(7) 2. Bhūmicālavaggo

1-5. Icchāsuttādivaṇṇanā

61-65. Sattamassa paṭhamādīni suviññeyyāni. Pañcame (dī.ni.ṭī. 2.173) abhibhavatīti abhibhu, parikammaṃ, ñāṇaṃ vā. Abhibhu āyatanaṃ etassāti abhibhāyatanaṃ, jhānaṃ. Abhibhavitabbaṃ vā ārammaṇasaṅkhātaṃ āyatanaṃ etassāti abhibhāyatanaṃ. Atha vā ārammaṇābhibhavanato abhitu ca taṃ āyatanañca yogino sukhavisesānaṃ adhiṭṭhānabhāvato manāyatanadhammāyatanabhāvato cātipi sasampayuttajjhānaṃ abhibhāyatanaṃ. Tenāha ‘‘abhibhavanakāraṇānī’’tiādi. Tāni hīti abhibhāyatanasaññitāni jhānāni. ‘‘Puggalassa ñāṇuttariyatāyā’’ti idaṃ ubhayatthāpi yojetabbaṃ. Kathaṃ? Paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni abhibhavanti. Ñāṇabaleneva hi ārammaṇābhibhavanaṃ viya paṭipakkhābhibhavopīti.

Parikammavasenaajjhattaṃ rūpasaññī, na appanāvasena. Na hi paṭibhāganimittārammaṇā appanā ajjhattavisayā sambhavati. Taṃ pana ajjhattaparikammavasena laddhaṃ kasiṇanimittaṃ avisuddhameva hoti, na bahiddhāparikammavasena laddhaṃ viya visuddhaṃ.

Parittānīti yathāladdhāni suppasarāvamattāni. Tenāha ‘‘avaḍḍhitānī’’ti. Parittavasenevāti vaṇṇavasena ābhoge vijjamānepi parittavaseneva idaṃ abhibhāyatanaṃ vuttaṃ. Parittatā hettha abhibhavanassa kāraṇaṃ. Vaṇṇābhoge satipi asatipi abhibhāyatanabhāvanā nāma tikkhapaññasseva sambhavati, na itarassāti āha ‘‘ñāṇuttariko puggalo’’ti. Abhibhavitvā samāpajjatīti ettha abhibhavanaṃ samāpajjanañca upacārajjhānādhigamasamanantarameva appanājhānuppādananti āha ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti. Saha nimittuppādenāti ca appanāparivāsābhāvassa lakkhaṇavacanametaṃ. Yo ‘‘khippābhiñño’’ti vuccati, tatopi ñāṇuttarasseva abhibhāyatanabhāvanā. Etthāti etasmiṃ nimitte. Appanaṃ pāpetīti bhāvanaṃ appanaṃ neti.

Ettha ca keci ‘‘uppanne upacārajjhāne taṃ ārabbha ye heṭṭhimantena dve tayo javanavārā pavattanti, te upacārajjhānapakkhikā eva, tadanantarañca bhavaṅgaparivāsena upacārāsevanāya ca vinā appanā hoti, saha nimittuppādeneva appanaṃ pāpetī’’ti vadanti, taṃ tesaṃ matimattaṃ. Na hi pārivāsikakammena appanāvāro icchito, nāpi mahaggatappamāṇajjhānesu viya upacārajjhāne ekantato paccavekkhaṇā icchitabbā, tasmā upacārajjhānādhigamato paraṃ katipayabhavaṅgacittāvasāne appanaṃ pāpuṇanto ‘‘saha nimittuppādenevettha appanaṃ pāpetī’’ti vutto. ‘‘Saha nimittuppādenā’’ti ca adhippāyikamidaṃ vacanaṃ, na nītatthaṃ. Adhippāyo vuttanayeneva veditabbo.

Na antosamāpattiyaṃ tadā tathārūpassa ābhogassa asambhavato, samāpattito vuṭṭhitassa ābhogo pubbabhāgabhāvanāya vasena jhānakkhaṇe pavattaṃ abhibhavanākāraṃ gahetvā pavattoti daṭṭhabbaṃ. Abhidhammaṭṭhakathāyaṃ (dha. sa. aṭṭha. 204) pana ‘‘iminā panassa pubbabhogo kathito’’ti vuttaṃ. Antosamāpattiyaṃ tathā ābhogābhāve kasmā ‘‘jhānasaññāyapī’’ti vuttanti āha ‘‘abhibhavana…pe… atthī’’ti.

Vaḍḍhitappamāṇānīti vipulappamāṇānīti attho, na ekaṅguladvaṅgulādivasena vaḍḍhiṃ pāpitānīti tathāvaḍḍhanassevettha asambhavato. Tenāha ‘‘mahantānī’’ti. Bhattavaḍḍhitakanti bhuñjanabhājane vaḍḍhitvā dinnaṃ bhattaṃ, ekāsane purisena bhuñjitabbabhattato upaḍḍhabhattanti attho.

Rūpe saññā rūpasaññā, sā assa atthīti rūpasaññī, na rūpasaññī arūpasaññī. Saññāsīsena jhānaṃ vadati. Rūpasaññāya anuppādanamevettha alābhitā. Bahiddhāva uppannanti bahiddhāvatthusmiṃyeva uppannaṃ. Abhidhamme (dha. sa. 204-209) pana ‘‘ajjhattaṃ arūpasaññī bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, appamāṇāni suvaṇṇadubbaṇṇānī’’ti evaṃ catunnaṃ abhibhāyatanānaṃ āgatattā abhidhammaṭṭhakathāyaṃ ‘‘kasmā pana yathā suttante ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittānītiādi vuttaṃ, evaṃ avatvā idha catūsupi abhibhāyatanesu ajjhattaṃ arūpasaññitāva vuttā’’ti codanaṃ katvā ‘‘ajjhattarūpānaṃ anabhibhavanīyato’’ti kāraṇaṃ vatvā ‘‘tattha vā idha vā bahiddhā rūpāneva abhibhavitabbāni, tasmā tāni niyamatova vattabbānīti tatrāpi idhāpi vuttāni, ‘ajjhattaṃ rūpasaññī’ti idaṃ pana satthu desanāvilāsamattamevā’’ti vuttaṃ.

