2. Anussativaggo

1-4. Paṭhamamahānāmasuttādivaṇṇanā

11-14. Dutiyassa paṭhamādīni uttānatthāni. Tatiye kabaḷīkārāhārabhakkhānanti kabaḷīkārāhārūpajīvīnaṃ. Ko pana devānaṃ āhāro, kā āhāravelāti? Sabbesampi kāmāvacaradevānaṃ sudhā āhāro. Sā heṭṭhimehi heṭṭhimehi uparimānaṃ uparimānaṃ paṇītatamā hoti, taṃ yathāsakaṃ divasavaseneva divase divase bhuñjanti. Keci pana ‘‘biḷārapadappamāṇaṃ sudhāhāraṃ bhuñjanti, so jivhāya ṭhapitamatto yāva kesagganakhaggā kāyaṃ pharati, tesaṃyeva divasavasena satta divase yāpanasamattho hotī’’ti vadanti. Asamayavimuttiyā vimuttoti maggavimokkhena vimutto. Aṭṭhannañhi samāpattīnaṃ samāpajjanassa samayopi atthi tassa asamayopi, maggavimokkhena pana vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa nipajjantassa khādantassa bhuñjantassa ca maggaphalappaṭivedho nāma na hotīti na vattabbaṃ. Iti maggavimokkhena vimuccantassa samayo vā asamayo vā natthīti maggavimokkho asamayavimutti nāma. Catutthe natthi vattabbaṃ.

Paṭhamamahānāmasuttādivaṇṇanā niṭṭhitā.

5. Mettāsuttavaṇṇanā

15. Pañcame sesajanāti mettāya cetovimuttiyā alābhino. Samparivattamānāti dakkhiṇeneva passena asayitvā sabbaso parivattamānā. Kākacchamānāti ghurughurupassāsavasena vissaraṃ karontā. Sukhaṃ supatīti ettha duvidhā supanā sayane piṭṭhippasāraṇalakkhaṇā kiriyāmayacittehi avokiṇṇabhavaṅgappavattilakkhaṇā ca. Tatthāyaṃ ubhayatthāpi sukhameva supati. Yasmā saṇikaṃ nipajjitvā aṅgapaccaṅgāni samodhāya pāsādikena ākārena sayati, niddokkamanepi jhānaṃ samāpanno viya hoti. Tenāha ‘‘evaṃ asupitvā’’tiādi.

Niddākāle sukhaṃ alabhitvā dukkhena suttattā eva paṭibujjhanakāle sarīrakhedena nitthunanaṃ vijambhanaṃ ito cito ca viparivattanañca hotīti āha ‘‘nitthunantā vijambhantā samparivattantā dukkhaṃ paṭibujjhantī’’ti. Ayaṃ pana sukhena suttattā sarīrakhedābhāvato nitthunanādivirahitova paṭibujjhati. Tena vuttaṃ ‘‘evaṃ appaṭibujjhitvā’’tiādi. Sukhappaṭibodho ca sarīravikārābhāvenāti āha ‘‘sukhaṃ nibbikāra’’nti.

Bhaddakameva supinaṃ passatīti idaṃ anubhūtapubbavasena devatūpasaṃhāravasena cassa bhaddakameva supinaṃ hoti, na pāpakanti katvā vuttaṃ. Tenāha ‘‘cetiyaṃ vandanto viyā’’tiādi. Dhātukkhobhahetukampi cassa bahulaṃ bhaddakameva siyā yebhuyyena cittajarūpānuguṇatāya utuāhārajarūpānaṃ.

Ureāmukkamuttāhāro viyāti gīvāya bandhitvā ure lambitamuttāhāro viyāti kehici taṃ ekāvalivasena vuttaṃ siyā, anekaratanāvalisamūhabhūto pana muttāhāro aṃsappadesato paṭṭhāya yāva kaṭippadesassa heṭṭhābhāgā palambanto ure āmukkoyeva nāma hoti.

