(9) 4. Theravaggo

1-8. Vāhanasuttādivaṇṇanā

81-88. Catutthassa paṭhame vimariyādīkatenāti nimmariyādīkatena. Cetasāti evaṃvidhena cittena viharati. Tattha dve mariyādā kilesamariyādā ca ārammaṇamariyādā ca. Sace hissa rūpādike ārabbha rāgādayo uppajjeyyuṃ, kilesamariyādā tena katā bhaveyya. Tesu panassa ekopi na uppannoti kilesamariyādā natthi. Sace panassa rūpādidhamme āvajjentassa ekacce āpāthaṃ nāgaccheyyuṃ, evamassa ārammaṇamariyādā bhaveyya. Te panassa dhamme āvajjentassa āpāthaṃ anāgatadhammo nāma natthīti ārammaṇamariyādāpi natthi. Idha pana kilesamariyādā adhippetāti āha ‘‘kilesamariyādaṃ bhinditvā’’tiādi. Tatiyādīsu natthi vattabbaṃ.

Vāhanasuttādivaṇṇanā niṭṭhitā.

9-10. Kokālikasuttādivaṇṇanā

89-90. Navame (saṃ. ni. ṭī. 1.1.181) kokālikanāmakā dve bhikkhū. Tato idhādhippetaṃ niddhāretvā dassetuṃ ‘‘koyaṃ kokāliko’’ti pucchā. Suttassa aṭṭhuppattiṃ dassetuṃ ‘‘kasmā ca upasaṅkamī’’ti pucchā. Ayaṃ kirātiādi yathākkamaṃ tāsaṃ vissajjanaṃ. Vivekavāsaṃ vasitukāmattā appicchatāya ca mā no kassaci…pe… vasiṃsu. Āghātaṃ uppādesi attano icchāvighātanato. Therā bhikkhusaṅghassa niyyādayiṃsu payuttavācāya akatattā therehi ca adāpitattā. Pubbepi…pe… maññeti iminā therānaṃ kohaññe ṭhitabhāvaṃ āsaṅkati avaṇe vaṇaṃ passanto viya, suparisuddhe ādāsatale jallaṃ uṭṭhāpento viya ca.

Aparajjhitvāti bhagavato sammukhā ‘‘pāpabhikkhū jātā’’ti vatvā. Mahāsāvajjadassanatthanti mahāsāvajjabhāvadassanatthaṃ, ayameva vā pāṭho. Māhevanti mā evamāha, mā evaṃ bhaṇi. Saddhāya ayo uppādo saddhāyo, taṃ āvahatīti saddhāyikoti āha ‘‘saddhāya āgamakaro’’ti. Saddhāyikoti vā saddhāya ayitabbo, saddheyyoti attho. Tenāha ‘‘saddhātabbavacano vā’’ti.

Pīḷakā nāma bāhirato paṭṭhāya aṭṭhīni bhindanti, imā pana paṭhamaṃyeva aṭṭhīni bhinditvā uggatā. Tenāha ‘‘aṭṭhīni bhinditvā uggatāhi piḷakāhī’’ti. Taruṇabeluvamattiyoti taruṇabillaphalamattiyo. Visagilitoti khittapaharaṇo . Tañca baḷisaṃ visasamaññā loke. Ārakkhadevatānaṃ saddaṃ sutvāti padaṃ ānetvā sambandho.

Brahmaloketi suddhāvāsaloke. Varākoti anuggahavacanametaṃ. Hīnapariyāyoti keci. Piyasīlāti iminā etasmiṃ atthe niruttinayena pesalāti padasiddhīti dasseti. Kabarakkhīnīti byādhibalena paribhinnavaṇṇatāya kabarabhūtāni akkhīni. Yattakanti bhagavato vacanaṃ aññathā karontena yattakaṃ tayā aparaddhaṃ, tassa pamāṇaṃ natthīti attho. Yasmā anāgāmino nāma pahīnakāmacchandabyāpādā honti, tvañca diṭṭhikāmacchandabyāpādavasena idhāgato, tasmā yāvañca te idaṃ aparaddhanti evamettha attho daṭṭhabbo.