Ettha ca vaṇṇābhogarahitāni sahitāni ca sabbāni ‘‘parittāni suvaṇṇadubbaṇṇānī’’ti vuttāni, tathā ‘‘appamāṇāni suvaṇṇadubbaṇṇānī’’ti. Atthi hi so pariyāyo ‘‘parittāni abhibhuyya, tāni ce kadāci vaṇṇavasena ābhujitāni honti suvaṇṇadubbaṇṇāni abhibhuyyā’’ti. Pariyāyakathā hi suttantadesanāti. Abhidhamme pana nippariyāyadesanattā vaṇṇābhogarahitāni visuṃ vuttāni, tathā sahitāni. Atthi hi ubhayattha abhibhavanavisesoti, tathā idha pariyāyadesanattā vimokkhānampi abhibhavanapariyāyo atthīti ‘‘ajjhattaṃ rūpasaññī’’tiādinā paṭhamadutiyaabhibhāyatanesu paṭhamavimokkho, tatiyacatutthaabhibhāyatanesu dutiyavimokkho, vaṇṇābhibhāyatanesu tatiyavimokkho ca abhibhavanappavattito saṅgahito. Abhidhamme (dha. sa. 204-209, 247-249) pana nippariyāyadesanattā vimokkhābhibhāyatanāni asaṅkarato dassetuṃ vimokkhe vajjetvā abhibhāyatanāni kathitāni. Sabbāni ca vimokkhakiccāni jhānāni vimokkhadesanāyaṃ vuttāni. Tadetaṃ ‘‘ajjhattaṃ rūpasaññī’’ti āgatassa abhibhāyatanadvayassa abhidhamme abhibhāyatanesu avacanato ‘‘rūpī rūpāni passatī’’tiādīnañca sabbavimokkhakiccasādhāraṇavacanabhāvato vavatthānaṃ katanti viññāyati. ‘‘Ajjhattarūpānaṃ anabhibhavanīyato’’ti idaṃ abhidhamme katthacipi ‘‘ajjhattaṃ rūpāni passatī’’ti avatvā sabbattha yaṃ vuttaṃ ‘‘bahiddhā rūpāni passatī’’ti, tassa kāraṇavacanaṃ. Tena yaṃ aññahetukaṃ, taṃ tena hetunā vuttaṃ. Yaṃ pana desanāvilāsahetukaṃ ajjhattaṃ arūpasaññitāya eva abhidhamme vacanaṃ, na tassa aññaṃ kāraṇaṃ maggitabbanti dasseti.

Ajjhattarūpānaṃ anabhibhavanīyatā ca tesaṃ bahiddhārūpānaṃ viya avibhūtattā desanāvilāso ca yathāvuttavavatthānavasena veditabbo veneyyajjhāsayavasena vijjamānapariyāyakathābhāvato. ‘‘Suvaṇṇadubbaṇṇānī’’ti eteneva siddhattā na nīlādiabhibhāyatanāni vattabbānīti ce? Taṃ na. Nīlādīsu katādhikārānaṃ nīlādibhāvasseva abhibhavanakāraṇattā. Na hi tesaṃ parisuddhāparisuddhavaṇṇānaṃ parittatā vā appamāṇatā vā abhibhavanakāraṇaṃ, atha kho nīlādibhāvo evāti. Etesu ca parittādikasiṇarūpesu yaṃ yaṃ caritassa imāni abhibhāyatanāni ijjhanti, taṃ dassetuṃ ‘‘imesu panā’’tiādi vuttaṃ. Sabbasaṅgāhikavasenāti nīlavaṇṇanīlanidassananīlanibhāsānaṃ sādhāraṇavasena. Vaṇṇavasenāti sabhāvavaṇṇavasena. Nidassanavasenāti passitabbatāvasena cakkhuviññāṇādiviññāṇavīthiyā gahetabbatāvasena. Obhāsavasenāti sappabhāsatāya avabhāsanavasena.

Icchāsuttādivaṇṇanā niṭṭhitā.

6. Vimokkhasuttavaṇṇanā

66. Chaṭṭhe (dī. ni. ṭī. 2.129) kenaṭṭhenāti kena sabhāvena. Sabhāvo hi ñāṇena yāthāvato araṇīyato ñātabbato ‘‘attho’’ti vuccati, so eva ttha-kārassa ṭṭha-kāraṃ katvā ‘‘aṭṭho’’ti vutto. Adhimuccanaṭṭhenāti adhikaṃ savisesaṃ muccanaṭṭhena. Etena satipi sabbassapi rūpāvacarajjhānassa vikkhambhanavasena paṭipakkhato vimuttabhāve yena bhāvanāvisesena taṃ jhānaṃ sātisayaṃ paṭipakkhato vimuccitvā pavattati, so bhāvanāviseso dīpito. Bhavati hi samānajātiyuttopi bhāvanāvisesena pavattiākāraviseso. Yathā taṃ saddhāvimuttato diṭṭhippattassa, tathā paccanīkadhammehi suṭṭhu vimuttatāya eva aniggahitabhāvena nirāsaṅkatāya abhirativasena suṭṭhu adhimuccanaṭṭhenapi vimokkho. Tenāha ‘‘ārammaṇe cā’’tiādi. Ayaṃ panatthoti ayaṃ adhimuccanaṭṭho pacchime vimokkhe nirodhe natthi. Kevalo vimuttaṭṭho eva tattha labbhati, taṃ sayameva parato vakkhati.

Rūpīti yenāyaṃ sasantatipariyāpannena rūpena samannāgato, taṃ yassa jhānassa hetubhāvena visiṭṭharūpaṃ hoti, yena visiṭṭhena rūpena ‘‘rūpī’’ti vucceyya rūpīsaddassa atisayatthadīpanato, tadeva sasantatipariyāpannarūpassa vasena paṭiladdhajjhānaṃ idha paramatthato rūpibhāvasādhakanti daṭṭhabbaṃ. Tenāha ‘‘ajjhatta’’ntiādi. Rūpajjhānaṃ rūpaṃ uttarapadalopena. Rūpānīti panettha purimapadalopo daṭṭhabbo. Tena vuttaṃ ‘‘nīlakasiṇādīni rūpānī’’ti. Rūpe kasiṇarūpe saññā rūpasaññā , sā etassa atthīti rūpasaññī, saññāsīsena jhānaṃ vadati. Tappaṭipakkhena arūpasaññī. Tenāha ‘‘ajjhattaṃ na rūpasaññī’’tiādi.

Anto appanāyaṃ ‘‘subha’’nti ābhogo natthīti iminā pubbābhogavasena tathā adhimutti siyāti dasseti. Evañhettha tathāvattabbatāpatticodanā anavaṭṭhānā hoti. Yasmā suvisuddhesu nīlādīsu vaṇṇakasiṇesu tattha katādhikārānaṃ abhirativasena suṭṭhu adhimuccanaṭṭho sambhavati, tasmā aṭṭhakathāyaṃ tathā tatiyo vimokkho saṃvaṇṇito. Yasmā pana mettādivasena pavattamānā bhāvanā satte appaṭikūlato dahanti, te subhato adhimuccitvā pavattati, tasmā paṭisambhidāmagge (paṭi. ma. 1.212-213) brahmavihārabhāvanā ‘‘subhavimokkho’’ti vuttā. Tayidaṃ ubhayampi tena tena pariyāyena vuttattā na virujjhatīti daṭṭhabbaṃ.

