Pārājikakaṇḍaṃ

Nātho bhikkhunīnaṃ hitatthāya yaṃ pātimokkhaṃ pakāsayīti sambandho. Tattha pakāsayīti desayi, paññāpayīti attho.

Sādhāraṇapārājikaṃ

1. Methunadhammasikkhāpadavaṇṇanā

Abhilāpamattanti vacanamattaṃ, na atthoti adhippāyo. Liṅgabhedamattanti purisaliṅgaṃ itthiliṅganti visesamattaṃ. Visesoti nānāttaṃ. Chandena cevāti pemena ceva, sinehena cevāti attho . Ruciyā cāti icchāya ca. Padhaṃsitāyāti dūsitāya. Paripuṇṇā upasampadā yassā sā paripuṇṇūpasampadā, ubhatosaṅghena upasampannāti attho.

Methunadhammasikkhāpadavaṇṇanā niṭṭhitā.

Asādhāraṇapārājikaṃ

5. Ubbhajāṇumaṇḍalasikkhāpadavaṇṇanā

Ubbhakapparanti dutiyamahāsandhito uddhaṃ. Ito cito ca sañcaraṇanti hatthassa vā kāyassa vā tiriyaṃ ito cito ca sañcaraṇaṃ.

Ekatoavassuteti (pāci. aṭṭha. 662) bhikkhuniyā avassave, bhikkhuniyā kāyasaṃsaggarāgena avassutabhāve satīti attho. Bhikkhuniyā vaseneva ca ekatoavassutabhāvo gahetabbo. Vuttañhetaṃ samantapāsādikāyaṃ (pāci. aṭṭha. 662) –

‘‘Ekatoavassuteti ettha kiñcāpi ‘ekato’ti avisesena vuttaṃ, tathāpi bhikkhuniyā eva avassute sati ayaṃ āpattibhedo vuttoti veditabbo’’ti.

Purisassa kāyanti purisassa yaṃ kañci kāyaṃ. Ubhatoavassutepīti bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve satipi. Kāyenāti yathāparicchinnena attano kāyena. Kāyappaṭibaddhanti purisassa kāyappaṭibaddhaṃ. Avasesakāyena vāti yathāparicchinnakāyato avasesena kāyena, ubbhakkhakaadhojāṇumaṇḍalaadhokapparasaṅkhātena kāyenāti vuttaṃ hoti. Tassa kāyanti avassutassa tassa purisassa yaṃ kañci kāyaṃ. Yathā cettha sayaṃ āmasantiyā thullaccayaṃ, evaṃ tassa āmasanaṃ sādiyantiyāpīti daṭṭhabbaṃ. Purisassa kāyasaṃsaggarāgo natthīti purisassa methunarāgo, gehasitapemaṃ, suddhacittaṃ vā. Avaseseti pārājikakhettato avasese. Kāyappaṭibaddhena kāyappaṭibaddhādibhedeti ‘‘kāyappaṭibaddhena kāyappaṭibaddhaṃ āmasati, āpatti dukkaṭassā’’tiādike (pāci. 659, 662) sabbavāre. ‘‘Asañciccā’’tiādīsu virajjhitvā vā āmasantiyā, aññavihitāya vā, ‘‘ayaṃ puriso’’ti vā ‘‘itthī’’ti vā ajānantiyā vā, tena phuṭṭhāyapi taṃ phassaṃ assādayantiyā vā āmasanepi sati anāpatti.

Ubbhajāṇumaṇḍalasikkhāpadavaṇṇanā niṭṭhitā.

6. Vajjappaṭicchādikāsikkhāpadavaṇṇanā

Pārājikaṃ dhammaṃ ajjhāpannanti bhikkhūhi sādhāraṇānaṃ catunnaṃ, asādhāraṇānaṃ catunnañcāti aṭṭhannamaññataraṃ ajjhāpannaṃ. Idañca pārājikaṃ (pāci. aṭṭha. 666) pacchā paññattaṃ, saṅgītikārakācariyehi pana purimena saddhiṃ yugaḷaṃ katvā imasmiṃ okāse ṭhapitanti veditabbaṃ. ‘‘Aṭṭhannaṃ pārājikānaṃ aññatara’’nti (pāci. 666) vacanato pana vajjappaṭicchādikaṃ yā paṭicchādeti, sāpi vajjappaṭicchādikā evāti daṭṭhabbaṃ. Kiñcāpi vajjappaṭicchādanaṃ pemavasena hoti, tathāpi sikkhāpadavītikkamacittaṃ domanassameva hotīti katvā dukkhavedanaṃ hotīti ‘‘tatra hi pācittiyaṃ…pe… sesaṃ tādisamevā’’ti vuttaṃ.

Vajjappaṭicchādikāsikkhāpadavaṇṇanā niṭṭhitā.

