Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 2. Telaviññāpanādisikkhāpadavaṇṇanā Pāḷiyaṃanāgatesu pana aṭṭhasupīti pāḷimuttakesu sappiādīsu aṭṭhasupi. Telaviññāpanādisikkhāpadavaṇṇanā niṭṭhitā. Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ Bhikkhunipātimokkhe pāṭidesanīyavaṇṇanā niṭṭhitā. 1.

ĐỌC BÀI VIẾT

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Lasuṇavaggo 1. Lasuṇasikkhāpadavaṇṇanā ‘‘Lasuṇa’’nti kiñcāpi avisesena vuttaṃ, tathāpi magadhesu jātaṃ lasuṇameva idhādhippetaṃ, tampi bhaṇḍikalasuṇamevāti āha magadharaṭṭhe jāta’’ntiādi. Bhaṇḍikalasuṇanti

ĐỌC BÀI VIẾT

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Pattavaggo 1. Pattasannicayasikkhāpadavaṇṇanā Paṭhamaṃ uttānatthameva. Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā. 2. Akālacīvarasikkhāpadavaṇṇanā Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa

ĐỌC BÀI VIẾT

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ Nātho bhikkhunīnaṃ hitatthāya yaṃ pātimokkhaṃ pakāsayīti sambandho. Tattha pakāsayīti desayi, paññāpayīti attho. Sādhāraṇapārājikaṃ 1. Methunadhammasikkhāpadavaṇṇanā Abhilāpamattanti vacanamattaṃ, na atthoti

ĐỌC BÀI VIẾT

Sekhiyakaṇḍaṃ

Sekhiyakaṇḍaṃ 1. Parimaṇḍalasikkhāpadavaṇṇanā ‘‘Antaraghare’’ti visesetvā na vuttattā ‘‘ārāmepi antaragharepi sabbatthā’’ti vuttaṃ. Ārāmepīti buddhūpaṭṭhānādikālaṃ sandhāya vuttaṃ. Yathā ‘‘tatrime cattāro pārājikā dhammā

ĐỌC BÀI VIẾT

Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā,

ĐỌC BÀI VIẾT

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ

ĐỌC BÀI VIẾT

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Pattavaggo 1. Pattasannicayasikkhāpadavaṇṇanā Paṭhamaṃ uttānatthameva. Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā. 2. Akālacīvarasikkhāpadavaṇṇanā Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya

ĐỌC BÀI VIẾT

Aniyatakaṇḍaṃ

Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā ‘‘Mātugāmenā’’ti vatvā puna ‘‘ekāyā’’ti vuttattā ‘‘mātugāmasaṅkhātāya ekāya itthiyā’’ti vuttaṃ. Rahoti appakāsaṃ. Appakāsatā ca yo anāpattiṃ karoti, tassa

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa

ĐỌC BÀI VIẾT

Pārājikakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā,

ĐỌC BÀI VIẾT

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ

ĐỌC BÀI VIẾT

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Niṭṭhitacīvarasminti (pārā. aṭṭha. 2.462-463) niṭṭhitañca taṃ cīvarañcāti niṭṭhitacīvaraṃ, niṭṭhite ānisaṃsamūlake cīvare, paccāsācīvare cāti attho. Yasmā

ĐỌC BÀI VIẾT

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ ‘‘ayaṃ bhikkhunī…pe… āpannā’’ti puggalaniyamaṃ katvā pārājikato adhippāyanti ‘‘nissāraṇīyaṃ saṅghādisesa’’nti āpattināmaggahaṇañca kataṃ. ‘‘Samuṭṭhānādīni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app