Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Lasuṇasikkhāpadavaṇṇanā

‘‘Lasuṇa’’nti kiñcāpi avisesena vuttaṃ, tathāpi magadhesu jātaṃ lasuṇameva idhādhippetaṃ, tampi bhaṇḍikalasuṇamevāti āha magadharaṭṭhe jāta’’ntiādi.

Bhaṇḍikalasuṇanti poṭṭalikalasuṇameva, sampuṇṇamiñjānametaṃ adhivacanaṃ. Tenāha ‘‘na ekadvitimiñjaka’’nti. Ajjhohāre ajjhohāreti (pāci. aṭṭha. 795) ettha sace dve tayo bhaṇḍike ekatoyeva saṅkhāditvā ajjhoharati, ekaṃ pācittiyaṃ. Bhañjitvā ekekamiñjakaṃ khādantiyā pana payogagaṇanāya pācittiyāni.

Palaṇḍukādīnaṃ vaṇṇena vā miñjāya vā nānāttaṃ veditabbaṃ – vaṇṇena tāva palaṇḍuko nāma paṇḍuvaṇṇo hoti, bhañjanako lohitavaṇṇo, haritako haritapaṇṇavaṇṇo. Miñjāya pana palaṇḍukassa ekā miñjā hoti, bhañjanakassa dve, haritakassa tisso. Cāpalasuṇo amiñjako. Aṅkuramattameva hi tassa hoti. Mahāpaccariyādīsu pana ‘‘palaṇḍukassa tīṇi miñjāni, bhañjanakassa dve, haritakassa eka’’nti (pāci. aṭṭha. 797) vuttaṃ. Ete palaṇḍukādayo sabhāveneva vaṭṭanti. Sūpasampākādīsu pana māgadhakampi vaṭṭati. Tañhi paccamānesu muggasūpādīsu vā macchamaṃsavikatiyā vā tele vā badarasāḷavādīsu vā ambilasākādīsu vā uttaribhaṅgesu vā yattha katthaci antamaso yāgubhattepi pakkhittaṃ vaṭṭati. Badarasāḷavaṃ (sārattha. ṭī. pācittiya 3.793-797) nāma badaraphalāni sukkhāpetvā cuṇṇetvā kattabbā khādanīyavikati.

Lasuṇasikkhāpadavaṇṇanā niṭṭhitā.

2. Sambādhalomasikkhāpadavaṇṇanā

‘‘Paṭicchannokāse’’ti etassa vibhāgadassanatthaṃ ‘‘upakacchakesu ca muttakaraṇe cāti attho’’ti vuttaṃ.

Ābādhapaccayāti kaṇḍukacchuādiābādhapaccayā saṃharāpentiyā anāpatti. ‘‘Bhikkhussa ettha ca lasuṇe ca dukkaṭa’’nti (vajira. ṭī. pācittiya 800) porāṇā.

Sambādhalomasikkhāpadavaṇṇanā niṭṭhitā.

3. Talaghātakasikkhāpadavaṇṇanā

Talaghātaketi matthake pahāradāne, tañca kho talaṃ ‘‘muttakaraṇe pahāraṃ detī’’ti (pāci. 804) padabhājaniyaṃvuttattā ‘‘muttakaraṇassā’’ti viññāyatīti āha ‘‘muttakaraṇassa talaghātane’’ti. Purimanayeneva sāṇattikanti attano atthāya aññaṃ āṇāpentiyā sāṇattikaṃ.

Talaghātakasikkhāpadavaṇṇanā niṭṭhitā.

4. Jatumaṭṭhakasikkhāpadavaṇṇanā

Vatthuvasenetaṃ vuttanti ‘‘jatumaṭṭhake’’ti etaṃ nidānavasena uppannassa vatthuno vaseneva vuttaṃ. Yaṃ kiñci pana daṇḍakaṃ pavesentiyā āpattiyeva. Tenāha ‘‘kāmarāgena panā’’tiādi.

Jatumaṭṭhakasikkhāpadavaṇṇanā niṭṭhitā.

5. Udakasuddhikasikkhāpadavaṇṇanā

Ādātabbanti pavesetabbaṃ. Aggapabbanti kesaggamattampi aggapabbaṃ. Tatiyaṃ pabbaṃ pavesetīti kesaggamattampi tatiyaṃ pabbaṃ paveseti. Vuttañhetaṃ samantapāsādikāyaṃ (pāci. aṭṭha. 812) ‘‘gambhīrato dvinnaṃ pabbānaṃ upari kesaggamattampi pavesentiyā pācittiya’’nti.

