5. Akkosavaggo

1-8. Vivādasuttādivaṇṇanā

41-48. Pañcamassa paṭhamādīni uttānatthāni. Chaṭṭhe khaṇabhaṅguratāya na niccā na dhuvāti aniccā. Tato eva paṇḍitehi na iccā na upagantabbātipi aniccā. Svāyaṃ nesaṃ aniccaṭṭho udayavayaparicchinnatāya veditabboti āha ‘‘hutvā abhāvino’’ti, uppajjitvā vinassakāti attho. Sārarahitāti niccasāradhuvasāraattasāravirahitā. Musāti visaṃvādanaṭṭhena musā, ekaṃsena asubhādisabhāvā te bālānaṃ subhādibhāvena upaṭṭhahanti, subhādiggahaṇassa paccayabhāvena satte visaṃvādenti. Tenāha ‘‘niccasubhasukhā viyā’’tiādi. Na passanasabhāvāti khaṇapabhaṅguratāittarapaccupaṭṭhānatāya dissamānā viya hutvā adassanapakatikā. Ete hi khettaṃ viya vatthu viya hiraññasuvaṇṇaṃ viya ca paññāyitvāpi katipāheneva supinake diṭṭhā viya na paññāyanti. Sattamaṭṭhamāni suviññeyyāni.

Vivādasuttādivaṇṇanā niṭṭhitā.

9-10. Sarīraṭṭhadhammasuttādivaṇṇanā

49-50. Navame punabbhavadānaṃ punabbhavo uttarapadalopena, punabbhavo sīlamassāti ponobhaviko, punabbhavadāyakoti attho. Tenāha ‘‘punabbhavanibbattako’’ti. Bhavasaṅkharaṇakammanti punabbhavanibbattanakakammaṃ. Dasame natthi vattabbaṃ.

Sarīraṭṭhadhammasuttādivaṇṇanā niṭṭhitā.

Akkosavaggavaṇṇanā niṭṭhitā.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app