Visākhatthero viyāti (visuddhi. 1.258) so kira pāṭaliputte kuṭumbiyo ahosi. So tattheva vasamāno assosi ‘‘tambapaṇṇidīpo kira cetiyamālālaṅkato kāsāvapajjoto, icchiticchitaṭṭhāneyevettha sakkā nisīdituṃ vā nipajjituṃ vā, utusappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti sabbamettha sulabha’’nti. So attano bhogakkhandhaṃ puttadārassa niyyātetvā dussante baddhena ekakahāpaṇeneva gharā nikkhamitvā samuddatīre nāvaṃ udikkhamāno ekaṃ māsaṃ vasi. So vohārakusalatāya imasmiṃ ṭhāne bhaṇḍaṃ kiṇitvā asukasmiṃ vikkiṇanto dhammikāya vaṇijjāya tenevantaramāsena sahassaṃ abhisaṃhari. Iti anupubbena mahāvihāraṃ gantvā pabbajjaṃ yācati. So pabbājanatthāya sīmaṃ nīto taṃ sahassatthavikaṃ ovaṭṭikantarena bhūmiyaṃ pātesi. ‘‘Kimeta’’nti ca vutte ‘‘kahāpaṇasahassaṃ, bhante’’ti vatvā, ‘‘upāsaka, pabbajitakālato paṭṭhāya na sakkā vicāretuṃ, idāneva naṃ vicārehī’’ti vutte ‘‘visākhassa pabbajjaṭṭhānaṃ āgatā mā rittahatthā gamiṃsū’’ti muñcitvā sīmāmāḷake vikkiritvā pabbajitvā upasampanno. So pañcavasso hutvā dvemātikā paguṇā katvā attano sappāyaṃ kammaṭṭhānaṃ gahetvā ekekasmiṃ vihāre cattāro cattāro māse samapavattavāsaṃ vasamāno cari. Evaṃ caramāno –

‘‘Vanantare ṭhito thero, visākho gajjamānako;

Attano guṇamesanto, imamatthaṃ abhāsatha.

‘‘Yāvatā upasampanno, yāvatā idha māgato;

Etthantare khalitaṃ natthi, aho lābho te mārisā’’ti. (visuddhi. 1.258);

So cittalapabbatavihāraṃ gacchanto dvedhāpathaṃ patvā ‘‘ayaṃ nu kho maggo, udāhu aya’’nti cintayanto aṭṭhāsi. Athassa pabbate adhivatthā devatā hatthaṃ pasāretvā ‘‘eso maggo’’ti dasseti. So cittalapabbatavihāraṃ gantvā tattha cattāro māse vasitvā ‘‘paccūse gamissāmī’’ti cintetvā nipajji. Caṅkamasīse maṇilarukkhe adhivatthā devatā sopānaphalake nisīditvā parodi. Thero ‘‘ko eso’’ti āha. Ahaṃ, bhante, maṇiliyāti. Kissa rodasīti? Tumhākaṃ gamanaṃ paṭiccāti. Mayi idha vasante tumhākaṃ ko guṇoti? Tumhesu, bhante, idha vasantesu amanussā aññamaññaṃ mettaṃ paṭilabhanti, te dāni tumhesu gatesu kalahaṃ karissanti, duṭṭhullampi kathayissantīti. Thero ‘‘sace mayi idha vasante tumhākaṃ phāsuvihāro hoti, sundara’’nti vatvā aññepi cattāro māse tattheva vasitvā puna tatheva gamanacittaṃ uppādesi. Devatāpi puna tatheva parodi. Eteneva upāyena thero tattheva vasitvā tattheva parinibbāyīti. Evaṃ dhamattāvihārī bhikkhu amanussānaṃ piyo hoti.

Balavapiyacittatāyāti iminā balavapiyacittatāmattenapi satthaṃ na kamati, pageva mettāya cetovimuttiyāti dasseti. Khippameva cittaṃ samādhiyati, kenaci paripanthena parihīnajjhānassa byāpādassa dūrasamussāritabhāvato khippameva samādhiyati, ‘‘āsavānaṃ khayāyā’’ti keci. Sesaṃ suviññeyyameva. Ettha ca kiñcāpi ito aññakammaṭṭhānavasena adhigatajjhānānampi sukhasupanādayo ānisaṃsā labbhanti. Yathāha –

‘‘Sukhaṃ supanti munayo, ajjhattaṃ susamāhitā;

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā’’ti. (visuddhi. mahāṭī. 1.258); Ca ādi –

Tathāpime ānisaṃsā brahmavihāralābhino anavasesā labbhanti byāpādādīnaṃ ujuvipaccanīkabhāvato brahmavihārānaṃ. Tenevāha ‘‘nissaraṇaṃ hetaṃ, āvuso, byāpādassa, yadidaṃ mettācetovimuttī’’tiādi (dī. ni. 3.326; a. ni. 6.13). Byāpādādivasena ca sattānaṃ dukkhasupanādayoti tappaṭipakkhabhūtesu brahmavihāresu siddhesu sukhasupanādayo hatthagatā eva hontīti.

Mettāsuttavaṇṇanā niṭṭhitā.

6. Aṭṭhakanāgarasuttavaṇṇanā

16. Chaṭṭhe beluvagāmaketi vesāliyā dakkhiṇapasse avidūre beluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho. Sārappattakulagaṇanāyāti mahāsāramahappattakulagaṇanāya. Dasame ṭhāneti aññe aññeti dasagaṇanaṭṭhāne. Aṭṭhakanagare jāto bhavoti aṭṭhakanāgaro. Kukkuṭārāmoti pāṭaliputte kukkuṭārāmo, na kosambiyaṃ.

