Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Aṭṭhakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

1. Mettāvaggo

1. Mettāsuttavaṇṇanā

1. Aṭṭhakanipātassa paṭhame vaḍḍhitāyāti bhāvanāpāripūrivasena paribrūhitāya. Punappunaṃ katāyāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitāya. Yuttayānasadisakatāyāti yathā yuttaājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattārahataṃ gamitāya. Patiṭṭhānaṭṭhenāti sabbasampattiadhiṭṭhānaṭṭhena. Paccupaṭṭhitāyāti bhāvanābahulīkārehi pati pati upaṭṭhitāya avijahitāya. Samantato citāyāti sabbabhāgena bhāvanānurūpaṃ cayaṃ gamitāya. Tenāha ‘‘upacitāyā’’ti. Suṭṭhu samāraddhāyāti ativiya sammadeva nibbattigatāya.

Yoca mettaṃ bhāvayatītiādīsu yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ.

Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhiso pharaṇavasena ca, appamāṇārammaṇatāya paguṇabhāvanāvasena ca appamāṇaṃ. Tanū saṃyojanā hontīti mettaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū hontīti evamettha attho daṭṭhabbo.

Evaṃ kilesappahānañca nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññepi ānisaṃse dassetuṃ ‘‘ekampi ce’’tiādi vuttaṃ. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusalīti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena khemī. Sabbe ca pāṇeti ca-saddo byatireko. Manasānukampīti cittena anukampanto. Idaṃ vuttaṃ hoti – ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano puttaṃ viya hitapharaṇena manasā anukampanto pahukaṃ pahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷāraṃ puññaṃ ariyo parisuddhacitto puggalova karoti nipphādetīti. Sattabharitanti sattehi aviraḷaṃ, ākiṇṇamanussanti attho.

Saṅgahavatthūnīti (saṃ. ni. ṭī. 1.1.120) lokassa saṅgaṇhanakāraṇāni. Nipphannasassato nava bhāge kassakassa datvā raññaṃ ekabhāgaggahaṇaṃ dasamabhāgaggahaṇaṃ. Evaṃ kassakā haṭṭhatuṭṭhā sassāni sampādentīti āha ‘‘sassasampādane medhāvitāti attho’’ti. Tato orabhāge kira chabhāgaggahaṇaṃ jātaṃ. Chamāsikanti channaṃ channaṃ māsānaṃ pahonakaṃ. Pāsetīti pāsagate viya karoti. Vācāya piyaṃ vācāpiyaṃ, tassa kammaṃ vācāpeyyaṃ. Sabbaso raṭṭhassa iddhādibhāvato khemaṃ. Nirabbudaṃ coriyābhāvato. Iddhañhi raṭṭhaṃ acoriyaṃ. ‘‘Niraggaḷa’’nti vuccati apārutagharabhāvato.

Uddhaṃmūlakaṃ katvāti ummūlaṃ katvā. Dvīhi pariyaññehīti mahāyaññassa pubbabhāge pacchā ca pavattetabbehi dvīhi parivārayaññehi. Satta…pe… bhīsanassāti sattanavutādhikānaṃ pañcannaṃ pasusatānaṃ māraṇena bheravassa pāpabhīrukānaṃ bhayāvahassa. Tathā hi vadanti –

‘‘Chasatāni niyujjanti, pasūnaṃ majjhime hani;

Assamedhassa yaññassa, ūnāni pasūhi tīhī’’ti. (saṃ. ni. ṭī. 1.1.120; a. ni. ṭī. 2.4.39);

Sammanti yugacchidde pakkhipitabbadaṇḍakaṃ. Pāsantīti khipanti. Saṃhārimehīti sakaṭehi vahitabbehi. Pubbe kira eko rājā sammāpāsaṃ yajanto sarassatinaditīre pathaviyā vivare dinne nimuggoyeva ahosi. Andhabālabrāhmaṇā gatānugatigatā ‘‘ayaṃ tassa saggagamanamaggo’’ti saññāya tattha sammāpāsaṃ yaññaṃ paṭṭhapenti. Tena vuttaṃ ‘‘nimuggokāsato pabhutī’’ti . Ayūpo appakadivaso yāgo, sayūpo bahudivasaṃ sādheyyo satrayāgo. Mantapadābhisaṅkhatānaṃ sappimadhūnaṃ ‘‘vāja’’miti samaññā. Hiraññasuvaṇṇagomahiṃsādi sattarasakadakkhiṇassa. Sāragabbhakoṭṭhāgārādīsu natthi ettha aggaḷāti niraggaḷo. Tattha kira yaññe attano sāpateyyaṃ anavasesato anigūhitvā niyyātīyati.

