Sekhiyakaṇḍaṃ

1. Parimaṇḍalasikkhāpadavaṇṇanā

‘‘Antaraghare’’ti visesetvā na vuttattā ‘‘ārāmepi antaragharepi sabbatthā’’ti vuttaṃ. Ārāmepīti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Yathā ‘‘tatrime cattāro pārājikā dhammā uddesaṃ āgacchantī’’tiādinā tattha tattha paricchedo kato, evametthāpi ‘‘tatrime pañcasattati sekhiyā dhammā uddesaṃ āgacchantī’’ti kasmā paricchedo na katoti āha ‘‘ettha cā’’tiādi. Vattakkhandhake vuttavattānipīti āgantukāvāsikagamikānumodanabhattaggapiṇḍacārikāraññasenāsanajantāgharavaccakuṭiupajjhācariyasaddhivihārikaantevāsikavattāni. Idañca nidassanamattaṃ aññesampi khandhakavattānaṃ ettheva saṅgahassa icchitabbattā. Ayañhettha adhippāyo – sekhiyaggahaṇena cettha vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnampi gahaṇaṃ. Tepi hi sikkhitabbaṭṭhena ‘‘sekhiyā’’ti icchitā. Tasmā mātikāyaṃ pārājikādīnaṃ viya sekhiyānaṃ paricchedo na katoti. Na kevalaṃ vattakkhandhakādīsu (cūḷava. 356 ādayo) āgatavattādīnaṃ gahaṇatthamevāti āha ‘‘cārittavinayadassanatthañcā’’ti. Etthāpi paricchedo na katoti ānetvā yojetabbaṃ. Mātikāya ‘‘dukkaṭa’’nti avutte kathaṃ panettha dukkaṭanti veditabbanti āha ‘‘yo panā’’tiādi.

Aṭṭhaṅgulamattanti pakataṅgulena aṭṭhaṅgulamattaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti, tassa sāruppatthāya aṭṭhaṅgulādhikampi otāretvā nivāsetuṃ vaṭṭati.

Pāsantanti pāsassa antaṃ, dasāmūlanti attho.

Aparimaṇḍalaṃ nivāsessāmīti ‘‘purato vā pacchato vā olambetvā nivāsessāmī’’ti evaṃ asañcicca. Kiñcāpi parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpatti, tathāpi nivāsanavattaṃ sādhukaṃ uggahetabbameva. Sañcicca anuggahaṇañhi anādariyaṃ siyāti āha ‘‘apica nivāsanavattaṃ uggahetabba’’nti.

Parimaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaparimaṇḍalasikkhāpadavaṇṇanā

Paṭikkhittaṃgihipārutanti khuddakavatthukhandhake paṭikkhittaṃ gihipārutaṃ. Idāni ‘‘na, bhikkhave’’tiādinā (cūḷava. 280-281) saṅkhepena vuttamatthameva vitthāretvā dassetuṃ ‘‘tatthā’’tiādimāha. Yaṃ kiñci aññathā pārutanti sambandho. Tasmāti yasmā setapaṭapārutādi gihipārutaṃ nāma, tasmā. Setapaṭāti etasseva vivaraṇaṃ. Aḍḍhapālakanigaṇṭhāti aḍḍhaṃ pālentīti aḍḍhapālakā, aḍḍhapālakā ca te nigaṇṭhā cāti aḍḍhapālakanigaṇṭhā. Te hi upari ekameva setavatthaṃ upakacchake pavesetvā paridahanti, heṭṭhā naggāpi aḍḍhameva pālenti. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Uraṃ vivaritvāti hadayamajjhaṃ vivaritvā. Akkhitārakāmattanti akkhimattaṃ. Ārāme vāti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Antaraghare vāti antare gharāni ettha, etassāti vā ‘‘antaraghara’’nti laddhanāme gāme.

Dutiyaparimaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

3-4. Suppaṭicchannasikkhāpadavaṇṇanā

Suṭṭhu paṭicchannoti jattumpi urampi avivaritvā paṭicchādetabbaṭṭhāne paṭicchādanena paṭicchanno, na sīsapāruto. Tenāha ‘‘gaṇṭhikaṃ paṭimuñcitvā’’tiādi. Tattha gaṇṭhikaṃ paṭimuñcitvāti gaṇṭhikaṃ pāsake paṭimuñcitvā. Antaraghare vāti gocaragāme. Ekadivasampi vāsūpagatassa santikaṃ yathāsukhaṃ gantuṃ vaṭṭati, ko pana vādo catuppañcāhaṃ vāsamadhiṭṭhāya vasitabhikkhūnaṃ santikanti gaṇṭhipade likhitaṃ.

Vāsūpagatassāti rattivāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvā nisīdato anāpatti.

Suppaṭicchannasikkhāpadavaṇṇanā niṭṭhitā.

5-6. Susaṃvutasikkhāpadavaṇṇanā

Susaṃvutoti susaṃyato. Yathā panettha susaṃvuto nāma hoti, taṃ dassetuṃ ‘‘hatthaṃ vā’’tiādi vuttaṃ.

Susaṃvutasikkhāpadavaṇṇanā niṭṭhitā.

7-8. Okkhittacakkhusikkhāpadavaṇṇanā

Kittakena pana okkhittacakkhu hotīti āha ‘‘yugamattaṃ bhūmibhāgaṃ pekkhamāno’’ti. Yugayuttako hi danto ājāneyyo yugamattaṃ pekkhati, purato catuhatthappamāṇaṃ bhūmibhāgaṃ, imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati, āpatti dukkaṭassa. Hatthiassādiparissayābhāvanti parissayanaṭṭhena, abhibhavanaṭṭhena, viheṭhanaṭṭhena vā parissayo, hatthiassādiyeva parissayo hatthiassādiparissayo, tassābhāvaṃ, hatthiassādi upaddavābhāvanti attho. ‘‘Yathā ca ekasmiṃ ṭhāne ṭhatvā, evaṃ gacchantopi parissayābhāvaṃ oloketuṃ labhatiyeva, tathā gāme pūja’’nti (sārattha. ṭī. pācittiya 3.582) vadanti.

Okkhittacakkhusikkhāpadavaṇṇanā niṭṭhitā.

9-10. Ukkhittakāyasikkhāpadavaṇṇanā

Antoindakhīlato paṭṭhāyāti parikkhittassa gāmassa antoummārato paṭṭhāya, aparikkhittassa pana dutiyaleḍḍupātato paṭṭhāya na evaṃ gantabbaṃ.

Ukkhittakāyasikkhāpadavaṇṇanā niṭṭhitā.

11-12. Ujjagghikasikkhāpadavaṇṇanā

Hasanīyasmiṃvatthusminti nimittatthe bhummaṃ, hasitabbavatthukāraṇāti attho.

Ujjagghikasikkhāpadavaṇṇanā niṭṭhitā.

13-14. Uccasaddasikkhāpadavaṇṇanā

Kittāvatā appasaddo hotīti āha ‘‘ayaṃ panetthā’’tiādi. Saddameva suṇātīti aparibyattakkharaṃ saddamattameva suṇāti. Tenāha ‘‘kathaṃ na vavatthapetī’’ti.

Uccasaddasikkhāpadavaṇṇanā niṭṭhitā.

15-20. Kāyappacālakādisikkhāpadavaṇṇanā

‘‘Kāyādīni paggahetvā’’ti etasseva vivaraṇaṃ ‘‘niccalāni ujukāni ṭhapetvā’’ti gantabbañceva nisīditabbañcāti samena iriyāpathena gantabbañceva nisīditabbañca. Kāyappacālakādiyuttaṃ chakkaṃ.

Kāyappacālakādisikkhāpadavaṇṇanā niṭṭhitā.

26. Pallatthikasikkhāpadavaṇṇanā

Dussapallatthikāyāti ettha āyogapallatthikāpi dussapallatthikāyeva.

Pallatthikasikkhāpadavaṇṇanā niṭṭhitā.

Chabbīsatisāruppasikkhāpadavaṇṇanā niṭṭhitā.

27. Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā

Satiṃupaṭṭhāpetvāti chaḍḍetukāmo viya ahutvā piṇḍapāte satiṃ upaṭṭhāpetvā, ‘‘piṇḍapātaṃ gaṇhissāmī’’ti satiṃ upaṭṭhāpetvā.

Sakkaccapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

28. Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā

Upanibaddhasaññīhutvāti piṇḍapātaṃ dente anādariyaṃ paṭicca tahaṃ tahaṃ anoloketvā patte ābhogasaññī hutvā.

Pattasaññīpaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

29. Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā

Samasūpakanti pamāṇayuttaṃ sūpavantaṃ katvā, bhāvanapuṃsakaniddeso cāyaṃ. Byañjanaṃ pana anādiyitvā atthamattameva dassetuṃ ‘‘samasūpako nāmā’’tiādi vuttaṃ. Sabbāpi sūpeyyabyañjanavikatīti oloṇisākasūpeyyamacchamaṃsarasādikā sabbāpi sūpeyyabyañjanavikati.

Samasūpakapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

30-32. Samatittikādisikkhāpadavaṇṇanā

Samatittikanti bhāvanapuṃsakaniddeso, samatittikaṃ katvāti attho. Evamaññesupi īdisesu ṭhānesu attho daṭṭhabbo. Samapuṇṇanti (sārattha. ṭī. pācittiya 3.605) pattassa antomukhavaṭṭilekhāsamapuṇṇaṃ. Samabharitanti etthāpi eseva nayo. Tañca kho adhiṭṭhānupagapattasseva, netarassa. Tenāha ‘‘adhiṭṭhānupagapattassā’’tiādi. Racitanti kataṃ, pakkhittaṃ pūritanti attho. Yaṃ kiñci yāvakālikanti yāgubhattaphalāphalādiṃ yaṃ kiñci āmisajātikaṃ. Yattha katthacīti adhiṭṭhānupago vā hotu, anadhiṭṭhānupago vā yattha katthaci patte . Thūpīkatānīti thūpaṃ viya katāni, adhiṭṭhānupagassa pattassa antomukhavaṭṭilekhaṃ atikkamitvā katānīti attho. Idañca ‘‘yāmakālikādīnī’’ti imassa vasena vuttaṃ, ‘‘yāvakālika’’nti imassa pana vasena vacanabyattayaṃ katvā ‘‘thūpīkatampi vaṭṭatī’’ti yojetabbaṃ. Pi-saddena athūpīkatāni vaṭṭantīti ettha kathāva natthīti dasseti. Heṭṭhā orohatīti samantā okāsasabbhāvato cāliyamānaṃ heṭṭhā bhassati . Takkolavaṭaṃsakādayoti ettha matthake ṭhapitatakkolameva vaṭaṃsakasadisattā takkolavaṭaṃsakaṃ. Ādisaddena pupphavaṭaṃsakakaṭukaphalādivaṭaṃsakānaṃ (pāci. aṭṭha. 605) gahaṇaṃ, na taṃ thūpīkataṃ nāma hoti pāṭekkaṃ bhājanattā paṇṇādīnaṃ.

Samatittikādisikkhāpadavaṇṇanā niṭṭhitā.

33-34. Sapadānasikkhāpadavaṇṇanā

Sapadānanti (sārattha. ṭī. pācittiya 3.608) ettha dānaṃ vuccati avakhaṇḍanaṃ, apetaṃ dānato apadānaṃ, anavakhaṇḍanti attho, saha apadānena sapadānaṃ, avakhaṇḍanavirahitaṃ, anupaṭipāṭiyāti vuttaṃ hoti. Tenāha ‘‘tattha tattha odhiṃ akatvā anupaṭipāṭiyā’’ti.

Sapadānasikkhāpadavaṇṇanā niṭṭhitā.

36. Odanappaṭicchādanasikkhāpadavaṇṇanā

Māghātasamayādīsūti ettha yasmiṃ samaye ‘‘pāṇo na hantabbo’’ti rājāno bheriṃ carāpenti, ayaṃ māghātasamayo nāma. Byañjanaṃ paṭicchādetvā dentīti byañjanaṃ channaṃ katvā denti.

Odanappaṭicchādanasikkhāpadavaṇṇanā niṭṭhitā.