Sabbasoti anavasesato. Na hi catunnaṃ arūpakkhandhānaṃ ekadesopi tattha avasissati. Vissaṭṭhattāti yathāparicchinnakāle nirodhitattā. Uttamo vimokkho nāma ariyeheva samāpajjitabbato ariyaphalapariyosānattā diṭṭheva dhamme nibbānappattibhāvato ca.

Vimokkhasuttavaṇṇanā niṭṭhitā.

7. Anariyavohārasuttavaṇṇanā

67. Sattame anariyānaṃ lāmakānaṃ vohāro anariyavohāro. Diṭṭhavāditāti diṭṭhaṃ mayāti evaṃ vāditā. Evaṃ sesesupi. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo. Tenāha ‘‘yāhi cetanāhī’’tiādi.

Anariyavohārasuttavaṇṇanā niṭṭhitā.

9. Parisāsuttavaṇṇanā

69. Navame (dī. ni. ṭī. 2.172) samāgantabbato, samāgacchatīti vā samāgamo, parisā. Bimbisārappamukho samāgamo bimbisārasamāgamo. Sesadvayepi eseva nayo. Bimbisāra…pe… samāgamasadisaṃ khattiyaparisanti yojanā. Aññesu cakkavāḷesupi labbhateva satthu khattiyaparisādiupasaṅkamanaṃ. Ādito tehi saddhiṃ satthu bhāsanaṃ ālāpo, kathanappaṭikathanaṃ sallāpo. Dhammūpasaṃhitā pucchāpaṭipucchā dhammasākacchā. Saṇṭhānaṃ paṭicca kathitaṃ saṇṭhānapariyāyattā vaṇṇa-saddassa ‘‘mahantaṃ hatthirājavaṇṇaṃ abhinimminitvā’’tiādīsu (saṃ. ni. 1.138) viya. Tesanti padaṃ ubhayapadāpekkhaṃ ‘‘tesampi lakkhaṇasaṇṭhānaṃ viya satthu sarīrasaṇṭhānaṃ tesaṃ kevalaṃ paññāyati evā’’ti. Nāpi āmuttamaṇikuṇḍalo bhagavā hotīti yojanā. Chinnassarāti dvidhā bhinnassarā. Gaggarassarāti jajjaritassarā. Bhāsantaranti tesaṃ sattānaṃ bhāsāto aññaṃ bhāsaṃ. Vīmaṃsāti cintanā. Kimatthaṃ…pe… desetīti idaṃ nanu attānaṃ jānāpetvā dhamme kathite tesaṃ sātisayo pasādo hotīti iminā adhippāyena vuttaṃ? Yesaṃ attānaṃ ajānāpetvāva dhamme kathite pasādo hoti, na jānāpetvā, tādise sandhāya satthā tathā karoti. Tattha payojanamāha ‘‘vāsanatthāyā’’ti. Evaṃ sutopīti evaṃ aviññātadesako aviññātāgamanopi suto dhammo attano dhammasudhammatāyeva anāgate paccayo hoti suṇantassa.

Parisāsuttavaṇṇanā niṭṭhitā.

10. Bhūmicālasuttavaṇṇanā

70. Dasame (dī. ni. ṭī. 2.167; saṃ. ni. ṭī. 2.5.822) udenayakkhassa cetiyaṭṭhāneti udenassa nāma yakkhassa āyatanabhāvena iṭṭhakāhi kate mahājanassa cittīkataṭṭhāne. Katavihāroti bhagavantaṃ uddissa katavihāro. Vuccatīti purimavohārena ‘‘udenaṃ cetiya’’nti vuccati. Gotamakādīsupīti ‘‘gotamakaṃ cetiya’’ntiādīsupi. Eseva nayoti cetiyaṭṭhāne katavihārabhāvaṃ atidisati. Tathā hi sattambanti kikissa rañño dhītaro satta kumāriyo saṃvegajātā gehato nikkhamitvā tattha padhānaṃ padahiṃsu, taṃ ṭhānaṃ ‘‘sattambaṃ cetiya’’nti vadanti. Bahuputtakanti ca bahupāroho eko nigrodharukkho, tasmiṃ adhivatthaṃ devataṃ bahū manussā putte patthenti, tadupādāya taṃ ṭhānaṃ ‘‘bahuputtakaṃ cetiya’’nti paññāyittha. Sārandadassa nāma yakkhassa vasitaṭṭhānaṃ, cāpālassa nāma yakkhassa vasitaṭṭhānaṃ, iti sabbānevetāni buddhuppādato pubbadevatā pariggahetvā cetiyavohārena voharitāni, bhagavato vihāre katepi tatheva sañjānanti. Ramaṇīyāti ettha vesāliyā tāva bhūmibhāgasampattiyā sulabhapiṇḍatāya ramaṇīyabhāvo veditabbo. Vihārānaṃ pana nagarato nātidūratāya naccāsannatāya gamanāgamanasampattiyā anākiṇṇavihāraṭṭhānatāya chāyudakasampattiyā pavivekapatirūpatāya ca ramaṇīyatā daṭṭhabbā.

Vaḍḍhitāti bhāvanāpāripūrivasena paribrūhitā. Punappunaṃ katāti bhāvanāya bahulīkaraṇena aparāparaṃ pavattitā. Yuttayānaṃ viya katāti yathā yuttamājaññayānaṃ chekena sārathinā adhiṭṭhitaṃ yathāruci pavattati, evaṃ yathāruci pavattirahataṃ gamitā. Patiṭṭhānaṭṭhenāti adhiṭṭhānaṭṭhena. Vatthu viya katāti sabbaso upakkilesavisodhanena iddhivisayatāya patiṭṭhānabhāvato suvisodhitaparissayavatthu viya katā. Adhiṭṭhitāti paṭipakkhadūrībhāvato subhāvitabhāvena taṃtaṃadhiṭṭhānayogyatāya ṭhapitā. Samantato citāti sabbabhāgena bhāvanupacayaṃ gamitā. Tenāha ‘‘suvaḍḍhitā’’ti. Suṭṭhu samāraddhāti iddhibhāvanāya sikhāppattiyā sammadeva saṃsevitā.