Pakatatthappaṭiniddeso ta-saddoti tassa ‘‘bhagavatā’’tiādīhi padehi samānādhikaraṇabhāvena vuttassa yena abhisambuddhabhāvena bhagavā pakato adhigato supākaṭo ca, taṃ abhisambuddhabhāvaṃ saddhiṃ āgamanīyapaṭipadāya atthabhāveneva dassento ‘‘yo so…pe… abhisambuddho’’ti āha. Satipi ñāṇadassanasaddānaṃ idha paññāvevacanabhāve tena tena visesena nesaṃ visayavisese pavattidassanatthaṃ asādhāraṇañāṇavisesavasena, vijjāttayavasena, vijjābhiññānāvaraṇavasena, sabbaññutaññāṇamaṃsacakkhuvasena paṭivedhadesanāñāṇavasena ca tadatthaṃ yojetvā dassento ‘‘tesaṃ tesa’’ntiādimāha. Tattha āsayānusayaṃ jānatā āsayānusayañāṇena, sabbañeyyadhammaṃ passatā sabbaññutānāvaraṇañāṇehi. Pubbenivāsādīhīti pubbenivāsāsavakkhayañāṇehi. Paṭivedhapaññāyāti ariyamaggapaññāya. Desanāpaññāya passatāti desetabbadhammānaṃ desetabbappakāraṃ bodhaneyyapuggalānañca āsayānusayacaritādhimuttiādibhedaṃ dhammaṃ desanāpaññāya yāthāvato passatā. Arīnanti kilesārīnaṃ, pañcavidhamārānaṃ vā sāsanassa vā paccatthikānaṃ aññatitthiyānaṃ. Tesaṃ pana hananaṃ pāṭihāriyehi abhibhavanaṃ appaṭibhānatākaraṇaṃ ajjhupekkhaṇañca. Kesivinayasuttañcettha nidassanaṃ. Tathā ṭhānāṭṭhānādīni jānatā. Yathākammūpage satte passatā. Savāsanānamāsavānaṃ khīṇattā arahatā. Abhiññeyyādibhede dhamme abhiññeyyādito aviparītāvabodhato sammāsambuddhena.

Atha vā tīsu kālesu appaṭihatañāṇatāya jānatā. Kāyakammādivasena tiṇṇampi kammānaṃ ñāṇānuparivattito nisammakāritāya passatā. Davādīnampi abhāvasādhikāya pahānasampadāya arahatā. Chandādīnaṃ ahānihetubhūtāya akkhayapaṭibhānasādhikāya sabbaññutāya sammāsambuddhenāti evaṃ dasabalaaṭṭhārasaāveṇikabuddhadhammavasenapi yojanā kātabbā.

Abhisaṅkhatanti attano paccayehi abhisammukhabhāvena samecca sambhuyya kataṃ. Svāssa katabhāvo uppādanena veditabbo, na uppannassa paṭisaṅkharaṇenāti āha ‘‘uppādita’’nti. Te cassa paccayā cetanāpadhānāti dassetuṃ pāḷiyaṃ ‘‘abhisaṅkhataṃ abhisañcetayita’’nti vuttanti ‘‘cetayitaṃ kappayita’’nti atthamāha. Abhisaṅkhataṃ abhisañcetayitanti ca jhānassa pātubhāvadassanamukhena viddhaṃsanabhāvaṃ ulliṅgeti. Yañhi ahutvā sambhavati, taṃ hutvā paṭiveti. Tenāha pāḷiyaṃ ‘‘yaṃ kho panā’’tiādi. Samathavipassanādhamme ṭhitoti ettha samathadhamme ṭhitattā samāhito vipassanaṃ paṭṭhapetvā aniccānupassanādīhi niccasaññādayo pajahanto anukkamena taṃ anulomañāṇaṃ pāpetā hutvā vipassannādhamme ṭhito. Samathavipassanāsaṅkhātesu dhammesu rañjanaṭṭhena rāgo. Nandanaṭṭhena nandī. Tattha sukhumā apekkhā vuttā. Yā nikantīti vuccati.

Evaṃ santeti evaṃ yathārutavaseneva imassa suttapadassa atthe gahetabbe sati. Samathavipassanāsu chandarāgo kattabboti anāgāmiphalaṃ anibbattetvā tadatthāya samathavipassanāpi anibbattetvā kevalaṃ tattha chandarāgo kattabbo bhavissati. Kasmā? Tesu samathavipassanāsaṅkhātesu dhammesu chandarāgamattena anāgāminā laddhabbassa aladdhaanāgāmiphalenapi laddhabbattā. Tathā sati tena anāgāmiphalampi laddhabbameva hoti. Tenāha ‘‘anāgāmiphalaṃ paṭiladdhaṃ bhavissatī’’ti. Sabhāvato rasitabbattā aviparīto attho eva attharaso.

Aññāpi kāci sugatiyoti vinipātike sandhāyāha. Aññāpi kāci duggatiyoti asurakāyamāha.