37. Sūpodanaviññattisikkhāpadavaṇṇanā

Ekādasameti sūpodanaviññattiyaṃ. Ettha pana yassa mukhe pakkhipitvā vippaṭisāre uppanne puna uggiritukāmassāpi sace sahasā pavisati, ayaṃ asañcicca paribhuñjati nāma. Yo pana viññattampi aviññattampi ekasmiṃ ṭhāne ṭhitaṃ sahasā anupadhāretvā gahetvā bhuñjati, ayaṃ asatiyā bhuñjati nāma.

Sūpodanaviññattisikkhāpadavaṇṇanā niṭṭhitā.

38. Ujjhānasaññīsikkhāpadavaṇṇanā

Ujjhāyati etenāti ujjhānaṃ, cittaṃ, tasmiṃ saññā ujjhānasaññāti āha ‘‘ujjhānasaññī’’tiādi. Olokentassāti paresaṃ pattaṃ olokentassa.

Ujjhānasaññīsikkhāpadavaṇṇanā niṭṭhitā.

39. Kabaḷasikkhāpadavaṇṇanā

‘‘Mayūraṇḍaṃ atimahanta’’nti vacanato mayūraṇḍappamāṇopi kabaḷo na vaṭṭati. Keci pana ‘‘mayūraṇḍato mahantova na vaṭṭati, na mayūraṇḍappamāṇo’’tipi vadanti, taṃ na gahetabbaṃ. Kukkuṭaṇḍaṃ atikhuddakanti etthāpi eseva nayo, gilānassa pana atikhuddakaṃ kabaḷaṃ karotopi anāpatti.

Kabaḷasikkhāpadavaṇṇanā niṭṭhitā.

41-42. Anāhaṭasikkhāpadavaṇṇanā

Sakalaṃ hatthanti sakalā aṅguliyo. Hatthasaddo cettha tadekadesesu aṅgulīsu daṭṭhabbo ‘‘hatthamuddā’’tiādīsu viya. Evañca katvā sabbaggahaṇaṃ samatthitaṃ hoti. Aññathā sakalaṃ hatthaṃ mukhe pavesetumasakkuṇeyyattā sabbaggahaṇamasamatthitameva siyā. Samudāye pavattassa ca vohārassa avayavepi pavattanato ekaṅgulimpi tato ekadesampi mukhe pakkhipituṃ na vaṭṭati.

Anāhaṭasikkhāpadavaṇṇanā niṭṭhitā.

43. Sakabaḷasikkhāpadavaṇṇanā

Tattakesati vaṭṭatīti tattake mukhamhi sati kathetuṃ vaṭṭati.

Sakabaḷasikkhāpadavaṇṇanā niṭṭhitā.

50-51. Capucapukārakasikkhāpadavaṇṇanā

‘‘Capucapū’’ti evaṃ saddaṃ katvāti ‘‘capu capū’’ti evaṃ anukaraṇasaddaṃ katvā. ‘‘Pañcavīsatimepi eseva nayo’’ti iminā ‘‘surusurukārakanti ‘surū surū’ti evaṃ saddaṃ katvā’’ti imamatthamatidisati.

Capucapukārakasikkhāpadavaṇṇanā niṭṭhitā.

Tiṃsabhojanappaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

57. Chattapāṇisikkhāpadavaṇṇanā

Yaṃ kiñci chattanti setacchattakilañjacchattapaṇṇacchattesu yaṃ kiñci chattaṃ. Yampi tatthajātakadaṇḍakena kataṃ ekapaṇṇacchattaṃ hoti, tampi chattameva. Yattha katthaci sarīrāvayaveti aṃsaūruādike yattha katthaci sarīrāvayaveti.

Chattapāṇisikkhāpadavaṇṇanā niṭṭhitā.

60. Āvudhapāṇisikkhāpadavaṇṇanā

Sabbāpi dhanuvikatīti cāpakodaṇḍādibhedā sabbāpi dhanuvikati. Cāpoti (sārattha. ṭī. pācittiya 3.637) majjhe vaṅkā kājadaṇḍasadisā dhanuvikati. Kodaṇḍoti vaṭṭaladaṇḍā dhanuvikati. Paṭimukkanti pavesitaṃ laggitaṃ. Yāva na gaṇhātīti yāva hatthena na gaṇhāti, ayameva vā pāṭho. Tāva vaṭṭatīti tāva dhammaṃ desetuṃ vaṭṭati.