Aniyamenāti ‘‘yassa kassacī’’ti aniyamavacanena. Niyametvāti ‘‘tathāgatassā’’ti sarūpadassanena niyametvā. Āyuppamāṇanti (dī. ni. ṭī. 1.40; dī. ni. abhi. ṭī. 1.40) paramāyuppamāṇaṃ vadati. Kiṃ panettha paramāyu nāma, kathaṃ vā taṃ paricchinnappamāṇanti? Vuccate – yo tesaṃ tesaṃ sattānaṃ tasmiṃ tasmiṃ bhavavisese purimasiddhabhavapatthanūpanissayavasena sarīrāvayavavaṇṇasaṇṭhānappamāṇādivisesā viya taṃtaṃgatinikāyādīsu yebhuyyena niyataparicchedo gabbhaseyyakakāmāvacaradevarūpāvacarasattānaṃ sukkasoṇitautubhojanādiutuādipaccuppannapaccayūpatthambhito vipākappabandhassa ṭhitikālaniyamo. So yathāsakaṃ khaṇamattāvaṭṭhāyīnampi attano sahajātānaṃ rūpārūpadhammānaṃ ṭhapanākāravuttitāya pavattanakāni rūpārūpajīvitindriyāni yasmā na kevalaṃ tesaṃ khaṇaṭhitiyā eva kāraṇabhāvena anupālakāni, atha kho yāva bhavaṅgupacchedā anupabandhassa avicchedahetubhāvenapi, tasmā āyuhetukattā kāraṇūpacārena āyu, ukkaṃsaparicchedavasena paramāyūti ca vuccati. Taṃ pana devānaṃ nerayikānaṃ uttarakurukānañca niyataparicchedaṃ. Uttarakurukānaṃ pana ekantaniyataparicchedameva, avasiṭṭhamanussapetatiracchānānaṃ pana ciraṭṭhitisaṃvattanikakammabahule kāle taṃkammasahitasantānajanitasukkasoṇitapaccayānaṃ taṃmūlakānañca candasūriyasamavisamaparivattanādijanitautuāhārādisamavisamapaccayānañca vasena cirācirakālato aniyataparicchedaṃ, tassa ca yathā purimasiddhabhavapatthanāvasena taṃtaṃgatinikāyādīsu vaṇṇasaṇṭhānādivisesaniyamo siddho dassanānussavādīhi, tathā ādito gahaṇasiddhiyā. Evaṃ tāsu tāsu upapattīsu nibbattasattānaṃ yebhuyyena samappamāṇaṭṭhitikālaṃ dassanānussavehi labhitvā taṃparamataṃ ajjhosāya pavattitabhavapatthanāvasena ādito paricchedaniyamo veditabbo. Yasmā pana kammaṃ tāsu tāsu upapattīsu yathā taṃtaṃupapattiniyatavaṇṇādinibbattane samatthaṃ, evaṃ niyatāyuparicchedāsu upapattīsu paricchedātikkamena vipākanibbattane samatthaṃ na hoti, tasmā vuttaṃ ‘‘tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyyā’’ti.

Mahāsīvatthero pana ‘‘mahābodhisattānaṃ carimabhave paṭisandhidāyino kammassa asaṅkhyeyyāyukatāsaṃvattanasamatthataṃ hadaye ṭhapetvā buddhānañca āyusaṅkhārassa parissayavikkhambhanasamatthatā pāḷiyaṃ āgatā evāti imaṃ bhaddakappameva tiṭṭheyyā’’ti avoca. Khaṇḍiccādīhi abhibhuyyatīti etena yathā iddhibalena jarāya na paṭighāto, evaṃ tena maraṇassapi na paṭighātoti atthato āpannamevāti. ‘‘Kva saro khitto, kva ca nipatito’’ti aññathā vuṭṭhitenapi theravādena aṭṭhakathāvacanameva samatthitanti daṭṭhabbaṃ. Tenāha ‘‘yo pana vuccati…pe… niyāmita’’nti.

Oḷārike nimitteti thūle saññuppādane. Thūlasaññuppādanañhetaṃ ‘‘tiṭṭhatu bhagavā kappa’’nti sakalaṃ kappaṃ avaṭṭhānayācanāya, yadidaṃ ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvibhāvanaṃ. Obhāseti pākaṭavacane. Pākaṭavacanañhetaṃ, yadidaṃ pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ. Pariyuṭṭhitacittoti yathā kiñci atthānatthaṃ sallakkhetuṃ na sakkā, evaṃ abhibhūtacitto. So pana abhibhavo mahatā udakoghena appakassa udakassa ajjhottharaṇaṃ viya ahosīti vuttaṃ ‘‘ajjhotthaṭacitto’’ti. Aññoti therato, ariyehi vā aññopi yo koci puthujjano. Puthujjanaggahaṇañcettha yathā sabbena sabbaṃ appahīnavipallāso mārena pariyuṭṭhitacitto kiñci atthānatthaṃ sallakkhetuṃ na sakkoti, evaṃ thero bhagavatā katanimittobhāsaṃ sabbaso na sallakkhesīti dassanatthaṃ. Tenāha ‘‘māro hī’’tiādi.

Cattārovipallāsāti asubhe ‘‘subha’’nti saññāvipallāso, cittavipallāso, dukkhe ‘‘sukha’’nti saññāvipallāso, cittavipallāsoti ime cattāro vipallāsā. Tenāti yadipi itare aṭṭha vipallāsā pahīnā, tathāpi yathāvuttānaṃ catunnaṃ vipallāsānaṃ appahīnabhāvena. Assāti therassa. Maddatīti phusanamattena maddanto viya hoti, aññathā tena maddite sattānaṃ maraṇameva siyā. Kiṃ sakkhissati, na sakkhissatīti adhippāyo. Kasmā na sakkhissati, nanu esa aggasāvakassa kucchiṃ paviṭṭhoti? Saccaṃ paviṭṭho, tañca kho attano ānubhāvadassanatthaṃ, na vibādhanādhippāyena. Vibādhanādhippāyena pana idha ‘‘kiṃ sakkhissatī’’ti vuttaṃ hadayamaddanassa adhikatattā. Nimittobhāsanti ettha ‘‘tiṭṭhatu bhagavā kappa’’nti sakalakappaṃ avaṭṭhānayācanāya ‘‘yassa kassaci, ānanda, cattāro iddhipādā bhāvitā’’tiādinā aññāpadesena attano caturiddhipādabhāvanānubhāvena kappaṃ avaṭṭhānasamatthatāvasena saññuppādanaṃ nimittaṃ. Tathā pana pariyāyaṃ muñcitvā ujukameva attano adhippāyavibhāvanaṃ obhāso. Jānantoyevāti mārena pariyuṭṭhitabhāvaṃ jānantoyeva. Attano aparādhahetuto sattānaṃ soko tanuko hoti, na balavāti āha ‘‘dosāropanena sokatanukaraṇattha’’nti. Kiṃ pana thero mārena pariyuṭṭhitacittakāle pavattiṃ pacchā jānātīti? Na jānāti sabhāvena, buddhānubhāvena pana jānāti.