Adiṭṭhippattoti appattadiṭṭhiko. Gilitaviso viya visaṃ gilitvā ṭhito viya. Kuṭhārisadisā mūlapacchindanaṭṭhena. Uttamattheti arahatte. Khīṇāsavoti vadati sunakkhatto viya acelaṃ korakkhattiyaṃ. Yo aggasāvako viya pasaṃsitabbo khīṇāsavo, taṃ ‘‘dussīlo aya’’nti vadati. Vicinātīti ācinoti pasavati. Pasaṃsiyanindā tāva sampannaguṇaparidhaṃsanavasena pavattiyā sāvajjatāya kaṭukavipākā, nindiyappasaṃsā pana kathaṃ tāya samavipākāti? Tattha avijjamānaguṇasamāropanena attano paresañca micchāpaṭipattihetubhāvato pasaṃsiyena tassa samabhāvakaraṇato ca. Lokepi hi asūraṃ sūrena samaṃ karonto gārayho hoti, pageva duppaṭipannaṃ suppaṭipannena samaṃ karontoti.

Sakena dhanenāti attano sāpateyyena. Ayaṃ appamattako aparādho diṭṭhadhammikattā sappatikārattā ca tassa. Ayaṃ mahantataro kali katūpacitassa samparāyikattā appatikārattā ca.

Nirabbudoti gaṇanāviseso esoti āha ‘‘nirabbudagaṇanāyā’’ti, satasahassaṃ nirabbudānanti attho. Yamariyagarahī nirayaṃ upetīti ettha yathāvuttaāyuppamāṇaṃ pākatikavasena ariyūpavādinā vuttanti veditabbaṃ. Aggasāvakānaṃ pana guṇamahantatāya tatopi ativiya mahantataramevāti vadanti.

Athakho brahmā sahampatīti ko ayaṃ brahmā, kasmā ca pana bhagavantaṃ upasaṅkamitvā etadavocāti? Ayaṃ kassapassa bhagavato sāsane sahako nāma bhikkhu anāgāmī hutvā suddhāvāsesu uppanno, tattha sahampati brahmāti sañjānanti. So panāhaṃ bhagavantaṃ upasaṅkamitvā ‘‘padumanirayaṃ kittessāmi, tato bhagavā bhikkhūnaṃ ārocessati, athānusandhikusalā bhikkhū tatthāyuppamāṇaṃ pucchissanti, bhagavā ācikkhanto ariyūpavāde ādīnavaṃ pakāsessatī’’ti iminā kāraṇena bhagavantaṃ upasaṅkamitvā etadavoca.

Magadharaṭṭhe saṃvohārato māgadhako pattho, tena. Paccitabbaṭṭhānassāti nirayadukkhena paccitabbappadesassa etaṃ abbudoti nāmaṃ. Vassagaṇanāti ekato paṭṭhāya dasaguṇitaṃ abbudaāyumhi tato aparaṃ vīsatiguṇitaṃ nirabbudādīsu vassagaṇanā veditabbā. Ayañca gaṇanā aparicitānaṃ dukkarāti vuttaṃ ‘‘na taṃ sukaraṃ saṅkhātu’’nti. Keci pana ‘‘tattha tattha paridevanānattena kammakāraṇanānattenapi imāni nāmāni laddhānī’’ti vadanti, apare ‘‘sītanarakā ete’’ti. Sabbatthāti ababādīsu padumapariyosānesu sabbesu nirayesu. Esa nayoti heṭṭhimato uparimassa vīsatiguṇataṃ atidisati. Dasame natthi vattabbaṃ.

Kokālikasuttādivaṇṇanā niṭṭhitā.

Theravaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app