Āvudhapāṇisikkhāpadavaṇṇanā niṭṭhitā.

61-62. Pādukasikkhāpadavaṇṇanā

Kevalaṃakkantassāti kevalaṃ pādukaṃ akkamitvā ṭhitassa. Paṭimukkassāti paṭimuñcitvā ṭhitassa. Tenāha ‘‘pavesetvā ṭhānavasenā’’ti.

Pādukasikkhāpadavaṇṇanā niṭṭhitā.

63. Yānasikkhāpadavaṇṇanā

Yānagatassāti ‘‘yānaṃ nāma vayhaṃ, ratho, sakaṭaṃ, sandhamānikā, sivikā, pāṭaṅkī’’ti (pāci. 640, 1187) vuttaṃ yānaṃ upādāya antamaso hatthasaṅghāṭamhi gatassa. Tenāha ‘‘sacepi dvīhi janehī’’tiādi. Vayhādiketi ettha vayhanti upari maṇḍapasadisaṃ padaracchadanaṃ, sabbapāliguṇṭhimaṃ vā chādetvā kataṃ sakaṭavisesaṃ ‘‘vayha’’nti vadanti. Ādisaddena rathādīnaṃ gahaṇaṃ.

Yānasikkhāpadavaṇṇanā niṭṭhitā.

75. Udakeuccārasikkhāpadavaṇṇanā

Pakiṇṇakanti vomissakanayaṃ. Sacittakanti (sārattha. ṭī. pācittiya 3.576) vatthuvijānanacittena, paṇṇattivijānanacittena ca sacittakaṃ. ‘‘Anādariyaṃ paṭiccā’’ti (pāci. 654) vuttattā yasmā anādariyavaseneva āpajjitabbato idaṃ sabbaṃ kevalaṃ akusalameva, tañca pakatiyā vajjaṃ, sañcicca vītikkamanañca domanassikasseva hoti, tasmā ‘‘lokavajjaṃ akusalacittaṃ dukkhavedana’’nti vuttaṃ. Sesesupi eseva nayo.

Ekūnavīsatidhammadesanāpaṭisaṃyuttasikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Sekhiyavaṇṇanā niṭṭhitā.

Adhikaraṇasamathavaṇṇanā

Gaṇanaparicchedoti saṅkhyāparicchedo. Adhikarīyanti etthāti adhikaraṇāni. Ke adhikarīyanti? Samathā. Kathaṃ adhikarīyanti? Samanavasena. Tasmā te tesaṃ samanavasena pavattantīti āha ‘‘adhikaraṇāni samentī’’tiādi. Uppannānaṃ uppannānanti uṭṭhitānaṃ uṭṭhitānaṃ. Kiñcāpi adhikaraṇaṭṭhena ekavidhaṃ, tathāpi vatthuvasena nānā hotīti ‘‘adhikaraṇāna’’nti bahuvacanaṃ kataṃ. Idāni tassa nānāttaṃ dassetvā vivarituṃ ‘‘vivādādhikaraṇa’’ntiādimāha. Vivādoyeva adhikaraṇaṃ vivādādhikaraṇaṃ. Esa nayo sesesupi. Samathatthanti samanatthaṃ.