Atigambhīraṃudakasuddhikaṃ ādiyanavatthusminti atianto pavesetvā udakadhovanakaraṇavatthusmiṃ. Udakasuddhipaccayena (sārattha. ṭī. pācittiya 3.812) pana satipi phassassādiyane yathāvuttaparicchede anāpatti.

Udakasuddhikasikkhāpadavaṇṇanā niṭṭhitā.

6. Upatiṭṭhanasikkhāpadavaṇṇanā

Takkādīsu vā aññatarenāti takkadadhimatthurasakhīrādīsu aññatarena. Yāya kāyaci bījaniyāti antamaso cīvarakaṇṇaṃ upādāya yāya kāyaci bījaniyā.

Imaṃ pivathāti imaṃ pānīyaṃ vā sūpādiṃ vā pivatha. Iminā bījathāti iminā tālavaṇṭena bījatha. Dāpentiyāti aññena ubhayampi dāpentiyā.

Upatiṭṭhanasikkhāpadavaṇṇanā niṭṭhitā.

7. Āmakadhaññasikkhāpadavaṇṇanā

Tasmāti yasmā viññatti ceva bhojanañca pamāṇaṃ, tasmā. Na kevalañcettha paṭiggahaṇeyeva dukkaṭaṃ hoti, paṭiggaṇhitvā pana araññato āharaṇepi sukkhāpanepi vaddalidivase bhajjanatthāya uddhanasajjanepi kapallasajjanepi dabbisajjanepi dārūni ādāya aggikaraṇepi kapallamhi dhaññapakkhipanepi dabbiyā saṅghaṭṭanesupi koṭṭanatthaṃ udukkhalamusalādisajjanesupi koṭṭanapapphoṭanadhovanādīsupi yāva mukhe ṭhapetvā ajjhoharaṇatthaṃ dantehi saṅkhādati, tāva sabbappayogesu dukkaṭānīti āha ‘‘paṭiggahaṇato paṭṭhāya yāva dantehi saṃkhādanaṃ, tāva pubbappayogesu dukkaṭānī’’ti.

Āmakadhaññasikkhāpadavaṇṇanā niṭṭhitā.

8. Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā

Tirokuṭṭeti gharakuṭṭassa parabhāge. Tiropākāreti parikkhepapākārassa tirobhāge, te ca kho kuṭṭapākārā iṭṭhakasiladārūnaṃ vasena tippakārāti āha ‘‘yassa kassaci kuṭṭassa vā pākārassa vā parato’’ti. Sabbānipetāni ekato chaḍḍentiyāti etāni cattāripi vatthūni ekato chaḍḍentiyā. Pāṭekkaṃ pana chaḍḍentiyā vatthugaṇanāya āpattiyo. Āṇattiyampi eseva nayo.

Bhikkhussa dukkaṭanti bhikkhussa sabbattha dukkaṭaṃ.

Paṭhamauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā

Bhikkhuniyāpīti pi-saddena bhikkhuṃ samuccinoti. Anikkhittabījesu (pāci. aṭṭha. 830) pana khettesu koṇādīsu vā asañjātaropimesu khettamariyādādīsu vā chaḍḍetuṃ vaṭṭati. Manussānaṃ kacavarachaḍḍanaṭṭhānepi vaṭṭatiyeva. Chaḍḍitakhetteti manussesu sassaṃ uddharitvā gatesu chaḍḍitakhettaṃ nāma hoti, tattha vaṭṭati. Yattha pana ‘‘lāyitampi pubbaṇṇādi puna uṭṭhahissatī’’ti rakkhanti, tattha yathāvatthukameva. Sāmike apaloketvāti ettha khettapālakā, ārāmādigopakā ca sāmikāva. Iminā ca saṅghasantake bhikkhussa chaḍḍetuṃ vaṭṭati saṅghapariyāpannattā, na bhikkhunīnaṃ. Bhikkhunīnaṃ pana attano santake bhikkhusantake vuttanayeneva vaṭṭatīti dasseti, evaṃ santepi sāruppavasena kātabbaṃ.

Dutiyauccārachaḍḍanasikkhāpadavaṇṇanā niṭṭhitā.

