(8) 3. Ākaṅkhavaggo

1-4. Ākaṅkhasuttādivaṇṇanā

71-74. Tatiyassa paṭhame sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya avicchindanato sīlasamaṅgino. Ettāvatā kirāti (a. ni. 2.37) kira-saddo arucisūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. Sampannasīlāti anāmaṭṭhavisesaṃ sāmaññato sīlasaṅkhepena gahitaṃ. Tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīle. Jeṭṭhakasīlanti (saṃ. ni. 5.412) padhānasīlaṃ. Ubhayatthāti uddesaniddese. Idha niddese viya uddesepi pātimokkhasaṃvaro bhagavatā vutto ‘‘sampannasīlā’’ti vuttattāti adhippāyo. Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravasena āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhataṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu chasikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā pātimokkhasaṃvaroti ācariyassa sammukhattā appaṭikkhipantova upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānamattena paṭipākatikabhāvāpattito. Itaresupi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa parivāravasena pavattiyā pariyāyasīlāni nāmāti dasseti.

Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesānīti indriyasaṃvarādīni. Tasse vāti ‘‘sampannasīlā’’ti ettha yaṃ sīlaṃ vuttaṃ, tasseva. Sampannapātimokkhāti ettha pātimokkhaggahaṇena vevacanaṃ vatvā taṃ vitthāretvā…pe… ādimāha. Yathā aññatthāpi ‘‘idha bhikkhu sīlavā hotī’’ti puggalādhiṭṭhānāya desanāya uddiṭṭhaṃ sīlaṃ ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508) niddiṭṭhaṃ. Kasmā āraddhanti desanāya kāraṇapucchā. Sīlānisaṃsadassanatthanti payojananiddeso. ‘‘Sīlānisaṃsadassanattha’’nti hi ettha byatirekato yaṃ sīlānisaṃsassa adassanaṃ, taṃ imissā desanāya kāraṇanti kasmā āraddhanti? Veneyyānaṃ sīlānisaṃsassa adassanatoti atthato āpanno eva hoti. Tenāha ‘‘sacepī’’tiādi. Sīlānisaṃsadassanatthanti pana imassa atthaṃ vivarituṃ ‘‘tesa’’ntiādi vuttaṃ. Ānisaṃsoti udayo. ‘‘Sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’tiādīsu (dī. ni. 3.316; a. ni. 5.213; mahāva. 285) pana vipākaphalampi ‘‘ānisaṃso’’ti vuttaṃ. Ko visesoti ko phalaviseso. Kā vaḍḍhīti ko abbhudayo. Vijjamānopi guṇo yāthāvato vibhāvito eva abhiruciṃ uppādeti, na avibhāvito, tasmā ekantato ānisaṃsakittanaṃ icchitabbamevāti dassetuṃ ‘‘appeva nāmā’’tiādimāha.

Piyoti piyāyitabbo. Piyassa nāma dassanaṃ ekantato abhinanditabbaṃ hotīti āha ‘‘piyacakkhūhi sampassitabbo’’ti. Pītisamuṭṭhānappasannasommarūpapariggahañhi cakkhu ‘‘piyacakkhū’’ti vuccati. Tesanti sabrahmacārīnaṃ. Manavaḍḍhanakoti pītimanassa paribrūhanato uparūpari pīticittasseva uppādanako. Garuṭṭhāniyoti garukaraṇassa ṭhānabhūto. Jānaṃ jānātīti ñāṇena jānitabbaṃ jānāti. Yathā vā aññe ajānantāpi jānantā viya pavattanti, na evamayaṃ, ayaṃ pana jānanto eva jānāti. Passaṃ passatīti dassanabhūtena paññācakkhunā passitabbaṃ passati, passanto eva vā passati. Evaṃ sambhāvanīyoti evaṃ viññutāya paṇḍitabhāvena sambhāvetabbo. Sīlesvevassa paripūrakārīti sīlesu paripūrakārī eva bhaveyyāti. Evaṃ uttarapadāvadhāraṇaṃ daṭṭhabbaṃ. Evañhi iminā padena uparisikkhādvayaṃ anivattitameva hoti. Yathā pana sīlesu paripūrakārī nāma hoti, taṃ phalena dassetuṃ ‘‘ajjhatta’’ntiādi vuttaṃ. Vipassanādhiṭṭhānasamādhisaṃvattanikatāya hi idha sīlassa pāripūrī, na kevalaṃ akhaṇḍādibhāvamattaṃ. Vuttañhetaṃ ‘‘yāni kho pana tāni akhaṇḍāni…pe… samādhisaṃvattanikānī’’ti. Evañca katvā uparisikkhādvayaṃ sīlassa sambhārabhāvena gahitanti sīlassevettha padhānaggahaṇaṃ siddhaṃ hoti. Sīlānurakkhakā hi cittekaggatāsaṅkhārapariggahā. Anūnenāti akhaṇḍādibhāvena, kassaci vā ahāpanena upapannena. Ākārenāti karaṇena sampādanena.