Appaṃ yācitena bahuṃ dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo’’ti kathitattā ekādasapi dhammā pucchāvasena ekadhammo nāma jāto paccekaṃ vākyaparisamāpanañāyena. Pucchāvasenāti ‘‘atthi nu kho, bhante ānanda, tena…pe… sammāsambuddhena ekadhammo sammadakkhāto’’ti evaṃ pavattapucchāvasena. Amatuppattiatthenāti amatabhāvassa uppattihetutāya, sabbānipi kammaṭṭhānāni ekarasāpi amatādhigamassa paṭipattiyāti attho. Evamettha aggaphalabhūmi anāgāmiphalabhūmīti dveva bhūmiyo sarūpato āgatā, nānantariyatāya pana heṭṭhimāpi dve bhūmiyo atthato āgatā evāti daṭṭhabbāti. Pañca satāni aggho etassāti pañcasataṃ. Sesamettha uttānameva.

Aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.

7. Gopālasuttavaṇṇanā

17. Sattame tisso kathāti tisso aṭṭhakathā, tividhā suttassa atthavaṇṇanāti attho. Ekekaṃ padaṃ nāḷaṃ mūlaṃ etissāti evaṃsaññitā ekanāḷikā. Ekekaṃ vā padaṃ nāḷaṃ atthaniggamanamaggo etissāti ekanāḷikā. Tenāha ‘‘ekekassa padassa atthakathana’’nti. Cattāro aṃsā bhāgā atthasallakkhaṇūpāyā etissāti caturassā. Tenāha ‘‘catukkaṃ bandhitvā kathana’’nti. Niyamato nisinnassa āraddhassa vatto saṃvatto etissā atthīti nisinnavattikā, yathāraddhassa atthassa visuṃ visuṃ pariyosāpikāti attho. Tenāha ‘‘paṇḍitagopālakaṃ dassetvā’’tiādi. Ekekassapi padassa piṇḍatthadassanavasena bahūnaṃ padānaṃ ekajjhaṃ atthaṃ akathetvā ekamekassa padassa atthavaṇṇanā ayaṃ sabbattha labbhati. Catukkaṃ bandhitvāti kaṇhapakkhe upamopameyyadvayaṃ, tathā sukkapakkheti idaṃ catukkaṃ yojetvā. Ayaṃ edisesu eva suttesu labbhati. Pariyosānagamananti keci tāva āhu ‘‘kaṇhapakkhe upamaṃ dassetvā upamā ca nāma yāvadeva upameyyasampaṭipādanatthāti upameyyatthaṃ āharitvā saṃkilesapakkhaniddeso ca vodānapakkhavibhāvanatthāyāti sukkapakkhampi upamopameyyavibhāgena āharitvā suttatthassa pariyosāpanaṃ. Kaṇhapakkhe upameyyaṃ dassetvā pariyosānagamanādīsupi eseva nayo’’ti. Apare pana ‘‘kaṇhapakkhe, sukkapakkhe ca taṃtaṃupamūpameyyatthānaṃ visuṃ visuṃ pariyosāpetvāva kathanaṃ pariyosānagamana’’nti vadanti. Ayanti nisinnavattikā. Idhāti imasmiṃ gopālakasutte. Sabbācariyānaṃ āciṇṇāti sabbehipi pubbācariyehi ācaritā saṃvaṇṇitā, tathā ceva pāḷi pavattāti.

Aṅgīyanti avayavabhāvena ñāyantīti aṅgāni, koṭṭhāsā. Tāni panettha yasmā sāvajjasabhāvāni, tasmā āha ‘‘aṅgehīti aguṇakoṭṭhāsehī’’ti. Gomaṇḍalanti gosamūhaṃ. Pariharitunti rakkhituṃ. Taṃ pana pariharaṇaṃ pariggahetvā vicaraṇanti āha ‘‘pariggahetvā vicaritu’’nti. Vaḍḍhinti gunnaṃ bahubhāvaṃ bahugorasatāsaṅkhātaṃ parivuddhiṃ. ‘‘Ettakamida’’nti rūpīyatīti rūpaṃ, parimāṇaparicchedopi sarīrarūpampīti āha ‘‘gaṇanato vā vaṇṇato vā’’ti. Na pariyesati vinaṭṭhabhāvasseva ajānanato. Nīlāti ettha iti-saddo ādiattho. Tena setasabalādivaṇṇaṃ saṅgaṇhāti.

Dhanusattisūlādīti ettha issāsācariyānaṃ gāvīsu kataṃ dhanulakkhaṇaṃ. Kumārabhattigaṇānaṃ gāvīsu kataṃ sattilakkhaṇaṃ. Issarabhattigaṇānaṃ gāvīsu kataṃ sūlalakkhaṇanti yojanā. Ādi-saddena rāmavāsudevagaṇādīnaṃ gāvīsu kataṃ pharasucakkādilakkhaṇaṃ saṅgaṇhāti.