7. Ukkhittānuvattikāsikkhāpadavaṇṇanā

Satthusāsanenāti ñattisampadāya ceva anussāvanasampadāya ca. Idha pana codanāsāraṇāpubbakameva ñattianussāvanaṃ satthusāsananti āha ‘‘idhāpī’’tiādi. Karaṇanti ñattiṭṭhapanañceva anussāvanāvacanañca. Anādaranti puggale ceva dhamme ca ādaravirahitaṃ. Tenāha ‘‘yenā’’tiādi. Tattha pariyāpannagaṇe vāti tasmiṃ saṅghe pariyāpanne sambahulapuggalasaṅkhāte gaṇe vā. ‘‘Sammāvattanāya avattamānanti attho’’ti iminā adhippāyattho vutto. Ekakammādiketi ekakammaekuddesasamasikkhātāya. Saha ayanabhāvenāti saha vattanabhāvena. Samāno saṃvāso etesanti samānasaṃvāsakā.

Idāni yena saṃvāsena te ‘‘samānasaṃvāsakā’’ti (pāci. aṭṭha. 669) vuttā, so saṃvāso tassa ukkhittakassa tehi saddhiṃ natthi, yehi ca saddhiṃ tassa so saṃvāso natthi, na tena te bhikkhū attano sahāyā katā honti, tasmā so akatasahāyo nāmāti imamatthaṃ dassetuṃ ‘‘yassa panā’’tiādi vuttaṃ. Evaṃ padavaṇṇanaṃ katvā idāni atthamattaṃ dassetuṃ ‘‘samānasaṃvāsakabhāvaṃ anupagatanti attho’’ti vuttaṃ. Kiṃ taṃ anuvattananti kassaci āsaṅkā siyāti taṃ sarūpato dassento ‘‘yaṃdiṭṭhiko so hotī’’tiādimāha. Tattha soti yo ukkhittako, so.

Ukkhittānuvattikāsikkhāpadavaṇṇanā niṭṭhitā.

8. Aṭṭhavatthukāsikkhāpadavaṇṇanā

Lokassādamittasanthavavasenāti (sārattha. ṭī. pācittiya 3.675) lokassādasaṅkhātassa mittasanthavassa vasena. Kiṃ tanti āha ‘‘kāyasaṃsaggarāgenā’’ti. Kāyasaṃsaggarāgeneva tintā idha avassutā nāma, na methunarāgenāti. Kathametaṃ viññāyatīti āha ‘‘ayameva hī’’tiādi. Kiṃ panettha kāraṇanti āha ‘‘samantapāsādikāyaṃ panassa vicāraṇā katā’’ti. Tatthāyaṃ vicāraṇā – ettha ca asaddhammoti kāyasaṃsaggova veditabbo, na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. ‘‘Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitu’’nti (pāci. 676) vacanampi cettha sādhakanti. Yaṃ yena kataṃ, taṃ tasseva hotīti. Purisapuggalassāti sāmivacananti dassetuṃ ‘‘yaṃ purisapuggalenā’’tiādi vuttaṃ. Tattha hatthoti attano hattho. Na kevalañcettha hatthaggahaṇanti ‘‘hattho nāma kapparaṃ upādāya yāva agganakhā’’ti (pāci. 676) vuttassa hatthasseva gahaṇaṃ, atha kho tassa ca aññassapi apārājikakhettassa gahaṇaṃ ekajjhaṃ katvā ‘‘hatthaggahaṇa’’nti vuttaṃ. Tathā saṅghāṭikaṇṇaggahaṇanti na kevalaṃ saṅghāṭikaṇṇasseva gahaṇaṃ, atha kho tassa ca aññassapi yassa kassaci cīvarappadesassa gahaṇaṃ vuttanti dassetuṃ ‘‘ettha ca yassa kassacī’’tiādi vuttaṃ. Itthannāmaṃ ṭhānanti evaṃnāmakaṃ ṭhānaṃ. ‘‘Paṭipāṭiyā vā uppaṭipāṭiyā vā pūretvā’’ti idaṃ nidassanamattaṃ. Tasmā paṭipāṭiyā vā uppaṭipāṭiyā vā ekantarikāya vā yena tena nayena pūretvāti attho.

Tā āpattiyoti tā āpannā āpattiyo. Yathā cekekasmiṃ vatthusmiṃ evaṃ visuṃ visuṃ sattasu vatthūsu satakkhattumpi vītikkantesu tā āpattiyo desetvā muccati. Gaṇanūpikāti desitagaṇanaṃ upagacchati. Dhuranikkhepaṃ katvāti ‘‘aññaṃ vatthuṃ āpajjissāmī’’ti ussāhaṃ ṭhapetvā.

Aṭṭhavatthukāsikkhāpadavaṇṇanā niṭṭhitā.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Bhikkhunipātimokkhe pārājikavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app