Gaccha tvaṃ, ānandāti yasmā divāvihāratthāya idhāgato, tasmā, ānanda, gaccha tvaṃ yathārucitaṭṭhānaṃ divāvihārāya. Tenāha ‘‘yassadāni kālaṃ maññasī’’ti. Anatthe niyojento guṇamāraṇena māreti, virāgavibandhanena vā jātinimittatāya tattha tattha jātaṃ mārento viya hotīti ‘‘māretīti māro’’ti vuttaṃ. Ati viya pāpatāya pāpimā. Kaṇhadhammehi samannāgato kaṇho. Virāgādiguṇānaṃ antakaraṇato antako. Sattānaṃ anatthāvahaṃ paṭipattiṃ na muñcatīti namuci. Attano mārapāsena pamatte bandhati, pamattā vā bandhū etassāti pamattabandhu. Sattamasattāhato paraṃ satta ahāni sandhāyāha ‘‘aṭṭhame sattāhe’’ti na pana pallaṅkasattāhādi viya niyatakiccassa aṭṭhamasattāhassa nāma labbhanato. Sattamasattāhassa hi parato ajapālanigrodhamūle mahābrahmuno sakkassa ca devarañño paṭiññātadhammadesanaṃ bhagavantaṃ ñatvā ‘‘idāni satte dhammadesanāya mama visayaṃ samatikkamāpessatī’’ti sañjātadomanasso hutvā ṭhito cintesi – ‘‘handa dānāhaṃ naṃ upāyena parinibbāpessāmi, evamassa manoratho aññathattaṃ gamissati, mama ca manoratho ijjhissatī’’ti. Evaṃ pana cintetvā bhagavantaṃ upasaṅkamitvā ekamantaṃ ṭhito ‘‘parinibbātu dāni, bhante, bhagavā’’tiādinā parinibbānaṃ yāci. Taṃ sandhāya vuttaṃ ‘‘aṭṭhame sattāhe’’tiādi. Tattha ajjāti āyusaṅkhārossajjanadivasaṃ sandhāyāha. Bhagavā cassa atibandhanādhippāyaṃ jānantopi taṃ anāvikatvā parinibbānassa akālabhāvameva pakāsento yācanaṃ paṭikkhipi. Tenāha ‘‘na tāvāha’’ntiādi.

Maggavasena byattāti saccasampaṭivedhaveyyattiyena byattā. Tatheva vinītāti maggavaseneva kilesānaṃ samucchedavinayena vinītā. Tathā visāradāti ariyamaggādhigameneva satthusāsane vesārajjappattiyā visāradā, sārajjakarānaṃ diṭṭhivicikicchādipāpadhammānaṃ vigamena visāradabhāvaṃ pattāti attho. Yassa sutassa vasena vaṭṭadukkhato nissaraṇaṃ sambhavati, taṃ idha ukkaṭṭhaniddesena sutanti adhippetanti āha ‘‘tepiṭakavasenā’’ti. Tiṇṇaṃ piṭakānaṃ samūho tepiṭakaṃ, tīṇi vā piṭakāni tipiṭakaṃ, tipiṭakameva tepiṭakaṃ, tassa vasena. Tamevāti yaṃ taṃ tepiṭakaṃ sotabbabhāvena ‘‘suta’’nti vuttaṃ, tameva. Dhammanti pariyattidhammaṃ. Dhārentīti suvaṇṇabhājane pakkhittasīhavasaṃ viya avinassantaṃ katvā suppaguṇasuppavattibhāvena dhārenti hadaye ṭhapenti. Iti pariyattidhammavasena bahussutadhammadharabhāvaṃ dassetvā idāni paṭivedhadhammavasenapi taṃ dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Ariyadhammassāti maggaphaladhammassa, navavidhassapi vā lokuttaradhammassa. Anudhammabhūtanti adhigamāya anurūpadhammabhūtaṃ. Anucchavikappaṭipadanti ca tameva vipassanādhammamāha, chabbidhā visuddhiyo vā. Anudhammanti tassā yathāvuttappaṭipadāya anurūpaṃ abhisallekhitaṃ appichatādidhammaṃ. Caraṇasīlāti samādāya vattanasīlā. Anumaggaphaladhammo etissāti vā anudhammā, vuṭṭhānagāminī vipassanā. Tassā caraṇasīlā. Attano ācariyavādanti attano ācariyassa sammāsambuddhassa vādaṃ. Sadevakassa lokassa ācārasikkhāpanena ācariyo, bhagavā, tassa vādo, catusaccadesanā.

Ācikkhissantīti ādito kathessanti, attanā uggahitaniyāmena pare uggaṇhāpessantīti attho. Desessantīti vācessanti, pāḷiṃ sammā pabodhessantīti attho. Paññapessantīti pajānāpessanti, saṅkāsessantīti attho. Paṭṭhapessantīti pakārehi ṭhapessanti, pakāsessantīti attho. Vivarissantīti vivaṭaṃ karissanti. Vibhajissantīti vibhattaṃ karissanti. Uttānīkarissantīti anuttānaṃ gambhīraṃ uttānaṃ pākaṭaṃ karissanti. Sahadhammenāti ettha dhamma-saddo kāraṇapariyāyo ‘‘hetumhi ñāṇaṃ dhammapaṭisambhidā’’tiādīsu (vibha. 720) viyāti āha ‘‘sahetukena sakāraṇena vacanenā’’ti. Sappāṭihāriyanti sanissaraṇaṃ. Yathā paravādaṃ bhañjitvā sakavādo patiṭṭhahati, evaṃ hetudāharaṇehi yathādhigatamatthaṃ sampādetvā dhammaṃ kathessanti. Tenāha ‘‘niyyānikaṃ katvā dhammaṃ desessantī’’ti, navavidhaṃ lokuttaradhammaṃ pabodhessantīti attho. Ettha ca ‘‘paññapessantī’’tiādīhi chahi padehi cha atthapadāni dassitāni, ādito pana dvīhi padehi cha byañjanapadāni. Ettāvatā tepiṭakaṃ buddhavacanaṃ saṃvaṇṇanānayena saṅgahetvā dassitaṃ hoti. Vuttañhetaṃ nettiyaṃ (netti. saṅgahavāro) ‘‘dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho cā’’ti.

Sikkhāttayasaṅgahitanti adhisīlasikkhādisikkhāttayasaṅgahaṃ. Sakalaṃ sāsanabrahmacariyanti anavasesaṃ satthusāsanabhūtaṃ seṭṭhacariyaṃ. Samiddhanti sammadeva vaḍḍhitaṃ. Jhānassādavasenāti tehi tehi bhikkhūhi samadhigatajjhānasukhavasena. Vuddhippattanti uḷārapaṇītabhāvūpagamena sabbaso parivuddhimupagataṃ. Sabbapāliphullaṃ viya abhiññāsampattivasena abhiññāsampadāhi sāsanābhivuddhiyā matthakappattito. Patiṭṭhitavasenāti patiṭṭhānavasena, patiṭṭhappattiyāti attho. Paṭivedhavasena bahuno janassa hitanti bāhujaññaṃ. Tenāha ‘‘mahājanābhisamayavasenā’’ti. Puthu puthulaṃ bhūtaṃ jātaṃ, puthu vā puthuttaṃ pattanti puthubhūtaṃ. Tenāha ‘‘sabbā…pe… patta’’nti. Suṭṭhu pakāsitanti suṭṭhu sammadeva ādikalyāṇādibhāvena paveditaṃ.