Nīlamakkhikāti piṅgalamakkhikā, khuddakamakkhikā eva vā. Saṭati rujati etāyāti sāṭikā, saṃvaḍḍhā sāṭikā āsāṭikā. Tenāha ‘‘vaḍḍhantī’’tiādi. Hāretāti apanetā.

Vākenāti vākapaṭṭena. Cīrakenāti pilotikena. Antovasseti vassakālassa abbhantare. Niggāhanti susumārādiggāharahitaṃ. Pītanti pānīyassa pītabhāvaṃ. Sīhabyagghādiparissayena sāsaṅko sappaṭibhayo.

Pañca ahāni ekassāti pañcāhiko, so eva vāroti, pañcāhikavāro. Evaṃ sattāhikavāropi veditabbo. Ciṇṇaṭṭhānanti caritaṭṭhānaṃ gocaraggahitaṭṭhānaṃ.

Pitiṭṭhānanti pitarā kātabbaṭṭhānaṃ, pitarā kātabbakiccanti attho. Yathāruciṃ gahetvā gacchantīti gunnaṃ rucianurūpaṃ gocarabhūmiṃ vā nadipāraṃ vā gahetvā gacchanti. Gobhattanti kappāsaṭṭhikādimissaṃ gobhuñjitabbaṃ bhattaṃ. Bhattaggahaṇeneva yāgupi saṅgahitā.

Dvīhākārehīti vuttaṃ ākāradvayaṃ dassetuṃ ‘‘gaṇanato vā samuṭṭhānato vā’’ti vuttaṃ. Evaṃ pāḷiyaṃ āgatāti ‘‘upacayo santatī’’ti jātiṃ dvidhā bhinditvā hadayavatthuṃ aggahetvā dasāyatanāni pañcadasa sukhumarūpānīti evaṃ rūpakaṇḍapāḷiyaṃ (dha. sa. 666) āgatā. Pañcavīsati rūpakoṭṭhāsāti salakkhaṇato aññamaññasaṅkarābhāvato rūpabhāgā. Rūpakoṭṭhāsāti vā visuṃ visuṃ appavattitvā kalāpabhāveneva pavattanato rūpakalāpā. Koṭṭhāsāti ca aṃsā avayavāti attho. Koṭṭhanti vā sarīraṃ, tassa aṃsā kesādayo koṭṭhāsāti aññepi avayavā koṭṭhāsā viya koṭṭhāsā.

Seyyathāpītiādi upamāsaṃsandanaṃ. Tattha rūpaṃ pariggahetvāti yathāvuttaṃ rūpaṃ salakkhaṇato ñāṇena pariggaṇhitvā. Arūpaṃ vavatthapetvāti taṃ rūpaṃ nissāya ārammaṇañca katvā pavattamāne vedanādike cattāro khandhe arūpanti vavatthapetvā. Rūpārūpaṃ pariggahetvāti puna tattha yaṃ rūppanalakkhaṇaṃ, taṃ rūpaṃ. Tadaññaṃ arūpaṃ. Ubhayavinimuttaṃ kiñci natthi attā vā attaniyaṃ vāti evaṃ rūpārūpaṃ pariggahetvā. Tadubhayañca avijjādinā paccayena sapaccayanti paccayaṃ sallakkhetvā, aniccatādilakkhaṇaṃ āropetvā yo kalāpasammasanādikkamena kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti, so na vaḍḍhatīti yojanā.

Ettakaṃ rūpaṃ ekasamuṭṭhānanti cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyanti aṭṭhavidhaṃ kammavasena; kāyaviññatti, vacīviññattīti idaṃ dvayaṃ cittavasenāti ettakaṃ rūpaṃ ekasamuṭṭhānaṃ. Saddāyatanamekaṃ utucittavasena dvisamuṭṭhānaṃ. Rūpassa lahutā, mudutā, kammaññatāti ettakaṃ rūpaṃ utucittāhāravasena tisamuṭṭhānaṃ. Rūpāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, phoṭṭhabbāyatanaṃ, ākāsadhātu, āpodhātu, kabaḷīkāro āhāroti ettakaṃ rūpaṃ utucittāhārakammavasena catusamuṭṭhānaṃ. Upacayo, santati, jaratā, rūpassa aniccatāti ettakaṃ rūpaṃ na kutoci samuṭṭhātīti na jānāti. Samuṭṭhānato rūpaṃ ajānantotiādīsu vattabbaṃ ‘‘gaṇanato rūpaṃ ajānanto’’tiādīsu vuttanayeneva veditabbaṃ.

