2. Mahāvaggo

1. Verañjasuttavaṇṇanā

11. Dutiyassa paṭhame verañjāyaṃ viharatīti (pārā. aṭṭha. 1.1) ettha verañjāti tassa nagarassetaṃ adhivacanaṃ, tassaṃ verañjāyaṃ. Samīpatthe bhummavacanaṃ. Naḷerupucimandamūleti ettha naḷeru nāma yakkho. Pucimandoti nimbarukkho. Mūlanti samīpaṃ. Ayañhi mūla-saddo ‘‘mūlāni uddhareyya antamaso usīranāḷimattānipī’’tiādīsu (a. ni. 4.195) mūlamūle dissati. ‘‘Lobho akusalamūla’’ntiādīsu (dī. ni. 3.305; pari. 323) asādhāraṇahetumhi. ‘‘Yāva majjhanhike kāle chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūla’’ntiādīsu (pārā. 494) samīpe. Idha pana samīpe adhippeto, tasmā naḷeruyakkhena adhiggahitassa pucimandassa samīpeti evamettha attho daṭṭhabbo. So kira pucimando ramaṇīyo pāsādiko anekesaṃ rukkhānaṃ ādhipaccaṃ viya kurumāno tassa nagarassa avidūre gamanāgamanasampanne ṭhāne ahosi. Atha bhagavā verañjaṃ gantvā patirūpe ṭhāne viharanto tassa rukkhassa samīpe heṭṭhābhāge vihāsi. Tena vuttaṃ ‘‘verañjāyaṃ viharati naḷerupucimandamūle’’ti.

Paccuṭṭhānaṃ (sārattha. ṭī. 1.2) nāma āsanā vuṭṭhānanti āha ‘‘nāsanā vuṭṭhātī’’ti. Nisinnāsanato na vuṭṭhahatīti attho. Ettha ca jiṇṇe…pe… vayoanuppatteti upayogavacanaṃ āsanā vuṭṭhānakiriyāpekkhaṃ na hoti. Tasmā ‘‘jiṇṇe…pe… vayoanuppatte disvā’’ti ajjhāhāraṃ katvā attho veditabbo. Atha vā paccuggamanakiriyāpekkhaṃ upayogavacanaṃ, tasmā na paccuṭṭhātīti uṭṭhāya paccuggamanaṃ na karotīti attho veditabbo. Paccuggamanampi hi paccuṭṭhānanti vuccati. Vuttañhetaṃ ‘‘ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāmā’’ti. Nāsanā vuṭṭhātīti iminā pana paccuggamanābhāvassa upalakkhaṇamattaṃ dassitanti daṭṭhabbaṃ. Vibhāvane nāma attheti pakativibhāvanasaṅkhāte atthe. Na abhivādeti vāti na abhivādetabbanti vā sallakkhetīti vuttaṃ hoti.

Taṃ aññāṇanti ‘‘ayaṃ mama abhivādanādīni kātuṃ araharūpo na hotī’’ti ajānanavasena pavattaṃ aññāṇaṃ. Olokentoti ‘‘dukkhaṃ kho agāravo viharati appatisso, kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkareyyaṃ garuṃ kareyya’’ntiādisuttavaseneva (a. ni. 4.21) ñāṇacakkhunā olokento. Nipaccakārārahanti paṇipātārahaṃ. Sampatijātoti muhuttajāto, jātasamanantaramevāti vuttaṃ hoti. Uttarena mukhoti uttaradisābhimukho. ‘‘Sattapadavītihārena gantvā sakalaṃ dasasahassilokadhātuṃ olokesi’’nti idaṃ –

‘‘Dhammatā esā, bhikkhave, sampatijāto bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati, setamhi chatte anudhāriyamāne sabbā disā viloketi, āsabhiñca vācaṃ bhāsatī’’ti (dī. ni. 2.31) –

Evaṃ pāḷiyaṃ sattapadavītihārupari ṭhitassa viya sabbādisānulokanassa kathitattā vuttaṃ, na panetaṃ evaṃ daṭṭhabbaṃ sattapadavītihārato pageva disāvilokanassa katattā. Mahāsatto hi manussānaṃ hatthato muccitvā puratthimaṃ disaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā, ‘‘mahāpurisa, idha tumhehi sadisopi natthi, kuto uttaritaro’’ti āhaṃsu. Evaṃ catasso disā, catasso anudisā, heṭṭhā, uparīti dasapi disā anuviloketvā attano sadisaṃ adisvā ‘‘ayaṃ uttaradisā’’ti sattapadavītihārena agamāsīti veditabbā. Olokesinti mama puññānubhāvena lokavivaraṇapāṭihāriye jāte paññāyamānaṃ dasasahassilokadhātuṃ maṃsacakkhunāva olokesinti attho.

Mahāpurisoti jātigottakulappadesādivasena mahantapuriso. Aggoti guṇehi sabbappadhāno. Jeṭṭhoti guṇavaseneva sabbesaṃ vuddhatamo, guṇehi mahallakatamoti vuttaṃ hoti. Seṭṭhoti guṇavaseneva sabbesaṃ pasatthatamo. Atthato pana pacchimāni dve purimasseva vevacanānīti veditabbaṃ. Tayāti nissakke karaṇavacanaṃ. Uttaritaroti adhikataro. Patimānesīti pūjesi. Āsabhinti uttamaṃ. Mayhaṃ abhivādanādiraho puggaloti mayhaṃ abhivādanādikiriyāya araho anucchaviko puggalo. Niccasāpekkhatāya panettha samāso daṭṭhabbo. Tathāgatāti tathāgatato, tathāgatassa santikāti vuttaṃ hoti. Evarūpanti abhivādanādisabhāvaṃ. Paripākasithilabandhananti paripākena sithilabandhanaṃ.

Taṃ vacananti ‘‘nāhaṃ taṃ brāhmaṇā’’tiādivacanaṃ. ‘‘Nāhaṃ arasarūpo, mādisā vā arasarūpā’’ti vutte brāhmaṇo thaddho bhaveyya. Tena vuttaṃ ‘‘cittamudubhāvajananattha’’nti.

Katamo pana soti pariyāyāpekkho pulliṅganiddeso, katamo so pariyāyoti attho? Jātivasenāti khattiyādijātivasena. Upapattivasenāti devesu upapattivasena. Seṭṭhasammatānampīti api-saddena pageva aseṭṭhasammatānanti dasseti. Abhinandantānanti sappītikataṇhāvasena pamodamānānaṃ. Rajjantānanti balavarāgavasena rajjantānaṃ. Rūpaparibhogena uppannataṇhāsampayuttasomanassavedanā rūpato nibbattitvā hadayatappanato ambarasādayo viya rūparasāti vuccanti. Āviñcantīti ākaḍḍhanti. Vatthārammaṇādisāmaggiyanti vatthuārammaṇādikāraṇasāmaggiyaṃ. Anukkhipantoti attukkaṃsanavasena kathite brāhmaṇassa asappāyabhāvato attānaṃ anukkhipanto anukkaṃsento.

