1. Ānisaṃsavaggo

1. Kimatthiyasuttavaṇṇanā

1. Dasakanipātassa paṭhame avippaṭisāratthānīti avippaṭisārappayojanāni. Avippaṭisārānisaṃsānīti avippaṭisārudayāni. Etena avippaṭisāro nāma sīlasssa udayamattaṃ, saṃvaddhitassa rukkhassa chāyāpupphasadisaṃ, añño eva panānena nipphādetabbo samādhiādiguṇoti dasseti. ‘‘Yāva maggāmaggañāṇadassanavisuddhi, tāva taruṇavipassanā’’ti hi vacanato upakkilesavimuttaudayabbayañāṇato paraṃ ayañca vipassanā virajjati yogāvacaro viratto puriso viya bhariyāya saṅkhārato etenāti virāgo.

Kimatthiyasuttavaṇṇanā niṭṭhitā.

2-5. Cetanākaraṇīyasuttādivaṇṇanā

2-5. Dutiye saṃsāramahoghassa paratīrabhāvato yo naṃ adhigacchati, taṃ pāreti gametīti pāraṃ, nibbānaṃ. Tabbidūratāya natthi ettha pāranti apāraṃ, saṃsāro. Tenāha ‘‘orimatīrabhūtā tebhūmakavaṭṭā’’tiādi. Tatiyādīsu natthi vattabbaṃ.

Cetanākaraṇīyasuttādivaṇṇanā niṭṭhitā.

6. Samādhisuttavaṇṇanā

6. Chaṭṭhe santaṃ santanti appetvā nisinnassātiādīsu santaṃ santaṃ paṇītaṃ paṇītantiādīni vadati. Iminā pana ākārena taṃ paṭivijjhitvā tattha cittaṃ upasaṃharato phalasamāpattisaṅkhāto cittuppādo tathā pavattatīti veditabbo. Sesaṃ sabbattha uttānameva.

Samādhisuttavaṇṇanā niṭṭhitā.

Ānisaṃsavaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app