Saṅghādisesakaṇḍaṃ

1. Ussayavādikāsikkhāpadavaṇṇanā

Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ ‘‘ayaṃ bhikkhunī…pe… āpannā’’ti puggalaniyamaṃ katvā pārājikato adhippāyanti ‘‘nissāraṇīyaṃ saṅghādisesa’’nti āpattināmaggahaṇañca kataṃ. ‘‘Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyamevā’’ti pāṭho.

Ussayavādikāsikkhāpadavaṇṇanā niṭṭhitā.

2. Corivuṭṭhāpikāsikkhāpadavaṇṇanā

Katthaci agantvā nisinnaṭṭhāne eva nisīditvā karontiyā vācācittato, khaṇḍasīmādigatāya kāyavācācittato.

Corivuṭṭhāpikāsikkhāpadavaṇṇanā niṭṭhitā.

3. Ekagāmantaragamanasikkhāpadavaṇṇanā

‘‘Ābhogaṃ vinā’’ti vuttattā ābhoge sati anāpatti, imasmiṃ pana sikkhāpade samantapāsādikāyaṃ upacārātikkame āpatti vuttā, idha okkame. Dvīsupi vuttaṃ atthato ekameva gāmantaragamanasaṅghādisesaṃ upacārassa sandhāya vuttattā. Gaṇamhā ohīyanassa virodho. ‘‘Araññe’’ti idaṃ atthavasena vuttaṃ, gāmantarepi hoti eva.

Sikkhāpadābuddhavarena vaṇṇitāti gāthāya vasena, aṭṭhakathāyampi gāmantarapariyāpannaṃ nadipāranti vuttaṃ.

Ekagāmantaragamanasikkhāpadavaṇṇanā niṭṭhitā.

‘‘Chādanapaccayāpana dukkaṭaṃ āpajjatī’’ti idaṃ –

‘‘Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhāmesā kusalehi cintitā’’ti. (pari. 481) –

Imāya virujjhati. Tasmā pamādalekhā viya dissatīti gavesitabbo ettha attho. Bhikkhūnaṃ mānattakathāyaṃ ‘‘parikkhittassa vihārassa parikkhepato, aparikkhittassa parikkhepārahaṭṭhānato dve leḍḍupāte atikkamitvā’’ti (kaṅkhā. aṭṭha. nigamanavaṇṇanā) vuttaṃ, idha pana ‘‘gāmūpacārato ca bhikkhūnaṃ vihārūpacārato ca dve leḍḍupāte’’tiādi vuttaṃ. Tatra bhikkhūnaṃ vuttappakārappadesaṃ atikkamitvā gāmepi taṃ kammaṃ kātuṃ vaṭṭati, bhikkhunīnaṃ pana gāme na vaṭṭati. Tasmā evaṃ vuttanti eke. Apare pana bhikkhūnampi gāme na vaṭṭati. Bhikkhuvihāro nāma pubbe eva gāmūpacāraṃ atikkamitvā ṭhito, tasmā gāmaṃ avatvā vihārūpacārameva heṭṭhā vuttaṃ. Bhikkhunīnaṃ vihāro gāme eva vaṭṭati, na bahi, tasmā gāmūpacārañca vihārūpacārañca ubhayamevettha dassitaṃ. Tasmā ubhayatthāpi atthato nānāttaṃ natthīti vadanti. Yaṃ yujjati, taṃ gahetabbaṃ.

Saṅghādisesavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app