Etasmiṃ panatthe karaṇe sāmivacananti ‘‘jahitā’’ti etasmiṃ atthe tathāgatassāti karaṇe sāmivacanaṃ, tathāgatena jahitāti attho. Mūlanti bhavamūlaṃ. ‘‘Tālavatthukatā’’ti vattabbe ‘‘oṭṭhamukho’’tiādīsu viya majjhepadalopaṃ katvā a-kārañca dīghaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti āha ‘‘tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā’’ti. Tattha tālassa vatthu tālavatthu. Yathā ārāmassa vatthubhūtapubbo padeso ārāmassa abhāve ‘‘ārāmavatthū’’ti vuccati, evaṃ tālassa patiṭṭhitokāso samūlaṃ uddharite tāle padesamatte ṭhite tālassa vatthubhūtapubbattā ‘‘tālavatthū’’ti vuccati. Nesanti rūparasādīnaṃ. Kathaṃ pana tālavatthu viya nesaṃ vatthu katanti āha ‘‘yathā hī’’tiādi. Rūpādiparibhogena uppannataṇhāyuttasomanassavedanāsaṅkhātarūparasādīnaṃ cittasantānassa adhiṭṭhānabhāvato vuttaṃ ‘‘tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate’’ti. Tattha pubbeti pure, sarāgakāleti vuttaṃ hoti. Tālāvatthukatāti vuccantīti tālavatthu viya attano vatthussa katattā rūparasādayo ‘‘tālāvatthukatā’’ti vuccanti. Etena pahīnakilesānaṃ puna uppattiyā abhāvo dassito.

Aviruḷhidhammattāti aviruḷhisabhāvatāya. Matthakacchinno tālo pattaphalādīnaṃ avatthubhūto tālāvatthūti āha ‘‘matthakacchinnatālo viya katā’’ti. Etena ‘‘tālāvatthu viya katāti tālāvatthukatā’’ti ayaṃ viggaho dassito. Ettha pana ‘‘avatthubhūto tālo viya katāti avatthutālakatā’’ti vattabbe visesanassa paranipātaṃ katvā ‘‘tālāvatthukatā’’ti vuttanti daṭṭhabbaṃ. Iminā panatthena idaṃ dasseti – rūparasādivacanena vipākadhammadhammā hutvā pubbe uppannakusalākusalā dhammā gahitā, te uppannāpi matthakasadisānaṃ taṇhāvijjānaṃ maggasatthena chinnattā āyatiṃ tālapattasadise vipākakkhandhe nibbattetuṃ asamatthā jātā, tasmā tālāvatthu viya katāti tālāvatthukatā rūparasādayoti . Imasmiṃ atthe ‘‘abhinandantāna’’nti iminā padena kusalasomanassampi saṅgahitanti vadanti. Anabhāvaṃ katāti ettha anu-saddo pacchāsaddena samānatthoti āha ‘‘yathā nesaṃ pacchābhāvo na hotī’’tiādi.

Yañca kho tvaṃ sandhāya vadesi, so pariyāyo na hotīti yaṃ vandanādisāmaggirasābhāvasaṅkhātaṃ kāraṇaṃ arasarūpatāya vadesi, taṃ kāraṇaṃ na hoti, na vijjatīti attho. Nanu cāyaṃ brāhmaṇo yaṃ vandanādisāmaggirasābhāvasaṅkhātapariyāyaṃ sandhāya ‘‘arasarūpo bhavaṃ gotamo’’ti āha, ‘‘so pariyāyo natthī’’ti vutte vandanādīni bhagavā karotīti āpajjatīti imaṃ aniṭṭhappasaṅgaṃ dassento āha ‘‘nanu cā’’tiādi.

Sabbapariyāyesūti sabbavāresu. Sandhāyabhāsitamattanti yaṃ sandhāya brāhmaṇo ‘‘nibbhogo bhavaṃ gotamo’’tiādimāha. Bhagavā ca yaṃ sandhāya nibbhogatādiṃ attani anujānāti, taṃ sandhāyabhāsitamattaṃ. Chandarāgaparibhogoti chandarāgavasena paribhogo. Aparaṃ pariyāyanti aññaṃ kāraṇaṃ.

Kulasamudācārakammanti kulācārasaṅkhātaṃ kammaṃ, kulacārittanti attho. Akiriyanti akaraṇabhāvaṃ . ‘‘Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammāna’’nti sāmaññavacanepi pārisesañāyato vuttāvasesā akusaladhammā gahetabbāti āha ‘‘ṭhapetvā te dhamme’’tiādi, te yathāvuttakāyaduccaritādike akusaladhamme ṭhapetvāti attho. Anekavihitāti anekappakārā.

Ayaṃ lokatantīti ayaṃ vuḍḍhānaṃ abhivādanādikiriyalakkhaṇā lokappaveṇī. Anāgāmibrahmānaṃ alaṅkārādīsu anāgāmibhikkhūnañca cīvarādīsu nikantivasena rāguppatti hotīti anāgāmimaggena pañcakāmaguṇikarāgasseva pahānaṃ veditabbanti āha ‘‘pañcakāmaguṇikarāgassā’’ti. Rūpādīsu pañcasu kāmaguṇesu vatthukāmakoṭṭhāsesu uppajjamāno rāgo ‘‘pañcakāmaguṇikarāgo’’ti veditabbo. Koṭṭhāsavacano hettha guṇa-saddo ‘‘vayoguṇā anupubbaṃ jahantī’’tiādīsu (saṃ. ni. 1.4) viya. Akusalacittadvayasampayuttassāti domanassasahagatacittadvayasampayuttassa. Mohassa sabbākusalasādhāraṇattā āha ‘‘sabbākusalasambhavassā’’ti. Avasesānanti sakkāyadiṭṭhiādīnaṃ.

Jigucchati maññeti ahamabhijāto rūpavā paññavā kathaṃ nāma aññesaṃ abhivādanādiṃ kareyyanti jigucchati viya, jigucchatīti vā sallakkhemi. Akusaladhamme jigucchamāno tesaṃ samaṅgibhāvampi jigucchatīti vuttaṃ ‘‘akusalānaṃ dhammānaṃ samāpattiyā jigucchatī’’ti. Samāpattīti etasseva vevacanaṃ samāpajjanā samaṅgibhāvoti. Maṇḍanajātikoti maṇḍanakasabhāvo, maṇḍanakasīloti attho. Jegucchitanti jigucchanasīlataṃ.