Candappabhāti (itivu. aṭṭha. 27) candimasseva pabhāya. Tārāgaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettassa cittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.

Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ ‘‘yo na hantī’’tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte mārāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aṭṭakaraṇādinā na kañci jināti. Tenāha ‘‘na attanā parassa jāniṃ karotī’’ti. Na jāpayeti parehi payojetvā paresampi dhanajāniṃ na kārāpeyya. Tenāha ‘‘na parena parassa jāniṃ kāretī’’ti. Mettāya vā aṃso aviheṭhanaṭṭhena avayavabhūtoti mettaṃso.

Mettāsuttavaṇṇanā niṭṭhitā.

2-4. Paññāsuttādivaṇṇanā

2-4. Dutiye ādibrahmacariyikāyāti ādibrahmacariyameva ādibrahmacariyikā. Tenāha ‘‘maggabrahmacariyassa ādibhūtāyā’’ti. Ariyoti niddoso parisuddho. Tuṇhībhāvo na titthiyānaṃ mūgabbatagahaṇaṃ viya aparisuddhoti ariyo tuṇhībhāvo. Catutthajjhānanti ukkaṭṭhaniddesenetaṃ vuttaṃ, paṭhamajjhānādīnipi ariyo tuṇhībhāvotveva saṅkhaṃ gacchanti. Jānanti idaṃ kammasādhananti āha ‘‘jānitabbakaṃ jānātī’’ti. Yathā vā ekacco viparītaṃ gaṇhanto jānantopi na jānāti, passantopi na passati, na evamayaṃ. Ayaṃ pana jānanto jānāti, passanto passatīti evamettha daṭṭhabbo. Tatiyādīni suviññeyyāni.

Paññāsuttādivaṇṇanā niṭṭhitā.

5. Paṭhamalokadhammasuttavaṇṇanā

5. Pañcame lokassa dhammāti sattalokassa avassaṃbhāvidhammā. Tenāha ‘‘etehi muttā nāma natthi’’tiādi. Ghāsacchādanādīnaṃ laddhi lābho, tāni eva vā laddhabbato lābho, tadabhāvo alābho, lābhaggahaṇena cettha tabbisayo anurodho gahito, alābhaggahaṇena virodho. Yasmā lohite sati tadupaghātavasena pubbo viya anurodho laddhāvasaro eva hoti, tasmā vuttaṃ ‘‘lābhe āgate alābho āgatoyevā’’ti. Esa nayo yasādīsupi. Sesaṃ suviññeyyameva.

Paṭhamalokadhammasuttavaṇṇanā niṭṭhitā.

6-8. Dutiyalokadhammasuttādivaṇṇanā

6-8. Chaṭṭhe adhikaṃ payasati payujjati etenāti adhippayāso, savisesaṃ itikattabbakiriyā. Tenāha ‘‘adhikappayogo’’ti. Sattamaṭṭhamesu natthi vattabbaṃ.

Dutiyalokadhammasuttādivaṇṇanā niṭṭhitā.

9. Nandasuttavaṇṇanā

9. Navame duvidhā kulaputtā jātikulaputtā ācārakulaputtā ca. Tattha ‘‘tena kho pana samayena raṭṭhapālo kulaputto tasmiṃyeva thullakoṭṭhike aggakulikassa putto’’ti (ma. ni. 2.294) evaṃ āgatā uccākulaputtā jātikulaputtā. ‘‘Saddhāyete kulaputtā agārasmā anagāriyaṃ pabbajitā’’ti (ma. ni. 3.78) evaṃ āgatā pana yattha katthaci kule pasutāpi ācārakulaputtā nāma. Idha pana uccākulappasutataṃ sandhāya ‘‘kulaputtoti, bhikkhave, nandaṃ sammā vadamāno vadeyyā’’ti bhagavatā vuttanti āha ‘‘jātikulaputto’’ti. Ubhohipi pana kāraṇehi tassa kulaputtabhāvoyeva. Sesamettha uttānameva.