10. Naccagītasikkhāpadavaṇṇanā

Naccanti naṭādayo vā naccantu, soṇḍā vā antamaso morasuvamakkaṭādayopi, sabbametaṃ naccameva. Tenāha ‘‘naccanti antamaso moranaccampī’’ti . Gītanti naṭādīnaṃ vā gītaṃ hotu, ariyānaṃ parinibbānakāle ratanattayaguṇūpasaṃhitaṃ sādhukīḷitagītaṃ vā, antamaso ‘‘dantagītampi gāyissāmā’’ti pubbabhāge okūjantā karonti, sabbametaṃ gītameva. Tenāha ‘‘gītanti antamaso dhammabhāṇakagītampī’’ti. Tattha dhammabhāṇakagītaṃ nāma asaññatabhikkhūnaṃ taṃ taṃ vattaṃ bhinditvā atidīghaṃ katvā gītassarena dhammabhaṇanaṃ, tampi neva bhikkhuno, na bhikkhunīnaṃ vaṭṭati. Tathā hi vuttaṃ paramatthajotikāya khuddakaṭṭhakathāya (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito pana dhammo na vaṭṭatī’’ti. Tasmā dhammaṃ bhaṇantena jātakavattādiṃ taṃ taṃ vattaṃ avināsetvā caturassena (cūḷava. aṭṭha. 249) vattena parimaṇḍalāni padabyañjanāni dassetabbāni. Vāditanti tantibaddhādivādanīyabhaṇḍavāditaṃ vā hotu, kuṭabherivāditaṃ vā antamaso udakabherivāditampi, sabbamevetaṃ vāditameva. Tenāha ‘‘vāditanti antamaso udakabherivādita’’nti. Yaṃ pana niṭṭhubhantī vā sāsaṅke vā ṭhitā accharikaṃ vā phoṭeti, pāṇiṃ vā paharati, tattha anāpatti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena. Ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanāya’’icceva vuttanti āha ‘‘etesu yaṃ kiñci dassanāya gacchantiyā’’ti. Yattha ṭhitāti evaṃ gantvā yasmiṃ padese ṭhitā.

Nanu ca sayaṃnaccanādīsu pācittiyaṃ pāḷiyaṃ na vuttaṃ, atha kathaṃ gahetabbanti āha ‘‘sabbaaṭṭhakathāsu vutta’’nti, iminā pāḷiyaṃ avuttepi aṭṭhakathāpamāṇena gahetabbanti dasseti. Samuṭṭhānādīni eḷakalomasadisānīti pana mātikāgatapācittiyasseva vasena vuttaṃ, sabbesaṃ vasena pana chasamuṭṭhānanti gahetabbaṃ. ‘‘Ārāme ṭhatvā’’ti idaṃ nidassanamattaṃ sesairiyāpathehi yuttāya passantiyā anāpattiyā icchitabbattā. Itarathā hi nisinnāpi passituṃ na labheyya. ‘‘Passissāmī’’ti vihārato vihāraṃ gacchantiyā āpattiyeva. Āsanasālāya nisinnā passati, anāpatti, ‘‘passissāmī’’ti uṭṭhahitvā gacchantiyā āpatti. Vīthiyaṃ ṭhatvā gīvaṃ parivattetvā passantiyāpi āpattiyeva. Bhikkhussāpi eseva nayo, āpattibhedova nānaṃ.

Naccagītasikkhāpadavaṇṇanā niṭṭhitā.

Lasuṇavaggo paṭhamo.

2. Rattandhakāravaggo

1. Rattandhakārasikkhāpadavaṇṇanā

Arahopekkhāyāti narahoassādāpekkhāya. Aññavihitāyāti rahoassādato aññavihitāva hutvā ñātiṃ vā pucchantiyā, dāne vā pūjāya vā mantentiyā.

Rattandhakārasikkhāpadavaṇṇanā niṭṭhitā.

2-3. Paṭicchannokāsaajjhokāsasallapanasikkhāpadavaṇṇanā

Dutiyatatiyāni uttānatthāneva.

Paṭicchannokāsaajjhokāsasallapanasikkhāpadavaṇṇanā niṭṭhitā.

4. Dutiyikauyyojanasikkhāpadavaṇṇanā

‘‘Purimanayenevā’’ti iminā ‘‘santiṭṭheyya vāti hatthapāse ṭhitamattāya pācittiyaṃ, sallapeyya vāti tattha ṭhatvā gehasikakathaṃ kathentiyāpi pācittiyameva, nikaṇṇikaṃ vā jappeyyāti kaṇṇamūle jappentiyāpi pācittiyamevā’’ti imaṃ nayaṃ dasseti.

Dutiyikauyyojanasikkhāpadavaṇṇanā niṭṭhitā.

5. Anāpucchāpakkamanasikkhāpadavaṇṇanā

Āsīdanti etthāti āsananti āha ‘‘pallaṅkassokāsabhūte’’ti, ūrubaddhāsanassa okāseti attho. Anovassakanti nibbakokāsaṃ. Ajjhokāse upacāranti ajjhokāse nisīditvā dvādasahatthappamāṇaṃ padesaṃ. Gilānāyāti yā tādisena gelaññena āpucchituṃ na sakkoti . Āpadāsūti ghare aggi vā uṭṭhito hoti, coro vā, evarūpe upaddave anāpucchā pakkamati, anāpatti.

Anāpucchāpakkamanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anāpucchāabhinisīdanasikkhāpadavaṇṇanā

Dhuvapaññatteti bhikkhunīnaṃ atthāya niccapaññatte.

Anāpucchāabhinisīdanasikkhāpadavaṇṇanā niṭṭhitā.

7. Anāpucchāsantharaṇasikkhāpadavaṇṇanā

Kulānīti kulassa gharāni.

Anāpucchāsantharaṇasikkhāpadavaṇṇanā niṭṭhitā.

8. Paraujjhāpanakasikkhāpadavaṇṇanā

Aṭṭhamaṃ uttānatthameva.

Paraujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paraabhisapanasikkhāpadavaṇṇanā

Manussadobhaggena vāti ‘‘kāṇā homi, kuṇī homi, itarā vā īdisā hotū’’tiādinā manussavirūpabhāvena. Atthadhammaanusāsanipurekkhārānanti ettha atthapurekkhārāyāti aṭṭhakathaṃ kathentiyā. Dhammapurekkhārāyāti pāḷiṃ vācentiyā. Anusāsanipurekkhārāyāti ‘‘idānipi tvaṃ edisā, sādhu viramassu, no ce viramasi, addhā puna evarūpāni kammāni katvā niraye uppajjissasi, tiracchānayoniyā uppajjissasī’’ti (pāci. aṭṭha. 878) evaṃ anusāsaniyaṃ ṭhatvā vadantiyā.

Paraabhisapanasikkhāpadavaṇṇanā niṭṭhitā.

10. Rodanasikkhāpadavaṇṇanā

Dasamaṃ uttānatthameva.

Rodanasikkhāpadavaṇṇanā niṭṭhitā.

Rattandhakāravaggo dutiyo.

3. Naggavaggo

1-2. Naggādisikkhāpadavaṇṇanā

Idanti idaṃ udakasāṭikacīvaraṃ.

Dutiyaṃ uttānatthameva.

Naggādisikkhāpadavaṇṇanā niṭṭhitā.

3. Cīvarasibbanasikkhāpadavaṇṇanā

Visibbetvāti vijaṭetvā. Dhuraṃ nikkhittamatteti dhure nikkhittamatte, dhuraṃ nikkhipitvā sacepi pacchā sibbati, āpattiyevāti attho.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

4. Saṅghāṭicārasikkhāpadavaṇṇanā

‘‘Idaṃme cīvaraṃ mahagghaṃ īdise corabhaye na sakkā dhāretunti evarūpāsu āpadāsū’’ti ettha pāṭho. So pana kākapadasañjanitamohehi lekhakehi uparisikkhāpade likhito. Kiñcāpi tattha likhito, ettheva pana daṭṭhabbo.

Saṅghāṭicārasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarasaṅkamanīyasikkhāpadavaṇṇanā

Āpadāsu vā dhāretīti sace apārutaṃ vā anivatthaṃ vā corā haranti, evarūpāsū āpadāsu dhāreti, anāpatti.

Cīvarasaṅkamanīyasikkhāpadavaṇṇanā niṭṭhitā.

6. Gaṇacīvarasikkhāpadavaṇṇanā

Aññasmiṃ parikkhāreti yattha katthaci thālakādīnaṃ vā sappitelādīnaṃ vā aññatarasmiṃ. ‘‘Samagghakāle dassathā’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyāti ‘‘kittakaṃ agghanakaṃ dātukāmatthā’’ti pucchitvā (pāci. aṭṭha. 909) ‘‘ettakaṃ nāmā’’ti vutte ‘‘āgametha tāva, idāni vatthaṃ mahagghaṃ, katipāhena kappāse āhaṭe samagghaṃ bhavissati, tasmiṃ kāle dassathā’’ti evaṃ ānisaṃsaṃ dassetvā nivārentiyā.

Gaṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

7-10. Paṭibāhanādisikkhāpadavaṇṇanā

Ānisaṃsaṃ dassetvā paṭibāhantiyāti ‘‘ekissā ekaṃ sāṭakaṃ nappahoti, āgametha tāva, katipāhena uppajjissati, tato bhājessāmā’’ti (pāci. aṭṭha. 915) evaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti.

Aṭṭhamanavamāni uttānatthāneva.

