3. Gahapativaggo

1-7. Paṭhamauggasuttādivaṇṇanā

21-27. Tatiyassa paṭhamadutiyesu natthi vattabbaṃ. Tatiye ‘‘hatthago’’ti vattabbe ‘‘hatthako’’ti vuttaṃ. So hi rājapurisānaṃ hatthato yakkhassa hatthaṃ, yakkhassa hatthato bhagavato hatthaṃ , bhagavato hatthato puna rājapurisānaṃ hatthaṃ gatattā nāmato hatthako āḷavakoti jāto. Tenāha ‘‘āḷavakayakkhassa hatthato hatthehi sampaṭicchitattā hatthakoti laddhanāmo rājakumāro’’ti. Catutthādīni uttānatthāneva.

Paṭhamauggasuttādivaṇṇanā niṭṭhitā.

8. Dutiyabalasuttavaṇṇanā

28. Aṭṭhame khīṇāsavassa sabbesaṃ saṅkhārānaṃ aniccatā asammohavasena kiccato maggapaññāya suppaṭividdhā, vipassanāya ārammaṇakaraṇavasenapīti dassento āha ‘‘sahavipassanāya maggapaññāyā’’ti. Ime kāmāti dvepi kāme vadati. Kilesavasena uppajjamāno hi pariḷāho vatthukāmasannissayo vatthukāmavisayo vāti dvepi sapariḷāhaṭṭhena aṅgārakāsu viyāti ‘‘aṅgārakāsūpamā’’ti vuttā. Anto vuccati lāmakaṭṭhena taṇhā, byantaṃ vigatantaṃ bhūtanti byantibhūtanti āha ‘‘vigatantabhūta’’nti, nittaṇhanti attho.

Dutiyabalasuttavaṇṇanā niṭṭhitā.

9. Akkhaṇasuttavaṇṇanā

29. Navame yasmā mahiddhikapetā devāsurānaṃ āvāhaṃ gacchanti, vivāhaṃ na gacchanti, tasmā pettivisayeneva asurakāyo gahitoti veditabbo. Petāsurā pana petā evāti tesaṃ petehi saṅgaho avuttasiddhova.

Akkhaṇasuttavaṇṇanā niṭṭhitā.

10. Anuruddhamahāvitakkasuttavaṇṇanā

30. Dasame appicchassāti na icchassa. Abhāvattho hettha appasaddo ‘‘appaḍaṃsamakasavātātapā’’tiādīsu (a. ni. 10.11) viya. Paccayesu appiccho paccayappiccho, cīvarādipaccayesu icchārahito. Adhigamappicchoti jhānādiadhigamavibhāvane icchārahito . Pariyattiappicchoti pariyattiyaṃ bāhusaccavibhāvane icchārahito. Dhutaṅgappicchoti dhutaṅgesu appiccho dhutaṅgabhāvavibhāvane icchārahito. Santaguṇaniguhanenāti attani saṃvijjamānānaṃ jhānādiguṇānañceva bāhusaccaguṇassa dhutaṅgaguṇassa ca niguhanena chādanena. Sampajjatīti nipphajjati sijjhati. No mahicchassāti mahatiyā icchāya samannāgatassa no sampajjati anudhammassapi anipphajjanato. Pavivittassāti pakārehi vivittassa. Tenāha ‘‘kāyacittaupadhivivekehi vivittassā’’ti. Ārambhavatthuvasenāti bhāvanābhiyogavasena ekībhāvova kāyavivekoti adhippeto, na gaṇasaṅgaṇikābhāvamattanti dasseti. Kammanti yogakammaṃ.

Sattehi kilesehi ca saṅgaṇanaṃ samodhānaṃ saṅgaṇikā, sā āramitabbaṭṭhena ārāmo etassāti saṅgaṇikārāmo, tassa. Tenāha ‘‘gaṇasaṅgaṇikāya cevā’’tiādi. Āraddhavīriyassāti paggahitavīriyassa. Tañca kho upadhiviveke ninnatāvasena ‘‘ayaṃ dhammo’’ti vacanato. Esa nayo itaresupi. Vivaṭṭanissitaṃyeva hi samādhānaṃ idhādhippetaṃ, tathā paññāpi. Kammassa-katapaññāya hi ṭhito kammavasena bhavesu nānappakāro anatthoti jānanto kammakkhayakaraṃ ñāṇaṃ abhipattheti, tadatthañca ussāhaṃ karoti. Mānādayo sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcāti āha ‘‘taṇhāmānadiṭṭhipapañcarahitattā’’tiādi. Sesamettha suviññeyyameva.

Anuruddhamahāvitakkasuttavaṇṇanā niṭṭhitā.

Gahapativaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app