Satiṃ sūpaṭṭhitaṃ katvāti ayaṃ kāyādivibhāgo attabhāvasaññito dukkhabhāro mayā ettakaṃ kālaṃ vahito, idāni pana na vahitabbo, etassa avahanatthañhi cirataraṃ kālaṃ ariyamaggasambhāro sambhato, svāyaṃ ariyamaggo paṭividdho. Yato ime kāyādayo asubhādito sabhāvādito sammadeva pariññātāti catubbidhampi sammāsatiṃ yatātathaṃ visaye suṭṭhu upaṭṭhitaṃ katvā. Ñāṇena paricchinditvāti imassa attabhāvasaññitassa dukkhabhārassa vahane payojanabhūtaṃ attahitaṃ tāva bodhimūle eva parisamāpitaṃ, parahitaṃ pana buddhaveneyyavinayaṃ parisamāpitabbaṃ, taṃ idāni māsattayeneva parisamāpanaṃ pāpuṇissati, ahampi visākhāpuṇṇamāyaṃ parinibbāyissāmīti evaṃ buddhañāṇena paricchinditvā sabbabhāgena nicchayaṃ katvā. Āyusaṅkhāraṃ vissajjīti āyuno jīvitassa abhisaṅkhārakaṃ phalasamāpattidhammaṃ na samāpajjissāmīti vissajji. Taṃvissajjaneneva tena abhisaṅkhariyamānaṃ jīvitasaṅkhāraṃ ‘‘na pavattessāmī’’ti vissajji. Tenāha ‘‘tatthā’’tiādi.

Ṭhānamahantatāyapi pavattiākāramahantatāyapi mahanto pathavīkampo. Tattha ṭhānamahantatāya bhūmicālassa mahantattaṃ dassetuṃ ‘‘tadā kira…pe… kampitthā’’ti vuttaṃ. Sā pana jābhikkhettabhūtā dasasahassī lokadhātu eva, na yā kāci. Yā mahābhinīhāramahābhijātiādīsupi kampittha, tadāpi tattikāya eva kampane kiṃ kāraṇaṃ? Jātikkhettabhāvena tasseva ādito pariggahassa katattā, pariggahakaraṇaṃ cassa dhammatāvasena veditabbaṃ. Tathā hi purimabuddhānampi tāvattakameva jātikkhettaṃ ahosi. Tathā hi vuttaṃ ‘‘dasasahassī lokadhātu, nissaddā hoti nirākulā…pe… mahāsamuddo ābhujati, dasasahassī pakampatī’’ti (bu. vaṃ. 2.84-91) ca ādi. Udakapariyantaṃ katvā chappakārapavedhanena avītarāge bhiṃsetīti bhiṃsano, so eva bhiṃsanakoti āha ‘‘bhayajanako’’ti. Devabheriyoti devadundubhisaddassa pariyāyavacanamattaṃ. Na cettha kāci bherī ‘‘dundubhī’’ti adhippetā, atha kho uppātabhāvena labbhamāno ākāsagato nigghosasaddo. Tenāha ‘‘devo’’tiādi. Devoti megho. Tassa hi gajjabhāvena ākāsassa vassābhāvena sukkhagajjitasaññite sadde niccharante devadundubhisamaññā. Tenāha ‘‘devo sukkhagajjitaṃ gajjī’’ti.

Pītivegavissaṭṭhanti ‘‘evaṃ cirataraṃ kālaṃ vahito ayaṃ attabhāvasaññito dukkhabhāro, idāni na cirasseva nikkhipissāmī’’ti sañjātasomanasso bhagavā sabhāveneva pītivegavissaṭṭhaṃ udānaṃ udānesi. Evaṃ pana udānentena ayampi attho sādhito hotīti dassanatthaṃ aṭṭhakathāyaṃ ‘‘kasmā’’tiādi vuttaṃ.

Tulīyatīti tulanti tula-saddo kammasādhanoti dassetuṃ ‘‘tulita’’ntiādi vuttaṃ. Appānubhāvatāya paricchinnaṃ. Tathā hi taṃ parito khaṇḍitabhāvena ‘‘paritta’’nti vuccati. Paṭipakkhavikkhambhanato dīghasantānatāya vipulaphalatāya ca na tulaṃ na paricchinnaṃ. Yehi kāraṇehi pubbe avisesato mahaggataṃ ‘‘atula’’nti vuttaṃ, tāni kāraṇāni rūpāvacarato arūpassa sātisayāni vijjantīti arūpāvacaraṃ ‘‘atula’’nti vuttaṃ itarañca ‘‘tula’’nti. Appavipākanti tīsupi kammesu yaṃ tanuvipākaṃ hīnaṃ, taṃ tulaṃ. Bahuvipākanti yaṃ mahāvipākaṃ paṇītaṃ, taṃ atulaṃ. Yaṃ panettha majjhimaṃ, taṃ hīnaṃ ukkaṭṭhanti dvidhā bhinditvā dvīsupi bhāgesu pakkhipitabbaṃ. Hīnattikavaṇṇanāyaṃ (dha. sa. aṭṭha. 14) vuttanayena vā appabahuvipākataṃ niddhāretvā tassa vasena tulātulabhāvo veditabbo. Sambhavati etasmāti sambhavoti āha ‘‘sambhavahetubhūta’’nti. Niyakajjhattaratoti sasantānadhammesu vipassanāvasena gocarāsevanāya ca nirato. Savipākampi samānaṃ pavattivipākamattadāyikammaṃ savipākaṭṭhena sambhavaṃ, na ca taṃ kāmādibhavābhisaṅkhārakanti tato visesanatthaṃ ‘‘sambhava’’nti vatvā ‘‘bhavasaṅkhāra’’nti vuttaṃ. Ossajīti ariyamaggena avassaji. Kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ attani sambhūtattā attasambhavaṃ kilesañca abhindīti kilesabhedasahabhāvikammossajjanaṃ dassento tadubhayassa kāraṇamavoca ‘‘ajjhattarato samāhito’’ti.

Paṭhamavikappe avasajjanameva vuttaṃ, ettha avasajjanākāroti taṃ dassento ‘‘atha vā’’tiādimāha. Tattha tīrentoti ‘‘uppādo bhayaṃ, anuppādo khema’’ntiādinā (paṭi. ma. 1.10) vīmaṃsanto. ‘‘Tulento tīrento’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘pañcakkhandhā’’tiādiṃ vatvā bhavasaṅkhārassa avasajjanākāraṃ sarūpato dasseti. Evantiādinā pana udānagāthāvaṇṇanāyaṃ ādito vuttamatthaṃ nigamavasena dasseti.