Sesanti ‘‘dhammike vematikāyā’’tiādikaṃ avasesaṃ. Tattha ānisaṃsaṃ dassetvā paṭibāhantiyāti ‘‘bhikkhunisaṅgho jiṇṇacīvaro, kathinānisaṃsamūlako mahālābho’’ti (pāci. aṭṭha. 931) evarūpaṃ ānisaṃsaṃ dassetvā paṭibāhantiyā anāpatti.

Paṭibāhanādisikkhāpadavaṇṇanā niṭṭhitā.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1-3. Ekamañcatuvaṭṭanādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Vavatthānaṃ dassetvāti (pāci. aṭṭha. 940) majjhe kāsāyaṃ vā kattarayaṭṭhiṃ vā antamaso kāyabandhanampi ṭhapetvā nipajjantīnaṃ anāpattīti attho.

Tatiyaṃ uttānatthameva.

Ekamañcatuvaṭṭanādisikkhāpadavaṇṇanā niṭṭhitā.

4-9. Naupaṭṭhāpanādisikkhāpadavaṇṇanā

Pariyesitvāalabhantiyāti aññaṃ upaṭṭhāyikaṃ alabhantiyā. Gilānāyāti sayaṃ gilānāya. Āpadāsūti tathārūpe upaddave sati.

Pañcamachaṭṭhasattama aṭṭhamanavamāni uttānatthāneva.

Naupaṭṭhāpanādisikkhāpadavaṇṇanā niṭṭhitā.

10. Cārikanapakkamanasikkhāpadavaṇṇanā

Dhure nikkhittamatteti sace dhuraṃ nikkhipitvā pacchā pakkamati, āpattiyevāti attho. Antarāye satīti dasavidhesu antarāyesu aññatarasmiṃ sati. ‘‘Gacchissāmī’’ti nikkhantā, nadī vā pūrā, vanadāho vā āgato, corā vā magge honti, megho vā uṭṭhahati, nivattituṃ vaṭṭati.

Cārikanapakkamanasikkhāpadavaṇṇanā niṭṭhitā.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Rājāgārasikkhāpadavaṇṇanā

Kīḷanacittasālanti na raññova kīḷanacittasālaṃ, atha kho yesaṃ kesañci manussānaṃ kīḷanatthaṃ yattha katthaci katasālaṃ. Esa nayo ‘‘kīḷanaupavana’’ntiādīsupi. Yathāha ‘‘rājāgāraṃ nāma yattha katthaci rañño kīḷituṃ ramituṃ kataṃ hotī’’tiādiko (pāci. 979) vitthāro. Tattha kīḷanaupavananti kīḷanatthaṃ antonagare kataṃ ārāmaṃ. Kīḷanuyyānanti tatheva bahinagare kataṃ uyyānaṃ.

Rājāgārasikkhāpadavaṇṇanā niṭṭhitā.

2. Āsandiparibhuñjanasikkhāpadavaṇṇanā

Atikkantappamāṇāti aṭṭhaṅgulato atikkantappamāṇapādakā. Vuttoti padabhājaniyaṃ vutto. ‘‘Akappiyarūpākulo akappiyamañco pallaṅko’’ti (sārattha. ṭī. mahāvagga 3.254) sārasamāsācariyo.

Āsandiparibhuñjanasikkhāpadavaṇṇanā niṭṭhitā.

3. Suttakantanasikkhāpadavaṇṇanā

Ujjavujjaveti uggiritvā uggiritvā veṭhane. Kantitasuttaṃ kantantiyāti dasikasuttādiṃ saṅghāṭetvā kantantiyā, dukkantitaṃ vā paṭikantantiyā.

Suttakantanasikkhāpadavaṇṇanā niṭṭhitā.

4. Gihiveyyāvaccasikkhāpadavaṇṇanā

Attano veyyāvaccakarassa cāti sacepi mātāpitaro āgacchanti, yaṃ kiñci bījaniṃ vā sammuñjanidaṇḍakaṃ vā kārāpetvā veyyāvaccakaraṭṭhāne ṭhapetvā yaṃ kiñci vā pacituṃ vaṭṭati.

Gihiveyyāvaccasikkhāpadavaṇṇanā niṭṭhitā.

5-6. Adhikaraṇādisikkhāpadavaṇṇanā

Anantarāyikinīti dasavidhesu antarāyesu ekenāpi anantarāyikinī. Dhuraṃ nikkhipitvā pacchā vinicchinantī āpattiṃ āpajjitvāva vinicchināti.

Chaṭṭhaṃ uttānatthameva.

Adhikaraṇādisikkhāpadavaṇṇanā niṭṭhitā.

7. Āvasathacīvarasikkhāpadavaṇṇanā

Āpadāsūti mahagghacīvaraṃ sarīrato mocetvā suppaṭisāmitampi corā haranti, evarūpāsu āpadāsu anissajjitvā nivāsentiyā anāpatti.