Lokajeṭṭhakakammanti lokajeṭṭhakānaṃ kattabbakammaṃ, loke vā seṭṭhasammataṃ kammaṃ. Tatrāti tesu dvīsupi atthavikappesu. Padābhihito attho padattho, byañjanatthoti vuttaṃ hoti. Vinayaṃ vā arahatīti ettha vinayanaṃ vinayo, niggaṇhananti attho. Tenāha ‘‘niggahaṃ arahatīti vuttaṃ hotī’’ti. Nanu ca paṭhamaṃ vuttesu dvīsupi atthavikappesu sakatthe arahatthe ca taddhitapaccayo saddalakkhaṇato dissati, na pana ‘‘vinayāya dhammaṃ desetī’’ti imasmiṃ atthe. Tasmā kathamettha taddhitapaccayoti āha ‘‘vicitrā hi taddhitavuttī’’ti. Vicitratā cettha lokappamāṇato veditabbā. Tathā hi yasmiṃ yasmiṃ atthe taddhitappayogo lokassa, tattha tattha taddhitavutti lokato siddhāti vicitrā taddhitavutti, tasmā yathā ‘‘mā saddamakāsī’’ti vadanto ‘‘māsaddiko’’ti vuccati, evaṃ vinayāya dhammaṃ desetīti venayikoti vuccatīti adhippāyo.

Kapaṇapurisoti guṇavirahitatāya dīnamanusso. Byañjanāni avicāretvāti tissadattādisaddesu viya ‘‘imasmiṃ atthe ayaṃ nāma paccayo’’ti evaṃ byañjanavicāraṃ akatvā, anipphannapāṭipadikavasenāti vuttaṃ hoti.

‘‘Devalokagabbhasampattiyā’’ti vatvāpi ṭhapetvā bhummadeve sesadevesu gabbhaggahaṇassa abhāvato paṭisandhiyevettha gabbhasampattīti veditabbāti vuttamevatthaṃ vivaritvā dassento āha ‘‘devalokapaṭisandhipaṭilābhāya saṃvattatī’’ti. Assāti abhivādanādisāmīcikammassa. Mātukucchismiṃpaṭisandhiggahaṇe dosaṃ dassentoti mātito aparisuddhabhāvaṃ dassento, akkositukāmassa dāsiyā puttoti dāsikucchimhi nibbattabhāve dosaṃ dassetvā akkosanaṃ viya bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ dassetvā akkosantopi evamāhāti adhippāyo. Gabbhatoti devalokappaṭisandhito. Tenevāha ‘‘abhabbo devalokūpapattiṃ pāpuṇitunti adhippāyo’’ti. ‘‘Hīno vā gabbho assāti apagabbho’’ti imassa viggahassa ekena pariyāyena adhippāyaṃ dassento āha ‘‘devalokagabbhaparibāhirattā āyatiṃ hīnagabbhapaṭilābhabhāgī’’ti. Iti-saddo hetuattho. Yasmā āyatimpi hīnagabbhapaṭilābhabhāgī, tasmā hīno vā gabbho assāti apagabbhoti adhippāyo. Puna tasseva viggahassa ‘‘kodhavasena…pe… dassento’’ti heṭṭhā vuttanayassa anurūpaṃ katvā adhippāyaṃ dassento āha ‘‘hīno vāssa mātukucchismiṃ gabbhavāso ahosīti adhippāyo’’ti. Gabbha-saddo atthi mātukucchipariyāyo ‘‘gabbhe vasati māṇavo’’tiādīsu (jā. 1.15.363) viya. Atthi mātukucchismiṃ nibbattasattapariyāyo ‘‘antamaso gabbhapātanaṃ upādāyā’’tiādīsu (mahāva. 129) viya. Tattha mātukucchipariyāyaṃ gahetvā atthaṃ dassento āha ‘‘anāgate gabbhaseyyā’’ti. Gabbhe seyyā gabbhaseyyā. Anuttarena maggenāti aggamaggena. Kammakilesānaṃ maggena vihatattā āha ‘‘vihatakāraṇattā’’ti. Itarā tissopīti aṇḍajasaṃsedajaopapātikā. Ettha ca yadipi ‘‘apagabbho’’ti imassa anurūpato gabbhaseyyā eva vattabbā, pasaṅgato pana labbhamānaṃ sabbampi vattuṃ vaṭṭatīti punabbhavābhinibbattipi vuttāti veditabbā.

Idāni sattapariyāyassa gabbha-saddassa vasena viggahanānattaṃ dassento āha ‘‘apicā’’tiādi. Imasmiṃ pana vikappe gabbhaseyyā punabbhavābhinibbattīti ubhayampi gabbhaseyyavaseneva vuttantipi vadanti. Nanu ca ‘‘āyatiṃ gabbhaseyyā pahīnā’’ti vuttattā gabbhassa seyyā eva pahīnā, na pana gabbhoti āpajjatīti āha ‘‘yathā cā’’tiādi. Atha ‘‘abhinibbattī’’ti ettakameva avatvā punabbhavaggahaṇaṃ kimatthanti āha ‘‘abhinibbatti ca nāmā’’tiādi. Apunabbhavabhūtāti khaṇe khaṇe uppajjamānānaṃ dhammānaṃ abhinibbatti.

Dhammadhātunti ettha dhamme anavasese dhāreti yāthāvato upadhāretīti dhammadhātu, dhammānaṃ yathāsabhāvato avabujjhanasabhāvo, sabbaññutaññāṇassetaṃ adhivacanaṃ. Paṭivijjhitvāti sacchikatvā, paṭilabhitvāti attho, paṭilābhahetūti vuttaṃ hoti. Desanāvilāsappatto hotīti rucivasena parivattetvā dassetuṃ samatthatā desanāvilāso, taṃ patto adhigatoti attho. Karuṇāvipphāranti sabbasattesu mahākaruṇāya pharaṇaṃ. Tādilakkhaṇameva puna upamāya vibhāvetvā dassento āha ‘‘pathavīsamacittata’’nti. Yathā pathavī suciasucinikkhepacchedanabhedanādīsu na vikampati, anurodhavirodhaṃ na pāpuṇāti, evaṃ iṭṭhāniṭṭhesu lābhālābhādīsu anurodhavirodhappahānato avikampitacittatāya pathavīsamacittatanti attho. Akuppadhammatanti ettha akuppadhammo nāma phalasamāpattīti keci vadanti. ‘‘Paresu pana akkosantesupi attano pathavīsamacittatāya akuppanasabhāvatanti evamettha attho gahetabbo’’ti amhākaṃ khanti. Jarāya anusaṭanti jarāya paliveṭhitaṃ. Brāhmaṇassa vuddhatāya āsannavuttimaraṇanti sambhāvanavasena ‘‘ajja maritvā’’tiādi vuttaṃ. ‘‘Mahantena kho pana ussāhenā’’ti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti evaṃ sañjātamahussāhena. Appaṭisamaṃ purejātabhāvanti anaññasādhāraṇaṃ purejātabhāvaṃ. Natthi etassa paṭisamoti appaṭisamo, purejātabhāvo.

Pakkhe vidhunantāti patte cālentā. Nikkhamantānanti niddhāraṇe sāmivacanaṃ, nikkhantesūti attho.