Yanti (dī. ni. ṭī. 2.171) karaṇe, adhikaraṇe vā paccattavacananti āha ‘‘yena samayena, yasmiṃ vā samaye’’ti. Ukkhepakavātāti udakasandhārakavātaṃ upacchinditvā ṭhitaṭṭhānato khepakavātā. Saṭṭhi…pe… bahalanti idaṃ tassa vātassa ubbedhappamāṇameva gahetvā vuttaṃ , āyāmavitthārato pana dasasahassacakkavāḷappamāṇaṃ koṭisatasahassacakkavāḷappamāṇampi udakasandhārakavātaṃ upacchindatiyeva. Ākāseti pubbe vātena patiṭṭhitākāse. Puna vātoti ukkhepakavāte tathā katvā vigate udakasandhārakavāto puna ābandhitvā gaṇhāti. Yathā taṃ udakaṃ na bhassati, evaṃ upatthambhentaṃ ābandhanavitānavasena bandhitvā gaṇhāti. Tato udakaṃ uggacchatīti tato ābandhitvā gahaṇato tena vātena uṭṭhāpitaṃ udakaṃ uggacchati upari gacchati. Hotiyevāti antarantarā hotiyeva. Bahubhāvenāti mahāpathaviyā mahantabhāvena. Sakalā hi mahāpathavī tadā oggacchati ca uggacchati ca, tasmā kampanaṃ na paññāyati.

Ijjhanassāti icchitatthasijjhanassa anubhavitabbassa issariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha ‘‘dubbalā’’ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha ‘‘balavā’’ti. ‘‘Parittā pathavīsaññā, appamāṇā āposaññā’’ti desanāmattametaṃ, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento vā dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ, vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. So kirāyasmā (dī. ni. aṭṭha. 2.171) khuragge arahattaṃ patvā cintesi – ‘‘atthi nu kho koci bhikkhu yena pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo’’ti. Tato ‘‘natthi kocī’’ti ñatvā ‘‘ahaṃ kampessāmī’’ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu – ‘‘putta saṅgharakkhita, tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, suppatiṭṭhito, tāta, pāsādo, kathaṃ kampetuṃ sakkhissasī’’ti.

Sāmaṇero ‘‘imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero’’ti āvajjetvā ‘‘mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinno’’ti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero, ‘‘tāta saṅgharakkhita, asikkhitvāva yuddhaṃ paviṭṭhosī’’ti vatvā ‘‘nāsakkhi, tāta, vejayantaṃ kampetu’’nti pucchi. Ācariyaṃ, bhante, nālatthanti. Atha naṃ thero, ‘‘tāta, tumhādise akampente añño ko kampessati, diṭṭhapubbaṃ te, tāta, udakapiṭṭhe gomayakhaṇḍaṃ pilavantaṃ, tāta, kapallapūvaṃ paccantaṃ antantena paricchinnanti iminā opammena jānāhī’’ti āha. So ‘‘vaṭṭissati, bhante, ettakenā’’ti vatvā ‘‘pāsādena patiṭṭhitokāsaṃ udakaṃ hotū’’ti adhiṭṭhāya vejayantābhimukho agamāsi. Devadhītaro taṃ disvā ‘‘ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī’’ti vadiṃsu. Sakko devarājā ‘‘mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho khaṇena pāsādaṃ kampessatī’’ti āha. Sāmaṇeropi pādaṅguṭṭhena pāsādathūpikaṃ pahari, pāsādo catūhi disāhi oṇamati. Devatā ‘‘patiṭṭhātuṃ dehi, tāta, pāsādassa, patiṭṭhātuṃ dehi, tāta, pāsādassā’’ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi –

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho buddhassuḷāratā.

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho dhammassuḷāratā.

‘‘Ajjevāhaṃ pabbajito, ajja pattāsavakkhayaṃ;

Ajja kampemi pāsādaṃ, aho saṅghassuḷāratā’’ti.

‘‘Dhammatā esā, bhikkhave, yadā bodhisatto tusitakāyā cavitvā mātukucchiṃ okkamatī’’ti (dī. ni. 2.18) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhī’’ti (dī. ni. 2.18), tathā ‘‘dhammatā esā, bhikkhave, yadā bodhisatto mātukucchimhā nikkhamatī’’ti (dī. ni. 2.32) vatvā ‘‘ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhī’’ti (dī. ni. 2.32) ca mahāsattassa gabbhokkantiyaṃ abhijātiñca dhammatāvasena mahāpadāne pathavīkampassa vuttattā itaresupi catūsu ṭhānesu pathavīkampo dhammatāvasenevāti atthato vuttametanti daṭṭhabbaṃ.

Idāni nesaṃ pathavīkampānaṃ kāraṇato pavattiākārato ca vibhāgaṃ dassetuṃ ‘‘iti imesū’’tiādi vuttaṃ. Dhātukopenāti ukkhepakavātasaṅkhātāya vāyodhātuyā pakopena. Iddhānubhāvenāti ñāṇiddhiyā, kammavipākajiddhiyā vā sabhāvena, tejenāti attho. Puññatejenāti puññānubhāvena, mahābodhisattassa puññabalenāti attho. Ñāṇatejenāti anaññasādhāraṇena paṭivedhañāṇānubhāvena. Sādhukāradānavasenāti yathā anaññasādhāraṇappaṭivedhañāṇānubhāvena abhihatā mahāpathavī abhisambodhiyaṃ kampittha, evaṃ anaññasādhāraṇena desanāñāṇānubhāvena abhihatā mahāpathavī kampittha, taṃ panassā sādhukāradānaṃ viya hotīti ‘‘sādhukāradānavasenā’’ti vuttaṃ.

Yena pana bhagavā asītianubyañjanappaṭimaṇḍitadvattiṃsamahāpurisalakkhaṇavicitrarūpakāyo sabbākāraparisuddhasīlakkhandhādiguṇaratanasamiddhidhammakāyo puññamahattathāmamahattaiddhimahattayasamahattapaññāmahattānaṃ paramukkaṃsagato asamo asamasamo appaṭipuggalo arahaṃ sammāsambuddho attano attabhāvasaññitaṃ khandhapañcakaṃ kappaṃ vā kappāvasesaṃ vā ṭhapetuṃ samatthopi saṅkhatadhammaparijigucchanākārappavattena ñāṇavisesena tiṇāyapi amaññamāno āyusaṅkhārossajjanavidhinā nirapekkho ossajji. Tadanubhāvābhihatā mahāpathavī āyusaṅkharossajjane akampittha. Taṃ panassā kāruññasabhāvasaṇṭhitā viya hotīti vuttaṃ ‘‘kāruññabhāvenā’’ti.

