(6) 1. Sacittavaggo

1-10. Sacittasuttādivaṇṇanā

51-60. Dutiyassa paṭhamādīni uttānatthāni. Dasame pittaṃ samuṭṭhānametesanti pittasamuṭṭhānā, pittapaccayāpittahetukāti attho. Semhasamuṭṭhānādīsupi eseva nayo. Sannipātikāti tiṇṇampi pittādīnaṃ kopena samuṭṭhitā. Utupariṇāmajāti visabhāgaututo jātā. Jaṅgaladesavāsīnañhi anūpadese vasantānaṃ visabhāgo ca utu uppajjati, anūpadesavāsīnañca jaṅgaladeseti evaṃ parasamuddatīrādivasenapi utuvisabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajā. Attano pakaticariyānaṃ visayānaṃ visamaṃ kāyapariharaṇavasena jātā visamaparihārajā. Tenāha ‘‘aticiraṭṭhānanisajjādinā visamaparihārena jātā’’ti. Ādi-saddena mahābhāravahanasudhākoṭṭanādīnaṃ saṅgaho. Parassa upakkamato nibbattā opakkamikā. Bāhiraṃ paccayaṃ anapekkhitvā kevalaṃ kammavipākatova jātā kammavipākajā. Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ paṭighātāya.

Sacittasuttādivaṇṇanā niṭṭhitā.

Sacittavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app