2. Sīhanādavaggo

1. Sīhanādasuttavaṇṇanā

11. Dutiyassa paṭhame avāpurenti vivaranti dvāraṃ etenāti avāpuraṇaṃ. Rajaṃ haranti etenāti rajoharaṇaṃ. Kaḷopihatthoti vilīvamayabhājanahattho, ‘‘cammamayabhājanahattho’’ti ca vadanti. Chinnāni visāṇāni etassāti chinnavisāṇo, usabho ca so chinnavisāṇo cāti usabhachinnavisāṇo. Visesanaparoyaṃ samāso. Ahikuṇapena vātiādi atijegucchappaṭikūlakuṇapadassanatthaṃ vuttaṃ. Kaṇṭhe āsattenāti kenacideva paccatthikena ānetvā kaṇṭhe baddhena, omukkenāti attho. Aṭṭo āturo duggandhapīḷāya pīḷito. Accayassa paṭiggaṇhanaṃ vā adhivāsanaṃ. Evañhi so kāraṇe desiyamāne tato vigato nāma hoti. Tenāha ‘‘paṭiggaṇhatūti khamatū’’ti. Sesamettha suviññeyyameva.

Sīhanādasuttavaṇṇanā niṭṭhitā.

2. Saupādisesasuttavaṇṇanā

12. Dutiye bhavassa appamattakatā nāma ittarakālatāyāti āha ‘‘accharāsaṅghātamattampī’’ti.

Saupādisesasuttavaṇṇanā niṭṭhitā.

3. Koṭṭhikasuttavaṇṇanā

13. Tatiye diṭṭhadhammo vuccati paccakkhabhūto attabhāvo, tasmiṃ veditabbaṃ phalaṃ diṭṭhadhammavedanīyaṃ. Tenāha ‘‘imasmiṃyeva attabhāve’’ti. Catuppañcakkhandhaphalatāya saññābhavūpagaṃ kammaṃ bahuvedanīyaṃ. Ekakkhandhaphalattā asaññābhavūpagaṃ kammaṃ ‘‘appavedanīya’’nti vuttaṃ. Keci pana ‘‘arūpāvacarakammaṃ bahukālaṃ veditabbaphalattā bahuvedanīyaṃ, itaraṃ appavedanīyaṃ. Rūpārūpāvacarakammaṃ vā bahuvedanīyaṃ, parittaṃ kammaṃ appavedanīya’’nti vadanti. Vedanīyanti paccayantarasamavāye vipākuppādanasamatthaṃ, na āraddhavipākameva. Avedanīyanti paccayavekallena vipaccituṃ asamatthaṃ ahosikammādibhedaṃ.

Koṭṭhikasuttavaṇṇanā niṭṭhitā.

4. Samiddhisuttavaṇṇanā

14. Catutthe samiddhīti therassa kira attabhāvo samiddho abhirūpo pāsādiko, tasmā samiddhītveva saṅkhāto. Tenāha ‘‘attabhāvasamiddhatāyā’’tiādi. Rūpadhātuādīsūti ādi-saddena saddadhātuādiṃ saṅgaṇhāti.

Samiddhisuttavaṇṇanā niṭṭhitā.

5-9. Gaṇḍasuttādivaṇṇanā

15-19. Pañcame mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Ucchādanadhammassāti ucchādetabbasabhāvassa. Parimaddanadhammassāti parimadditabbasabhāvassa. Ettha ca odanakummāsūpacayaucchādanapadehi vaḍḍhi kathitā, aniccabhedanaviddhaṃsanapadehi hāni. Purimehi vā samudayo, pacchimehi atthaṅgamoti evaṃ cātumahābhūtikassa kāyassa vaḍḍhiparihāninibbattibhedā dassitā. Sesaṃ suviññeyyameva. Chaṭṭhādīni uttānatthāni.

Gaṇḍasuttādivaṇṇanā niṭṭhitā.