So jeṭṭho iti assa vacanīyoti yo paṭhamataraṃ aṇḍakosato nikkhanto kukkuṭapotako, so jeṭṭhoti vacanīyo assa, bhaveyyāti attho. Sampaṭipādentoti saṃsandento. Tibhūmapariyāpannāpi sattā avijjākosassa anto paviṭṭhā tattha tattha appahīnāya avijjāya veṭhitattāti āha ‘‘avijjākosassa anto paviṭṭhesu sattesū’’ti aṇḍakosanti bījakapālaṃ. Lokasannivāseti lokoyeva saṅgamma samāgamma nivāsanaṭṭhena lokasannivāso, sattanikāyo. Sammāsambodhinti ettha sammāti aviparītattho, saṃ-saddo sāmanti imamatthaṃ dīpeti. Tasmā sammā aviparītenākārena sayameva cattāri saccāni bujjhati paṭivijjhatīti sammāsambodhīti maggo vuccati. Tenāha ‘‘sammā sāmañca bodhi’’nti, sammā sayameva ca bujjhanakanti attho. Sammāti vā pasatthavacano, saṃ-saddo sundaravacanoti āha ‘‘atha vā pasatthaṃ sundarañca bodhi’’nti.

Asabbaguṇadāyakattāti sabbaguṇānaṃ adāyakattā. Sabbaguṇe na dadātīti hi asabbaguṇadāyako, asamatthasamāsoyaṃ gamakattā yathā ‘‘asūriyapassāni mukhānī’’ti. Tisso vijjāti upanissayavato saheva arahattaphalena tisso vijjā deti. Nanu cettha tīsu vijjāsu āsavakkhayañāṇassa maggapariyāpannattā kathametaṃ yujjati ‘‘maggo tisso vijjā detī’’ti? Nāyaṃ doso. Satipi āsavakkhayañāṇassa maggapariyāpannabhāve aṭṭhaṅgike magge sati maggañāṇena saddhiṃ tisso vijjā paripuṇṇā hontīti ‘‘maggo tisso vijjā detī’’ti vuccati. Cha abhiññāti etthāpi eseva nayo. Sāvakapāramiñāṇanti aggasāvakehi paṭilabhitabbameva lokiyalokuttarañāṇaṃ. Paccekabodhiñāṇanti etthāpi imināva nayena attho veditabbo. Abbhaññāsinti jāniṃ. Jānanañca na anussavādivasenāti āha ‘‘paṭivijjhi’’nti, paccakkhamakāsinti attho. Paṭivedhopi na dūre ṭhitassa lakkhaṇappaṭivedho viyāti āha ‘‘pattomhī’’ti, pāpuṇinti attho. Pāpuṇanañca na sayaṃ gantvāti āha ‘‘adhigatomhī’’ti, santāne uppādanavasena paṭilabhinti attho.

Opammasampaṭipādananti opammatthassa upameyyena sammadeva paṭipādanaṃ. Atthenāti upameyyatthena. Yathā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ kukkuṭacchāpakānaṃ aṇḍakosato nikkhamanassa mūlakāraṇaṃ, evaṃ bodhisattabhūtassa bhagavato tividhānupassanākaraṇaṃ avijjaṇḍakosato nikkhamanassa mūlakāraṇanti āha ‘‘yathā hi tassā kukkuṭiyā…pe… tividhānupassanākaraṇa’’nti. ‘‘Santāne’’ti vuttattā aṇḍasadisatā santānassa, bahi nikkhantakukkuṭacchāpakasadisatā buddhaguṇānaṃ, buddhaguṇāti ca atthato buddhoyeva ‘‘tathāgatassa kho etaṃ, vāseṭṭha, adhivacanaṃ dhammakāyo itipī’’ti vacanato. Avijjaṇḍakosassa tanubhāvoti balavavipassanāvasena avijjaṇḍakosassa tanubhāvo, paṭicchādanasāmaññena ca avijjāya aṇḍakosasadisatā. Mudubhūtassapi kharabhāvāpatti hotīti tannivattanatthaṃ ‘‘thaddhakharabhāvo’’ti vuttaṃ. Tikkhakharavippasannasūrabhāvoti ettha pariggayhamānesu saṅkhāresu vipassanāñāṇassa samādhindriyavasena sukhānuppaveso tikkhatā, anupavisitvāpi satindriyavasena anatikkamanato akuṇṭhatā kharabhāvo. Tikkhopi hi ekacco saro lakkhaṃ patvā kuṇṭho hoti, na tathā idaṃ. Satipi kharabhāve sukhumappavattivasena kilesasamudācārasaṅkhobharahitatāya saddhindriyavasena pasannabhāvo, satipi pasannabhāve antarā anosakkitvā kilesapaccatthikānaṃ suṭṭhu abhibhavanato vīriyindriyavasena sūrabhāvo veditabbo. Evamimehi pakārehi saṅkhārupekkhāñāṇameva gahitanti daṭṭhabbaṃ. Vipassanāñāṇassa pariṇāmakāloti vipassanāya vuṭṭhānagāminibhāvāpatti. Tadā ca sā maggañāṇagabbhaṃ dhārentī viya hotīti āha ‘‘gabbhaggahaṇakālo’’ti. Gabbhaṃ gaṇhāpetvāti saṅkhārupekkhāya anantaraṃ sikhāppattaanulomavipassanāvasena maggavijāyanatthaṃ gabbhaṃ gaṇhāpetvā. Abhiññāpakkheti lokiyābhiññāpakkhe. Lokuttarābhiññā hi avijjaṇḍakosaṃ padālitā. Potthakesu pana katthaci ‘‘chābhiññāpakkhe’’ti likhanti, so apāṭhoti veditabbo.

Jeṭṭho seṭṭhoti vuddhatamattā jeṭṭho, sabbaguṇehi uttamattā pasatthatamoti seṭṭho.

Idāni ‘‘āraddhaṃ kho pana me, brāhmaṇa, vīriya’’ntiādikāya desanāya anusandhiṃ dassento āha ‘‘evaṃ bhagavā’’tiādi. Tattha pubbabhāgato pabhutīti bhāvanāya pubbabhāgīyavīriyārambhādito paṭṭhāya. Muṭṭhassatināti vinaṭṭhassatinā, sativirahitenāti attho. Sāraddhakāyenāti sadarathakāyena. Bodhimaṇḍeti bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Bodhīti hi paññā vuccati. Sā ettha maṇḍā pasannā jātāti so padeso ‘‘bodhimaṇḍo’’ti paññāto. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussahanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattita’’nti. Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ. Upaṭṭhitāti ogāhanasaṅkhātena apilāpanabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittappassaddhivasena cittameva passaddhaṃ, kāyappassaddhivaseneva ca kāyo passaddho hoti , tathāpi yasmā kāyappassaddhi uppajjamānā cittappassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittappassaddhivasenā’’ti. Kāyappassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā vuttaṃ ‘‘rūpakāyopi passaddhoyeva hotī’’ti.

So ca khoti so ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātaṃ vikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādanena sammadeva āhitaṃ ṭhapitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena. Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbabhāgappaṭipadāya icchitabbāti? Saccaṃ, sā pana nānantarikabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati ñāyārambhādibhāvo na siyā, tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbabhāgappaṭipadā kathitāti daṭṭhabbaṃ.