Ajjhattanti vā attanoti vā ekaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ, ‘‘samatha’’nti upayogavacanaṃ ‘‘anū’’ti iminā upasaggena yoge siddhanti āha ‘‘attano cittasamathe yutto’’ti. Tattha cittasamatheti cittassa samādhāne. Yuttoti aviyutto pasuto. Yo sabbena sabbaṃ jhānabhāvanāya ananuyutto, so taṃ bahi nīharati nāma. Yo ārabhitvā antarā saṅkocaṃ āpajjati, so taṃ vināseti nāma. Yo pana īdiso ahutvā jhānaṃ upasampajja viharati, so anirākatajjhānoti dassento ‘‘bahi anīhaṭajjhāno’’tiādimāha. Nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. ‘‘Thambhaṃ niraṃkatvā nivātavuttī’’tiādīsu (su. ni. 328) cassa payogo daṭṭhabbo.

Sattavidhāya anupassanāyāti ettha aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanāti imā sattavidhā anupassanā. Suññāgāragato bhikkhu tattha laddhakāyavivekatāya samathavipassanāvasena cittavivekaṃ paribrūhento yathānusiṭṭhapaṭipattiyā lokaṃ sāsanañca attano visesādhigamaṭṭhānabhūtaṃ suññāgārañca upasobhayamāno guṇavisesādhiṭṭhānabhāvāpādanena viññūnaṃ atthato taṃ brūhento nāma hotīti vuttaṃ ‘‘brūhetā suññāgārāna’’nti. Tenāha ‘‘ettha cā’’tiādi. Ekabhūmakādipāsāde kurumānopi pana neva suññāgārānaṃ brūhetāti daṭṭhabbo. Suññāgāraggahaṇena cettha araññarukkhamūlādi sabbaṃ padhānānuyogakkhamaṃ senāsanaṃ gahitanti daṭṭhabbaṃ.

Ettāvatā yathā taṇhāvicaritadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhāttayadesanā jātāti veditabbā. Ettha hi ‘‘sīlesvevassa paripūrakārī’’ti ettāvatā adhisīlasikkhā vuttā, ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti ettāvatā adhicittasikkhā, ‘‘vipassanāya samannāgato’’ti ettāvatā adhipaññāsikkhā. ‘‘Brūhetā suññāgārāna’’nti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca ‘‘ajjhattaṃ cetosamathamanuyutto anirākatajjhāno’’ti imehi padehi sīlānurakkhikā eva cittekaggatā kathitā, ‘‘vipassanāyā’’ti iminā padena sīlānurakkhiko saṅkhārapariggaho.

Kathaṃ cittekaggatā sīlamanurakkhati? Yassa hi cittekaggatā natthi, so byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamaṃ kattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhetvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūragataṃ hoti, balavataraṃ sukhamuppajjati. Evaṃ cittekaggatā sīlamanurakkhati. Kathaṃ saṅkhārapariggaho sīlamanurakkhati? Yassa hi saṅkhārapariggaho natthi, tassa ‘‘mama rūpaṃ mama viññāṇa’’nti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ nāsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antāni bahi nikkhamanti, sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlaṃ anurakkhati.