Yasmā bhagavā parinibbānasamaye catuvīsatikoṭisatasahassasaṅkhā samāpattiyo samāpajji, antarantarā phalasamāpattisamāpajjanena tassa pubbabhāge sātisayaṃ tikkhaṃ sūraṃ vipassanāñāṇañca pavattesi. ‘‘Yadatthañca mayā evaṃ sucirakālaṃ anaññasādhāraṇo paramukkaṃsagato ñāṇasambhāro sambhato, anuttaro ca vimokkho samadhigato, tassa vata me sikhāppattaphalabhūtā accantaniṭṭhā anupādisesaparinibbānadhātu ajja samijjhatī’’ti bhiyyo ativiya somanassappattassa bhagavato pītivipphārādiguṇavipulatarānubhāvo parehi asādhāraṇañāṇātisayo udapādi, yassa samāpattibalasamupabrūhitassa ñāṇātisayassa ānubhāvaṃ sandhāya idaṃ vuttaṃ ‘‘dveme piṇḍapātā samasamaphalā samasamavipākā’’tiādi (udā. 75), tasmā tassānubhāvena samabhihatā mahāpathavī akampittha, taṃ panassā tassaṃ velāyaṃ ārodanākārappatti viya hotīti ‘‘aṭṭhamo ārodanenā’’ti vuttaṃ.

Idāni saṅkhepato vuttamatthaṃ vivaranto ‘‘mātukucchiṃ okkamante’’tiādimāha. Ayaṃ panatthoti ‘‘sādhukāradānavasenā’’tiādinā vutta attho. Pathavīdevatāya vasenāti ettha samuddadevatā viya mahāpathaviyā adhidevatā kira nāma atthi, tādise kāraṇe sati tassā cittavasena ayaṃ mahāpathavī saṅkampati sampakampati sampavedhati. Yathā vātavalāhakadevatānaṃ cittavasena vātā vāyanti, sītuṇhaabbhavassavalāhakadevatānaṃ cittavasena sītādayo bhavanti, tathā hi visākhapuṇṇamāyaṃ abhisambodhiatthaṃ bodhirukkhamūle nisinnassa lokanāthassa antarāyakaraṇatthaṃ upaṭṭhitaṃ mārabalaṃ vidhamituṃ –

‘‘Acetanāyaṃ pathavī, aviññāya sukhaṃ dukhaṃ;

Sāpi dānabalā mayhaṃ, sattakkhattuṃ pakampathā’’ti. (cariyā. 1.124) –

Vacanasamanantaraṃ mahāpathavī bhijjitvā saparisaṃ māraṃ parivattesi. Etanti sādhukāradānādi. Yadipi natthi acetanattā, dhammatāvasena pana vuttanayena siyāti sakkā vattuṃ. Dhammatā pana atthato dhammabhāvo, so puññadhammassa vā ñāṇadhammassa vā ānubhāvasabhāvoti. Tayidaṃ sabbaṃ vicāritameva. Evañca katvā –

‘‘Ime dhamme sammasato, sabhāvasarasalakkhaṇe;

Dhammatejena vasudhā, dasasahassī pakampathā’’ti. (bu. vaṃ. 2.166) –

Ādivacanañca samatthitaṃ hoti.

Ayaṃ pana (dī. ni. aṭṭha. 1.149) mahāpathavī aparesupi aṭṭhasu ṭhānesu akampittha mahābhinikkhamane bodhimaṇḍūpasaṅkamane paṃsukūlaggahaṇe paṃsukūladhovane kāḷakārāmasutte gotamakasutte vessantarajātake brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe ‘‘dvisahassadīpaparivāre nāma cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena dukkaraṃ bhagavatā kata’’nti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena akampittha. Kāḷakārāmagotamakasuttesu (a. ni. 4.24; 3.126) ‘‘ahaṃ sakkhī bhagavā’’ti sakkhibhāvena akampittha. Brahmajāle (dī. ni. 1.147) pana dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā.

Na kevalañca etesuyeva ṭhānesu pathavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane nisīditvā dhammaṃ desitadivasepi akampittha. Kalyāṇiyamahāvihāre ca piṇḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ nāma ahosi, tattha nisīditvā dīghabhāṇakattherā brahmajālasuttaṃ ārabhiṃsu. Tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā pathavī akampittha.

Yadi evaṃ ‘‘aṭṭhime, ānanda, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā’’ti kasmā aṭṭheva hetū vuttāti? Niyamahetubhāvato. Imeyeva hi aṭṭha hetū niyamanti, nāññe. Te hi kadāci sambhavantīti aniyamabhāvato na gaṇitā. Vuttañhetaṃ nāgasenattherena milindapañhe (mi. pa. 4.1.4) –

‘‘Aṭṭhime, bhikkhave, hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti. Yaṃ vessantarena raññā mahādāne dīyamāne sattakkhattuṃ mahāpathavī kampitā, tañca pana akālikaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, tasmā agaṇitaṃ aṭṭhahi hetūhi.

‘‘Yathā, mahārāja, loke tayoyeva meghā gaṇīyanti vassiko, hemantiko, pāvusakoti. Yadi te muñcitvā añño megho pavassati, na so megho gaṇīyati sammatehi meghehi, akālameghotveva saṅkhaṃ gacchati, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Yathā vā pana, mahārāja, himavantā pabbatā pañca nadisatāni sandanti, tesaṃ, mahārāja, pañcannaṃ nadisatānaṃ daseva nadiyo nadigaṇanāya gaṇīyanti. Seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, sindhu, sarassatī, vetravatī, vītaṃsā, candabhāgāti. Avasesā nadiyo nadigaṇanāya agaṇitā. Kiṃkāraṇā? Na tā nadiyo dhuvasalilā, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhi.

‘‘Yathā vā pana, mahārāja, rañño satampi dvisatampi tisatampi amaccā honti, tesaṃ chayeva janā amaccagaṇanāya gaṇīyanti. Seyyathidaṃ – senāpati, purohito, akkhadasso, bhaṇḍāgāriko, chattaggāhako, khaggaggāhako, eteyeva amaccagaṇanāya gaṇīyanti. Kiṃkāraṇā? Yuttattā rājaguṇehi. Avasesā agaṇitā, sabbe amaccātveva saṅkhaṃ gacchanti, evameva kho, mahārāja, vessantarena raññā mahādāne dīyamāne yaṃ sattakkhattuṃ mahāpathavī kampitā, akālikaṃ etaṃ kadācuppattikaṃ aṭṭhahi hetūhi vippamuttaṃ, na taṃ gaṇīyati aṭṭhahi hetūhī’’ti.

Bhūmicālasuttavaṇṇanā niṭṭhitā.

Cāpālavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app