Kammalakkhaṇoti attanā kataṃ duccaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, bālo. Vuttañhetaṃ – ‘‘tīṇimāni, bhikkhave, bālassa bālalakkhaṇāni. Katamāni tīṇi? Duccintitacintī hoti, dubbhāsitabhāsī, dukkaṭakammakārī . Imāni kho…pe… lakkhaṇānī’’ti (ma. ni. 3.246; a. ni. 3.3). Attanā kataṃ sucaritakammaṃ lakkhaṇaṃ etassāti kammalakkhaṇo, paṇḍito. Vuttampi cetaṃ ‘‘tīṇimāni, bhikkhave, paṇḍitassa paṇḍitalakkhaṇāni. Katamāni tīṇi? Sucintitacintī hoti, subhāsitabhāsī, sukatakammakārī. Imāni kho…pe… paṇḍitalakkhaṇānī’’ti (ma. ni. 3.253; a. ni. 3.3). Tenāha ‘‘kusalākusalakammaṃ paṇḍitabālalakkhaṇa’’nti.

Bāle vajjetvā paṇḍite na sevatīti yaṃ bālapuggale vajjetvā paṇḍitasevanaṃ atthakāmena kātabbaṃ, taṃ na karoti. Tathābhūtassa ca ayamādīnavoti dassetuṃ puna ‘‘bāle vajjetvā’’tiādi vuttaṃ. Tattha yaṃ bhagavatā ‘‘idaṃ vo kappatī’’ti anuññātaṃ, tadanulomañce, taṃ kappiyaṃ. Yaṃ ‘‘idaṃ vo na kappatī’’ti paṭikkhittaṃ, tadanulomañce, taṃ akappiyaṃ. Yaṃ kosallasambhūtaṃ, taṃ kusalaṃ, tappaṭipakkhaṃ akusalaṃ. Tadeva sāvajjaṃ, kusalaṃ anavajjaṃ. Āpattito ādito dve āpattikkhandhā garukaṃ, tadaññaṃ lahukaṃ. Dhammato mahāsāvajjaṃ garukaṃ, appasāvajjaṃ lahukaṃ. Sappaṭikāraṃ satekicchaṃ, appaṭikāraṃ atekicchaṃ. Dhammatānugataṃ kāraṇaṃ, itaraṃ akāraṇaṃ. Taṃ ajānantoti kappiyākappiyaṃ, garuka-lahukaṃ, satekicchātekicchaṃ ajānanto suvisuddhaṃ katvā sīlaṃ rakkhituṃ na sakkoti. Kusalākusalaṃ, sāvajjānavajjaṃ, kāraṇākāraṇaṃ ajānanto khandhādīsu akusalatāya rūpārūpapariggahampi kātuṃ na sakkoti, kuto tassa kammaṭṭhānaṃ gahetvā vaḍḍhanā. Tenāha ‘‘kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkotī’’ti.

Govaṇasadise attabhāve uppajjitvā tattha dukkhuppattihetuto micchāvitakkā āsāṭikā viyāti āsāṭikāti āha ‘‘akusalavitakkaṃ āsāṭikaṃ ahāretvā’’ti.

‘‘Gaṇḍoti kho, bhikkhave, pañcannetaṃ upādānakkhandhānaṃ adhivacana’’nti (saṃ. ni. 4.103; a. ni. 8.56; 9.15) vacanato chahi vaṇamukhehi vissandamānayūso gaṇḍo viya pilotikākhaṇḍena chadvārehi vissandamānakilesāsuci attabhāvavaṇo satisaṃvarena pidahitabbo, ayaṃ pana evaṃ na karotīti āha ‘‘yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādetī’’ti.

Yathā dhūmo indhanaṃ nissāya uppajjamāno saṇho sukhumo, taṃ taṃ vivaraṃ anupavissa byāpento sattānaṃ ḍaṃsamakasādiparissayaṃ vinodeti, aggijālāsamuṭṭhānassa pubbaṅgamo hoti, evaṃ dhammadesanāñāṇassa indhanabhūtaṃ rūpārūpadhammajātaṃ nissāya uppajjamānā saṇhā sukhumā taṃ taṃ khandhantaraṃ āyatanantarañca anupavissa byāpeti, sattānaṃ micchāvitakkādiparissayaṃ vinodeti, ñāṇaggijālāsamuṭṭhāpanassa pubbaṅgamo hoti, tasmā dhūmo viyāti dhūmoti āha ‘‘gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karotī’’ti. Attano santikaṃ upagantvā nisinnassa kātabbā tadanucchavikā dhammakathā upanisinnakakathā. Katassa dānādipuññassa anumodanakathā anumodanā. Tatoti dhammakathādīnaṃ akaraṇato. ‘‘Bahussuto guṇavāti na jānantī’’ti kasmā vuttaṃ? Nanu attano jānāpanatthaṃ dhammakathādi na kātabbamevāti? Saccaṃ na kātabbameva, suddhāsayena pana dhamme kathite tassa guṇajānanaṃ sandhāyetaṃ vuttaṃ. Tenāha bhagavā –

‘‘Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;

Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhaja’’nti.

