4. Upālivaggo

1. Upālisuttavaṇṇanā

31. Catutthassa paṭhame atthavaseti vuddhivisese, sikkhāpadapaññattihetu adhigamanīye hitaviseseti attho. Atthoyeva vā atthavaso, dasa atthe dasa kāraṇānīti vuttaṃ hoti. Atha vā attho phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evampettha attho daṭṭhabbo. ‘‘Ye mama sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ assa dīgharattaṃ hitāya sukhāyā’’ti vuttattā ‘‘yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattatī’’ti vuttaṃ. Asampaṭicchane ādīnavanti bhaddālisutte viya asampaṭicchane ādīnavaṃ dassetvā. Sukhavihārābhāve sahajīvamānassa abhāvato sahajīvitāpi sukhavihārova vutto. Sukhavihāro nāma catunnaṃ iriyāpathavihārānaṃ phāsutā.

Maṅkutanti nittejataṃ. Dhammenātiādīsu dhammoti bhūtaṃ vatthu. Vinayoti codanā ceva sāraṇā ca. Satthusāsananti ñattisampadā ceva anussāvanasampadā ca.

Piyasīlānanti sikkhākāmānaṃ. Tesañhi sīlaṃ piyaṃ hoti. Tenevāha ‘‘sikkhāttayapāripūriyā ghaṭamānā’’ti. Sandiddhamanāti saṃsayaṃ āpajjamanā . Ubbaḷhā hontīti pīḷitā honti. Saṅghakammānīti satipi uposathapavāraṇānaṃ saṅghakammabhāve gobalībaddañāyena uposathaṃ pavāraṇañca ṭhapetvā upasampadādisesasaṅghakammānaṃ gahaṇaṃ veditabbaṃ. Samaggānaṃ bhāvo sāmaggī.

‘‘Nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. Idha pana parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā āsavāti āha ‘‘asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā’’tiādi. Yadi hi bhagavā sikkhāpadaṃ na ca paññapeyya, tato asaddhammappaṭisevanaadinnādānapāṇātipātādihetu ye uppajjeyyuṃ parūpavādādayo diṭṭhadhammikā nānappakārā anatthā, ye ca tannimittameva nirayādīsu nibbattassa pañcavidhabandhanakammakāraṇādivasena mahādukkhānubhavanappakārā anatthā, te sandhāya idaṃ vuttaṃ ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti. Diṭṭhadhammo vuccati paccakkho attabhāvo, tattha bhavā diṭṭhadhammikā. Tena vuttaṃ ‘‘tasmiṃyeva attabhāve pattabbā’’ti. Sammukhā garahanaṃ akitti, parammukhā garahanaṃ ayaso. Atha vā sammukhā parammukhā garahanaṃ akitti, parivārahāni ayasoti veditabbaṃ. Āgamanamaggathakanāyāti āgamanadvārapidahanatthāya. Samparetabbato pecca gantabbato samparāyo, paralokoti āha ‘‘samparāye narakādīsū’’ti.

Methunādīni rajjanaṭṭhānāni. Pāṇātipātādīni dussanaṭṭhānāni.

Saṃvaravinayoti sīlasaṃvaro, satisaṃvaro, ñāṇasaṃvaro, khantisaṃvaro, vīriyasaṃvaroti pañcavidho saṃvaro. Yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato saṃvaro, vinayanato vinayoti vuccati . Pahānavinayoti tadaṅgappahānaṃ vikkhambhanappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānanti pañcavidhaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayaṭṭhena vinayo, tasmā ‘‘pahānavinayo’’ti vuccati. Samathavinayoti satta adhikaraṇasamathā. Paññattivinayoti sikkhāpadameva. Sikkhāpadapaññattiyā hi vijjamānāya eva sikkhāpadasambhavato paññattivinayopi sikkhāpadapaññattiyā anuggahito hoti. Sesamettha vuttatthameva.

Upālisuttavaṇṇanā niṭṭhitā.

Upālivaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app