Āvasathacīvarasikkhāpadavaṇṇanā niṭṭhitā.

8. Āvasathavihārasikkhāpadavaṇṇanā

Kavāṭabaddhavihāranti dvārabaddhavihāraṃ. Gilānāyāti vacībhedaṃ kātuṃ asamatthāya. Āpadāsūti raṭṭhe bhijjante āvāse chaḍḍetvā gacchanti, evarūpāsu āpadāsu.

Āvasathavihārasikkhāpadavaṇṇanā niṭṭhitā.

9. Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā

Hatthiādīsupi (sārattha. ṭī. pācittiya 3.1015) sippasaddo paccekaṃ yojetabbo, tathā āthabbaṇādīsu mantasaddo. Tattha tharūti khaggamuṭṭhi. Āthabbaṇamanto nāma āthabbaṇavedavihito parūpaghātakaro manto. Khilanamanto nāma dārusārakhilaṃ mantetvā pathaviyaṃ pavesetvā māraṇamanto. Agadappayogo nāma visayojanaṃ.

Tiracchānavijjāpariyāpuṇanasikkhāpadavaṇṇanā niṭṭhitā.

10. Tiracchānavijjāvācanasikkhāpadavaṇṇanā

Lekheti likhasippe. Dhāraṇāya vāti dhāraṇasatthe, yasmiṃ vuttanayena paṭipajjantā bahūnipi ganthāni dhārenti. Nāgamaṇḍalādiketi ettha nāgamaṇḍalaṃ nāma sappānaṃ pavesanivāraṇatthaṃ maṇḍalabaddhamanto.

Tiracchānavijjāvācanasikkhāpadavaṇṇanā niṭṭhitā.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1-2. Ārāmapavisanādisikkhāpadavaṇṇanā

Sīsānulokikāyāti sīsaṃ anulokentiyā. Yattha vā bhikkhuniyo sannipatitāti yattha bhikkhuniyo paṭhamataraṃ sajjhāyanacetiyavandanādiatthaṃ sannipatitā. Āpadāsūti kenaci upaddutā hoti, evarūpāsu āpadāsu pavisituṃ vaṭṭati.

Dutiyaṃ uttānatthameva.

Ārāmapavisanādisikkhāpadavaṇṇanā niṭṭhitā.

3-4. Gaṇaparibhāsanādisikkhāpadavaṇṇanā

Sesanti ‘‘atthadhammaanusāsanipurekkhārāyā’’tiādikaṃ avasesaṃ. Tattha anusāsanipurekkhārāyāti ‘‘idānipi tvaṃ bālā abyattā’’tiādinā (pāci. aṭṭha. 1036) nayena anusāsanipakkhe ṭhatvā vadantiyā anāpatti.

Catutthaṃ uttānatthameva.

Gaṇaparibhāsanādisikkhāpadavaṇṇanā niṭṭhitā.

5. Kulamaccharinīsikkhāpadavaṇṇanā

Kule maccharo kulamaccharoti purimasmiṃ pakkhe sakatthe inīpaccayo, taṃ kulaṃ assaddhaṃ appasannanti kulassa aguṇaṃ, ayasaṃ vā bhāsantiyāti attho. Bhikkhunīnaṃ avaṇṇaṃ bhāsantiyāti ‘‘bhikkhuniyo dussīlā pāpadhammā’’ti (pāci. aṭṭha. 1043) bhikkhunīnaṃ aguṇaṃ, ayasaṃ vā bhāsantiyā.

Santaṃyevaādīnavanti kulassa vā bhikkhunīnaṃ vā santaṃyeva aguṇaṃ.

Kulamaccharinīsikkhāpadavaṇṇanā niṭṭhitā.

6-8. Abhikkhukāvāsādisikkhāpadavaṇṇanā

Samantapāsādikāyaṃvuttoti samantapāsādikāya ovādavaggassa paṭhamasikkhāpade (pāci. aṭṭha. 144) vutto.

Sattamaṭṭhamāni uttānatthāneva.

Abhikkhukāvāsādisikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ovādūpasaṅkamanādisikkhāpadavaṇṇanā

Uposathassa pucchanaṃ uposathapucchā, sāvakapaccayaṃ, rassattañca katvā ‘‘uposathapucchaka’’nti vuttāti āha ‘‘uposathapucchana’’nti. Ovādatthāyāti ovādayācanatthāya.

Dasamaṃ uttānatthameva.

Ovādūpasaṅkamanādisikkhāpadavaṇṇanā niṭṭhitā.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

1-2. Gabbhinīādisikkhāpadavaṇṇanā

Paṭhamaṃ uttānatthameva.