Atītabhave khandhā tappaṭibaddhāni nāmagottāni ca sabbaṃ pubbenivāsaṃtveva gahitanti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena tamo viya tamoti āha ‘‘sveva moho’’ti. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ. Obhāsova karaṇaṃ obhāsakaraṇaṃ. Attano paccayehi obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijānanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. ‘‘Kasmā? Yasmā vijjā uppannā’’ti etena vijjāpaṭipakkhā avijjā. Paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā ‘‘tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppanno’’ti imamatthaṃ atidisati. Kilesānaṃ ātāpanaparitāpanaṭṭhena vīriyaṃ ātāpoti āha ‘‘vīriyātāpena ātāpino’’ti, vīriyavatoti attho. Pesitattassāti yathādhippetatthasiddhiṃ pati vissaṭṭhacittassa. Yathā appamattassa ātāpino pahitattassa viharatoti aññassapi kassaci mādisassāti adhippāyo. Padhānānuyogassāti sammappadhānamanuyuttassa.

Paccavekkhaṇañāṇapariggahitanti na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassentoti nigamanavasena dassento. Sarūpato hi pubbe dassitamevāti.

Tikkhattuṃ jātoti iminā pana idaṃ dasseti – ‘‘ahaṃ, brāhmaṇa, paṭhamavijjāya jātoyeva purejātassa sahajātassa vā abhāvato sabbesaṃ vuddho mahallako, kimaṅgaṃ pana tīhi vijjāhi tikkhattuṃ jāto’’ti. Pubbenivāsañāṇena atītaṃsañāṇanti atītārammaṇasabhāgatāya tabbhāvibhāvato ca pubbenivāsañāṇena atītaṃsañāṇaṃ pakāsetvāti yojetabbaṃ. Tattha atītaṃsañāṇanti atītakkhandhāyatanadhātusaṅkhāte atīte koṭṭhāse appaṭihatañāṇaṃ. Dibbacakkhuñāṇassa paccuppannārammaṇattā yathākammūpagañāṇassa anāgataṃsañāṇassa ca dibbacakkhuvaseneva ijjhanato dibbacakkhuno paribhaṇḍañāṇattā dibbacakkhumhiyeva ca ṭhitassa cetopariyañāṇasiddhito vuttaṃ ‘‘dibbacakkhunā paccuppannānāgataṃsañāṇa’’nti. Tattha dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Āsavakkhayañāṇādhigameneva sabbaññutaññāṇassa viya sesāsādhāraṇachañāṇadasabalañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ ijjhanato vuttaṃ ‘‘āsavakkhayena sakalalokiyalokuttaraguṇa’’nti. Tenāha ‘‘sabbepi sabbaññuguṇe pakāsetvā’’ti.

Pītivipphāraparipuṇṇagattacittoti pītipharaṇena paripuṇṇakāyacitto. Aññāṇanti aññāṇassāti attho. Dhi-saddayogato hi sāmiatthe etaṃ upayogavacanaṃ. Sesamettha suviññeyyameva.

Verañjasuttavaṇṇanā niṭṭhitā.

2. Sīhasuttavaṇṇanā

12. Dutiye santhāgāraṃ (ma. ni. aṭṭha. 1.22; saṃ. ni. aṭṭha. 3.4.243) nāma ekā mahāsālāva. Uyyogakālādīsu hi rājāno tattha ṭhatvā ‘‘ettakā purato gacchantu, ettakā pacchā’’tiādinā tattha nisīditvā santhaṃ karonti, mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ ‘‘santhāgāra’’nti vuccati. Uyyogaṭṭhānato ca āgantvā yāva gehe gomayaparibhaṇḍādivasena paṭijagganaṃ karonti, tāva ekaṃ dve divase te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ kiccaṃ ekassa vasena na sijjhati, sabbesaṃ chando laddhuṃ vaṭṭati, tasmā sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ ‘‘saha atthānusāsanaṃ agāra’’nti. Yasmā vā tattha sannipatitvā ‘‘imasmiṃ kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitu’’ntiādinā nayena gharāvāsakiccāni sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ santharantītipi santhāgāraṃ.

Puttadāradhanādiupakaraṇapariccāgo pāramiyo. Attano aṅgapariccāgo upapāramiyo. Attanova jīvitapariccāgo paramatthapāramiyo. Ñātīnaṃ atthacariyā ñātatthacariyā. Lokassa atthacariyā lokatthacariyā. Kammassakatañāṇavasena anavajjakammāyatanasippāyatanavijjāṭṭhānaparicayavasena khandhāyatanādiparicayavasena lakkhaṇattayatīraṇavasena ca ñāṇacāro buddhacariyā. Aṅganayanadhanarajjaputtadāraparijjāgavasena pañca mahāpariccāge pariccajantena. Satipi mahāpariccāgānaṃ dānapāramibhāve pariccāgavisesasabhāvadassanatthañceva sudukkarabhāvadassanatthañca pañcamahāpariccāgānaṃ visuṃ gahaṇaṃ, tatoyeva ca aṅgapariccāgato visuṃ nayanapariccāgaggahaṇaṃ. Pariccāgabhāvasāmaññepi dhanarajjapariccāgato puttadārapariccāgaggahaṇañca visuṃ kataṃ. Pabbajjāva saṅkhepo.

Sattasu anupassanāsūti aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imāsu sattasu anupassanāsu.

Anuviccakāranti aveccakaraṇaṃ. Dvīhi kāraṇehi aniyyānikasāsane ṭhitā attano sāvakattaṃ upagate paggaṇhanti, tāni dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

Anupubbiṃ kathanti (dī. ni. ṭī. 2.75-76) anupubbaṃ kathetabbakathaṃ. Kā pana sāti? Dānādikathā. Tattha dānakathā tāva pacurajanesupi pavattiyā sabbasattasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca ādito kathitā. Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakappaṭiggāhakavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato kiriyādhammaṃ vatvā akiriyādhammavacanato, bhogasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā. ‘‘Tañca sīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phala’’nti dassanatthaṃ. ‘‘Imehi ca dānasīlamayehi paṇītapaṇītatarādibhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītapaṇītatarādibhedabhinnā aparimeyyā dibbabhogasampattiyo laddhabbā’’ti dassanatthaṃ tadanantaraṃ saggakathā. ‘‘Svāyaṃ saggo rāgādīhi upakkiliṭṭho, sabbathānupakkiliṭṭho ariyamaggo’’ti dassanatthaṃ saggānantaraṃ maggo, maggañca kathentena tadadhigamūpāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo. ‘‘Hīnā gammā pothujjanikā anariyā anatthasaṃhitā’’ti tesaṃ okāro lāmakabhāvo. Sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso. Sabbaso saṃkilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena ādi-atthena dīpitoti veditabbaṃ.