Taranti otaranti etthāti titthaṃ, naditaḷākādīnaṃ nahānapānādiatthaṃ otaraṇaṭṭhānaṃ. Yathā pana taṃ udakena otiṇṇasattānaṃ sarīramalaṃ pavāheti, parissamaṃ vinodeti, visuddhiṃ uppādeti, evaṃ bahussutā attano samīpaṃ otiṇṇasattānaṃ dhammodakena cittamalaṃ pavāhenti, parissamaṃ vinodenti, visuddhiṃ uppādenti, tasmā te titthaṃ viyāti titthaṃ. Tenāha ‘‘titthabhūte bahussutabhikkhū’’ti. Byañjanaṃ kathaṃ ropetabbanti, bhante, idaṃ byañjanaṃ ayaṃ saddo kathaṃ imasmiṃ atthe ropetabbo, kena pakārena imassa atthassa vācako jāto. ‘‘Nirūpetabba’’nti vā pāṭho, nirūpetabbaṃ ayaṃ sabhāvanirutti kathamettha nirūḷhāti adhippāyo. Imassa bhāsitassa ko atthoti saddatthaṃ pucchati. Imasmiṃ ṭhāneti imasmiṃ pāḷippadese. Pāḷi kiṃ vadatīti bhāvatthaṃ pucchati. Attho kiṃ dīpetīti bhāvatthaṃ vā? Saṅketatthaṃ vā. Na paripucchatīti vimaticchedanapucchāvasena sabbaso pucchaṃ na karoti. Na paripañhatīti pari pari attano ñātuṃ icchaṃ na ācikkhati, na vibhāveti. Tenāha ‘‘na jānāpetī’’ti. Teti bahussutabhikkhū. Vivaraṇaṃ nāma atthassa vibhajitvā kathananti āha ‘‘bhājetvā na desentī’’ti. Anuttānīkatanti ñāṇena apākaṭīkataṃ guyhaṃ paṭicchannaṃ. Na uttāniṃ karontīti sinerupādamūle vālikaṃ uddharanto viya pathavīsandhārodakaṃ vivaritvā dassento viya ca uttānaṃ na karonti.

Evaṃ yassa dhammassa vasena bahussutā ‘‘tittha’’nti vuttā pariyāyato. Idāni tameva dhammaṃ nippariyāyato ‘‘tittha’’nti dassetuṃ ‘‘yathā vā’’tiādi vuttaṃ. Dhammo hi taranti otaranti etena nibbānaṃ nāma taḷākanti ‘‘tittha’’nti vuccati. Tenāha bhagavā sumedhabhūto –

‘‘Evaṃ kilesamaladhovaṃ, vijjante amatantaḷe;

Na gavesati taṃ taḷākaṃ, na doso amatantaḷe’’ti. (bu. vaṃ. 2.14) –

Dhammasseva nibbānassotaraṇatitthabhūtassa otaraṇākāraṃ ajānanto ‘‘dhammatitthaṃ na jānātī’’ti vutto.

Pītāpītanti gogaṇe pītaṃ apītañca gorūpaṃ na jānāti, na vindati. Avindanto hi ‘‘na labhatī’’ti vutto. ‘‘Ānisaṃsaṃ na vindatī’’ti vatvā tassa avindanākāraṃ dassento ‘‘dhammassavanaggaṃ gantvā’’tiādimāha.

Ayaṃ lokuttaroti padaṃ sandhāyāha ‘‘ariya’’nti. Paccāsattiñāyena anantarassa hi vippaṭisedho vā. Ariyasaddo vā niddosapariyāyo daṭṭhabbo. Aṭṭhaṅgikanti ca visuṃ ekajjhañca aṭṭhaṅgikaṃ upādāya gahetabbaṃ, aṭṭhaṅgatā bāhullato ca. Evañca katvā sattaṅgassapi ariyamaggassa saṅgaho siddho hoti.

Cattāro satipaṭṭhānetiādīsu avisesena satipaṭṭhānā vuttā. Tattha kāyavedanācittadhammārammaṇā satipaṭṭhānā lokiyā, tattha sammohaviddhaṃsanavasena pavattā nibbānārammaṇā lokuttarāti evaṃ ‘‘ime lokiyā, ime lokuttarā’’ti yathābhūtaṃ nappajānāti.

Anavasesaṃ duhatīti paṭiggahaṇe mattaṃ ajānanto kismiñci dāyake saddhāhāniyā, kismiñci paccayahāniyā anavasesaṃ duhati. Vācāya abhihāro vācābhihāro. Paccayānaṃ abhihāro paccayābhihāro.