Adhikaraṇassa sammukhā vinayanato sammukhāvinayo. Dabbamallaputtattherasadisassa sativepullappattassa khīṇāsavasseva dātabbo vinayo sativinayo. Sammūḷhassa gaggabhikkhusadisassa ummattakassa dātabbo vinayo amūḷhavinayo. Paṭiññātena karaṇabhūtena karaṇaṃ paṭiññātakaraṇaṃ. Atha vā paṭiññāte āpannabhāvādike karaṇaṃ kiriyā, ‘‘āyatiṃ saṃvareyyāsī’’ti parivāsadānādivasena ca pavattaṃ vacīkammaṃ paṭiññātakaraṇaṃ. Yassā kiriyāya dhammavādino bahutarā, esā yebhuyyasikā nāma. Yo pāpussannatāya pāpiyo, puggalo, tassa upavāḷabhikkhusadisassa kattabbato tassapāpiyasikā, aluttasamāsoyaṃ. Tiṇavatthārakasadisattā tiṇavatthārako. Yathā (cūḷava. aṭṭha. 212) hi gūthaṃ vā muttaṃ vā ghaṭṭiyamānaṃ duggandhatāya bādhati, tiṇehi avattharitvā suppaṭicchāditassa panassa gandho na bādhati, evameva yaṃ adhikaraṇaṃ mūlānumūlaṃ gantvā vūpasamiyamānaṃ kakkhaḷattāya vāḷattāya bhedāya saṃvattati, taṃ iminā kammena vūpasantaṃ gūthaṃ viya tiṇavatthārakena paṭicchannaṃ suvūpasantaṃ hoti. Tena vuttaṃ ‘‘tiṇavatthārakasadisattā tiṇavatthārako’’ti.

Tatrāti tesu sattasu adhikaraṇasamathesu. ‘‘Aṭṭhārasahi vatthūhī’’ti lakkhaṇavacanametaṃ ‘‘yadi me byādhikā bhaveyyuṃ, dātabbamidamosadha’’ntiādinā (saṃ. ni. ṭī. 2.3.39-42) viya. Tasmā tesu aññatarena vivadantā aṭṭhārasahi vatthūhi vivadantīti vuccati. Vivādoti vipaccanīkavādo. Upavadanāti akkoso. Codanāti anuyogo. Dveti thullaccayadubbhāsitāpattiyo dve. Catunnaṃ kammānaṃ karaṇanti catunnaṃ kammānaṃ antare yassa kassaci kammassa karaṇaṃ.

Evaṃ adhikaraṇāni dassetvā idāni tesu idaṃ adhikaraṇaṃ ettakehi samathehi sammatīti dassetuṃ ‘‘tatthā’’tiādi vuttaṃ. Yasmiṃ vihāre uppannaṃ , tasmiṃyeva vā sammatīti sambandho. Evaṃ sesesupi. Tattha yasmiṃ vihāre uppannanti ‘‘yasmiṃ vihāre mayhaṃ iminā patto gahito, cīvaraṃ gahita’’ntiādinā (pari. aṭṭha. 341) nayena pattacīvarādīnaṃ atthāya vivādādhikaraṇaṃ uppannaṃ hoti. Tasmiṃyeva vā sammatīti tasmiṃ vihāreyeva āvāsikehi sannipatitvā ‘‘alaṃ, āvuso’’ti atthapaccatthike saññāpetvā pāḷimuttakavinicchayeneva vūpasamentehi sammati. Sace pana taṃ adhikaraṇaṃ nevāsikā vūpasametuṃ na sakkonti, athañño vinayadharo āgantvā ‘‘kiṃ, āvuso, imasmiṃ vihāre uposatho vā pavāraṇā vā ṭhitā’’ti pucchati, tehi ca tasmiṃ kāraṇe kathite taṃ adhikaraṇaṃ khandhakato ca parivārato ca suttena vinicchinitvā vūpasameti. Evampi etasmiṃyeva sammatīti daṭṭhabbaṃ.

Aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā sammatīti ‘‘na mayaṃ etassa vinicchaye tiṭṭhāma, nāyaṃ vinaye kusalo, amukasmiṃ nāma gāme vinayadharā therā vasanti, tattha gantvā vinicchinissāmā’’ti gacchantānaṃ antarāmagge vā kāraṇaṃ sallakkhetvā aññamaññaṃ saññāpentehi, aññehi vā te bhikkhū nijjhāpentehi sammati. Na heva kho pana aññamaññasaññattiyā vā sabhāgabhikkhunijjhāpanena vā vūpasantaṃ hoti, apica kho paṭipathaṃ āgacchanto eko vinayadharo disvā ‘‘katthāvuso, gacchathā’’ti pucchitvā ‘‘amukaṃ nāma gāmaṃ iminā nāma karaṇenā’’ti vutte ‘‘alaṃ, āvuso, kiṃ tattha gatenā’’ti tattheva dhammena vinayena taṃ adhikaraṇaṃ vūpasameti. Evampi antarāmagge vūpasammati nāma.