‘‘Brūhetā suññāgārāna’’nti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā. Evaṃ bhagavā yasmā ‘‘sabrahmacārīnaṃ piyo cassaṃ…pe… bhāvanīyo cā’’ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, aññadatthu sīlādiguṇasamannāgateneva bhavitabbaṃ. Īdiso hi sabrahmacārīnaṃ piyo hoti manāpo garu bhāvanīyo. Vuttampi hetaṃ –

‘‘Sīladassanasampannaṃ , dhammaṭṭhaṃ saccavedinaṃ;

Attano kamma kubbānaṃ, taṃ jano kurute piya’’nti. (dha. pa. 217);

Tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu sabrahmacārīnaṃ piyo cassaṃ…pe… sīlesvevassa paripūrakārī…pe… suññāgārāna’’nti vatvā idāni yasmā paccayalābhādiṃ patthayantenapi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā ‘‘ākaṅkheyya ce, bhikkhave, bhikkhu lābhī assa’’ntiādimāha. Lābhī assanti lābhāsāya saṃvarasīlaparipūraṇaṃ pāḷiyaṃ āgataṃ. Kimīdisaṃ bhagavā anujānātīti? Na bhagavā sabhāvena īdisaṃ anujānāti, mahākāruṇikatāya pana puggalajjhāsayena evaṃ vuttanti dassento ‘‘na bhagavā’’tiādimāha. Tattha ghāsesanaṃ chinnakatho, na vācaṃ payuttaṃ bhaṇeti chinnakatho mūgo viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanaṃ vācaṃ na bhaṇe, na katheyyāti attho. Puggalajjhāsayavasenāti saṅkhepato vuttamatthaṃ vivaranto ‘‘yesaṃ hī’’tiādimāha. Raso sabhāvabhūto ānisaṃso rasānisaṃso.

Paccayadānakārāti cīvarādipaccayadānavasena pavattakārā. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. ‘‘Pañcime, gahapatayo, ānisaṃsā’’tiādīsu (mahāva. 285) hi ānisaṃsasaddo phalapariyāyopi hoti. Mahantaṃ vā lokiyasukhaṃ phalanti pasavantīti mahapphalā, mahato lokuttarasukhassa paccayā hontīti mahānisaṃsā. Tenāha ‘‘lokiyasukhena phalabhūtenā’’tiādi.

Peccabhavaṃ gatāti petūpapattivasena nibbattiṃ upagatā. Te pana yasmā idha katakālakiriyā kālena katajīvitupacchedā honti, tasmā vuttaṃ ‘‘kālakatā’’ti. Sassusasurā ca tappakkhikā ca sassusasurapakkhikā. Te ñātiyonisambandhena āvāhavivāhasambandhavasena sambaddhā ñātī. Sālohitāti yonisambandhavasena. Ekalohitabaddhāti ekena samānena lohitasambandhena sambaddhā. Pasannacittoti pasannacittako. Kālakato pitā vā mātā vā petayoniyaṃ uppannoti adhikārato viññāyatīti vuttaṃ. Mahānisaṃsameva hotīti tassa tathāsīlasampannattāti adhippāyo.

Ajjhottharitāti madditā. Na ca maṃ arati saheyyāti maṃ ca arati na abhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiñca ratiñca sahati ajjhottharati, madditvā tiṭṭhati, tasmā īdisamattānaṃ icchantenapi sīlādiguṇayutteneva bhavitabbanti dasseti. Cittutrāso bhāyatīti bhayaṃ, ārammaṇaṃ bhāyati etasmāti bhayaṃ. Taṃ duvidhampi bhayaṃ bheravañca sahati abhibhavatīti bhayabheravasaho. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati, madditvā tiṭṭhati ariyakoṭiyavāsī mahādattatthero viya.

