(8) 3. Yamakavaggo

1-10. Saddhāsuttādivaṇṇanā

71-80. Aṭṭhamassa paṭhamādīni uttānatthāneva. Dasame kucchitaṃ sīdatīti kusīto da-kārassa ta-kāraṃ katvā. Yassa dhammassa vasena puggalo ‘‘kusīto’’ti vuccati, so kusitabhāvo idha kusita-saddena vutto. Vināpi hi bhāvajotanasaddaṃ bhāvattho viññāyati yathā ‘‘paṭassa sukka’’nti, tasmā kusītabhāvavatthūnīti attho. Tenāha ‘‘kosajjakāraṇānīti attho’’ti. Kammaṃ nāma samaṇasāruppaṃ īdisanti āha ‘‘cīvaravicāraṇādī’’ti. Vīriyanti padhānavīriyaṃ. Taṃ pana caṅkamanavasena karaṇe kāyikantipi vattabbataṃ labhatīti āha ‘‘duvidhampī’’ti. Pattiyāti pāpuṇanatthaṃ. Osīdananti bhāvanānuyoge saṅkoco. Māsehi ācitaṃ nicitaṃ viyāti māsācitaṃ, taṃ maññe. Yasmā māsā tintā visesena garukā honti, tasmā ‘‘yathā tintamāso’’tiādi vuttaṃ. Vuṭṭhito hoti gilānabhāvāti adhippāyo.

Tesanti ārambhavatthūnaṃ. Imināva nayenāti iminā kusītavatthūsu vutteneva nayena ‘‘duvidhampi vīriyaṃ ārabhatī’’tiādinā. Idaṃ paṭhamanti ‘‘idaṃ, handāhaṃ, vīriyaṃ ārabhāmī’’ti, ‘‘evaṃ bhāvanāya abbhussahanaṃ paṭhamaṃ ārambhavatthū’’tiādinā ca attho veditabbo. Yathā tathā paṭhamaṃ pavattaṃ abbhussahanañhi upari vīriyārambhassa kāraṇaṃ hoti. Anurūpapaccavekkhaṇasahitāni hi abbhussahanāni tammūlakāni vā paccavekkhaṇāni aṭṭha ārambhavatthūnīti veditabbāni.

Saddhāsuttādivaṇṇanā niṭṭhitā.

Yamakavaggavaṇṇanā niṭṭhitā.

81-626. Sesaṃ uttānameva.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Aṭṭhakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Navakanipāta-ṭīkā

1. Paṭhamapaṇṇāsakaṃ

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app