Sukhānaṃ nidānanti diṭṭhadhammikānaṃ samparāyikānaṃ nibbānupasaṃhitānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānādhīnanti pākaṭoyamattho. Yaṃ pana jhānavipassanāmaggaphalanibbānappaṭisaṃyuttaṃ sukhaṃ, tassapi dānaṃ upanissayapaccayo hotiyeva . Sampattīnaṃ mūlanti yā imā loke padesarajjasirissariyasattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājikādigatā dibbasampattiyo, yā vā panaññāpi sampattiyo , tāsaṃ sabbāsaṃ idaṃ mūlakāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogo’’ti laddhanāmānaṃ piyamanāpiyarūpādīnaṃ tannissayānaṃ vā upabhogasukhānaṃ patiṭṭhā niccalādhiṭṭhānatāya. Visamagatassāti byasanappattassa. Tāṇanti rakkhā, tato paripālanato. Leṇanti byasanehi paripātiyamānassa olīyanappadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.

Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ. Evaṃ hissa mahagghaṃ hutvā sabbaso vinipatituṃ appadānaṭṭho dīpito hoti. Mahāpathavīsadisaṃ gatagataṭṭhāne patiṭṭhānassa labhāpanato. Yathā dubbalassa purisassa ālambanarajju uttiṭṭhato tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave upapattiyā ṭhitiyā ca paccayoti āha ‘‘ālambanaṭṭhena ālambanarajjusadisa’’nti. Dukkhanittharaṇaṭṭhenāti duggatidukkhaṭṭhānanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato samassāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosamadaissāmicchādiṭṭhivicikicchādicittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādīnaṃ. Tesaṃ eva durāsadaṭṭhena. Asantāsanaṭṭhenāti santāsahetuabhāvena. Yo hi dāyako dānapati, so sampatipi na kutoci santasati, pageva āyatiṃ. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhipi. Abhimaṅgalasammataṭṭhenāti ‘‘vaḍḍhikāraṇa’’nti abhisammatabhāvena. Vipattibhavato sampattibhavūpanayanaṃ khemantabhūmisampāpanaṃ.

Idāni mahābodhicariyabhāvenapi dānaguṇaṃ dassetuṃ ‘‘dānaṃ nāmeta’’ntiādi vuttaṃ. Tattha attānaṃ niyyātentenāti etena ‘‘dānaphalaṃ sammadeva passantā mahāpurisā attano jīvitampi pariccajanti, tasmā ko nāma viññujātiko bāhire vatthusmiṃ pageva saṅgaṃ kareyyā’’ti ovādaṃ deti. Idāni yā lokiyā lokuttarā ca ukkaṃsagatā sampattiyo, tā sabbā dānatoyeva pavattantīti dassento ‘‘dānañhī’’tiādimāha. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya parahitāya cāti dassetuṃ sā tāsaṃ parato cakkavattisampatti vuttā. Etā lokiyā, imā pana lokuttarāti dassetuṃ ‘‘sāvakapāramiñāṇa’’ntiādi vuttaṃ. Tāsupi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamataṃ dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vuttoyeva. Eteneva tassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.

Dānañca nāma dakkhiṇeyyesu hitajjhāsayena pūjanajjhāsayena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako purisapuggalo pare hanti, paresaṃ vā santakaṃ haratīti aṭṭhānametanti āha ‘‘dānaṃ dento sīlaṃ samādātuṃ sakkotī’’ti. Sīlālaṅkārasadiso alaṅkāro natthi sobhāvisesāvahattā sīlassa. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha ‘‘candanaṃ tagaraṃ vāpī’’tiādikā (dha. pa. 55) gāthā – ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’tiādikā (jā. 2.17.55) jātakagāthāyo ca āharitvā vattabbā. Sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca parassa dassanīyabhāvāvahañca. Tenāha ‘‘sīlālaṅkārena hī’’tiādi.

Ayaṃ saggo labbhatīti idaṃ majjhimehi āraddhaṃ sīlaṃ sandhāyāha. Tenevāha sakko devarājā –

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75);

Iṭṭhoti sukho. Kantoti kamanīyo. Manāpoti manavaḍḍhanako. Taṃ pana tassa iṭṭhādibhāvaṃ dassetuṃ ‘‘niccamettha kīḷā’’tiādi vuttaṃ.

Dosoti aniccatādinā appassādādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti. Atha vā ādīnaṃ vāti pavattatīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathātathaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti aseṭṭhehi sevitabbo, seṭṭhehi na sevitabbo nihīnabhāvo. Saṃkilissananti vibādhakatā upatāpakatā ca.

Nekkhammeānisaṃsanti ettha ‘‘yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Apica nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ, nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādasaññāyā’’tiādinā nayena nekkhamme ānisaṃse pakāsesi. Pabbajjāyaṃ jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Kallacittanti kammaniyacittaṃ heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā upari desanāya bhājanabhāvūpagamena kammakkhamacittaṃ. Aṭṭhakathāyaṃ pana yasmā assaddhiyādayo cittassa rogabhūtā, tadā te vigatā, tasmā āha ‘‘arogacitta’’nti. Diṭṭhimānādikilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ. Yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akaṭhinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena avikkhepato tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahitavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evamettha sesapadānaṃ attho veditabbo.

Seyyathāpītiādinā upamāvasena sīhassa kilesappahānaṃ ariyamagguppādanañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhudeva. Rajananti nīlapītalohitādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya, pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tassaṃyeva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhappaṭipadakhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Paṭhamamaggavajjhakilesarajābhāvena vā virajaṃ. Pañcavidhadussīlyamalavigamena vītamalaṃ. Tassa uppattiākāradassanatthanti kasmā vuttaṃ? Nanu maggañāṇaṃ asaṅkhatadhammārammaṇanti codanaṃ sandhāyāha ‘‘tañhī’’tiādi. Tattha paṭivijjhantanti asammohappaṭivedhavasena paṭivijjhantaṃ. Tenāha ‘‘kiccavasenā’’ti. Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilātalaṃ viya anupubbīkathā, udakaṃ viya saddhā, udakena temetvā ūsagomayachārikakhārehi kāḷake sammadditvā vatthassa dhovanappayogo viya saddhāsinehena temetvā temetvā satisamādhipaññāhi dose sithile katvā sutādividhinā cittassa sodhane vīriyārambho. Tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhavatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

‘‘Diṭṭhadhammo’’ti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti nāma ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā dhammesu ekadesenapi hotīti nippadesato viditabhāvaṃ dassetuṃ. ‘‘Pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāḷhaṃ nāma hoti. Tenāha ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā nittiṇṇā vicikicchā. Vigatā kathaṃkathāti pavattiādīsu ‘‘evaṃ nu kho, na nu kho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu sīlādiguṇesu patiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto. Attanā eva paccakkhato diṭṭhattā na paraṃ pacceti, na cassa paro paccetabbo atthīti aparappaccayo.

Uddisitvā katanti attānaṃ uddisitvā māraṇavasena kataṃ nibbattitaṃ maṃsaṃ. Paṭiccakammanti ettha kamma-saddo kammasādhano atītakāliko cāti āha ‘‘attānaṃ paṭiccakata’’nti. Nimittakammassetaṃ adhivacanaṃ ‘‘paṭicca kammaṃ phusatī’’tiādīsu (jā. 1.4.75) viya. Nimittakammassāti nimittabhāvena laddhabbakammassa. Karaṇavasena paṭiccakammaṃ ettha atthīti maṃsaṃ paṭiccakammaṃ yathā buddhi buddhaṃ. Taṃ etassa atthīti buddho. Sesamettha uttānameva.