‘‘Imeamhesu garucittīkāraṃ na karontī’’ti iminā navakānaṃ bhikkhūnaṃ sammāpaṭipattiyā abhāvaṃ dasseti ācariyupajjhāyesu pitupemassa anupaṭṭhāpanato, tena ca sikkhāgāravatābhāvadīpanena saṅgahassa abhājanabhāvaṃ, tena therānaṃ tesu anuggahābhāvaṃ. Na hi sīlādiguṇehi sāsane thirabhāvappattā ananuggahetabbe sabrahmacārī anuggaṇhanti, niratthakaṃ vā anuggahaṃ karonti. Tenāha ‘‘navake bhikkhū’’tiādi. Dhammakathābandhanti paveṇiāgataṃ pakiṇṇakadhammakathāmaggaṃ. Saccasattappaṭisandhipaccayākārappaṭisaṃyuttaṃ suññatādīpanaṃ guḷhaganthaṃ. Vuttavipallāsavasenāti ‘‘na rūpaññū’’tiādīsu vuttassa paṭisedhassa paṭikkhepavasena aggahaṇavasena. Yojetvāti ‘‘rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ jānātī’’tiādinā, ‘‘tassa gogaṇopi na parihāyati, pañcagorasaparibhogatopi na paribāhiro hotī’’tiādinā ca atthaṃ yojetvā. Veditabboti tasmiṃ tasmiṃ pade yathārahaṃ attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Gopālasuttavaṇṇanā niṭṭhitā.

Iti manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Ekādasakanipātavaṇṇanāya anuttānatthadīpanā samattā.

Niṭṭhitā ca manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Anuttānatthapadavaṇṇanā.

Nigamanakathāvaṇṇanā

Mahāaṭṭhakathāyasāranti aṅguttaramahāaṭṭhakathāya sāraṃ. Ekūnasaṭṭhimattoti thokaṃ ūnabhāvato mattasaddaggahaṇaṃ. Mūlaṭṭhakathāsāranti pubbe vuttaaṅguttaramahāaṭṭhakathāya sārameva anunigamavasena vadati. Atha vā mūlaṭṭhakathāsāranti porāṇaṭṭhakathāsu atthasāraṃ. Tenedaṃ dasseti – aṅguttaramahāaṭṭhakathāya atthasāraṃ ādāya imaṃ manorathapūraṇiṃ karonto sesamahānikāyānampi mūlaṭṭhakathāsu idha viniyogakkhamaṃ atthasāraṃ ādāya evamakāsinti. Mahāvihārādhivāsīnanti ca idaṃ purimapacchimapadehi saddhiṃ sambandhitabbaṃ ‘‘mahāvihārādhivāsīnaṃ samayaṃ pakāsayantī, mahāvihārādhivāsīnaṃ mūlaṭṭhakathāsāraṃ ādāyā’’ti. Tenāti puññena. Hotu sabbo sukhī lokoti kāmāvacarādivibhāgo sabbo sattaloko yathārahaṃ bodhittayādhigamavasena sampattena nibbānasukhena sukhī sukhito hotūti sadevakassa lokassa accantaṃ sukhādhigamāya attano puññaṃ pariṇāmeti.

Ettāvatā samattāva, sabbaso vaṇṇanā ayaṃ;

Vīsatiyā sahassehi, ganthehi parimāṇato.

Porāṇānaṃ kathāmagga-sāramettha yato ṭhitaṃ;

Tasmā sāratthamañjūsā, iti nāmena vissutā.

Ajjhesito narindena, sohaṃ parakkamabāhunā;

Saddhammaṭṭhitikāmena, sāsanujjotakārinā.

Teneva kārite ramme, pāsādasatamaṇḍite;

Nānādumagaṇākiṇṇe, bhāvanābhiratālaye.

Sītalūdakasampanne , vasaṃ jetavane imaṃ;

Atthabyañjanasampannaṃ, akāsiṃ sādhusammataṃ.

Yaṃ siddhaṃ iminā puññaṃ, yaṃ caññaṃ pasutaṃ mayā;

Etena puññakammena, dutiye attasambhave.

Tāvatiṃse pamodento, sīlācāraguṇe rato;

Alaggo pañcakāmesu, patvāna paṭhamaṃ phalaṃ.

Antime attabhāvamhi, metteyyaṃ munipuṅgavaṃ;

Lokaggapuggalaṃ nāthaṃ, sabbasattahite rataṃ.

Disvāna tassa dhīrassa, sutvā saddhammadesanaṃ;

Adhigantvā phalaṃ aggaṃ, sobheyyaṃ jinasāsanaṃ.

Sadā rakkhantu rājāno, dhammeneva imaṃ pajaṃ;

Niratā puññakammesu, jotentu jinasāsanaṃ.

Ime ca pāṇino sabbe, sabbadā nirupaddavā;

Niccaṃ kalyāṇasaṅkappā, pappontu amataṃ padanti.

Aṅguttaraṭīkā samattā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app