Yattha gantvā saṅghassa niyyātitaṃ, tattha saṅghena vāti sace pana ‘‘alaṃ, āvuso, kiṃ tattha gatenā’’ti vuccamānāpi ‘‘mayaṃ tattheva gantvā vinicchayaṃ pāpessāmā’’ti (pari. aṭṭha. 341) vinayadharassa vacanaṃ anādiyitvā yattha gantvā sabhāgabhikkhusaṅghassa adhikaraṇaṃ niyyātitaṃ, tattha saṅghena ‘‘alaṃ, āvuso, saṅghasannipātaṃ nāma garuka’’nti tattheva nisīditvā vinicchitaṃ sammati. Na heva kho pana sabhāgabhikkhūnaṃ saññattiyā vūpasantaṃ hoti, apica kho saṅghaṃ sannipātetvā ārocitaṃ saṅghamajjhe vinayadharā vūpasamenti. Evampi tattha saṅghena vinicchitaṃ sammati nāma.

Ubbāhikāyasammatapuggalehi vā vinicchitanti apaloketvā vā khandhake vuttāya vā ñattidutiyakammavācāya sammatehi puggalehi visuṃ vā nisīditvā, tassāyeva vā parisāya ‘‘aññena na kiñci kathetabba’’nti (cūḷava. aṭṭha. 231) sāvetvā vinicchitaṃ. Ayanti ayaṃ yathāvuttā catubbidhā sammukhatā.

Kārakasaṅghassāti vūpasametuṃ sannipatitassa kārakasaṅghassa. Saṅghasāmaggivasena sammukhībhāvoti ‘‘yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosantī’’ti (cūḷava. 228) evaṃ vuttasaṅghasāmaggivasena sammukhībhāvo, etena yathā tathā padhānakārakapuggalānaṃ sammukhatāmattaṃ saṅghasammukhatā nāma na hotīti dasseti. Bhūtatāti tacchatā. Saccapariyāyo hi idha dhammasaddo ‘‘dhammavādī’’tiādīsu (dī. ni. 1.9, 194) viya. Vineti etenāti vinayo, tassa tassa adhikaraṇassa vūpasamanāya bhagavatā vuttavidhi, tassa vinayassa sammukhatā vinayasammukhatā. Tenāha ‘‘yathā taṃ…pe… vinayasammukhatā’’ti. Yenāti yena puggalena. Atthapaccatthikānanti (sārattha. ṭī. cūḷavagga 3.228) vivādavatthusaṅkhāte atthe paccatthikānaṃ. Saṅghasammukhatā parihāyati sammatapuggaleheva vūpasamanato.

Nanti vivādādhikaraṇaṃ. Pañcaṅgasamannāgatanti (cūḷava. 234) ‘‘na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, gahitāgahitaṃ jānātī’’ti vuttehi pañcahaṅgehi samannāgataṃ. Gūḷhakavivaṭakasakaṇṇajappakesu tīsu salākaggāhesūti ‘‘anujānāmi, bhikkhave, tesaṃ bhikkhūnaṃ saññattiyā tayo salākaggāhake gūḷhakaṃ, vivaṭakaṃ, sakaṇṇajappaka’’nti (cūḷava. 235) samathakkhandhake vuttesu tīsu salākaggāhesu. Salākaṃ gāhetvāti dhammavādīnañca adhammavādīnañca salākāyo nimittasaññaṃ āropetvā cīvarabhoge katvā samathakkhandhake vuttanayena gāhāpetvā. Evañhi tattha vuttaṃ

‘‘Kathañca, bhikkhave, gūḷhako salākaggāho hoti? Tena salākaggāhāpakena bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā evamassa vacanīyo ‘ayaṃ evaṃvādissa salākā, ayaṃ evaṃvādissa salākā, yaṃ icchasi, taṃ gaṇhāhī’ti. Gahite vattabbo ‘mā ca kassaci dassehī’ti. Sace jānāti ‘adhammavādī bahutarā’ti, ‘duggaho’ti paccukkaḍḍhitabbaṃ. Sace jānāti ‘dhammavādī bahutarā’ti , ‘suggaho’ti sāvetabbaṃ. Evaṃ kho, bhikkhave, gūḷhako salākaggāho hoti.