Thane bhavaṃ thaññaṃ, khīraṃ. Yaṃ pāyetīti yaṃ dārakaṃ pāyeti.

Gabbhinīādisikkhāpadavaṇṇanā niṭṭhitā.

3. Paṭhamasikkhamānasikkhāpadavaṇṇanā

Padabhājane vuttanayenāti ‘‘pāṇātipātā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmi…pe… vikālabhojanā veramaṇiṃ dve vassāni avītikkamma samādānaṃ samādiyāmī’’ti (pāci. 1079) padabhājanasamīpe aṭṭhuppattiyaṃ vuttanayena. Imā pana cha sikkhāyo saṭṭhivassāyapi pabbajitāya dātabbāyeva, na etāsu asikkhitā upasampādetabbā.

Paṭhamasikkhamānasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Dutiyasikkhamānādisikkhāpadavaṇṇanā

Padabhājane vuttā upasampadāsammuti na dinnā hotīti padabhājanasamīpe aṭṭhuppattiyaṃ vuttā upasampadāsammuti ñattidutiyāya kammavācāya na dinnā hoti.

Pañcamaṃ uttānatthameva.

Dutiyasikkhamānādisikkhāpadavaṇṇanā niṭṭhitā.

6-10. Dutiyagihigatādisikkhāpadavaṇṇanā

Dasavassāya gihigatāya sikkhāsammutiṃ datvā paripuṇṇadvādasavassaṃ upasampādetuṃ vaṭṭati.

Sattamaaṭṭhamanavamadasamāni uttānatthāneva.

Dutiyagihigatādisikkhāpadavaṇṇanā niṭṭhitā.

Gabbhinīvaggo sattamo.

8. Kumāribhūtavaggo

1-5. Paṭhamakumāribhūtādisikkhāpadavaṇṇanā

Sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge vuttā dve sikkhamānā. ‘‘Sikkhamānā’’icceva vattabbāti sammutikammādīsu evaṃ vattabbā. ‘‘Gihigatā’’tivā ‘‘kumāribhūtā’’ti vā na vattabbāti sace vadanti, kammaṃ kuppatīti adhippāyo.

Catutthapañcamāni uttānatthāneva.

Paṭhamakumāribhūtādisikkhāpadavaṇṇanā niṭṭhitā.

6-8. Khīyanadhammādisikkhāpadavaṇṇanā

Vuṭṭhāpanasammutiyā yācitāyāti upasampadāsammutiyā yācitāya.

Sattamaṭṭhamāni uttānatthāneva.

Khīyanadhammādisikkhāpadavaṇṇanā niṭṭhitā.

9. Sokāvāsasikkhāpadavaṇṇanā

Āgacchamānāti āgacchantī.

Sokāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Ananuññātasikkhāpadavaṇṇanā

Tesaṃ atthibhāvaṃ ajānantiyāti (pāci. aṭṭha. 1163) tesaṃ mātādīnaṃ atthibhāvaṃ ajānantiyā. Ananuññātasamuṭṭhānanti yaṃ vācato, kāyavācato, vācācittato, kāyavācācittato ca samuṭṭhāti, taṃ ananuññātasamuṭṭhānaṃ. Kathaṃ? Abbhānakammādīsu kenacideva karaṇīyena khaṇḍasīmāyaṃ nisinnā ‘‘pakkosatha sikkhamānaṃ, idheva naṃ upasampādessāmā’’ti upasampādeti, evaṃ vācato samuṭṭhāti. ‘‘Upassayato uṭṭhāya upasampādessāmī’’ti vatvā khaṇḍasīmaṃ gacchantiyā kāyavācato samuṭṭhāti. Dvīsu ṭhānesu paṇṇattiṃ jānitvā vītikkamaṃ karontiyā vācācittato, kāyavācācittato ca samuṭṭhāti. Ananujānāpetvā upasampādanato kiriyākiriyaṃ.

Ananuññātasikkhāpadavaṇṇanā niṭṭhitā.

11. Pārivāsikasikkhāpadavaṇṇanā

Dāruṇanti pāpaṃ. Patimānentanti olokentaṃ.

Pārivāsikasikkhāpadavaṇṇanā niṭṭhitā.

12. Anuvassasikkhāpadavaṇṇanā

Ekantarikanti ekena vassena antarikaṃ katvā.

Anuvassasikkhāpadavaṇṇanā niṭṭhitā.

