivutthaparivāseneva parivāsato uttari itivārena ādito bhikkhunāva chārattaṃ, parivattitaliṅgena uddhampi bhikkhumānattāya paṭipajjitabbaṃ, na parivāse viya tappaccayā aciṇṇamānatto. Ciṇṇamānattova abbhetabbo, na itaro, na parivāse viya mānattārahe, pakkhamānattañca carantiyā bhikkhuniyā liṅgaṃ parivattātikkame sati ciṇṇamānatto bhikkhu hoti, puna bhikkhumānattaṃ gahetvā ciṇṇamānattova bhikkhu abbhetabboti dasseti.

Yattha siyāti yassaṃ samānasaṃvāsakasīmāyampi vīsatigaṇo bhikkhusaṅgho atthi. Ekenapi ce ūno vīsatigaṇoti na yujjati, ūno ce. Na hi vīsatigaṇo, saṅgho ce ūno. Tasmā ‘‘ekenapi ce ūno saṅgho’’ti ettakameva vattabbanti ce? Na, catuvaggapañcavaggadasavaggappasaṅganivāraṇappayojanato. Tasmā vīsativaggo bhikkhusaṅgho ce bhikkhunā ekenapi ūno, naṭṭho daṭṭhabbo. Keci pana vinaye appakataññuno ‘‘yathā atirekacatuvaggopi saṅgho catuvaggakaraṇīye kamme ‘catuvaggo’ti vuccati, tathā pañcavaggadasavaggakaraṇīye kamme atirekapañcavaggadasavaggopi ‘pañcavaggadasavaggo’ti vuccati. Tasmā ūnopi catuvaggapañcavaggadasavaggavīsativaggovā’’ti maññeyyuṃ, tesaṃ maññanānivāraṇatthaṃ ‘‘ekenapi ce ūno’’tiādi vuttaṃ. Atha vā vīsati bhikkhusaṅgho ce, ṭhapetvā ekenapi ce ūno appakatatto, taṃ ṭhapetvā ekenapi ceti evamettha attho daṭṭhabbo. Ayaṃ tattha sāmīcīti vacanaṃ yaṃ vuttaṃ sabbattha ‘‘tassa āpattiyā parivāsaṃ deti, mūlāya paṭikassati, mānattaṃ deti, abbhetī’’ti, tassa āvibhāvakaraṇatthaṃ vuttanti veditabbaṃ. Tena tesu ayaṃ yathāvuttā sāmīci niyatā icchitabbā, na rājasikkhāpadādīsu viya aniyatā. Tattha hi kenaci antarāyena taṃ sāmīcimakarontepi anāpattīti dīpitaṃ hoti.

Saṅghādisesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app