‘‘Kathañca, bhikkhave, vivaṭako salākaggāho hoti? Sace jānāti ‘dhammavādī bahutarā’ti, vissaṭṭheneva vivaṭena gāhetabbo. Evaṃ kho, bhikkhave, vivaṭako salākaggāho hoti.

‘‘Kathañca, bhikkhave, sakaṇṇajappako salākaggāho hoti? Tena salākaggāhāpakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṃ ‘ayaṃ evaṃvādissa salākā, ayaṃ evavādissa salākā, yaṃ icchasi, taṃ gaṇhāhī’ti. Gahite vattabbo ‘mā ca kassaci ārocehī’ti. Sace jānāti ‘adhammavādī bahutarā’ti, ‘duggaho’ti paccukkaḍḍhitabbaṃ. Sace jānāti ‘dhammavādī bahutarā’ti, ‘suggaho’ti sāvetabbaṃ. Evaṃ kho, bhikkhave, sakaṇṇajappako salākaggāho hotī’’ti.

Ettha ca alajjussannāya (cūḷava. aṭṭha. 235) parisāya gūḷhako salākaggāho kātabbo, lajjussannāya vivaṭako, bālussannāya sakaṇṇajappakoti veditabbo. Dhammavādīnaṃ yebhuyyatāyāti dhammavādīnaṃ ekenapi adhikatāya, ko pana vādo dvīhi tīhi.

‘‘Catūhi samathehi sammatī’’ti idaṃ sabbasaṅgāhakavasena vuttaṃ, tattha pana dvīhi eva vūpasamanaṃ daṭṭhabbaṃ. Evaṃ vinicchitanti sace āpatti natthi, ubho khamāpetvā, atha atthi, āpattiṃ dassetvā ropanavasena vinicchitaṃ. Paṭikammaṃ pana āpattādhikaraṇasamathe parato āgamissatīti. Na samaṇasāruppaṃ assāmaṇakaṃ, samaṇehi akattabbaṃ, tasmiṃ. Ajjhācāre vītikkame sati.

Pārājikasāmantenavāti dukkaṭena vā thullaccayena vā. Methunadhamme hi pārājikasāmantā nāma dukkaṭaṃ hoti, adinnādānādīsu thullaccayaṃ. Paṭicaratoti paṭicchādentassa. Acchinnamūlo bhavissatīti pārājikaṃ anāpanno bhavissati, sīlavā bhavissatīti vuttaṃ hoti. Sammā vattitvāti vattaṃ pūretvā. Osāraṇaṃ labhissatīti kammappaṭippassaddhiṃ labhissati.

Tassāti āpattādhikaraṇassa. Sammukhāvinayeneva vūpasamo natthi paṭiññāya, tathārūpāya khantiyā vā vinā avūpasamanato. Yā pana paṭiññāti sambandho.

Etthāti āpattidesanāyaṃ. Siyāti avassaṃ. Kakkhaḷattāya vāḷattāyāti kakkhaḷabhāvāya ceva vāḷabhāvāya ca. Thullavajjanti pārājikañceva saṅghādisesañca. Gihippaṭisaṃyuttanti gihīnaṃ hīnena khuṃsanavambhanadhammikappaṭissavesu āpannaṃ āpattiṃ.

Yathānurūpanti ‘‘dvīhi samathehi, tīhi, catūhi, ekenā’’ti evaṃ vuttanayeneva yathānurūpaṃ. Etthāti imasmiṃ samathādhikāre. Vinicchayanayoti vinicchayanayamattaṃ. Tenāha ‘‘vitthāro panā’’tiādi. Assāti vitthārassa. Samantapāsādikāyaṃ vuttoti samantapāsādikāya nāma vinayaṭṭhakathāyaṃ vutto. Tasmā tattha vuttanayeneva veditabboti adhippāyo.

Ettakanti etaṃparamaṃ, na ito bhiyyo.

Adhikaraṇasamathavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhupātimokkhavaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app