Nandasuttavaṇṇanā niṭṭhitā.

10. Kāraṇḍavasuttavaṇṇanā

10. Dasame paṭicaratīti paṭicchādanavasena carati pavattati. Paṭicchādanaṭṭho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenāññanti pana paṭicchādanākāradassananti āha ‘‘aññena kāraṇenā’’tiādi. Tattha aññaṃ kāraṇaṃ vacanaṃ vāti yaṃ codakena cuditakassa dosavibhāvanaṃ kāraṇaṃ, vacanaṃ vā vuttaṃ, taṃ tato aññeneva kāraṇena, vacanena vā paṭicchādeti. Kāraṇenāti codanāya amūlāya amūlikabhāvadīpaniyā yuttiyā vā. Vacanenāti tadatthabodhakena vacanena. ‘‘Ko āpanno’’tiādinā codanaṃ vissajjetvāva vikkhepāpajjanaṃ aññenāññaṃ paṭicaraṇaṃ. Bahiddhā kathāpanāmanā nāma ‘‘itthannāmaṃ āpattiṃ āpannosī’’ti vutte – ‘‘pāṭaliputtaṃ gatomhī’’tiādinā codanaṃ vissajjetvāti ayameva viseso. Yo hi ‘‘āpattiṃ āpannosī’’ti vutto ‘‘ko āpanno, kiṃ āpanno, kismiṃ āpannā, kaṃ bhaṇatha, kiṃ bhaṇathā’’ti vā vadati, ‘‘evarūpaṃ kiñci tayā diṭṭha’’nti vutte ‘‘na suṇāmī’’ti sotaṃ vā upaneti, ayaṃ aññenāññaṃ paṭicarati nāma. Yo pana ‘‘itthannāmaṃ nāma āpattiṃ āpannosī’’ti puṭṭho ‘‘pāṭaliputtaṃ gatomhī’’ti vatvā puna ‘‘na tava pāṭaliputtagamanaṃ pucchāma, āpattiṃ pucchāmā’’ti vutte tato ‘‘rājagahaṃ gatomhi. Rājagahaṃ vā yāhi brāhmaṇagahaṃ vā, āpattiṃ āpannosīti. Taṃ tattha me sūkaramaṃsaṃ laddha’’ntiādīni vadati, ayaṃ bahiddhā kathaṃ apanāmeti nāma . Samaṇakacavaroti samaṇavesadhāraṇena samaṇappatirūpakatāya samaṇānaṃ kacavarabhūtaṃ.

Kāraṇḍavaṃ (su. ni. aṭṭha. 2.283-284) niddhamathāti vipannasīlatāya kacavarabhūtaṃ puggalaṃ kacavaramiva anapekkhā apanetha. Kasambuṃ apakassathāti kasambubhūtañca naṃ khattiyādīnaṃ majjhagataṃ pabhinnapaggharitakuṭṭhaṃ caṇḍālaṃ viya apakaḍḍhatha. Kiṃ kāraṇaṃ? Saṅghārāmo nāma sīlavantānaṃ kato, na dussīlānaṃ. Yato etadeva sandhāyāha ‘‘tato palāpe vāhetha, assamaṇe samaṇamānine’’ti. Yathā palāpā antosārarahitā ataṇḍulā bahi thusena vīhī viya dissanti, evaṃ pāpabhikkhū anto sīlarahitāpi bahi kāsāvādiparikkhārena bhikkhū viya dissanti, tasmā ‘‘palāpā’’ti vuccanti. Te palāpe vāhetha opunatha vidhamatha, paramatthato assamaṇe samaṇavesamattena samaṇamānine. Kappayavhoti kappetha, karothāti vuttaṃ hoti. Patissatāti sappatissā. Vaṭṭadukkhassa antaṃ karissatha, parinibbānaṃ pāpuṇissathāti attho.

Kāraṇḍavasuttavaṇṇanā niṭṭhitā.

Mettāvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app