(11) 1. Samaṇasaññāvaggo

1-12. Samaṇasaññāsuttādivaṇṇanā

101-112. Tatiyassa paṭhamādīni uttānāni. Chaṭṭhe nijjarakāraṇānīti pajahanakāraṇāni. Imasmiṃ maggo kathīyatīti katvā ‘‘ayaṃ heṭṭhā…pe… puna gahitā’’ti vuttaṃ. Kiñcāpi nijjiṇṇā micchādiṭṭhīti ānetvā sambandhitabbaṃ. Yathā micchādiṭṭhi vipassanāya nijjiṇṇāpi na samucchinnāti samucchedappahānadassanatthaṃ puna gahitā, evaṃ micchāsaṅkappādayopi vipassanāya pahīnāpi asamucchinnatāya idha puna gahitāti ayamattho ‘‘micchāsaṅkappassā’’tiādīsu sabbapadesu vattabboti dasseti ‘‘evaṃ sabbapadesu yojetabbo’’ti iminā. Ettha cāti ‘‘sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchantī’’ti etasmiṃ pāḷipade. Ettha ca samucchedavasena ca paṭippassaddhivasena ca paṭipakkhadhammānaṃ sammadeva vimuccanaṃ sammāvimutti. Tappaccayā ca maggaphalesu aṭṭha indriyāni bhāvanāpāripūriṃ upagacchantīti maggasampayuttānipi saddhādīni indriyāni uddhaṭāni. Maggavasena hi phalesu bhāvanāpāripūrī nāmāti. Abhinandanaṭṭhenāti ativiya sinehanaṭṭhena. Idañhi somanassindriyaṃ ukkaṃsagatasātasabhāvato sampayuttadhamme sinehantaṃ tementaṃ viya pavattati. Pavattasantatiādhipateyyaṭṭhenāti vipākasantānassa jīvane adhipatibhāvena. Evantiādi vuttasseva atthassa nigamanaṃ. Sattamādīni uttānatthāni.

Samaṇasaññāsuttādivaṇṇanā niṭṭhitā.

Samaṇasaññāvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app