Thero kira maggaṃ paṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā ‘‘idhevajja samaṇadhammaṃ katvā gamissāmī’’ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu. Devatāpi sakalarukkhaṃ cālesi. Thero acalova nisīdi. Sā devatā dhūmāyi pajjali. Neva sakkhi theraṃ cāletuṃ. Tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. ‘‘Ko eso’’ti vuttā ‘‘ahaṃ, bhante, tasmiṃ rukkhe adhivatthā devatā’’ti avoca. Tvaṃ ete vikāre akāsīti. Āma, bhanteti. ‘‘Kasmā’’ti ca vuttā āha ‘‘tumhākaṃ, bhante, sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsi’’nti. Thero āha ‘‘atha kasmā ‘idha, bhante, mā vasatha, mayhaṃ aphāsuka’nti paṭikacceva nāvacāsi, idāni pana mā maṃ kiñci avaca, ‘ariyakoṭiyamahādatto amanussabhayena gato’ti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha katthaci vasāhī’’ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti, tasmā īdisamattānaṃ icchantenapi sīlādiguṇayutteneva bhavitabbanti dasseti. Dutiyādīni uttānatthāni.

Ākaṅkhasuttādivaṇṇanā niṭṭhitā.

5-10. Migasālāsuttādivaṇṇanā

75-80. Pañcame imassa hi puggalassa sīlavirahitassa paññā sīlaṃ paridhovatīti akhaṇḍādibhāvāpādanena sīlaṃ ādimajjhapariyosānesu paññāya suvisodhitaṃ karoti. Yassa hi abbhantare sīlasaṃvaro natthi, ugghaṭitaññutāya pana cātuppadikagāthāpariyosāne paññāya sīlaṃ dhovitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ paññāya sīlaṃ dhovati nāma seyyathāpi santatimahāmatto.

Sīlavā pana paññaṃ dhovati. Yassa (dī. ni. aṭṭha. 1.317) hi puthujjanassa sīlaṃ saṭṭhiasītivassāni akhaṇḍaṃ hoti, so maraṇakālepi sabbakilese ghātetvā sīlena paññaṃ dhovitvā arahattaṃ gaṇhāti kandarasālapariveṇe mahāsaṭṭhivassatthero viya. There kira maraṇamañce nipajjitvā balavavedanāya nitthunante tissamahārājā ‘‘theraṃ passissāmī’’ti gantvā pariveṇadvāre ṭhito taṃ saddaṃ sutvā pucchi ‘‘kassa saddo aya’’nti. Therassa nitthunanasaddoti. ‘‘Pabbajjāya saṭṭhivassena vedanāpariggahamattampi na kataṃ, idāni na taṃ vandissāmī’’ti nivattitvā mahābodhiṃ vandituṃ gato. Tato upaṭṭhākadaharo theraṃ āha ‘‘kiṃ no, bhante, lajjāpetha, saddhopi rājā vippaṭisārī hutvā ‘na vandissāmī’ti gato’’ti. Kasmā, āvusoti? Tumhākaṃ nitthunanasaddaṃ sutvāti. ‘‘Tena hi me okāsaṃ karothā’’ti vatvā vedanaṃ vikkhambhetvā arahattaṃ patvā daharassa saññaṃ adāsi ‘‘gacchāvuso, idāni rājānaṃ amhe vandāpehī’’ti. Daharo gantvā ‘‘idāni kira theraṃ vandathā’’ti āha. Rājā susumārapatitena theraṃ vandanto ‘‘nāhaṃ ayyassa arahattaṃ vandāmi, puthujjanabhūmiyaṃ pana ṭhatvā rakkhitasīlameva vandāmī’’ti āha. Evaṃ sīlena paññaṃ dhovati nāma. Sesaṃ vuttameva. Chaṭṭhādīsu natthi vattabbaṃ.

Migasālāsuttādivaṇṇanā niṭṭhitā.

Ākaṅkhavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app