Sīhasuttavaṇṇanā niṭṭhitā.

3-4. Assājānīyasuttādivaṇṇanā

13-14. Tatiye sāṭheyyānīti saṭhattāni. Sesapadesupi eseva nayo. Tāni panassa sāṭheyyādīni kāyacittujukatāpaṭipakkhabhūtā lobhasahagatacittuppādassa pavattiākāravisesā. Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva sappaṭibhayaṭṭhāneva ṭhassāmīti na hoti, vañcanādhippāyabhāvato ṭhātukāmaṭṭhāneyeva nikhātatthambho viya cattāro pāde niccāletvā tiṭṭhati, ayaṃ saṭho nāma, imassa sāṭheyyassa pākaṭakaraṇaṃ. Tathā yassa kismiñcideva ṭhāne nivattitvā khandhagataṃ pātetukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva pātessāmīti na hoti, pātetukāmaṭṭhāneyeva nivattitvā pāteti, ayaṃ kūṭo nāma. Yassa kālena vāmato, kālena dakkhiṇato, kālena ujumaggeneva ca gantukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tatheva evaṃ karissāmīti na hoti, yadicchakaṃ gantukāmaṭṭhāneyeva kālena vāmato, kālena dakkhiṇato, kālena ujumaggaṃ gacchati, tathā leṇḍaṃ vā passāvaṃ vā vissajjetukāmassa idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ ramaṇīyaṃ. Imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭṭhāne karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Yassa pana kismiñci ṭhāne maggā ukkamma nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā tattheva evaṃ karissāmīti na hoti, paṭimaggaṃ ārohitukāmaṭṭhāneyeva maggā ukkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Iti imaṃ catubbidhampi kiriyaṃ sandhāyetaṃ vuttaṃ ‘‘yāni kho panassa tāni sāṭheyyāni…pe… āvikattā hotī’’ti. Catutthe natthi vattabbaṃ.

Assājānīyasuttādivaṇṇanā niṭṭhitā.

5-8. Malasuttādivaṇṇanā

15-18. Pañcame (dha. pa. aṭṭha. 2.241) yā kāci pariyatti vā sippaṃ vā yasmā asajjhāyantassa ananuyuñjantassa vinassati, nirantaraṃ vā na upaṭṭhāti, tasmā ‘‘asajjhāyamalā mantā’’ti vuttaṃ. Yasmā pana gharāvāsaṃ vasantassa uṭṭhāyuṭṭhāya jiṇṇappaṭisaṅkharaṇādīni akarontassa gharaṃ nāma vinassati, tasmā ‘‘anuṭṭhānamalā gharā’’ti vuttaṃ. Yasmā gihissa vā pabbajitassa vā kosajjavasena sarīrappajagganaṃ vā parikkhārappaṭijagganaṃ vā akarontassa kāyo dubbaṇṇo hoti, tasmā ‘‘malaṃ vaṇṇassa kosajja’’nti vuttaṃ. Yasmā pana gāvo rakkhantassa pamādavasena niddāyantassa vā kīḷantassa vā tā gāvo atitthapakkhandanādīhi vā vāḷamigacorādiupaddavena vā paresaṃ sālikkhettādīni otaritvā khādanavasena vā vināsamāpajjanti, sayampi daṇḍaṃ vā paribhāsaṃ vā pāpuṇāti, pabbajitaṃ vā pana chadvārādīni arakkhantaṃ pamādavasena kilesā otaritvā sāsanā cāventi, tasmā ‘‘pamādo rakkhato mala’’nti vuttaṃ. So hissa vināsāvahena malaṭṭhāniyattā malaṃ.

Duccaritanti aticāro. Aticāriniñhi itthiṃ sāmikopi gehā nīharati, mātāpitūnaṃ santikaṃ gatampi ‘‘tvaṃ kulassa aṅgārabhūtā, akkhīhipi na daṭṭhabbā’’ti taṃ mātāpitaropi nīharanti, sā anāthā vicarantī mahādukkhaṃ pāpuṇāti. Tenassā duccaritaṃ ‘‘mala’’nti vuttaṃ. Dadatoti dāyakassa. Yassa hi khettakasanakāle ‘‘imasmiṃ khette sampanne salākabhattādīni dassāmī’’ti cintetvāpi nipphanne sasse maccheraṃ uppajjitvā cāgacittaṃ nivāreti, so maccheravasena cāgacitte aviruhante manussasampatti, dibbasampatti, nibbānasampattīti tisso sampattiyo na labhati. Tena vuttaṃ ‘‘maccheraṃ dadato mala’’nti. Aññesupi evarūpesu eseva nayo. Pāpakā dhammāti akusalā dhammā. Te pana idhaloke paraloke ca malameva. Tatoti heṭṭhā vuttamalato. Malataranti atirekamalaṃ. Chaṭṭhādīni uttānatthāneva.

Malasuttādivaṇṇanā niṭṭhitā.

9. Pahārādasuttavaṇṇanā

19. Navame (udā. aṭṭha. 45; sārattha. ṭī. cūḷavagga 3.384) asurāti devā viya na suranti na kīḷanti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo . Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge. Te tattha pavisantā nikkhamantā sinerupāde maṇḍapādīni nimminitvā kīḷantā abhiramanti. Sā tattha tesaṃ abhirati. Ime guṇe disvāti āha ‘‘ye disvā disvā asurā mahāsamudde abhiramantī’’ti.

Yasmā lokiyā jambudīpo, himavā tattha patiṭṭhitasamuddadahapabbatā tappabhavā nadiyoti etesu yaṃ yaṃ na manussagocaraṃ, tattha sayaṃ sammūḷhā aññepi sammohayanti, tasmā tattha sammohavidhamanatthaṃ ‘‘ayaṃ tāva jambudīpo’’tiādi āraddhaṃ. Dasasahassayojanaparimāṇo āyāmato vitthārato cāti adhippāyo. Tenāha ‘‘tatthā’’tiādi. Udakena ajjhotthaṭo tadupabhogisattānaṃ puññakkhayena. Sundaradassanaṃ kūṭanti sudassanakūṭaṃ, yaṃ loke ‘‘hemakūṭa’’nti vuccati. Mūlagandho kālānusāriyādi. Sāragandho candanādi. Pheggugandho salalādi. Tacagandho lavaṅgādi. Papaṭikāgandho kapitthādi. Rasagandho sajjulasādi. Pattagandho tamālahiriverādi. Pupphagandho nāgakusumādi. Phalagandho jātiphalādi. Gandhagandho sabbesaṃ gandhānaṃ gandho. ‘‘Sabbāni puthulato paññāsa yojanāni, āyāmato pana ubbedhato viya dviyojanasatānevā’’ti vadanti.