13. Ekavassasikkhāpadavaṇṇanā

Mātikāyaṃ ekaṃ vassaṃ dveti ekantarike ekekasmiṃ saṃvacchare dve. Ekantarikaṃ vuṭṭhāpentiyāti imasmiṃ vasse ekaṃ, puna ekantarikaṃ ekanti dve vuṭṭhāpentiyā anāpatti.

Ekavassasikkhāpadavaṇṇanā niṭṭhitā.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1-2. Chattupāhanādisikkhāpadavaṇṇanā

Vuttalakkhaṇaṃ chattanti ‘‘chattaṃ nāma tīṇi chattāni – setacchattaṃ, kilañjacchattaṃ, paṇṇacchattaṃ maṇḍalabaddhaṃ, salākabaddha’’nti (pāci. 1181) evaṃ padabhājane vuttalakkhaṇaṃ chattaṃ. Tādisaṃ ṭhānaṃ patvāti gacchakaddamādīsu taṃ taṃ ṭhānaṃ patvā.

Chattassevāti kaddamādīni patvā upāhanā omuñcitvā chattasseva dhāraṇaṃ. Upāhanānaṃyeva vāti gacchādīni disvā chattaṃ apanāmetvā upāhanānaṃyeva dhāraṇaṃ.

Dutiyaṃ uttānatthameva.

Chattupāhanādisikkhāpadavaṇṇanā niṭṭhitā.

3-5. Saṅghāṇiādisikkhāpadavaṇṇanā

Saṅghāṇinti kaṭiyaṃ anubhavitabbaṃ ābharaṇaṃ. Tenāha ‘‘yaṃ kiñci kaṭūpaga’’nti.

Catutthapañcamāni uttānatthāneva.

Saṅghāṇiādisikkhāpadavaṇṇanā niṭṭhitā.

6. Vāsitakasikkhāpadavaṇṇanā

Gandhavāsitakenāti gandhaparibhāvitena.

Vāsitakasikkhāpadavaṇṇanā niṭṭhitā.

7-10. Bhikkhuniummaddāpanādisikkhāpadavaṇṇanā

Gilānāyāti (pāci. aṭṭha. 1208) antamaso maggagamanaparissamenāpi ābādhikāya. Āpadāsūti corabhayādinā sarīrakampanādīsu.

Aṭṭhamanavamadasamesu kiñci vattabbaṃ natthi.

Bhikkhuniummaddāpanādisikkhāpadavaṇṇanā niṭṭhitā.

11. Anāpucchāsikkhāpadavaṇṇanā

Upacāraṃ sandhāyāti samantā dvādasahatthūpacāraṃ sandhāya.

Anāpucchāsikkhāpadavaṇṇanā niṭṭhitā.

12. Pañhāpucchanasikkhāpadavaṇṇanā

Anodissāti ‘‘amukasmiṃ nāma ṭhāne pucchāmī’’ti evaṃ aniyametvā kevalaṃ ‘‘pucchitabbaṃ atthi, pucchāmi, ayyā’’ti evaṃ vatvā.

Pañhāpucchanasikkhāpadavaṇṇanā niṭṭhitā.

13. Asaṃkaccikasikkhāpadavaṇṇanā

Parikkhittassagāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantiyā vā okkamantiyā vāti ettha parikkhittassa gāmassa parikkhepaṃ atikkamantiyā vā aparikkhittassa gāmassa upacāraṃ okkamantiyā vāti yathākkamaṃ sambandho veditabbo. Āpadāsūti mahagghaṃ saṃkaccikaṃ pārupitvā gacchantiyā upaddavo uppajjati, evarūpāsu āpadāsu.

Asaṃkaccikasikkhāpadavaṇṇanā niṭṭhitā.

Chattupāhanavaggo navamo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pācittiyavaṇṇanā niṭṭhitā.

Asādhāraṇasamuṭṭhānavaṇṇanā

Acittakānīti (sārattha. ṭī. pācittiya 3.1214) ‘‘nacca’’ntiādinā ajānitvā dassanādiṃ karontiyā āpattisambhavato vatthuajānanacittena acittakāni. Lokavajjānīti ‘‘nacca’’ntiādinā jānitvā dassanādiṃ karontiyā akusaleneva āpajjanato lokavajjāni. Tenāha ‘‘ayaṃ panettha adhippāyo’’tiādi sacittakānīti ‘‘corī’’tiādinā vatthuṃ jānitvā karaṇeyeva āpattisambhavato sacittakāni. Upasampadādīnaṃ ekantākusalacitteneva akattabbattā paṇṇattivajjāni. ‘‘Idha sacittakācittakatā paṇṇattijānanājānanatāya aggaheṭṭhā vatthujānanājānanatāya gahetabba’’nti vadanti.

Asādhāraṇasamuṭṭhānavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app