10. Velāmasuttavaṇṇanā

20. Dasame sakuṇḍakabhattanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Parittehi sakuṇḍehi taṇḍulehipi saddhiṃ vipakkabhattaṃ uttaṇḍulameva hoti. Biḷaṅgaṃ vuccati āranāḷaṃ, biḷaṅgato nibbattanato tadeva kañjiyato jātanti kañjiyaṃ, taṃ dutiyaṃ etassāti biḷaṅgadutiyaṃ, taṃ kañjiyadutiyanti vuttaṃ. Asakkaritvāti deyyadhammampi puggalampi asakkaritvā. Deyyadhammassa asakkaraṇaṃ asampannakāro, puggalassa asakkaraṇaṃ agarukaraṇaṃ. Deyyadhammaṃ asakkaronto hi uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na sampannaṃ karoti. Puggalaṃ asakkaronto nisīdanaṭṭhānaṃ asammajjitvā yattha tattha vā nisīdāpetvā yaṃ vā taṃ vā dārakaṃ pesetvā deti. Acittīkatvāti na cittiṃ katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, na tato bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipatti cittīkaraṇaṃ sambhāvanakiriyā, tappaṭikkhepato acittīkaraṇaṃ asambhāvanakiriyā. Apaviddhanti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakhittakaṃ. Yo hi chaḍḍetukāmo hutvā rogino sarīre odanādīni majjitvā vammike rogaṃ pakkhipanto viya deti, ayaṃ apaviddhaṃ deti nāma. Anāgamanadiṭṭhikoti ‘‘addhā imassa dānassa phalaṃ mama āgacchatī’’ti evaṃ yassa kammassakatadiṭṭhi atthi, so āgamanadiṭṭhiko. Ayaṃ pana na tādisoti anāgamanadiṭṭhiko, phalaṃ pāṭikaṅkhaṃ hutvā na detīti attho. Tenāha ‘‘na kammañca phalañca saddahitvā detī’’ti.

Velāmoti ettha -saddo paṭisedhavacano. Jātigottarūpabhogādiguṇānaṃ velā mariyādā natthi etasminti velāmo. Atha vā yathāvuttaguṇānaṃ velā mariyādā amati osānaṃ gacchati etasminti velāmo, velaṃ vā mariyādaṃ amati gacchati atikkamatīti velāmo. Tenāha ‘‘jātigotta…pe… evaṃladdhanāmo’’ti. Dīyatīti dānaṃ, dānavatthu. Taṃ aggīyati nissajjīyati etthāti dānaggaṃ. Dānaṃ vā gaṇhanti etthāti dānaggaṃ, evaṃ bhattaggaṃ, parivesanaṭṭhānaṃ. Dukūlasandanānīti rajatabhājanādinissite dukūle khīrassa sandanaṃ etesanti dukūlasandanāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni. Tenāha ‘‘rajatamayakhīrapaṭicchakānī’’ti. Rajatamayāni khīrapaṭicchakāni khīrapaṭiggahabhājanāni etesanti rajatamayakhīrapaṭicchakāni. Sodheyyāti mahapphalabhāvakaraṇena visodheyya. Mahapphalabhāvappattiyā hi dakkhiṇā visujjhati nāma.

Maggenāgataṃ anivattanasaraṇanti iminā lokuttarasaraṇagamanaṃ dīpeti. Aparetiādinā lokiyasaraṇagamanaṃ vuttaṃ. Saraṇaṃ nāma tiṇṇaṃ ratanānaṃ jīvitapariccāgamayaṃ puññaṃ sabbasampattiṃ deti, tasmā mahapphalataranti adhippāyo. Idañca – ‘‘sace tvaṃ yathā gahitaṃ saraṇaṃ na bhindissasi, evāhaṃ taṃ māremī’’ti yadipi koci tiṇhena satthena jīvitā voropeyya, tathāpi ‘‘nevāhaṃ buddhaṃ na buddhoti, dhammaṃ na dhammoti, saṅghaṃ na saṅghoti vadāmī’’ti daḷhataraṃ katvā gahitassa vasena vuttaṃ. Maggenāgatanti lokuttarasīlaṃ sandhāya vadati. Aparetiādinā pana lokiyasīlaṃ vuttaṃ. Sabbesaṃ sattānaṃ jīvitadānādinihitadaṇḍatāya sakalalokiyalokuttaraguṇādhiṭṭhānato cassa mahapphalamahānisaṃsatā veditabbā.

Upasiṅghanamattanti ghāyanamattaṃ. Gaddohanamattanti pāṭhantare godohanamattaṃ kālanti attho. So ca na sakalo godohanakkhaṇo adhippetoti dassetuṃ ‘‘gāviyā ekavāraṃ thanaañchanamatta’’nti attho vutto. Añchanamattanti ākaḍḍhanamattaṃ. Gāviyā thanaṃ gahetvā ekakhīrabinduduhanakālamattampi gadduhanamattanti vadanti. Ettakampi hi kālaṃ yo vasanagabbhapariveṇavihārūpacāraparicchedena vā aparimāṇāsu lokadhātūsu sabbasatte hitapharaṇaṃ mettacittaṃ bhāvetuṃ sakkoti. Idaṃ tato yathāvuttadānādito mahapphalataraṃ.

Velāmasuttavaṇṇanā niṭṭhitā.

Sīhanādavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app