Manoharasilātalānīti ratanamayattā manuññasopānasilātalāni. Supaṭiyattānīti tadupabhogisattānaṃ sādhāraṇakammunāva suṭṭhu paṭiyattāni susaṇṭhitāni honti. Macchakacchapādīni udakaṃ malaṃ karonti, tadabhāvato phalikasadisanimmalodakāni. Tiriyato dīghaṃ uggatakūṭanti ‘‘tiracchānapabbata’’nti āha. Purimāni nāmagottānīti ettha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ.

Savamānāti sandamānā. Pūrattanti puṇṇabhāvo. Masāragallaṃ ‘‘cittaphalika’’ntipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timī timiṅgalā timitimiṅgalāti tisso macchajātiyo. Timiṃ gilanasamatthā timiṅgalā. Timiñca timiṅgalañca gilanasamatthā timitimiṅgalāti vadanti.

Mamasāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanasampatti yāvadeva anupādāya āsavehi cittassa vimuttiatthā.

Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anappakaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374) –

Lokiyaratananibbattaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghati. Apica –

‘‘Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratananti pavuccati’’. (dī. ni. aṭṭha. 2.33; saṃ. ni. aṭṭha. 3.5.223; khu. pā. aṭṭha. 6.3; su. ni. aṭṭha. 1.226; mahāni. aṭṭha. 50);

Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaṃyeva bhūtato ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramiñāṇaṃ, paccekabuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchanti āsannakāraṇattā. Āsannakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ ‘‘tatrimāni ratanāni, seyyathidaṃ. Cattāro satipaṭṭhānā’’tiādi.

Tattha ārammaṇe okkantitvā upaṭṭhānaṭṭhena upaṭṭhānaṃ, satiyeva upaṭṭhānanti satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ ‘‘cattāro satipaṭṭhānā’’ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.

Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ sundaraṃ vā padahantīti sammappadhānaṃ, puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanappahānavasena anuppannuppannānaṃ kusalānaṃ dhammānaṃ uppādanaṭṭhāpanavasena ca catukiccasādhakattā vuttaṃ ‘‘cattāro sammappadhānā’’ti.

Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā tāya sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Iti paṭhamena atthena iddhi eva pādoti iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattīyati, tasmā vuttaṃ ‘‘cattāro iddhipādā’’ti.

Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhindriyaṃ. Kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññindriyaṃ.

Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ca balāni veditabbāni.

Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati, kilesaniddāya vuṭṭhahati, cattāri ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti ‘‘bodhī’’ti vuccati. Tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgātipi bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati. Tassa bodhissa aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti (vibha. aṭṭha. 466; saṃ. ni. aṭṭha. 3.5.182; paṭi. ma. aṭṭha. 2.2.17). ‘‘Bodhāya saṃvattantīti bojjhaṅgā’’tiādinā (paṭi. ma. 2.17) nayenapi bojjhaṅgattho veditabbo.

Ariyoaṭṭhaṅgiko maggoti taṃtaṃmaggavajjhehi kilesehi ārakattā, ariyabhāvakarattā, ariyaphalappaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭha aṅgāniyeva vā aṭṭhaṅgiko. Mārento kilese gacchati nibbānatthikehi vā maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.

Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇāya paṭipajjamāno paṭhamamaggaṭṭho, yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījītievamādiko ariyapuggalavibhāgo, so etesaṃyeva pabhedoti. Sesaṃ vuttanayasadisameva.

Pahārādasuttavaṇṇanā niṭṭhitā.

10. Uposathasuttavaṇṇanā

20. Dasame tadahuposatheti (udā. aṭṭha. 45; sārattha. ṭī. cūḷavagga 3.383) tasmiṃ uposathadivasabhūte ahani. Uposathakaraṇatthāyāti ovādapātimokkhaṃ uddisituṃ. Uddhastaṃ aruṇanti aruṇuggamanaṃ. Uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkhanti thero bhagavantaṃ pātimokkhuddesaṃ yāci. Tasmiṃ kāle ‘‘na, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 136) sikkhāpadassa apaññattattā. Kasmā pana bhagavā tiyāmarattiṃ vītināmesi ? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ. Addasāti kathaṃ addasa? Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa dussīlassa cittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā ‘‘addasā kho āyasmā mahāmoggallānotaṃ puggalaṃ dussīla’’ntiādi vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattaṃ paresaṃ cittaṃ cetopariyañāṇalābhī jānāti, evaṃ atītepīti. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ. Diṭṭhosīti ayaṃ na pakatattoti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi, āvusoti evamettha padayojanā veditabbā.

Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi ‘‘thero sayameva nibbinno oramissatī’’ti vā, ‘‘idāni imesaṃ paṭipattiṃ jānissāmī’’ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti ‘‘bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ ‘uṭṭhehi, āvuso’ti ca vutto na vuṭṭhāti, idānissa nikkaḍḍhanakālo, mā saṅghassa uposathantarāyo ahosī’’ti taṃ bāhāyaṃ aggahesi, tathā gahetvā. Bahi dvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālāto nikkhāmetvā. Bahīti pana nikkhāmitaṭṭhānadassanaṃ. Atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato eva. Ubhayatthāpi vihārato bahikatvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhutaraṃ kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti iminā ‘‘aparisuddhā, ānanda, parisā’’ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamessati, acchariyamidanti dasseti. Idañca garahanacchariyamevāti veditabbaṃ.

Atha bhagavā cintesi – ‘‘idāni bhikkhusaṅghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgatā aparisuddhāya parisāya uposathaṃ karonti, pātimokkhaṃ uddisanti. Anuddisante ca bhikkhusaṅghassa uposatho pacchijjati. Yaṃnūnāhaṃ ito paṭṭhāya bhikkhūnaṃyeva pātimokkhuddesaṃ anujāneyya’’nti. Evaṃ pana cintetvā bhikkhūnaṃyeva pātimokkhuddesaṃ anujāni. Tena vuttaṃ ‘‘atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā’’ti. Tattha na dānāhanti idāni ahaṃ uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhañhi pātimokkhaṃ – āṇāpātimokkhaṃ, ovādapātimokkhanti . Tesu ‘‘suṇātu me, bhante’’tiādikaṃ (mahāva. 134) āṇāpātimokkhaṃ. Taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaddhamāsaṃ uddisīyati. ‘‘Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anupavādo anupaghāto…pe… etaṃ buddhāna sāsana’’nti (dī. ni. 2.90; dha. pa. 183-185; udā. 36; netti. 30) imā pana tisso gāthā ovādapātimokkhaṃ nāma. Taṃ buddhāva uddisanti, na sāvakā, channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Tato paraṃ itaro. Tañca kho bhikkhūyeva uddisanti, na buddhā, tasmā amhākampi bhagavā vīsativassamattaṃ imaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi. Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi yathā tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati, evaṃ ‘‘avakāso’’tipi vuccati. Yanti kiriyāparāmasanaṃ.

Aṭṭhime, bhikkhave, mahāsamuddeti ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso vutto, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehipi sattahi acchariyabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde aṭṭha acchariyabbhutadhamme dassento satthā ‘‘aṭṭhime, bhikkhave, mahāsamudde’’tiādimāha.

Uposathasuttavaṇṇanā niṭṭhitā.

Mahāvaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app